________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५॥
www.kobatirth.org
रन्य ३५ अनंतरथ ३६ दद्दारथ ३७ श्रीराम ३० लवणांकुश ३० - इत्यादिरामपूर्वजाः ) हिमचूलाकु दिजातौ । वज्रबाहुपुरंदरौ ॥ श्रभूतां तत्सुतावाद्यः । शालहास्याद्वतं दधौ ॥ || ५ || विजयोऽपि निजे राज्ये - ऽधिरोप्य च पुरंदरं ॥ स्वयं तु व्रतसाम्राज्या - दवाप परमं पदं || ६ || पुरंदरात्कीर्त्तिधर-स्ततश्वासीत्सुकोशलः ॥ स तु गर्भवती पत्नीं । मुक्त्वा राज्येऽगृहीतं ॥ ७ ॥ सहदेवीति तन्माता । मृत्वा व्याध्यनूने || संयमस्थौ पतिसुतौ । पूक्रोधाददारयत् ॥ ८ ॥ ततो हिरण्यगर्भोऽनू त्रघुषो नाम तत्सुतः ॥ चलितेऽन्यत्र नघुषे । तज्ञज्ञी चाजयश्पूिन् || || पत्युस्तस्यामसतीत्वं । चिंत्यमानस्य सान्यदा || सतीत्वावणात्तीव्रं । ज्वरं देहादनाशयत् ॥ १० ॥ सोदासस्तु तयोः पुत्रो । रहोवन्मर्त्य मांसभुक् ॥ निर्वास्य मंत्री राज्ये । ततः सिंहस्यः कृतः ॥ ११ ॥ सोदासोऽपि मुनेर्धर्मं । श्रुत्वा जीवदयापरः || महापुरेऽनवशजा । मृतेऽपुत्रे च तहिनौ || १२ || सोदासोऽथ सिंहरथं । जिवा राज्ययेऽपि तं ॥ स्थापयित्वा स्वयं चारु | चारित्र गुरुतोऽग्रहीत् ॥ १३ ॥ सूनुः सिंदरथस्यानू - राजा ब्रह्मरस्ततः ॥ चतुर्मुखस्ततो देम - रथः शतरथस्ततः ॥ १४ ॥ अथोद
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ४५ ॥