Book Title: Dhaturatnakar Part 3
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi
Catalog link: https://jainqq.org/explore/001922/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DRĀTURATNAKARA MUNI LAVANYA VIJAYA Page #2 -------------------------------------------------------------------------- ________________ पुस्तकमिदं राष्ट्रियसंस्कृतसंस्थानस्य पुनर्मुद्रणयोजनायां प्रकाशितम्। मुनिश्रीलावण्यविजयसूरिविनिर्मित धातुरत्नाकर DHĀTURATNĀKARA OF MUNI LĀVANYA VIJAYA SŪRI तृतीय भाग सन्नन्त प्रक्रिया यडन्त प्रक्रिया पुनरीक्षित संस्करण परियोजना राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय ५६-५७, इन्स्टीट्यूशनल एरिया, जनकपुरी, नई दिल्ली - ११००५८ Page #3 -------------------------------------------------------------------------- ________________ The firm will replace the copy/copies free of cost if any defect is found प्रकाशक : प्रो. वेम्पटि कुटुम्ब शास्त्री - कुलपति राष्ट्रिय-संस्कृत-संस्थान मानित विश्वविद्यालय (मानवसंसाधन विकास मंत्रालय, भारत सरकार के अधीन) ५६-५७, इन्स्टीट्यूशनल एरिया, जनक पुरी, नई दिल्ली - ११००५८ योजनासमन्यायक प्रो० आर. देवनाथन् प्राचार्य, (दिल्ली परिसर) डॉ० प्रकाशपाण्डेय सहायक निदेशक (शोध एवं प्रकाशन) द्वितीयं पुनर्मुद्रितसंस्करणम् : २००६ मूल्यम् : रूप्यकाणि १६६५.०० (१-५ भाग) मुद्रक: परिमल पब्लिकेशन्स 27/28, शक्तिनगर दिल्ली - 110007 (भारत) Page #4 -------------------------------------------------------------------------- ________________ अर्जुन सिंह ARJUN SINGH मानव संसाधन विकास मंत्री भारत नई दिल्ली ११० ००१ MINISTRY OF HUMAN RESOURECE DEVELOPMENT INDIA NEW DELHI-110001 सत्यमेव साने सन्देश संस्कृत साहित्य में अनेक ग्रन्थरत्न विद्यमान हैं जिनका पठन-पाठन एवं अनुसन्धान इस राष्ट्र में सहस्रों वर्षों से चला आ रहा है। वेद, शास्त्र, स्मृति एवं पुराण जैसे विशाल ग्रन्थ संस्कृत वाङ्मय का अंग हैं। यह वाङ्मय समय-समय पर प्रतिष्ठित विद्वानों द्वारा परिश्रम एवं आर्थिक व्यय से अंशतः प्रकाशित भी हुआ है। किन्तु समय के साथ इन ग्रन्थों की मुद्रित पुस्तकें छात्रों, विद्वानों एवं सामान्यजनों को दुर्लभ होने लगी हैं। अत: इन दुर्लभ सुसम्पादित ग्रन्थों का पुनर्मुद्रण कर न्यूनतम मूल्य पर उपलब्ध कराने की योजना मानव संसाधन विकास मंत्रालय एवं उसके अंगभूत राष्ट्रिय-संस्कृत-संस्थान के द्वारा कार्यान्वित की गयी है। मैं आशा करता हूँ कि इस दूरगामी उपक्रम से संस्कृत के विद्वान्, छात्र एवं संस्कृतप्रेमी सामन्यजन लाभान्वित होंगे तथा संस्कृत के ज्ञान, वैभव का विस्तार होगा। साथ ही मैं यह भी कामना करता हूँ कि राष्ट्रिय-संस्कृत-संस्थान इस योजना में अन्य महत्वपूर्ण ग्रन्थों को भी प्रकाशित कर संस्कृत की श्रीवृद्धि करेगा। (अर्जुन सिंह) Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ सर्वतन्त्रस्वतन्त्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति जगहुरुतपागच्छाधिपति-भट्टारक जन्म सं. १९२९ कार्तिक शु. १ मधुमती (महृवा) : दीक्षा सं. ११४५ ज्येष्ठ शु. ७ भावनगर गांणपद सं. १९६० कार्तिक कृष्ण ७ वल्लभीपुर (धळा) : पन्यासपद सं. १९६० मागशर शु.३ वल्लभीपुर (वळा) भव्याब्ध्यामदवृद्धिचन्द्रसदृशं, श्रीनेमिसूरीश्वरं । सम्यग्दर्शनबोधदानसदनं, चारित्रभानूदयम् ॥ जैनेन्द्रागमतत्वनन्दनघनं, लावण्ययोगालयं ।। भो दक्षास्त्रिविधं हितं प्रणमत, प्रज्ञाप्रमोदक्षमम् ।। १॥ आचार्य श्रीविजयनमिसूरीश्वरः सूरिपद सं. १९६४ ज्येष्ठ शु. ५ भावनगर Page #7 -------------------------------------------------------------------------- ________________ तपोगच्छाधिपति-सर्वतन्त्रस्वतन्त्र-शासनसम्राट् सूरिचक्रचक्रवर्ति–जगद्गुरु-भट्टारकाचार्यवर्य . श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारव्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-निरुपमव्याख्यानसुधावर्षि-विबुधशिरोमणि-धातुरत्नाकर तिलकमञ्जरीटीकाद्यनेकग्रन्थप्रणेता सादडी. ( मारवाड ) ॥ वद २. अमदावाद ॥ जन्म-वि. सं. १९५३ भाद्रपद वद ५ दीक्षा-वि. सं. १९.७२ अषाढ सुद ५ वडी दीक्षा-वि. सं. १९७३ मागशर प्रवर्तकपद-वि. सं. १९८७ कार्तिक (प्रायः) बोटाद (काठीयावाड) ॥ सुद ३ सादडी, (मारवाड )॥ आचार्यपद-वि. सं. १९९२ वैशाख वद १२. महवा (काठीयावाड)॥ सुद ८, भावनगर ॥ गणिपद-वि. सं. १९९० मागशर पन्यासपद-वि. सं. १९९० मागशर उपाध्याय पद-वि. सं. १९९१ जेठ सुद ४, अमदावाद । सुद १०, भावनगर ॥ भट्टारकाचार्यश्रीमद्विजयलावण्यसूरीश्वरः ॥ 'न्यायव्याकरणागमेषु ललिते, काव्ये तथा छन्दसि । साहित्यप्रभृतौ प्रबन्धगगने यद्धीकराः विस्तृताः॥ प्रत्युत्पन्नमतिः प्रसादमदनं, व्याख्यानवाचस्पतिः । सोऽयं दक्षप्रमोददो विजयते, लावण्यसूरीश्वरः॥१॥" Page #8 -------------------------------------------------------------------------- ________________ श्रीमञ्जिनपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपति भट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि-सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज-विजयनेमिसूरीश्वर चरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकरः नत्वा श्रीनेमिनामान माजन्मब्रह्मचारिणम्, तीर्थनाथं गुरुं चैव भारती जिनभाषिताम्॥१॥ धातुरत्नाकरस्याहं लावण्यविजयो मुनिः, भागं तृतीयमातन्वे बालानां सुखहेतवे।।२।। णिगन्तरूपपरम्पराप्रकृतिनिरूपणानन्तरं सन्नन्तरूपपरम्पराप्रकृतिरुदाह्रियते। तुमर्हादिच्छायां सन्नतत्सनः ।३।४।२१ ।। यो धातुरिषेः कर्म इषिणैव च समानकर्तकः स तमर्हः तस्मादिच्छायामर्थे सनप्रत्ययो वा भवति न चेत्स इच्छास चिकीर्षति। गन्तमिछति जिगमिषति। तुमादिति किम्? अकर्मणोऽसमानकर्तकाच्च मा भत्। गमनेनेच्छति। भोजनमिच्छति देवदत्तस्य। इच्छायामिति किम्? भोक्तुं व्रजति। अतत्सन इति किम्? चिकीर्षितुमिच्छति। तद्ग्रहणं किम्? जुगुप्सिषते। सनोऽकारः किम्? अर्थान् प्रतीषिषति। नकार: सनग्रहणेषु विशेषणार्थः । कथं नदीकुलं पिपतिषति। श्वा ममर्षति। पतितमिच्छति इति वाक्यवदपमानाद भविष्यति।।