________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
।। ७५३॥
त्वया साधु नाचरि ॥६७ ।। नांगीकुर्वति तत्कर्म । संतोऽलं पालितुं न यत् ॥ शुनं वाप्य- माहा शुन्नं वापि [ स्वीकृतं पालयंति ते ॥ ६ ॥ यथा रागो मयि स्वामि-स्तथा मुक्तौ च मा कृथाः ॥ मत्यागान्मुक्तिमाप्नोपि । मुक्तेस्त्यागान किंचन ॥६५॥ इत्यालपंत्यास्तस्यास्तु । नोग्यकर्मात्रटत्तदा ॥ साना सख्यस्त तहःखं । किंचित्किंचिल्यवर्तयन ॥ ७० ॥ स्वामी यश्राश्रदानेन । कल्पधुरिव जंगमः ॥ वनीपककुलान्यन्दं । यावदप्रीणयत्ततः ॥ १ ॥ विज्ञायावधिनायज्ञ-स्तदैवैत्य दिवो मुदा ॥ जन्मानियेकवद्दीका-निषेकं चक्रुरीशितुः ॥ २ ॥ - नानोत्तरकुरौ नक्या । शिबिकायां सुरासुरैः ॥ क्तृतायां जगतामोश । आरोहणविधि व्यधात् ॥ ७३ ॥ धृतसर्वायुधः शकै-ज्यिमानश्च चामरैः ॥ हरिमुख्यनृपैः प्रीत्या । पूज्यमानोऽनुगामितिः ॥ १४ ॥ वीक्ष्यमाणो जनवातैः । स्तूयमानः सुरासुरैः । गीयमानगुणः स्व-श र्ग-नागस्त्रीमानुपैरपि ॥ ५ ॥ त्रिजगहिस्मयं कुर्वन् । सर्वान्तरणनूषितः ॥ स्वामी रैवत- ॥४३॥ कोद्यानं । ससाम्रमशिप्रयत् ॥ ६ ॥ युग्मं॥ ___ शिविकाया अनोत्तीर्य । नेमिराजरणादिकं ॥ मुमोच चाग्रहीत्प्रीत्यै । हरिक्तिलरा
For Private And Personal use only