________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
|| 70 ||
www.kobatirth.org
श्रांतवचसं । सापि तं दृप्तमुज्जगौ ॥ न वाक्यूरास्मि नृपते । जवानिव जवाहवे ॥ ९१ ॥ श्रुत्वेति नूपतिः खम- पाणिस्तां प्रति संचरन् ॥ स्वं तत्कर्त्तिकया विध-मपश्यत निर्जरं || २ || सावदच्च नृप ज्ञातं । स्वपौरुषमितस्त्वया ॥ उत्तिष्टोचिष्ट युद्धाय । सोऽसि यदि सांप्रतं || ३ || निशम्येति गिरं कंमू-श्वेतसीति व्यचिंतयत् ॥ ग्रहो पराङ्मुखे दैवे । ना
दमपि निर्जितः || ४ || तावद्दलं महस्तावत् । तावत्कीर्त्तिरखंहिता ॥ यावत्पुराकृतं पुएयं । न म्लानिमधिगत्रुति || ५ || पुण्यमेव प्रमाणं स्यादं गिनां शुभकर्मणि ॥ की - तेजाः कियत्कालं । तपत्यपि विज्ञाकरः || ६ || पुण्यैः संभाव्यते सर्वे । सुखदायि सदायति ॥ तदेव दीनपुण्यस्य । विषवद्दुःखदायकं ॥ ए७ ॥ योऽहं गजघटां धृत्वा । लीलया चामरे || पुरोदलालयं व्योनि । जितः सोऽप्यनयाधुना ॥ ए८ ॥
इति चिंतयतस्तस्य । स्मृतिमार्गमुपागमत् । राज्यत्यागो महारोगात् । क्रोधात्सुरनिसंहतिः || || पुनस्तेनातिदुःखी स । चिंतयामासिवानिति ॥ चलितोऽहं मृतेः स्मृत्वा । जीतोऽस्मि सुरजेः कथं || १०० || प्रसंगान्मरणं मुक्त्वा । कृतं गोवधपातकं ॥ श्रयातमेव
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
॥ १० ॥