________________
Shatavain Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रुजय कपर्दी यहो मिथ्यात्व। । तं हिनस्त्यतिरोषणः ॥ ७५ ॥ अपूज्यो नगवान जातः । श्रीयु- माहा
गादिजिनेश्वरः॥ समयेऽस्मिस्तक्षरे । लाग्यवांश्च नवानहो ॥ ७६ ॥ कारितं बाहुबलिना। ॥१५॥ बि श्रीप्रथमप्रनोः ॥ चक्रेश्वरी सुरीं नक्त्या । मार्गय त्वं जिनोदितः ॥ ७॥
इति श्रुत्वा गुरुं नत्वा । प्रमोदोत्फुल्ललोचनः ॥ जावडः स्वगृहान गत्वा । जिनमर्चि-M अष्यति ध्रुवं ॥ ७० ॥ कृत्वा बलिविधानं च । संतोष्य क्षुश्दैवतं ॥ मनस्याधाय चक्रेशां । त
विष्यति समाहितः ॥ ७ ॥ मासिकात्तपसः प्रांते । तुष्टा चक्रेश्वरी सुर। ॥ साक्षात्वा महापुंसं । तमेवं व्यादरिष्यति ॥ ७० ॥ याहि तक्षशिलाइंगं । जगन्मलं च तत्प्रभुं ॥ सन्नाप्य धर्मचक्राग्रे । विचमाईतमोक्ष्यति ॥ ॥ जिनोदितो नवान लाग्य-नासुरो मत्प्रसा. दतः ॥ विधास्यति महातीर्थो-चारं सारं सुधर्मिणां ।। ७२ ॥ आकर्ण्य कर्णपीयूष-निलमतश्चः स शकू ।। चलिष्यति चोपतक्ष-शिलां देवीं स्मरन् हृदि ॥ ०३
॥१५॥ । संतोष्य प्रतिमा विनोः ।। देव्योपदिष्टांस श्रेष्टी। प्रीतिमान् प्रार्थयिष्यति ॥धा लब्ध्वा । प्रसादं नूपाला-धर्मचक्रमुपेत्य च ॥ नक्त्या प्रदक्षिणीकृत्या-र्चयिष्यनि समाहितः ॥ ५॥
For Private And Personal use only