२१।। धातोरपि वर्तते तस्य तुमर्हादिति विशेषणम्, तदेव यो धातुरित्यादिना व्याचष्टे-इषेः कर्मेति इषेर्धातोर्यो धातुः कर्मेत्यर्थः । कर्म च क्रियाव्याप्यं शास्त्रीयं गृह्यते, न तु लौकिकं क्रियालक्षणं, कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययात्। क्रियाव्याप्यत्वञ्च धातोर्टाभ्यां प्रकाराभ्यां सम्भवति, अभिधेयद्वारेण स्वरूपेण च, तत्र स्वरूपेण कर्मसम्भवेऽपि समानकर्तृकत्वं विशेषणं नोपपद्यते। तथाहि-धातोः स्वरूपेण कर्मत्वं यथा पचिमिच्छति पचतिमिच्छतीति इकिश्तिव: स्वरूपार्थे क्रियन्त इति तदन्तेन धातुद्रव्यस्वभावोऽभिधीयत इतीषिकर्मत्वं तस्यास्ति साध्यस्वभावासम्भवात्तु समानकर्तृकत्वासम्भव इत्यर्थद्वारेणैव कर्मत्वं समानकर्तृकत्वञ्च तस्यश्रीयते। इषेरिष्यर्थस्येच्छायां कर्म इषिणेष्यर्थेनैवेच्छय समानकृर्तक इत्यर्थः। ननु तद्व्यापि कथं धातुरिच्छायाः कर्म भवति, धातुर्हि क्रियार्थशब्दः प्रकृतिभूतोऽधीयते स च स्वार्थे क्रियाणां गुणीभूतो नेच्छायाः प्रत्ययार्थस्य कर्म भवति, अभिधेय एव हि कर्मादिभावप्रतिपर्त्तिन तु वाचकोऽभिधेय इति। तथा समानकर्तृकत्वमपि कर्तुः क्रियाभिसम्बन्धत्वादक्रियात्मनि धातौ न सम्भवतीति कथमुक्तं यो धातुरिषेः कर्म इषिणैव च समानकर्तृक इति। उच्यते। धातुरित्यप्यर्थ एवोपचाराद्धातुशब्दाभिधेयः अर्थे च कार्यासम्भवात्तद्वाचिशब्दप्रतिपत्तिरिति तदर्थाच्छब्दात्सन प्रत्ययो भवतीत्यदोषः। नन्वेवमपि कर्मत्वं समानकर्तकत्वेति धातोर्विशेषणेन निर्वत्तो एकस्य सिद्धस्वभावत्वादपरस्य च साध्यस्वभावत्वादिति नैष दोषः समानकर्तकत्वं साम्प्रतिकसाध्यस्वभावापेक्षं कर्मत्वञ्चोत्तरकालिकसाध्यस्वभावापेक्षं साध्यं हि फलप्राप्तिकालेऽवश्यंभावेन, सिद्धस्वरूपेण च सम्भवदपि धातोः कर्मत्वं समानकर्तृकत्वानुरोधेन तदर्थस्याश्रीयत इत्युक्तं कर्तुमिच्छतीति। अत्रेष्यमाणत्वात्करोत्यर्थस्येषिकर्मता इषिणैव च समानकर्तृकता Page #9 -------------------------------------------------------------------------- ________________ यस्मादहं करोमीत्येवमिच्छति। उदाहरणे तु व्युत्पादित इच्छामात्रं वाच्यम्, तदन्तस्य च केवलस्य प्रयोगासम्भवादवश्यंभावेन भावकर्मकत्रभिधायकप्रत्ययपरता, तत्र भावाभिधायकप्रत्ययपरतायां कर्तुमिच्छा चिकीर्षेति विग्रहः कर्माभिधायकप्रत्ययपरतायां कमेषितव्यं चिकीर्तितव्यमिति कत्रभिधायकप्रत्ययपरतायां कर्त्तमिच्छति चिकीर्षतीति। ननु कटादेः कर्मणोऽविवक्षायां करोत्यर्थस्येप्यमाणता भवतु तद्विवक्षायां तु करोत्यर्थस्य तादर्थ्यन प्रवृत्तत्वादिषिक्रियायाः कटादिरेव व्याप्यो न करोत्यर्थ इति नैष दोषः। तत्रापि कटादिविशिष्टस्य करोत्यर्थस्यैवेष्यमाणता। उभयोर्वा उभयोरपीष्यमाणत्वे साक्षात्करोत्यर्थस्येष्यमाणता तद्द्वारेण कटादेः, नहि द्रव्यस्य करोत्यादिक्रियाव्यवधानमन्तरेण साक्षादिष्यमाणतोपपन्नेति। गमनेनेच्छतीति। नात्र गमिरिषेः कर्मेति समानकर्तृकत्वेऽपि सन्न भवति। भोजनमिच्छति देवदत्तस्येत्यत्र तु भुज्यर्थस्येषिकर्मत्वेऽपि भिन्नकर्तृकत्वात् सन्नभावः। भोक्तुं व्रजतीति अत्रेच्छार्थस्याभावात्तु न भवति। सति हीच्छायाः प्रत्ययार्थत्वे प्रत्यासत्त्या यो धातुरिषः कर्म इषिणैव च समानकृर्तकस्तस्मात्सन्नित्येतस्यार्थस्य लाभः, असति त्विच्छाग्रहणे यस्याः कस्याश्चिक्रियायाः कर्म यया कयाचित् क्रियया समानकर्तृको यो धातुरित्येतावानप्यर्थो लभ्यते तत्रापि सन्प्रत्यय: स्यादितीच्छाग्रहणम्। चिकीर्षितुमिच्छतीति। अतत्सन इति वाचनादन्यत्र सन्नन्तात्सन्न भवति। अत्र चूर्णिकार: किलैवमाह-अथ सन्नन्तात् सना भवितव्यम्, न भवितव्यम्, किं कारणमर्थगत्यर्थः शब्दयोगोऽर्थं प्रत्याययिष्यामीति शब्दः, प्रयुज्यते, तत्रैकेनैव च तस्यार्थस्योक्तत्वादुक्तार्थानामप्रयोगादन्यप्रयोगाभाव इति, न तीदानीमिदं भवति एषितमिच्छति एषिषिषतीति, अथास्त्यत्र विशेषः एकस्या इच्छाया अयमिषिः साधनं वर्तमानकालश्च प्रत्ययः अपरस्या बाह्य साधनं सर्वकालश्च प्रत्ययः इहापि तर्केकस्याः करोतिविशिष्ट इषिः साधनं वर्तमानकालश्च प्रत्यय: अपरस्या बाह्य साधनं सर्वकालश्च प्रत्ययः । येनैव हेतुना एतद्वाक्यं भवति चिकीर्षितुमिच्छतीति तेनैव वृत्तिरपि प्राप्नोति तस्मात् सन्नन्तात्सन: प्रतिषेधो वक्तव्यः। विवरणकारस्तु प्रतिव्यक्तिलक्षणप्रवृत्तौ वाचनिको निषेधः, आकृतिपक्षे तु सकृल्लक्षणप्रवृत्तौ तत्प्रवृत्ते: प्राक्प्रत्ययान्तप्रकृत्यसम्भवात्प्रत्ययो न भवतीति न्यायायानुवादोऽयमित्याह-तचायुक्तम्, एवं तु यङ्सनण्यन्तात्सनि बोभूयिषयिषतीत्यादिलेखस्य विरोधात्, तस्माद्, वाचनिक एव प्रतिषेधः । “गुपेः" गुप्ति|गर्हेति सन्नन्ताद् जुगुप्सितुमिच्छतीत्यनेन सन्। तद्ग्रहणादिच्छार्थसन्परिग्रहादन्यार्थसन्नन्तादप्रतिषेधः । अर्थान् प्रतीषिषतीति प्रत्येतुमिच्छतीति सन्। स्वरादेर्द्वितीय इत्येकस्वरस्य सनोद्विवचनम्। सन्यस्येत्यकारस्येत्वम्। असत्याकारे एकस्वरत्वाभावाद् द्विवचनादि न स्यादिति। अथ किमर्थो नकारो नह्यस्य प्रयोगे श्रवणमस्तीत्याह नकार इत्यादि। सन् ग्रहणेषु सन्यङश्चेत्यादौ विशेषणार्थो नकारः। कथमिति इच्छायां सन्विधीयते; इच्छा च नाम मोहनीयकर्मविशेषोदयापादित आत्मपरिणामो बाह्याभ्यन्तरपरिग्रहाभिलाषरूपः, यदि वा प्रवृत्तिनिमित्तं भावोऽभिप्रायो मन:समीक्षामात्रं तदुभयमपि चैतन्यविकारो न कूलादावस्ति, नहि कूलादिषु बुद्धिपूर्विका प्रवृत्तिरस्ति। न च शुनो मर्तुमिच्छास्ति, प्रियत्वाज्जीवितस्य, तत्कथं सन् प्रत्ययो, येन नदीकूलं पिपतिषतीत्यादि प्रयोग इत्याशङ्कार्थः, परिहरति पतितुमिच्छतीति वाक्यवद् भविष्यति अयमों लोकव्यवहारनिबन्धनामचेतनस्यापीच्छामाश्रित्य नदीकूलं पिपतिषतीत्यादयः प्रयोगाः साधुत्वेनावस्थाप्यन्ते। तथा च नदीकूलं शीर्यमाणलोष्ठं जायमानभिदाकं श्वानं च शूनाक्षमेकान्तावस्थानशीलमुपलभ्य तत्रेच्छाध्यारोपात्पतितुमिच्छतीत्यादि वाक्यं लोकाः प्रयुञ्जन्ते तद्वत्सन्प्रत्ययोऽपि भविष्यतीति। परमार्थतस्त्विच्छा भवतु मा वाऽभूल्लोकप्रतिपत्तिमाश्रित्य व्यवहारः प्रवर्तते। यदुक्तम्-"यचात्र भ्रमजं ज्ञानं, यच्च ज्ञानमलौकिकम्। न ताभ्यां व्यवहारोऽस्ति लोकाः शब्दनिबन्धनाः ।।