________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
।। ३८१ ॥
www.kobatirth.org
निश्व पदातयः || रथैरथा युयुधिरे । पूर्वपूर्वामिसंनिनाः || ६० || कश्चित्सादी गजारूढं । वीक्ष्य व्याकुलमानसं ॥ वेगिना हरिया गत्वा । दंतिदंते पदान्यधात् ॥ ६१ ॥ वेगात्कृपालमाकृष्य । जग्रादाशु शिरो रिपोः ॥ वीरडुमफलमिव । ननर्त्त च मुहुर्मुहुः ॥ ६२ ॥ कश्वि खपतिर्बाणै - र्व्याकुलः खेटकं दधत् || बन्नार पंजरगत - कीरसाम्यं गिरः किरन ॥ ६३ ॥ मृणालवद् बाणघाता-नवगणय्य परो जटः ॥ पश्यतः स्वस्य नूपस्या- वधीत्सत्वधरं रिपुं ॥ ॥ ६४ ॥ निरस्त्रेणापि केनाथ । लात्वा दंतान गजास्यतः ॥ स्वामिप्रसादादानृण्यं । लेने रिपुवधात्तदा ॥ ६५ ॥ कश्चित्पत है रिवेहो-बल होतिबिंदुनिः || लग्नैर्बजार संग्राम - लक्ष्मीरागाश्रयं ॥ ६६ ॥ मँत्रफेरववेताल - शाकिनी प्रेतरक्षकान || अलोजयत्परो वीरो । रिपुसैरनेकधा || ६ || स्थलेऽपि रुधिरांजोधिः । संचरिष्णुरितस्ततः । बलहाजिकखोलो । बभूव गजभूभ्रमत् ॥ ६० ॥
रण एवं सप्तमासान् । यावदासीत्सुः तदः ॥ कोटयो दश मर्त्यानां । कयमापुश्च सेनयोः ॥ ६७ ॥ त्याजयन् भूपतीन् धनु- र्गजान् गजै च वारिदः ॥ गृह्णस्तदात्मना गर्जन् ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३८१ ॥