________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
जय
माहाग
एएए
श्यामि । तव खेदकृते काचित् ॥ ६१ ॥ सर्वापहृतवत्तत्किं । विषीदति निषादसि ॥ निःश्व- सीस्यपि नूपाल । तदालपितुमर्हसि ॥ ६॥ इति मंत्रिगिरा नूपः । किंचिनिःश्वस्य तं जगौ ॥ मंत्रित्रनिझोऽपि नवा-नननिक श्वाधुना ॥ ३ ॥ शपतता ह्यद्य । मया रत्यरतिप्रदा ॥ सर्वस्त्रीरूपलुंटाकी । दृष्टा काचित्रितंबिनी ।। ६५ ॥ तीक्ष्णैस्तया नेत्रशरै-रुत्कृत्य मम मानसं ॥ ज्ञातृत्वं यद् हृतं तेन । जातोऽस्मि गतचेतनः ॥ ६५ ।। श्रुत्वेति सचिवः किं.
चि-छहस्य नृपति जगौ ॥ज्ञातवानस्म्यहं राजं-स्तत्सर्वं तव दु:खकत् ।। ६६ ।। जार्या ॐ वीरकुविंदस्य । नाम्नेयं वनमालिका | संपादयिष्ये तामेप । यातु स्वामी निजालयं ॥
॥ ६ ॥ राजा तवाक्यतो हृष्ट-स्तत्पृटौ पाणिमर्पयन् ॥ परिवारयुतः प्राप। राजवेश्माप्सचेतनः॥६॥
विमृश्य सचिवः किंचि-दुपायं कृतनिश्चयः॥श्रात्रेयिकां नाम परि-वाजिकां प्राहियोततः॥ ६॥ विचित्रोपायनिपुणा । सात्रेय्यपि च वेश्मनि ॥ जगाम वनमालाया । वंदिता च तया जगौ ।। ० ॥ धर्मम्साना मृणालीव । दिवा शशिकलोपमा ॥ रंनेव बनदग्धा
एपणा
For Private And Personal use only