________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥५०॥
यां । कपीन रहांसि च न्यघात् ॥ ए ॥ सुमालिनस्तिष्टतोऽनू-नत्र रत्नश्रवाः सुतः ॥ त- माहाण स्य साधितविद्यस्य । प्रियासीकैकसीति च ॥ २० ॥ शतयोजनविस्तारा । सप्तप्राकारवेष्टि-4 ता ॥ अष्टधारशता संका-पातालेति प्रकीर्निता ॥१॥ तयोः सूनुस्ततो हार-नवरत्नानुबिबनात् ॥ सत्याख्यार्यो दशमुख । इत्यासीदतिधर्मदः ॥२॥ कुलकर्णसूर्पणखे । बिनीषणमथापि सा ॥ कैकसी सुषुवेऽपत्या-त्येवं हि क्रमयोगतः ॥ ३ ॥ मातुर्मुखाद् विन्यस्ते । श्रुत्वा तादृक् परानवं ।। नीमारण्यं त्रयोऽप्यापु-विद्यासाधनहेतवे ॥ ३ ॥ विद्यासहस्रमतुसं। दशग्रीवस्य चानवत् ।। कुलकर्णस्य ताः पंच । चतस्रश्चापरस्य तु ।। ४ ॥ हेमवत्याः कुक्षिजातां । खचरेशमयात्मजां ॥ नपयेमे दशास्योऽय । नाना मंदोदरीस्त्रियं ॥५॥ षट्सहस्राः खेचरेद-सुताश्च दशकंधरः ॥ अन्याश्चोदवहत्याप्ताः । स्वयं तणरंजिताः ॥ ६॥ म-) होदरनृपस्याथ । तमिन्मालां सुतां वरां ॥ नपायत कुलकर्ण-स्तमिन्मालामिवांबुदः ॥ ७॥ ॥५॥ वीरविद्यानृतः पुत्री । नामतः पंकजश्रियं ॥ पर्यणैषीत् सुहर्षेण । पित्रादेशाहिनीषणः ॥ ॥॥ अथ शक्रजितं मेघ-वतं च तनयावुनौ ॥ अजीजनच्छुन्ने लग्ने । राशी मंदोदरी क्र.
For Private And Personal use only