१।। इति। अन्ये तु कूलं पिपतिषतीतिवत् श्वा मुमूर्षतीतिति च किलेवार्थगर्भा प्रतिपत्तिमाहुस्तच्च न युक्तम्। यद्भाष्यम्। न वै तिङन्द्रेनोपमानमस्ति। अयमर्थ:तिङन्तार्थेनोपमानं न विद्यते क्रियायाः साध्यैकस्वभावत्वादनिष्पन्नस्वरूपत्वादिदं तदिति सर्वनामपरामर्शविषयवस्तुगोचरत्वादुपमानोपमेयभावस्य अत्रेदं तदिति परामर्शाभावादिति भावः। अथवा सर्वं चेतनावत्। तथा च वेदोऽपि सर्वभावानां चैतन्यं प्रतिपादयति। स ह्येवमाह-कंसकाः सर्पन्ति शिरीषोऽधः स्वपिति, सुवर्चला आदित्यमनुपर्येति आस्कन्द कपिलकेत्युक्ते तृणमास्कन्दति। अयस्कान्तमयः संक्रामति। ऋषिः पठति शृणीत ग्रावाणः इति। वैचित्र्येण च सर्वपदार्थानामुपलम्भात् सर्वचेतनप्रसङ्ग सर्वत्र नोद्भावनीय इति। अत्र चात्माद्वैतदर्शने दोषाभावः।। Page #10 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण) १ भू सत्तायाम् । भच्छि १ बुभूषति तः न्ति, सि थः थ, बुभूषामि वः मः । २ बुभूषेत् ताम् यु:, : तम् त, यम् वम। ३ बुभूषतु तात् ताम्, न्तु तात्, तम् त बुभूषाणि व मा ४ अबुभूषत् ताम् न् तम् त, म् अबुभूषाव म ५ अबुभूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बुभूषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम । बुभूषाम्बभूव बुभूषामास । ७ बुभूष्यात् स्ताम् सु:, : स्तम् स्त सम्, स्व स्म । ८ बुभूषितात् रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बुभूषिष्यति तः न्ति, सि थः थ, बुभूषिष्यामि वः मः । १० अबुभूषिष्यत् ताम् न् : तम् त, म् अबुभूषिष्याव म । २ पां (पा) पाने १ पिपासति तः न्ति, सि थः थ, पिपासामि वः मः । २ पिपासेत् ताम् यु:, : तम् त, यम् व म। ३ पिपासतु तात् ताम्, न्तु तम् तात्, तम् त पिपासाणि व म। ४ अपिपासत् ताम् न्:, तम् तम् अपिपासाव म। ५ अपिपासीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ पिपासाम्बभू व वतुः वुः विथ वथुः व, व विव विम, पिपासाञ्चकार पिपासामास । ७ पिपास्यात् स्ताम् सुः स्तम् स्त सम् स्व स्म । ८ पिपासिता स्ताम् रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपासिष्यति तः न्ति सि थः थ, पिपासिष्यामि वः मः । १० अपिपासिष्यत् ताम् न् : तम् त, म् अपिपासिष्याव म । ३ घ्रां (घ्रा गन्धोपादाने १ जिघ्रासति तः न्ति, सि थः थ, जिघ्रासामि वः मः । २ जिघ्रासेत ताम् यु:, : तम् त, यम् व म ३ जिघ्रासतु तात् ताम्, न्तु तम् तात्, तम् त जिघ्रासाणि व म। ४ अजिघ्रासत् ताम् न्:, तम् तम् अजिघ्रासाव म । ५ अजिघ्रासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिघ्रासामास सतुः सुः, सिथ सथुः स स सिव सिम, जिघ्रासाञ्चकार जिघ्रासाम्बभूव । ७ जिघ्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिघ्रासितात् रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । 1 ९ जिघ्रासिष्यति तः न्ति, सि थः थ, जिघ्रासिष्यामि वः मः । १० अजिघ्रासिष्यत् ताम् न्ः तम् तम् अजिघ्रासिष्याव म ४ ध्मां (ध्मा) शब्दास्त्रिसंयोगो: १ दिध्मासति तः न्ति, सि थः थ, दिध्मासाभि वः मः । २ दिध्मासेत् ताम् यु:, : तम् त, यम् व म। ३ दिध्मासतु/तात् ताम् न्तु, " तात् तम् त, दिघ्मासाणि व म ४ अदिध्मासत् ताम् न्:, तम् तम् अदिध्मासाव म । ५ अदिध्मासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व सिष्म । ६ दिध्यासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिमासाम्बभूव दिघ्मासामास । ७ दिध्मास्यात् स्ताम् सुः स्तम् स्त सम्, स्व स्म । ८ दिध्मासितात् रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिध्मासिष्यति तः न्ति, सि थः थ, दिध्मासिष्यामि वः मः । १० अदिध्मासिष्यत् ताम् न्:, तम् तम् अदिध्मासिष्याव म ५ ष्ठां (स्था) गतिनिवृत्तौ १ तिष्ठासति तः न्ति, सि थः थ, तिष्ठासामि वः मः । २ तिष्ठासेत् ताम् यु:, : तम् त, यम् व म। "" ३ तिष्ठासतु/तात् ताम् न्तु, तात्, तम् त तिष्ठासाणि व म। ४ अतिष्ठासत् ताम् न् तम् त, म् अतिष्ठासाव म। ५ अतिष्ठासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ तिष्ठासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिष्ठासाञ्चकार तिष्ठासामास । ७ तिष्ठास्यात् स्ताम् सुः स्तम् स्त सम् स्व स्म । ८ तिष्ठासिता स्ताम् रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिष्ठासिष्यति तः न्ति, सि थः थ, तिष्ठासिष्यामि वः मः । १० अतिष्ठासिष्यत् ताम् न् : तम् त, म् अतिष्ठासिष्या व म। Page #11 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग सिष्म। ६ मां (म्मा) अभ्यासे ७ जिगीष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। १ मिम्नास ति त: न्ति, सि थ: थ, मिनासा मि वः मः। ८ जिगीषिता स्ताम् रौ र:, सि स्थ: स्थ, स्मि स्व स्मः। २ मिम्नासेत् ताम् युः, : तम् त, यम् व म। ९ जिगीषिष्य ति त: न्ति, सि थ: थ, जिगीषिष्यामि वः मः। ३ मिनासतु/तात् ताम् न्तु, " तात, तम् त मिनासाणि व म।। १० अजिगीषिष्यत् ताम् न, : तम् त, म अजिगीषिष्याव म्न ४ अमिम्नासत् ताम् न्, : तम् त, म् अमिम्नासाव म। जिं (ज्रि) अभिभवे ५ अमिनासीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व ष्व । १ जिज्रीष ति त: न्ति, सि थ: थ, जिज्रीषामि व: मः। २ जिज्रीषेत् ताम् युः, : तम् त, यम् व म। ६ मिम्नासामास सतुः सुः, सिथ सथु स स सिव सिम, ३ जिज्रीषतु/तात् ताम् न्तु, " तात् तम् त, जिज्रीषाणि व म। मिनासाञकार मिम्नासाम्बभूव। ४ अजिब्रीषत् ताम् न, : तम् त, म अजिजीषाव म। ७ मिनास्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। ५ अजिब्रीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ मिम्नासिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्व स्म। षिष्म। ९ मिम्मासिष्य ति त: न्ति, सि थ: थ, मिनासिष्यामि व: मः। | ६ जिज्रीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अमिम्मासिष्यत् ताम् न्, : तम् त, म् अमिम्मासिष्याव म। । कृम जिज्रीषाम्बभूव जिब्रीषामास। ७ दांम् (दा) दाने । ७ जिज्रीष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। १ दित्स ति त: न्ति, सि थः थ, दित्सामि वः मः। ८ जिज्रीषिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिज्रीषिष्य ति तः न्ति, सि थः थ, जिज्रीषिष्यामि वः मः। २ दित्सेत् ताम् युः, : तम् त, यम् व म। १० अजिब्रीषिष्यत् ताम् न्, : तम् त, म् अजिनीषिष्याव म। ३ दित्सतु/तात् ताम् न्तु, : तात् तम् त, दित्साणि व म। ४ अदित्सत् ताम् न्, : तम् त, म् अदित्साव म। १० क्षि (क्षि) क्षये। ५ अदित्सीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व १ चिक्षीष ति त: न्ति, सि थः थ, चिक्षीषामि वः मः। सिष्म। २ चिक्षीषेत् ताम् युः, : तम् त, यम् व म। ६ दित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम | ३ चिक्षीषतु/तात् ताम् न्तु, " तात् तम् त, चिक्षीषाणि व म। दित्साम्बभूव दित्सामास। ४ अचिक्षीषत् ताम् न्, : तम् त, म् अचिक्षीषाव म। ७ दित्स्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। ५ अचिक्षीषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ दित्सिता स्ताम् रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। - ९ दित्सिष्य ति त: न्ति, सि थ: थ, दित्सिष्यामि वः मः। ६ चिक्षीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अदित्सिष्यत् ताम् न्, : तम् त, म् अदित्सिष्याव