________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin
Gananda
शत्रंजय
माहा०
॥३णा
के॥ आक्रम्य चकेन पदेन पृथ्वी-मन्येन रुध्ध्वा च पदासनाग्रं ॥ स्थितं रुषोल्लासिमुखारु- - णत्व-विडंबितोद्यत्खररश्मिवि ॥ ४० ॥ सोष्णोक्तियुक्त्यानुमितांतरस्थ-कोपानलं कंप्ररददाग्रं ॥ वलित्रयाधारसलाटपट्ट-स्वेदोदबिंदुप्रकरानुविई ॥ ४५ ॥ गदामवष्टन्य करेण तत्तकार्येषु वीरान वहु योजयंतं ॥ तत्तणोभूतजयोगर्वो-डुरं हरि नेमिरपदयदेने ॥शा विशेकालीलाचलान्यामय लोचनान्यां । तत्तजनोद्योगविलोकनोत्कं ॥ वीक्ष्यान्युपेतं सहसैव नेमि । लज्जावनम्रोऽन्नवदच्युतो शक् ॥४३॥ तूष्णीं स्थितेष्वन्यजनेषु विष्णुः। कृत्वाकृतेः संवरणं कणेन ॥ ससंभ्रमालापनन्नावितात्म-प्रीतिः प्रभुं प्राह हसन्मुखाजं ॥ ४५ ॥ ब्रातः स्मृतान्यागत पांचजन्य-स्त्वया किमापूरि विदूरिताशः ।। यत्क्षुब्धमद्यापि ससागराईि। च. राचरं विश्वमिदं समस्ति ॥ ४५ ॥ वालोचिताः संति पराः क्रिया हि । क्रीमाकृतेऽस्मत्सदने घनास्ताः ॥ मृइंगरंगाय न ता वनूवुः। शंखोवृतिः कर्कशदेहयोग्या ॥ ६ ॥ तदाशयार्थप्र- तिचक्रवाचं । विनाव्य तां नेमिजिनो गन्नीरं ॥ अक्षुब्धचित्तः सदजेन रंग-रसेन चेत्युत्तरमाससाद ॥ ७ ॥ तादृग्वलं तस्य च धीरतां ता-मालोक्य साशंक श्वाह विष्णुः॥ रामा
॥३॥
For Private And Personal use only