________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
झालंजय युग्मं ॥ नद्यन्मन्मश्रवाणैस्तै-मन्मङ्गः स विसंस्थुतः ॥ पश्यंस्तां मानसे नूपो विकल्पानी-
त्यसूत्रयत् ॥१॥ निर्जित्यैषा दिवं देवी। किं जेतुं भुवमागमत् ।। किं वा कस्यापि पुण्य।एएना
स्य । मोक्तुः पुण्यैरिवाहृता ।। ५२ ॥ चिंतयंतमिति दमाप-मकामंतं क्रमांतरं ॥ जिज्ञासुरिव तनावं । सचिवः प्राद शुगीः॥३॥ स्वामिनिःशेषमप्यागा-बलं तत्किं विलंब्यते ॥ नत्कंठते स्तुकामा । मधलक्ष्मीस्त्वयि प्रती ।। || निनोक्तिमिति संचिंत्य । राजा तत्रैव
मानसं ॥ मुक्त्वा कथंचित्प्रययौ । वक्रग्रीवं विलोकयन् ।। ए॥न मधौ न वधूलोके-स्तोM के पंकेरुहेऽपि न ॥ न वापीषु स तापी सन् । विकसहकुलेऽपि न ॥५६॥ न कर्णिकारे मा
रेण । सर्वतो व्याप्तविग्रहः ॥ अन्यत्रापि रतिं नाप । मीनः स्तोक श्वांजसि ॥५॥ युग्मं ॥
अग्रतः पार्श्वतः पश्चा-बयने कानने ग्रहे ॥ ययादृष्टां स तां पश्य-नासीत्रष्टापयिः ॥५॥ र सचिवः सुमति म । तधिं वीक्ष्य नूपति ॥ अजानन्निव तनाव-मित्यवोचत लक्तितः ॥
॥ एए । स्वामिस्त्वदाज्ञा मान्यास्ति । समस्तेऽपि धरातले ॥ तृणवत्समरे शत्रु- मितो नवताखिलः ॥ ६ ॥ मूर्नेव लक्ष्मीस्त्वदिन्न । सदा वसति शास्वती ॥ कारणं नात्र प
TET9NES
७॥
For Private And Personal use only