म। चिक्षीषाञ्चकार चिक्षीषामास। ८ जिं (जि) अभिभवे । ७ चिक्षीष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। १ जिगीष ति त: न्ति, सि थ: थ, जिगीषामि वः मः। ८ चिक्षीषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। २ जिगीषेत् ताम् युः, : तम् त, यम् व म। ९ चिक्षीषिष्य ति तः न्ति, सि थः थ, चिक्षीषिष्यामि वः मः। ३ जिगीषतु/तात् ताम् न्तु, " तात् तम त, जिगीषाणि वम। | १० अचिक्षीषिष्यत् ताम् न, : तम् त, म् अचिक्षीषिष्याव म। ४ अजिगीषत् ताम् न, : तम् त, म् अजिगीषाव म। ११ इं (इ) गतौ। ५ अजिगीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १ ईषिष तित: न्ति, सि थ: थ, ईषिषामि वः मः। षिष्म। २ ईषिषेत् ताम् युः, : तम् त, यम् व म। ६ जिगीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ ईषिषतु/तात् ताम् न्तु, " तात् तम् त, ईषिषाणि व म। जिगीषाञ्चकार जिगीषामास। Page #12 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) षिष्म। ४ षिषत् ताम् न्, : तम् त, म् षिषाव म। १४ शुं (शु) गतौ। ५ षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। | | १ शुश्रूष ति त: न्ति, सि थः थ, शुश्रूषामि वः मः। ६ ईषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | २ शुश्रूषेत् ताम् युः, : तम् त, यम् व म।। __ईषिषाञ्चकार ईषिषाम्बभूव। ३ शुश्रूषतु/तात् ताम् न्तु, : तात् तम् त, शुश्रूषाणि व म। ७ ईषिष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। ४ अशुशूषत् ताम् न्, : तम् त, म् अशुश्रूषाव म। . ८ ईषिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अशुश्रूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ ईषिषिष्य ति तः न्ति, सि थः थ, ईषिषिष्यामि वः मः। १० औषिषिष्यत् ताम् न्, : तम् त, म् जैषिषिष्याव म। ६ शुश्रूषाञ्चकार क्रतुः क्रुः, कर्थ ऋथुः क्र, कार कर कृव, १२ हूँ (दु) गतौ। कृम शुश्रूषाम्बभूव शुश्रूषामास। ७ शुश्रूष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। १ दुद्रूष ति त: न्ति, सि थ: थ, दुद्रूषामि व: मः। ८ शषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। २ दुद्रूषेत् ताम् युः, : तम् त, यम् व म। ९ शुशूषिष्य ति तः न्ति, सि थ: थ, शुशूषिष्यामि वः मः। ३ दुदूषतु/तात् ताम् न्तु, " तात् तम् त, दुद्रपाणि व म। १० अशुशूषिष्यत् ताम् न्, : तम् त, म् अशुशूषिष्याव म। ४ अदुदूषत् ताम् न्, : तम् त, म् अदुदूषाव म। ५ अदुदूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १५ स्रं () गतौ। षिष्म। १ सुसूष ति त: न्ति, सि थः थ, सस्रषामि वः मः। ६ दुद्रूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम २ सुसूषेत् ताम् युः, : तम् त, यम् व म। दुदूषाम्बभूव दुदूषामास। ३ सुखूषतु/तात् ताम् न्तु, : तात् तम् त, सुस्रषाणि व म। ७ दुदूष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। ४ असुस्रषत् ताम् न्, : तम् त, म् असुखूषाव म। ८ दुद्रषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ असुखूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ दुषिष्य ति त: न्ति, सि थः थ, दुषिष्यामि वः मः। षिष्म। १० अदुदूषिष्यत् ताम् न्, : तम् त, म् अदुदूषिष्याव म। ६ सुखूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १३ हूँ (दु) गतौ । सुखूषाकार सुखूषाम्बभूव। १ दुद्रूष ति त: न्ति, सि थः थ, दुषामि वः मः। ७ सुस्रष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ दुद्रूषेत् ताम् यु:, : तम् त, यम् व म। ८ सुसूषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ दुद्रूषतु/तात् ताम् न्तु, " तात् तम् त, दुद्रूषाणि व म। ९ सुसूषिष्य ति त: न्ति, सि थ: थ, सुसूषिष्यामि वः मः। ४ अदुदूषत् ताम् न्, : तम् त, म् अदुषाव म। १० असुसूषिष्यत् ताम् न्, : तम् त, म् असुसूषिष्याव म। ५ अदुद्रूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १६ धुं (धु) स्थैर्ये च। ६ दुदूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १ दुधूष ति त: न्ति, सि थ: थ, दधषामि वः मः। दुदूषाञ्चकार दुदूषामास। २ दुधूषेत् ताम् युः, : तम् त, यम् व म। ७ दुष्यात् स्ताम् सुः, : स्तम् स्त सम् स्व स्म। ३ दुषतु/तात् ताम् न्तु, : तात् तम् त, दुधूषाणि व म। ८ दुदूषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदुधूषत् ताम् न्, : तम् त, म् अदुधूषाव म। ९ दुदूषिष्य ति तः न्ति, सि थः थ, दुषिष्यामि वः मः। ५ अदुधूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अदुषिष्यत् ताम् न, : तम् त, म् अदुषिष्याव म। षिष्म। Page #13 -------------------------------------------------------------------------- ________________ 4 ६ दुश्रूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दुधूषाञ्चकार दुधूषामास । ७ दुनूष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दुधूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधूषिष्य ति तः न्ति, सि थः थ, दुधूषिष्यामि वः मः । १० अदुधूषिष्यत् ताम् न् : तम् त, म् अदुधूषिष्याव म। १७ सुं (सु) गतौ। १ सुसूष ति तः न्ति, सि थः थ, सुसूषामि वः मः । तम् त, यम् व म २ सुसूषेत् ताम् युः ३ सुसूषतु / तात् ताम् न्तु तात् तम् त, सुसूषाणि व म। ४ असुसूषत् ताम् नू : तम् त, म् असुसूषाव म ५ असुसूषीत् षिष्टाम् षीषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, सुसूषाञ्चकार सुसूषाम्बभूव । ७ सुसूष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुसूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुसूषिष्य ति तः न्ति, सि थः थ, सुसूषिष्यामि वः मः। १० असुसूषिष्यत् ताम् न् : तम् त, म् असुसूषिष्याव म १८ स्मृ ( स्मृ) चिन्तायाम् १ सुस्मूर्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सुस्पूर्षेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ सुस्मूर्षताम् षेताम् षन्ताम्, षेथाम् षध्वम्, षावहै षामहै। ४ असुस्मूर्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असुस्मर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सुस्मूर्षाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सूस्मूर्षाम्बभूव सुस्मूर्षामास । ७ सुस्पूर्षिषीष्ट यास्ताम् रन्, ष्टाः यास्थाम् ध्वम्, य वहि महि | ८ सुस्मूर्षिता” रौ रः, से साथ ध्वे, हे स्वहे स्महे ष्ये ष्यावहि ष्यामहि । ९ सुस्मूर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० असुस्मूर्षिष्यत् ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९ गुं (गृ) सेचने। १ जिगीर्ष ति तः न्ति, सि थः थ, जिगीर्षामि वः मः । २ जिगीर्षेत् ताम् यु:, : तम् त, यम् व म ३ जिजीर्षतु /तात् ताम् न्तु : तात् तम् त, जिगीर्षाणि व म। ४ अजिगीर्षत् ताम् न् : तम् त, म् अजिगीर्षाव म। ५ अजिगीषत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगीर्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिगीर्षाम्बभूव जिगीर्षामास । ७ जिगीर्ष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगीर्षिता” रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगीर्षिष्य ति तः न्ति, सि थः थ, जिगीर्षिष्यामि वः मः । १० अजिगीर्षिष्यत् ताम् न् : तम् त, म् अजिगीर्षिष्याव म २० घुं (घ) सेचने १ जिघीर्ष ति तः न्ति, सि थः थ, जिघीर्षामि वः मः । २ जिघीर्षेत् ताम् यु:, : तम् त, यम् व म। ३ जिघीर्षतु /तात् ताम् न्तु तात् तम् त, जिघीर्षाणि व म। ४ ५ अजिघीर्षत् ताम् न् : तम् त, म् अजिघीर्षाव म। अजिघीर्षीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिघीर्षामास सतुः सुः, सिथ सधुः स, स सिव सिम, 'जिघीर्षाञ्चकार जिघीर्षाम्बभूव । ८ ७ जिघीर्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । जिघीर्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघीर्षिष्य ति तः न्ति, सि थः थ, जिघीर्षिष्यामि वः मः । १० अजिघीर्षिष्यत् ताम् न् : तम् त, म् अजिघीर्षिष्याव म । २१ औ (स्व) शब्दोपतापयोः । १ सिस्वरिष ति तः न्ति, सि थः थ, सिस्वरिषामि वः मः । सिस्वरिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ सिस्वरिषतु /तात् ताम् न्तु : तात् तम् त, सिस्वरिषाणि व म। ४ असिस्वरिषत् ताम् न् : तम् त, म् असिस्वरिषाव म। Page #14 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ असिस्वरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिषन् | १० अदुवूर्षिष्यत् ताम् न्, : तम् त, म् अदुवूर्षिष्याव म। षिष्व षिष्म। २४ तूं (वृ) कौटिल्ये। ६ सिस्वरिषामास सतुः सुः, सिथ सथुः स, स सिम सिम सिस्वरिषाञ्चकार सिस्वरिषाम्बभूव। १ जुवूर्ष ति त: न्ति, सि थः थ, जुवर्षामि वः मः। ७ सिस्वरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जुवूषेत् ताम् युः, : तम् त, यम् व म। ८ सिस्वरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ जुवूर्षतु/तात् ताम् न्तु, : तात् तम् त, जुर्षाणि व म। ९ सिस्वरिषिष्य तित: न्ति, सि थः थ, सिस्वरिषिष्यामि वः | ४ अजुवूर्षत् ताम् न, : तम् त, म् अजुर्षा मः। ५ अजुवूर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० असिस्वरिषिष्यत् ताम् न्, : तम् त, म् असिस्वरिषिष्याव षिष्म। मपक्षे सिस्वरिस्थाने सुसूज्ञेयम् । ६ जुवूर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, जुवर्षाञ्चकार जु र्षाम्बभूव। २२ द्वं (वृ) वरणे। ७ जुहवूात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दुवूर्ष ति त: न्ति, सि थ: थ, दुवूर्षामि वः मः। ८ जुवूर्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। २ दुवूर्षत् ताम् युः, : तम् त, यम् व म। ९ जुवूर्षिष्य ति त: न्ति, सि थ: थ, जुवूर्षिष्यामि व: मः। ३ दुवूर्षतु/तात् ताम् न्तु, : तात् तम् त, दुवूर्षाणि व म। १० अजुवूर्षिष्यत् ताम् न्, : तम् त, म् अजुवूर्षिष्याव म। ४ अदुवूर्षत् ताम् न्, : तम् त, म् अदुवूर्षाव म। ५ अदुवूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २५ सं (स) गतौ । षिष्म। | १ सिसीर्ष ति तः न्ति, सि थ: थ, सिसीर्षामि वः मः। ६ दुवूर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ सिसीपेत् ताम् युः, : तम् त, यम् व म। दुवूर्षाञ्चकार दुवूर्षामास। ३ सिसीर्षतु/तात् ताम् न्तु, : तात् तम् त, सिसीर्षाणि व म। ७ दुवूात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ असिसीर्घत् ताम् न्, : तम् त, म् असिसीर्षाव म। ८ दुवूर्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ असिसीरूषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ दुवूर्षिष्य ति तः न्ति, सि थः थ, दूवूर्षिष्यामि वः मः। षिष्म। १० अदुवूर्षिष्यत् ताम् न्, : तम् त, म् अदुवूर्षिष्याव म। ६ सिसीर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, २३ ध्व (ध्व) कौटिल्ये। सिसीर्षाञ्चकार सिसीर्षाम्बभूव। ७ सिसीात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दुध्वूर्ष ति त: न्ति, सि थ: थ, दुव्र्षामि वः मः। ८ जुवूर्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्म। २ दुध्वूपेत् ताम् युः, : तम् त, यम् व म। ९ सिसीर्षिष्य ति त: न्ति, सि थः थ, सिसीर्षिष्यामि वः मः। ३ दुध्वूर्षतु/तात् ताम् न्तु, : तात् तम् त, दुध्वूर्षाणि व मा १० असिसीर्षिष्यत् ताम् न, : तम् त, म् असिसीर्षिष्याव म। ४ अदुव्र्षत् ताम् न्, : तम् त, म् अदुध्यूर्षाव म। ५ अदुध्वूर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | २६ 5 (ऋ) प्रापणे । षिष्म। १ अरिरिष ति त: न्ति, सि थ: थ, अरिरिषामि वः मः। ६ दुव्र्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | २ अरिरिषेत् ताम् युः, : तम् त, यम् व म। __ कृम दुध्वूर्षाम्बभूव दुध्वूर्षामास। ३ अरिरिषतु/तात् ताम् न्तु, : तात् तम् त, अरिरिषाणि व म। ७ दुध्वात् स्ता म् सुः : स्तम् स्त, सम् स्व स्म। ४ आरिरिषत् ताम् न्, : तम् त, म् आरिरिषाव म। ८ दुवूर्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ आरिरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट. षिषम षिष्व ९ दुवूर्षिष्य ति त: न्ति, सि थ: थ, दूध्वूर्षिष्यामि वः मः। षिष्म। Page #15 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ६ अरिरिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, २९ दैव् (दे) शौधने । अरिरिषाञ्चकार अरिरिषामास। | १ दिदास ति त: न्ति, सि थः थ, दिदासामि वः मः। ७ अरिरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ दिदासेत् ताम् युः, : तम् त, यम् व म। ८ अरिरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | ३ दिदासतु/तात् ताम् न्तु, : तात् तम् त, दिदासाणि व म। २ अरिरिषिष्य तित: न्ति, सि थः थ, अरिरिषिष्यामि वः मः। | ४ अदिदासत ताम न. : तम् त, म् अदिदासाव म। १० आरिरिषिष्यत् ताम् न्, : तम् त, म् आरिरिषिष्याव म। | ५ अदिदासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व २७ तृ (तृ) प्लवनतरणयोः। सिष्म। ६ दिदासामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ तितरिष ति त: न्ति, सि थ: थ, तितरिषामि वः मः। दिदासाञ्चकार दिदासाम्बभूव। २ तितरिषेत् ताम् युः, : तम् त, यम् व म। . ७ दिदास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ तितरिषतु/तात् ताम् न्तु, : तात् तम् त, तितरिषाणि व म। |८ दिदासिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अतितरिषत् ताम् न्, : तम् त, म् अतितरिषाव म। | ९ दिदासिष्य ति त: न्ति, सि थः थ, दिदासिष्यामि वः मः। ५ अतितरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अदिदासिष्यत् ताम् न्,: तम् त, म् अदिदासिष्याव म। षिष्म। ३० ध्यें (ध्यै) चिन्तायाम् ॥ ६ तितरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___ कृम तितरिषाम्बभूव तितरिषामास। १ दिध्यासति त: न्ति, सि थ: थ, दिध्यासामि वः मः। ७ तितरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ दिध्यासेत् ताम् युः, : तम् त, यम् व म। ८ तितरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ दिध्यासतु/तात् ताम् न्तु, : तात् तम् त, दिध्यासाणि व म। ९ तितरिषिष्य तित: न्ति, सि थः थ, तितरिषिष्यामि वः मः। ४ अदिध्यासत ताम न.: तम् त, म् अदिध्यासाव म। १० अतितरिषिष्यत् ताम् न्, : तम् त, म् अतितरिषिष्याव म। | ५ अदिध्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व पक्षे तितरिस्थाने तितरीतितीरइति च सर्वत्र ज्ञेयम् । सिष्म। २८ ट्धे (धे) पाने । | ६ दिध्यासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ धित्स ति त: न्ति, सि थः थ, धित्सामि वः मः। | दिध्यासाञ्चकार दिध्यासामास। २ धित्सेत् ताम् युः, : तम् त, यम् व म। ७ दिध्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ धित्सतु/तात् ताम् न्तु, : तात् तम् त, धित्साणि व म। ८ दिध्यासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अधित्सत् ताम् न्, : तम् त, म् अधित्साव म। ९ दिध्यासिष्य तित: न्ति, सि थः थ, दिध्यासिष्यामि वः मः। ५ अधित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | १० अदिध्यासिष्यत् ताम् न्, : तम् त, म् अदिध्यासिष्याव म। सिष्मा ३१ ग्लैं (ग्लै) हर्षक्षये। ६ धित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १ जिग्लासति त: न्ति, सि थः थ, जिग्लासामि वः मः। धित्साञ्चकार धित्साम्बभूव। २ जिग्लासेत् ताम् युः, : तम् त, यम् व म । ७ धित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जिग्लासतु/तात् ताम् न्तु, : तात् तम् त, जिग्लासाणि व ८ धित्सिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ धित्सिष्य ति त: न्ति, सि थः थ, धित्सिष्यामि वः मः। | ४ अजिग्लासत् ताम् न्ः, तम् त म्, अजिग्लासाव म। | ५ अजिग्लासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् १० अधित्सिष्यत् ताम् न, : तम् त, म अधित्सिष्याव म। सिष्य सिष्म। Page #16 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६ जिग्लासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अदिद्यासिष्यत् ताम् न्, : तम् त, म् अदिद्यासिष्याव म। कृम जिग्लासाम्बभूव जिग्लासामास। ३४ ३ (दै) स्वप्ने। ७ जिग्लास्यात् स्ताम् सु:, : स्तम् स्त, संम् स्व स्म। १ दिद्रासति त: न्ति, सि थः थ, दिद्रासामि वः मः। ८ जिग्लासिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २ दिद्रासेत् ताम् युः, : तम् त, यम् व म । ९ जिग्लासिष्यति त: न्ति, सि थः थ, जिग्लासिष्यामि वः ३ दिद्रासतु/तात् ताम् न्तु, : तात् तम् त, दिद्रासाणि व म। मः। ४ अदिदासत् ताम् न्, : तम् त, म् अदिद्रासाव म। १० अजिग्लासिष्यत् ताम् न्, : तम् त, म् अजिग्लासिष्याव म। ५ अदिद्रासीत् सिष्टाम् सिषुः, सीः सिष्टम सिष्ट, सिषम् सिष्य २८ प्लैं (म्ल) गात्रविनामे । सिष्म। १ मिम्लासति त: न्ति, सि थ: थ, मिग्लासामि वः मः। ६ दिद्रासाञ्चकार क्रतुःक्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम २ मिम्लासेत् ताम् युः, : तम् त, यम् व म । दिद्रासाम्बभूव दिद्रासामास। ३ मिम्लासतु/तात् ताम् न्तु, : तात् तम् त, मिग्लासाणि व ७ दिद्रास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ दिद्रासिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अमिम्लासत् ताम् न्, : तम् त, म् अपिम्लासाव मा ९ दिद्रासिष्यति त: न्ति, सि थ: थ, दिद्रासिष्यामि वः मः। ५ अमिम्लासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | १० अदिद्रासिष्यत् ताम् न, : तम् त, म अदिद्रासिष्याव म। सिष्म। ३५ धै () तृप्तौ । ६ मिम्लासामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ दिध्रासति त: न्ति, सि थ: थ, दिध्रासामि वः मः। मिम्लासाञ्चकार मिम्लासाम्बभूव। २ दिध्रासेत् ताम् युः, : तम् त, यम् वम । ७ मिम्लास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिधासतु/तात् ताम् न्तु, : तात् तम् त, दिध्रासाणि व म। ८ मिम्लासिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदिध्रासत् ताम् न्, : तम् त, म् अदिध्रासाव म। ९ मिम्लासिष्यति तः न्ति, सि थः थ, मिग्लासिष्यामि वः | ५ अदिध्रासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व मः। सिष्म। १० अमिम्लासिष्यत् ताम् न्, : तम् त, म् अमिम्लासिष्याव म। | ६ दिध्रासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३३ . (ौ) न्यङ्करणे। दिध्रासाशकार दिध्रासामास। ७ दिध्रास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ दिद्यासति त: न्ति, सि थ: थ, दिद्यासामि वः मः। ८ दिध्रासिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। २ दिद्यासेत् ताम् युः, : तम् त, यम् वम । ९ दिधासिष्यति त: न्ति, सि थ: थ, दिध्रासिष्यामि वः मः। ३ दिद्यासतु/तात् ताम् न्तु, : तात् तम् त, दिद्यासाणि व म। १० अदिध्रासिष्यत् ताम् न, : तम् त, म् अदिध्रासिष्याव म। ४ अदिद्यासत् ताम् न्, : तम् त, म् अदिद्यासाव म। ३६ कै (कै) शब्दे। ५ अदिद्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म। १ चिकासति तः न्ति, सि थ: थ, चिकासामि वः मः। ६ दिद्यासाञ्चकार क्रतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, २ चिकासेत् ताम् युः, : तम् त, यम् व म । कृम दिद्यासाम्बभूव दिद्यासामास। ३ चिकासतु/तात् ताम् न्तु, : तात् तम् त, चिकासाणि व म। ७ दिद्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचिकासत् ताम् न्, : तम् तम् अचिकासाव म। ८ दिद्यासिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अचिकासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ दिद्यासिष्यति त: न्ति, सि थ: थ, दिद्यासिष्यामि वः मः। सिष्म। Page #17 -------------------------------------------------------------------------- ________________ 8 ६ चिकासाम्बभूव वतुः वुः, विथ वधु व व विव विम, चिकासाञ्चकार चिकासामास । ७ चिकास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकासिष्यति तः न्ति, सि थः थ, चिकासिष्यामि वः मः । १० अधिकासिष्यत् ताम् न् : तम् त, म् अचिकासिष्याव म ३७ * (गै) शब्दे । १ जिगासति तः न्ति, सि थः थ, जिगासामि वः मः । २ जिगासेत् ताम् यु:, : तम् त, यम् व म । ३ जिगासतु / तात् ताम् न्तु : तात् तम् त, जिगासाणि व म । ४ अजिगासत् ताम् न् : तम् त, म् अजिगासाव म । ५ अजिगासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिगासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिगासाम्बभूव जिगासामास । ७ जिगास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगासिष्यति तः न्ति, सि थः थ, जिगासिष्यामि वः मः । १० अजिगासिष्यत् ताम् न् : तम् त, म् अजिगासिष्याव म ३८ रैं (रै) शब्दे । १ रिरासति तः न्ति, सि थः थ, रिरासामि वः मः । २ रिरासेत् ताम् यु:, : तम् त, यम् व म । ३ रिरासतु /तात् ताम् न्तु : तात् तम् त, रिरासाणि वम । ४ अरिरासत् ताम् न् : तम् त, म् अरिरासाव मा ५ अरिरासीत् सिष्टान् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रिरासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरासाम्बभूव रिरासामास । ७ रिरास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरासिष्यति तः न्ति, सि थः थ, रिरासिष्यामि वः मः । १० अरिरासिष्यत् ताम् न् : तम् त, म् अरिरासिष्याव म ३९ ष्ट्यै (ष्ट्यै) संघाते च । १ तिष्ट्यासति तः न्ति, सि थः थ, तिष्ट्यासामि वः मः । २ तिष्ट्यासेत् ताम् यु:, : तम् त, यम् व म । धातुरत्नाकर तृतीय भाग ३ तिष्ट्यासतु /तात् ताम् न्तु : तात् तम् त, तिष्ट्यासाणि व म। ४ अतिष्ट्यासत् ताम् न् : तम् त, म् अतिष्ट्यासाव म ५ अतिष्ट्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ तिष्ट्यासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिष्ट्यासाञ्चकार तिष्ट्यासामास । ७ तिष्ट्यास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८. तिष्ट्यासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिष्ट्यासिष्यति तः न्ति, सि थः थ, तिष्ट्यासिष्यामि वः मः । १० अतिष्ट्यासिष्यत् ताम् न् : तम् त, म् अतिष्ट्यासिष्याव म ष्ठिवेः षकार एव ठकारपरः, । अन्येषां ष्ठाप्रभृतीनान्तु षकारस्तवर्गपरः, । ४० स्त्यै (स्त्य) संघाते च । १ तिस्त्यासति तः न्ति, सि थः थ, तिस्त्यासामि वः मः । २ तिस्त्यासेत् ताम् यु:, : तम् त, यम् व म । ३ तिस्त्यासतु/तात् ताम् न्तु म। ४ अतिस्त्यासत् ताम् न् : तम् त, म् अतिस्त्यासाव म। ५ अतिस्त्यासीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । तात् तम् त, तिस्त्यासाणि व ६ तिस्त्यासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्त्यासाञ्चकार तिस्त्यासामास । ७ तिस्त्यास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिस्त्यासिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्त्यासिष्यति तः न्ति, सि थः थ, तिस्त्यासिष्यामि वः मः । १० अतिस्त्यासिष्यत् ताम् न् : तम् त, म् अतिस्त्यासिष्याव म। ४१ खै (खै) खदने । १ चिखासति तः न्ति, सि थः थ, चिखासामि वः मः । २ चिखासेत् ताम् यु:, : तम् त, यम् व म । ३ चिखासतु /तात् ताम् न्तु, : तात् तम् त, चिखासाणि व म। ४ अचिखासत् ताम् न् : तम् त, म् अचिखासाव म। Page #18 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अचिखासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिखासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिखासाञ्चकार चिखासामास । ७ चिखास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखासिष्यति तः न्ति, सि थः थ, चिखासिष्यामि वः मः । १० अचिखासिष्यत् ताम् न् : तम् त, म् अचिखासिष्याव म । ४२ क्षै (क्षै) क्षये। १ चिक्षासति तः न्ति, सि थः थ, चिक्षासामि वः मः । २ चिक्षासेत् ताम् यु:, : तम् त, यम् व म । ३ चिक्षासतु/तात् ताम् न्तु, : तात् तम् त, चिक्षासाणि वम । ४ अचिक्षासत् ताम् न् : तम् त, म् अचिक्षासाव म । ५ अचिक्षासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ चिक्षासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्षासाम्बूभ चिक्षासामास । ७ चिक्षास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षासिष्यति तः न्ति, सि थः थ, चिक्षासिष्यामि वः मः । १० अचिक्षासिष्यत् ताम् न् : तम् त, म् अचिक्षासिष्याव म ४३ जैं (जै) क्षये । है १ जिजासति तः न्ति, सि थः थ, जिजासामि वः मः । २ जिजासेत् ताम् यु:, : तम् त, यम् व म । ३ जिजासतु/तात् ताम् न्तु तात् तम् त, जिजासाणि व म ४ अजिजासत् ताम् न् : तम् त, म् अजिजासाव म । ५ अजिजासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ जिजासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिजासाम्बूभ जिजासामास । ७ जिजास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजासिष्यति तः न्ति, सि थः थ, जिजासिष्यामि वः मः । १० अजिजासिष्यत् ताम् न् : तम् त, म् अजिजासिष्याव म । ४४ पैं (सै क्षये । १ सिषासति तः न्ति, सि थः थ, सिषासामि वः मः । २ सिषासेत् ताम् यु:, : तम् त, यम् व म । ३ सिषासतु /तात् ताम् न्तु : तात् तम् त, सिषासाणि वम । ४ असिषासत् ताम् न् : तम् त, म् असिषासाव म ५ असिषासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिषासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिषासाञ्चकार सिषासामास । ७ सिषास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिषासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिषासिष्यति तः न्ति, सि थः थ, सिषासिष्यामि वः मः । १० असिषासिष्यत् ताम् न् : तम् त, म् असिषासिष्याव म । () पाके । ४५ १ सिस्स्रासति तः न्ति, सि थः थ, सिस्रासामि वः मः । २ सित्रासेत् ताम् युः तम् त, यम् व म । : ३ सिस्स्रासतु/तात् ताम् न्तु, : तात् तम् त, सिस्रासाणि व म। ४ असिस्रासत् ताम् न् : तम् त, म् असिस्रासाव म। ५ असिनासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिस्रासाम्बभूव वतुः वुः, विथ वधु व व विव विम, सिस्रासाञ्चकार सिस्रासामास । ७ सिस्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिस्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिस्रासिष्यति तः न्ति, सि थः थ, सिस्रासिष्यामि वः मः । १० असिस्रासिष्यत् ताम् न् : तम् त, म् असिस्रासिष्याव