________________
Shn Mahavir Jain Aradhana Kendra
जय
॥ २४० ॥
www.kobatirth.org
नासिषुर्नागा । वातिला इव तीव्रतां ॥ २६ ॥ रथ्या नामानयन रश्मिं । पिशुना इव सङ्गिरं । वेसरा न कशाघातं । नृताविष्टा श्वाविदन् ॥ २७ ॥ श्रजवन सैनिकाः सर्वे । धूर्णिता इव मूर्जिताः ॥ विचैतन्या इव भ्रष्ट सर्वस्वा इव सर्वतः ॥ २८ ॥ ततो बाहुबलिः क्रुद्धः । सगर्वः सर्वतेजसा || स्फुटद् ब्रह्मांमनादानं । श्वेमानादं विनिर्ममे ॥ २५ ॥ अंतःप्रविष्टमंथादि-मंथनध्वानशंकया ॥ त्रस्तं समस्तैर्जलधि - यादो नित्र तिमागतैः ॥ ३० ॥ पुनर्जनारिनिर्मुक्त-दंनो लिध्वनितमात् । स्वयं शंकमानैर्शक | कंपितं च कुलाचलै ॥ ३१॥ त्रैलोक्यं तेन नादेन । रोगार्त्तमिव सर्वतः ॥ श्रतः प्रविष्टदुःशल्य-मिवानूङ्गतचेतनं ॥ ३२ ॥ कांदिशीका अपि सुरीः । प्रियोरः शरणाः सृजन || श्रीचक्रेशः पुनश्वके । श्वेमानादं सुदुः सहं ॥ ३३ ॥ चिरं श्रुतिषु वाधिर्य । स्थिरेषु चलतां पुनः ॥ कुर्वाणोऽथ महीजानिः । सिंहनादं विनिर्ममे ॥ ३४ ॥ सौहृदं दुर्जनस्येव । वादेः काय इव क्रमात् ॥ ग्रहीयत ततो नादवश्चिाधरोत्तरं ॥ ३५ ॥ नद्या व परीवादः । सज्जनस्येव संगतं ॥ ववृधे बाहुबलिनः । सिंहनादोऽधरोत्तरं || ३६ || शास्त्रीयेनेव वादेन । परस्परं च निघ्नतोः ॥ जितः श्रीबाहुबलि
II
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २४० ॥