________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५५॥
www.kobatirth.org
॥ ६५ ॥ वैदेशिकोऽपि जोमस्त-महिमानं निशम्य तौ ॥ रोहले प्रथमं यानं । चिरानिश्चित्य चक्रतुः ||६६|| मार्गमध्य तरसा । रोहणं प्राप्य तौ ततः ॥ जजागर्नुरर्चित्वा । देवं प र्वतनायकं ॥ ६७ ॥ प्रातः खनिं प्रपद्याथ | हा दैवमिति वादिनौ || ददतुस्तौ प्रहारं शकू । खानौ रत्नोद्दिधीर्षया ॥ ६८ ॥ लब्धा रत्नक्ष्यं जीमसेनोऽनयै महामनं ॥ एकं राजकुले दत्वा । नीत्वा चैकमग्राचलत् ॥ ६५ ॥ स गछन जलघौ पोत-संस्थो निशि निशाकरं । वीक्ष्य रत्नं करे कृत्वा | साम्यमालोकयद् द्वयोः ॥ ७० ॥ जीमसेनस्य कृच्छ्रेण । संप्रातं मुहुरीकृतः ॥ अज्ञाग्ययोगालधौ । तत्रमपतत्करात् ॥ ७१ ॥ मूर्खते पूञ्चकाराथ | हा दैव किमिदं कृतं ॥ त्वया मे हरता रत्नं । जीवितं न कथं हृतं ॥ ७२ ॥ धिग्जीवितं मेग्जिन्म | धिग्मानुष्यमवैवं ॥ धिग्दैवं चेति विलपन् । मूर्च्छितः पतितः पुनः ||१३|| तुमुलारावतस्तस्य । मिलिता नाविका नराः ॥ वायुना वीजयित्वा च । मूजंगं व्यधुः क्षणात् ॥ ७४ ॥ श्रथासौ लब्धचैतन्य - स्तानादोच्चैरहो डुतं ॥ मनं पतितं वा । मृग्यते स्थाप्यतां च नौः ॥3॥ मित्रेण देशांत रिणा । ततः स प्रतिबोधितः ॥ किमिदं मित्र ते जातं । व र क जलं क्व
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
एएगा