________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ उ५६ ॥
www.kobatirth.org
तदीयमुच्चैः ॥ शमांतरादारुमुदारसत्वै - गृह्येत चित्तानिलकंपदीनं ॥ ८० ॥ विशेषकं ॥ निशवाणीमिति निस्ते । पणीकृताऽहिंसनधर्मदेहां ॥ सर्वेऽपि तृप्तिं समवापुराप - दिषानुियोग सुधापवित्रां ॥ ८१ ॥ वैराग्यरंगावरदत्तनूपो । ज्यां सहस्रेण च सेवकानां ॥ स मं व्रतं प्राप गणेशतां च । दशान्यगछेशमुखां जिनस्य || २ || प्रवर्त्तिनी नूपसुता ततश्चा - नूहिली नाम समं परानिः ॥ दशाईनोजाच्युतसीरिमुख्या -स्तन्नार्य संश्च गृहस्थधर्मे || ३ || संघश्चतुर्धेति च तत्र जात-श्वतुर्गतिध्वांतविघातदीपः ॥ चतुर्वृषागारदृढाद्यधारो । जगद् गुरोर्मुक्तिकलत्रहारः ॥ ८४ ॥ निपीय शक्रो विभुतविकायाश्वरित्रपीयूषमतिमानक्तिः ॥ चकार तामन्यसुरोपरोधा - तचासनारिष्टनि पिष्टजुष्टां ॥ ८५ ॥
इतोऽनवौतम गोत्रजन्मा । गोमेधमुख्याध्वरकारकत्वात् || गोमेघनामा हिजरा क लावान् । सुग्रामवासी हिजलसेव्यः ॥ ८६ ॥ तत्पातकान्नष्टकलत्रपुत्रः । कालक्रमेलोतकुष्टरोगः ॥ मुक्तोऽनुगैरप्यतुलार्त्तिदूनो ऽकदथ्यैतोत्पन्न कठोरकीटैः ॥ ८७ ॥ अंगारशय्या खिललीनमूर्तिः । सोऽमन्यतैतन्नरकातिशायि || दुःखं ददद्देहमशेष रोम - कूपाश्रितं मानसमय
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only
मादा०
॥७५६॥