________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४०६ ॥
www.kobatirth.org
| तमज्ञात्वापि सातुरा || मानभंगजयात्कंठे । सुमित्रा पाशमक्षिपत् ॥ ३५ ॥ संज्ञाविता न प्रथम - मर्हत्स्नात्रांनसेत्यहं ॥ सुमित्रां कुपितां मत्वा - तुनयाय नृपो ययौ ॥ ३३ ॥ तयावस्थां च तां वीक्ष्य। चंगे किं कुरुषे ह्यदः ॥ वदन्निति नृपः पाशं । चिवेदांके च तां न्यधातू ॥ ३७ ॥ तदा कंचुकिनं प्राप्ते । स्नात्रांनः सहितं नृपः ॥ जगौ किं मंदमायासीत् । सोStotrवतः || ३८ || लालाजालकरालास्यं । पलितं मंदगामिनं ॥ कंपमानं स तं दृट्वा | मनस्येवं व्यचिंतयत् ॥ ३५ ॥ पतगृहमिवासाध्य - मर्धोन्मूलित वृक्षवत् ॥ स्थिरीक न शक्तोऽत्र । कोऽपीदृक्षं कलेवरं ॥ ४० ॥ ममापि यावदस्त्येत - हरीरं न जराहतं ॥ तावदात्मार्थमाधातुं । यतिष्ये किं सुखैः परैः ॥ ४१ ॥
चिंतयित्वेति भूपालः । पुनरास्थानमेत्य च ॥ कियत्कालमतिक्रम्या - न्यदा नेतुं मुनिं ययौ ॥ ४२ ॥ यावन्नत्वा मुनिं राजा । निवसाद तदग्रतः । तावन्नामंरुलोऽप्यागा - विद्यानृतत्र संमन् ॥ ४३ ॥ मुनिर्ज्ञान निधिर्धर्मं । सर्वशर्मनिबंधनं ॥ शशंस पुंमरीकस्य । माहाम्यमपि निर्मलं ॥ ४४ ॥ नामंकलो मुनेः श्रुत्वा । सीतायां युग्मजाततां ॥ निजस्येत्यान
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४९६ ॥