________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Ganand
शत्रंजय
माहा
॥५०॥
मे । विद्याधरमुनी शुन्नौ ॥ व्योम्रोऽवतीर्णी सत्या । सीतया प्रतिलानितौ ॥ ७० ॥ ववृ- पुर्देवता गंध-पयस्तत्र कृतादरं ॥ जटायुराययौ गंध-माघ्रातुं पकिराट् त्वरं । उए ॥ धर्मोपदेशमाकर्य । तयोः श्रमणयोर्वरं ।। जातजातिस्मृतिस्तस्थौ। जटायुरनुजानकिं ॥ जिनधर्मस्थिरीकारं । कृत्वा तेषां महामुनी ॥ जग्मतुव्योमयानेन । वैदितुं शाश्वताहंतः॥२॥ रकोहीपेऽय लंकायां । विहरत्यजिते जिने ॥ वनवाहन इत्याख्यो । रनोवंशेऽनवन्नृपः
राकेशै ददौ नीम-स्तस्मै स्वस्याग्रजन्मने ॥राक्षसी नाम विद्यां त-कोवठास्ततोऽनवत् ॥ ३॥ महारदास्तु तत्सूनु-र्जिनपादानषट्पदः ॥ तत्सूनुस्तु देवरक्षाः । प्रव्रज्य च शिवं ययौ ।। ७८ ॥ गतेष्वेवं नरेईषु । रहोवंशेऽत्र नूरिषु । श्रेयांसतीर्थेऽनूत्कीर्तिधवलो राक्षसेश्वरः ॥ ५ ॥ तदा च वैतादयगिरेः । श्रीकंठं नाम खेचरं ॥ प्रीत्या स च समानाय्य । कपिहीपे न्यवासयत् ॥ ०६ ।। योजनत्रिशतीमाने । तत्र किष्किंधपर्वते ॥ कि- किंधा नाम तज्ञज-धानीपूरुत्तमानवत् ॥ ७ ॥ वानरहीपचिह्नन । नरास्तत्र चकासिरे ॥ क्रमादसाधयन विद्यां । वानरांगत्वकारिणी ॥ ७ ॥ श्रीकंवतो वजकंवा-दिष्वतीतेषु नूरिषु
॥५॥
For Private And Personal use only