________________
Acharya Shri Kallassagar
www.kobatirtm.org
San Mahavir Jain Aradhana kendre
Gyanmandir
शत्रुजय
माहाण
चक्री स्वमिव पादपं ।। ५७ ॥ चक्री सिंधुमहासिंधो-रोधः प्राप्य च दकिणं ॥ ते अप्यता- धयत्कृत्वा-टमं मूलं तपःश्रियः ।। पए ॥ दिशोदक्पूर्वया गबन । शैलं वैताब्यमाप्य सः वैताढ्यापिकुमारं चा-साधयनरतेशवत् ॥ ६ ॥ सिंधुसागरवैताव्य-सीमानं सैन्यनायकः॥ साधयित्वा नृपादेशा-दागादादाय तइनं ॥ ६१ ॥ तमिस्रायाः कपाटे स । दमेनोद्भाव्य निनंगे ।। निम्नगोविनगे तीा पद्यया निरगानतः ॥ ६ ॥ तत्र म्लेवान् महाक्रूरा-नजयच्चकनायकः ॥ नितंब दक्षिणं क्ष-हिमाझेराससाद च ॥६३॥ त्रिस्तामयित्वा स्वरथे-नाविपत्सायकं च सः॥हासप्ततिं योजनानि । गत्वा तत्प्रभुमाह्वयत् ॥६॥ तस्मादादाय रनानि । तमारोप्य च तत्र सः॥ गत्वा रुषजकूटाझे। काकिण्या नाम चालिखत् ॥६५॥ दक्षिणोत्तरश्रेणीशौ । वैताढ्ये व्योमगामिनौ ॥ जित्वा तत्रैव चक्रेशो-स्थापयत् किंकराविव ॥ ।। ६६ ।। अथो गंगातटे सैन्यं । निवेश्य नृपशासनात् ॥ सोनानी चर्मरत्नेन । तामुत्तीर्याज-
यन्नृपान् ॥ ६७ ॥ ततोऽष्टमतपा गंगां । चक्री स्ववशमानयत् ।। धारं खंगप्रपाताया-स्तमिस्रावदसाधयत् ॥ ६॥ मंगलानि लिखंस्तत्र । काकिण्या योजनांतरा॥ पंचाशद्योजनां
शा
For Private And Personal use only