________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८ ॥
www.kobatirth.org
हरिः सुरः || ४६ ॥ स्वामी सर्वजनानंद - दायिन्या देशना गिरा ॥ श्रथाभाषत कैवल्य-कलिताशेषविष्टः ॥ ४७ ॥ यथा नवेषु मानुष्यो । ग्रदेष्विव दिवाकरः ॥ तथा दीपेषु जंब्बाख्यो । ६ीपः सर्वोत्तमो गुणैः ॥ ४८ ॥ सुराष्ट्रा सर्वदेशेषु । पुंमरीको नगेष्विव ॥ तत्र देवेषु नायः । कीर्त्तनादपि पापहृत् ॥ ४५ ॥ क्षेत्रं तनारतं धन्यं । धन्यास्तेऽपि जना ननु ॥ य
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुंजयं तीर्थ । पूजयंति च ये जिनं ॥ ५० ॥ एनसां शांतिरेव स्यात् । हृदिस्थे विमलाचले ॥ तमसां किं प्रवृत्तिः स्यात् । सदा सूर्येतिक स्थिते ॥ ५१ ॥ यहोधिबीजं दुःप्राप्यं । न|वैः कोटिनिरप्य हो || शत्रुंजये जिनध्याना -लभ्यते तत्क्षणादपि ॥ ५२ ॥ सम्यक्त्वं सर्वतवेषु | त्रिदशेषु यथाजिनः ॥ दुर्लभः सर्वतीर्थेषु । तथा शत्रुंजयो गिरिः || ५३ ॥ इतीशानपतिः श्रुत्वा । देशनां त्रिजगङ्गुरोः || तीर्थोत्कंठी कणादेव । प्राप शत्रुंजयं गिरिं ॥ ५४ ॥ अष्टाह्निकां सुरैः सार्धं । तत्र चक्रे सुरेश्वरः ॥ पश्यन् स्तुवन्नमंस्तीर्थे । जिनवाचं समर्थयन् ॥ ५ ॥ किंचिज्जर्जरितांस्तत्र । दिव्यशक्त्याथ वासवः || प्रासादांश्व नवीचक्रे । जिनजक्तिवदुज्ज्वलान् ॥ ५६ ॥ श्रतीते सागरशते । दंमवीर्यनृपादभूत् ॥ नारोऽशै पुंमरीके | शान
For Private And Personal Use Only
माहा०
॥ ४८ ॥