________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥ १७॥
दिविषदामपि ॥ ७॥ ॥ क्रुझे हिरण्यनानोऽथ । लब्ध्वावसरमात्मनः ॥ अवधीज्जयसेनं च माहा० ॥ महीजयमश्राचिरात् ॥ ॥ दृष्ट्वा तधं कुशे-ऽनाधृष्टिः स्पष्टविक्रमः ॥ रथं रथ्यान सारथिं च । हिरण्यं च क्रमादहन् ॥ १ ॥ रथनेमिरय श्रुत्वा । स्वबंधू निहतौ रुषा ॥ एएकोनविंशतिपुत्रान । जरासंधस्य चावधीत् ॥ ए ॥ रथनेमिर्महौजस्वी । जरासंधस्य नूनृतः॥ विलोड्य सकलां सेनां । ववले स्ववलंप्रति ॥ ए३ ॥ चकाराय जरासंधः। प्रातः से. नापतिं नृपं ॥ शिशुपालं प्रतिज्ञां च । रामकृष्णवधे स्वयं ॥ ए ॥ शिशुपालं पुरस्कृत्य । जरासंघचमूरथ ॥ यनिमंत्रयामास । रणसत्रे बुनुदितान् ॥ ए५ ॥ हंसकोक्क्या जरासंध। उपलक्ष्य वलाच्युतौ ॥ प्रत्यप्रेरयदीालू-रथं नीतिप्रदोऽरिषु ॥ १६ ॥ क्रुई यममिवाया। तं वीक्ष्य बलसूनवः ॥ दशाधावंत रोषेण । वर्षतः शरधोरणीः ॥ ए ॥ विब्रुवन् शिशुपा-शु लोऽपि । वीरंमन्यो निजं रथं ॥ निनाय कृष्णपुरतो । मुमोच च शरोत्करं ॥ ए ॥ मुकुटं ॥१७॥ कवचं धन्व । सारथि च रथं हयान् ॥ शिरोऽपि शिशुपालस्य । क्रमाकृष्णोऽग्निडुषा ॥ ॥ ए ॥ अथाष्टाविंशतिः पुत्रा । जरासंधस्य रोषिणः ॥ रामेण सहायुध्यंत । तदस्त्रैर्मति
.
For Private And Personal use only