________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
जप
सशर्मदः ॥ कामिनां कामितदाता । जीयात् शत्रुजयो गिरिः॥३५॥ विना तपो विना माहा दामं । विनाची शुन्नन्नावतः ॥ केवलं स्पर्शनं सिह-केत्रस्याश्यसौख्यदं ॥ ३५ ॥ निबिझ तव कर्मेदं । नरकादिगतिप्रदं ।। शत्रुजयं विना नान्यैः । दीयते सुकृतैः क्वचित् ॥ ३६॥ श्यत्कालं मया वत्सो-पेक्षितोऽसि समत्सरः। अधुना तीर्थनाथस्य । योग्योऽसीति च कथ्यते ॥ ३७॥ अप्येकवेलमेतस्य । सेवनं विश्वपावनं ॥ जवलक्षार्जितं पाप । व्यपोति समंततः ॥ ३०॥ शत्रुजयसमं तीर्थ-मादिदेवसमः प्रभुः॥ जीवरक्षासमो धर्मो। नास्तिर विश्वत्रये वरः ॥ ३५॥ मुक्तिसीमंतिनीपाणि-ग्रहणाय सुवेदिका ॥ शत्रुजयो जयत्यत्र। पर्वतप्रभूरदतः ॥४०॥ संसारसागरे मज-ज्जनसंघातसंश्रयः ॥ अंतरीपो विमलादि-नाति मुक्तितटाश्रयः॥४१॥ शत्रुजयो जयन् पापं । चिन्वन् धर्म बदन्छ सुखं ॥ पुनानः सकलान लोकान् । गिरिर्जयति शाश्वतः ॥ ४२ ॥ जवांस्तत्र पवित्रात्मा । साम्यांनसि नि- ॥१४॥ मजनात् ॥ आत्माराममुपास्याशु । तीर्थयोगेन सेत्स्यसि ॥ ३ ॥ इति श्रुत्वा गिरेः प्रौढमहिमानं महीपतिः॥ देवीमुखसरोजांत-निर्गछन्मधुसंनिन्नं ॥ ४ ॥ पीयूषैरिव संसिक्तः।
For Private And Personal use only