________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥ ए७॥
www.kobatirth.org
॥ ८२ ॥ इतो विद्यावराचैत्र-राकायां विमलाचले || श्रादिदेवपदांनोज-सेवार्थमनितो ययुः ॥ ८३ ॥ त्रैलोक्ये यानि तीर्थानि । तेषां यद्यात्रया फलं ॥ पुंसरीक गिरेर्यात्रा । दने तत्फलमेकिका || ४ || चैत्रस्य पूर्णिमायां तु । पुंमरीक गिरेर्नुतिः ॥ स्वर्गापवर्गसौख्यानि । कुरुते करायौ ॥ ८५ ॥ शक्त्याहृतैर्नदनतः । कुसुमैर्विमलाचले || विचित्रैः पूजयामासुः । स्वामिनं व्योमगामिनः ॥ ८६ ॥ चिरं चतुरचारीकं । नानाजिनयभूषितं । संगीतकमतिप्रीति - चित्ताः प्रापंचयंश्च ते ।। 09 | चित्रार्थज्ञावाचतुरैः । सूक्तैः संवेगगर्भितैः ॥ तत्रैत्याराधयंश्चैत्र - राकायां ते जिनेश्वरं ॥ ८८ ॥ उत्तीर्णाः पुंरुरीका - स्तेऽनिघासाम्यतः प्रिये ॥ पुंरुरी के दत्तदृशः । स्वस्थानाय प्रतस्यिरे ॥ ८९ ॥ चंचूममय प्राह । तत्प्रिया प्रियया गिरा ॥ नाथ गर्छतु सर्वेऽमी । विनावाभ्यां परे खगाः || ५० ॥ जगन्नाथस्तु मच्चिने । तथा वासमसौ व्यधात् ॥ यथा स्वर्गापवर्गादि । तृसं मन्ये हि तत्पुरः ॥ ९२ ॥ अष्टाह्निकां पुनः स्थातुं । पुंकरीके गिरौ विनो || प्रसीद मयि विश्वेशं । यथा स्तौम्यर्चयामि च || ३ || स स्वयं जक्तिमांस्तीर्थे ऽत्यर्थं चाभ्यर्थितस्तया । प्रतिष्टन्मृष्टमिष्टेनो-पदिष्टं क उपेक्षते ॥
१३
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ए७ ॥