________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
OEN
माहा
१६३३॥
| मनसि संश्रय ॥१६॥ इत्यालंपती तां कृष्णां । स कृष्णचरितस्ततः॥ धृत्वा हैं-निजधान कृतार्तगां ॥ १७ ॥ तस्मात्कथंचिदासाद्य । नागस्त्री सोनिकादिव ॥ सा मोदं धूलिलिप्तांगा । ययौ मत्स्यप्रनोः सन्नां ॥ १७ ॥ दृष्ट्वा धर्मसुतं तत्र । मुक्तकेशा कृशोदरी ॥ बिललाप पतीन गुप्ता-निधानावरमित्यथ ॥ १५ ॥ ये स्थिरा युधि ये जीमा । जयांका ये च दोर्चतः । सन्निस्तैरप्यहं राजन् । कीचकेन कदर्थिता ॥ २०॥ इत्यालपंती तां कूट-रोपाकरमवोचत ॥ कंकस्ते पतयः केचि-सुगुप्ताः संति चेत्क्वचित् ॥ १॥जीमश्चेत्तव कोप्यस्ति । त्राता त्वां नियतं स हि ।। उरोदरेऽत्र मा विघ्नी-लूया ब्रज निकेतनं ॥२॥ सेति श्रुत्वा गता रात्रौ । तत्रीमायाप्यचीकथत् ।। नीमोऽप्याश्चास्य मधुरो-क्तिनिस्तामूचिवानिति ॥ ३३ ॥ र्योधनागो यन्मृष्टं । तधर्मसुतसत्यता ।। सांप्रतं कीचकस्यागः । सोढुं मे न हि सांप्रतं ॥ २४ ॥ कूटसंगमवाग्नारै-राहये रंगमंडपे ॥ तमद्य रात्रौ त्वद्दिष्टं । यथा इ- निम तं रणे ॥३॥ नीमेनाश्वासिता सेति । मिलितं कीचकं पथि ।। कूटस्नेहादरै रंग-सनामाकारयनिशि ॥२६॥ हृष्टस्तैरदरैमूर्खः । स पूर्वप्रहरे निशः॥ प्रिये कुत्राप्ति कुत्रासी
॥३
८५
For Private And Personal use only