________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय र नौ । पितरौ ते वयं पुनः ।। तव कल्याणनिर्माण-प्रवीणाः पार्श्ववर्तिनः ॥ ५७ ॥ राजीव- |
लोचना राजी-मत्यपि त्वयि रागिणी ॥ सत्यप्येवं कवं खेदो-दस्त्वां व्यथयत्यलं ॥रणानचे ॥४२॥
स्वाम्यपि नो पितृ-बंधुभ्यो मेऽरतिः क्वचित् ॥ किंतु संसारकांतारे । विन्नेमि विषयारितः ॥ एए ॥ अनादिन्नवभुक्तास्ते । नवंति च नवा नवाः ॥ एष्वतृप्तः पुनर्जतु-नवे ब्रमति मूढधीः ॥ ६ ॥ हितमिबत चेयूयं । मयि वात्सल्यशालिनः ॥ दोहार्थमनुमन्यध्वं । तदा मां नवकातरं ॥ ६ ॥ इत्याकर्य विनोर्वाचं । हेतुयुक्तां यदूत्तमाः ॥ किंचिक्तुमनीशास्तेनवन्न्यंचितकंधराः ॥ ६ ॥ लोकांतिकास्तदैवैत्य । देवाः सारस्वता विभुं ॥ नत्वोचुनगवंस्तीथे । प्रवनय दयोदयिन् ॥ ६३ ॥ तदैव स्पंदनं त्यक्त्वा । नगवान शकदेशितैः ॥ अमरैराहतैव्यैनं दातुमना ययौ ॥ ६ ॥
राजीमती तु तत् श्रुत्वा । स्फुर्जथुप्रहतिप्रनं ॥ तदैव गतचैतन्या । लुलोठ धरणीतले ॥६५॥ सखीशतसमानीत-शीतवैः कणादन ॥ गतमूर्ग लुलत्केशा । विललापेति सा नृशं ॥ ६६ ॥ निजार्जितेन लाग्यन । ज्ञातस्त्वं पुर्खन्नः पुरा ॥ स्वीकुर्वता नु वाक्येन । म
॥२॥
For Private And Personal use only