________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शाचंजय
मादा
॥
त्या-त्रानेष्यामीत्युदीरयन् ॥ कलात्प्रद्युम्न प्रानैषी-नां स्वयंवरकन्यकां ॥ ६ ॥ कृष्णेन दी- - यमानां तां । मम ह्येषा वधूरिति ॥ प्रद्युम्नो न हि जग्राह । पर्यशैषीच नानुकः ॥ ७॥
अनिच्छुनापि प्रद्युम्ने-नोत्सवेन महीयसा ॥ खेचरी मापकन्याश्च । गोविंद नुड़वाहयत् ॥ ॥ ७० ॥ अन्यदा जीर्णमंचस्थां । नामामालोक्य माधवः ॥ पाच वं प्रद्युम्र-समं सूनुं च सार्थयत् ।। उए ॥ चतुर्थाराधितो नैग-मेषी देवोऽतिगोचरः ॥ कृष्णेन याचितः पुत्र । हारं दत्वा तिरोधे ।। ७० ॥ तत्स्वरूपं विदन थुनो । मातुजांबवती सखी ॥ विधाय विद्यया
नामा-तुल्यां प्रैषी रेहे ॥ १ ॥ हारं दत्वा हरिस्तां तु । बुभुजेऽप दिवच्युतः॥ श्रागा. ॐ कश्चित्सुरस्तस्याः। कुतौ सुस्वप्नसूचितः ॥॥ ततो ययौ जांबवती । हटा निजनिकेतनं
॥श्राययौ सत्यनामा चकष्णौको विषयार्थिनी ॥ ३॥ अहो अततिनों गेस्या-धित यनिति केशवः ॥ रेमे तां रौक्मिणेयस्तु । विष्णोर्नजामताडयत् ॥ ४॥ प्रद्युम्नताडितांने- रौं । विदन् क्षब्धोऽय माधवः॥ जगाद नामांते सूनु-नवीनीरुश्च सोमिति ॥ ५ ॥ प्रात ववतीकंठे । तज्ञरस्य विलोकनात् ।। प्रशंसन द्युम्नमायां तु । हरिः कामं विसिस्मये
॥६॥
For Private And Personal use only