________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirthora
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥३१॥
मासदन ॥ ६ ॥
हत्वा रामसुतान रोषा-जरासंधोऽपि नूपतिः ॥ जघान गदया रामं । मूर्वि रामोऽप्यमूर्वत ॥ १॥ जिघांसु तं पतंतं च । जरासंध कपिध्वजः ॥ अंतरा योधयामास । सर्ववीरशिरोमणिः॥२॥ तयानतं विदन् रामं । रोषणो रुक्मिणीपतिः॥ एकोनसप्ततिपत्रान। जरासंधस्य चावधीत् ॥३॥अस्ताचलंप्रति गते । रवावध रणाजिरात् ॥ स्वाम्यादेशगते सेने । तदापासरतां क्रमात् ॥५॥ मत्वाथ पुर्जयान शत्रून् । हेतिनिर्मगधाधिपः ।। स्वसिक्षममुचक्षत्रौ । जरामसुरसुंदरी ॥ ५ ॥ विना रामं हरि नेमि । सा जरातिजरत्वकृत् ॥ संचकामाखिलांगेषु । कालरात्रिरिवापरा ॥६॥ विज॑नमाणया स्वैरं । तया सर्वत्र सा चमूः॥
घदुच्चासमात्रानू-सर्वश्रा ब्रष्टचेतना ॥ ७ ॥ अग्र प्रातः प्रबुझः सन् । दृष्ट्वा तइञ्चमू नि। जां ॥ षन्म्लानमना नेमि । प्रोचे विष्णुः प्रतापनाक् ॥ ॥ किमंग समजूत्सैन्ये । बंधो
नः क्षयसनिनं ॥ वलस्तु घातविधुरः । संतोऽसंत श्वापरे ॥ ॥ नेत्रे श्वावां हि परं । गते देहे स्व नुज्ज्वले ॥ ततः किं लाव्यथो हन्मि । त्वया शत्रून सहायिना ॥ १० ॥ उलप्रियो
॥१॥
For Private And Personal use only