________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शझुंजय
॥ अथ द्वितीयः सर्गः पारन्यते ॥
मासा
॥५
॥
___ सुरासुर शिरोरत्न-रोचिःकंचुकितक्रमः ॥ आदिनाथो जगनाथः । पातु वः कर्ममाथ
कृत् ॥ १ ॥ सुरेशे नगवक्षणी-मित्धमाकर्ण्य हर्षनृन् ॥ व्यजिज्ञपत्प्रणम्याथ । स्वामिनं र रचितांजलिः॥॥ महिमा तीर्थराजस्य । प्रोक्तो मत्प्रीतिकदिनो॥ सूर्योद्यानस्थितसरः
-कयां शुश्रुषुरस्म्यपि ॥ ३॥ लगवानपि विज्ञाय । नव्यान सन्यान् बिमौजसः ॥ जगादाग्रहसंग्राही-तीर्घमाहात्म्यवृद्धिकृत् ॥ ४॥ नवगार्निहृत्सूर्या-वर्ताख्यं कुंभमुत्तमं ॥ सेवनादपि कुष्टानि । दरत्यष्टादशाप्यदः ॥ ५ ॥ जगवत्पाउकास्पृष्ट-तदनसोऽनिषेचनात् ॥ प्रयांत्यशेषा दोषा हि । मिथ्यात्वमिव तत्वतः ॥ ६ ॥ तद्यथा श्रीसुराष्ट्रायां । विशालं शाखशालितं ॥ लक्ष्मीविलासावसथा-स्तोकलोकविनूषितं ॥ ७॥ वापीकूपतमागादि-महो- द्यानपरिस्कृतं ॥ अस्ति सत्रप्रपाकीर्ण । नाकिनाथपुरोपमं ॥ ॥ श्रीमभिरिपुर्णपुरं । गिरिनारगिरेरधः॥ जिनेनवनश्रेणि-शिवनिःश्रेणिमंमितं ।। ए॥ त्रिनिर्विशेषकं ॥ न निर्ध
॥५॥
For Private And Personal use only