________________
Shin Maharan Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
झावंजय
मादा०
| 11६
तत्र नागां हरिरिति । प्रोचे शपथपूर्वकं ॥ माया तवैवेति वदं-त्यगानामा निजे गृहे ॥६६॥ रुक्मिण्या नारदोऽग्राख्यत् । प्रद्युम्नोऽयं सुतस्तव ॥ निजरूपधरः सोऽय । तस्याः पादौ ननाम च ।। ६३॥ रुक्मिणी प्रक्षरत्स्तन्या । बाहुच्यामासिलिंग तं ॥ स जगाद च तां मात-न वाच्योऽहं पितुः पुरः ॥ ६ ॥
इत्युक्त्वा रुक्मिणी माया-रथमारोप्य सोऽचलत् ॥ शंखं च पूरयामास । कोजयन जनसंचयं ।। ३७ ॥ हरामि रुक्मिणीमेष। कृष्णो रहतु चेहली ॥ व्याहरनिति वेगेन । स पुराद्वहिराययो ॥ ७० ॥ कोऽयं मुमूर्षुर्दुर्बुद्धि-रिति जल्पन जनाईनः ।। ससैन्योऽप्यन्वधाविष्ट । शाङ्गमास्फालयन्मुहुः ॥३१॥ प्रद्युम्नस्तच नंता । विद्यासामर्थ्यतो हारें ॥ सद्यो निरायुधं चक्रे । नितमिव दंतिनं ॥ ७ ॥ यावहिष्णुर्विषमोऽनू-नावदेत्य स नारदः ॥ तं शशंस सुतस्तेऽयं । तमालिलिंग माधवः ॥ १३ ॥ रुक्मिणीसहितः कृष्णः। सुहितः सुतसंगमात्
॥ पश्यन् पौरोत्सवात्सेकं । प्रविवेश पुरीं मुदा ॥ ४ ॥ व्यजिज्ञपदयो ऽर्यो-धनः कृष्णं प्रप्रणम्य च ॥ पुत्री मे ते सुता स्वामिन् । केनाप्यपहृताधुना ॥ ३५ ॥ प्रज्ञप्त्या तामदं ज्ञा
॥६॥
For Private And Personal use only