म । ४६ * () पाके । १ शिश्रासति तः न्ति, सि थः थ, शिश्रासामि वः मः । शिश्रासेत् ताम् यु:, : तम् त, यम् वम । २ ३ शिश्रासतु /तात् ताम् न्तु तात् तम् त, शिश्रासाणि व म । ४ अशिश्रासत् ताम् न् : तम् त, म् अशिश्रासाव म। Page #19 -------------------------------------------------------------------------- ________________ 10 ५ अशिश्रासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ शिश्रासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्रासाम्बूभ शिश्रासामास । ७ शिश्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रासिष्यति तः न्ति, सि थः थ, शिश्रासिष्यामि वः मः । १० अशिश्रासिष्यत् ताम् न् : तम् त, म् अशिश्रासिष्याव म । ४७ पैं (पै) शोषणे । पां २ वदूपाणि । ४८ ओवैं (वै) शोषणे । १ विवासति तः न्ति, सि थः थ, विवासामि वः मः । २ विवासेत् ताम् यु:, : तम् त, यम् व म । ३ विवासतु /तात् ताम् न्तु : तात् तम् त, विवासाणि व म ४ अविवासत् ताम् न् : तम् त, म् अविवासाव म । ५ अविवासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ विवासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवासाम्बूभ विवासामास । ७ विवास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवासिष्यति तः न्ति, सि थः थ, विवासिष्यामि वः मः । १० अविवासिष्यत् ताम् न् : तम् त, म् अविवासिष्याव म । ४९ (स्नै वेष्टने । १ सिष्णासति तः न्ति, सि थः थ, सिष्णासामि वः मः । २ सिष्णासेत् ताम् यु:, : तम् त, यम् व म । ३ सिष्णासतु/तात् ताम् न्तु : तात् तम् त, सिष्णासाणि व म। ४ असिष्णासत् ताम् नू : तम् त, म् असिष्णासाव म। ५ असिष्णासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्य सिष्म । ६ सिष्णासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिष्णासाञ्चकार सिष्णासामास । ७ सिष्णास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिष्णासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिष्णासिष्यति तः न्ति, सि थः थ, सिष्णासिष्यामि वः मः । १० असिष्णासिष्यत् ताम् न् : तम् त, म् असिष्णासिष्याव म। धातुरत्नाकर तृतीय भाग ५० फक्क (फक्) नीचैर्गतौ । १ पिफक्किषति तः न्ति, सि थः थ, पिफक्किषामि वः मः । २ पिफक्षेित् ताम् यु:, : तम् त, यम् वम । ३ पिफक्षितु /तात् ताम् न्तु तात् तम् त, पिफक्किषाणि व म। ४ अपिफक्षि त् ताम् न् : तम् त, म् अपिफक्किषाव मा ५ अपिफक्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिफक्किषामास सतु सुः, सिथ सथुः स, स सिव सिम, पिफक्षिाञ्चकार पिफक्विषाम्बभूव । ७ पिफक्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिफक्किषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिफक्विषिष्यति तः न्ति, सि थः थ, पिफक्किषिष्यामि वः मः । १० अपिफक्विषिष्यत् ताम् न् : तम् त, म् अपिफक्विषिष्याव म। ५१ तक (तक्) हसने । १ तितकिषति तः न्ति, सि थः थ, तितकिषामि वः मः । २ तितकिषेत् ताम् यु:, : तम् त, यम् व म । ३ ४ तितकिषतु /तात् ताम् न्तु : तात् तम् त, तितकिषाणि व म । अतितकिष त् ताम् न् : तम् तम् अतितकिषाव म। अतितकिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तितकिषाम्बभूव वतुः वुः, विथ वंथुः व, व विव विम, तितकिषाञ्चकार तितकिषामास । ७ तितकिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितकिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितकिषिष्यति तः न्ति, सि थः थ, तितकिषिष्यामि वः मः । १० अतितकिषिष्यत् ताम् न् : तम् त, म् अतितकिषिष्याव म । Page #20 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ५२ तकु (तड्क्) कृच्छ्रजीवने । १ तितङ्किषति तः न्ति, सि थः थ, तितङ्कियामि वः मः । २ तितङ्किषेत् ताम् यु:, : तम् त, यम् वम । ३ तितङ्किषतु /तात् ताम् न्तु : तात् तम् त, तितङ्किषाणि व म। ४ अतितङ्किषत् ताम् न् : तम् त, म् अतितङ्किषाव म । • अतितङ्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितङ्किषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, तिषाम्बभूव तिङ्किषामास । ७ तितङ्किष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तितङ्किषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितङ्किषिष्यति तः न्ति, सि थः थ, तितङ्किषिष्यामि वः मः । १० अतितङ्किषिष्यत् ताम् न् : तम् त, म् अतितङ्किषिष्याव म । ५३ शुक (शुक्) गतौ । १ शुशुकिषति तः न्ति, सि थः थ, शुशुकिषामि वः मः । २ शुशुकिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशुकिषतु/तात् ताम् न्तु तात् तम् त, शुशुकिषाणि व म। ४ अशुशुकिष त् ताम् न् तम् त, म् अशुशुकिषाव म। ५ अशुशुकिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुकिषाम्बभूव वतुः वुः, विथ वथुः व, व दिव विम, शुशुकषाञ्चकार शुशुकिषामास । ७ शुशुकिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शुशुकिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुकिषिष्यति तः न्ति, सि थः थ, शुशुकिषिष्यामि वः मः । १० अशुशुकिषिष्यत् ताम् न् तम् त, म् अशुशुकिषिष्याव म। पक्षे शुशुकि स्थाने शुशोकिइति ज्ञेयम् । ५४ बुक्क (बुक्क्) भाषणे । १ बुबुक्किषति तः न्ति, सि थः थ, बुबुक्किषामि वः मः । २ बुबुकिषेत् ताम् यु:, : तम् त, यम् व म । ३ बुबुक्षितु /तात् ताम् न्तु, : तात् तम् त, बुबुक्विषाणि व म। ४ अबुबुक्किष त् ताम् न् : तम् त, म् अबुबुक्किषाव म। ५ अबुबुक्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बुबुकिषामास सतु सुः, सिथ सथुः स, स सिव सिम, बुबुक्विषाञ्चकार बुबुक्तिषाम्बभूव । बुबुक्किष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । बुबुक्किषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । बुबुक्विषिष्यति तः न्ति, सि थः थ, बुबुविषिष्यामि वः मः । १० अबुबुक्विषिष्यत् ताम् न् : तम् त, म् अबुबुक्विषिष्याव म । ५५ ओख (ओख) शोषणालमर्थयोः । ७ ८ ९ 11 १ ओचिखिषति तः न्ति, सि थः थ, ओचिखिषामि वः मः । ओचिखिषेत् ताम् युः तम् त, यम् व म २ ३ ओचिखिषतु /तात् ताम् न्तु, : तात् तम् त, ओचिखिषाणि व म। ४ औचिखिष त् ताम् न् : तम् त, म् औचिखिषाव म । ५ औचिखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ओचिखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ओचिखिषाञ्चकार ओचिखिषामास । ७ ओचिखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ओचिखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ओचिखिषिष्यति तः न्ति, सि थः थ, ओचिखिषिष्यामि वः मः । १० औचिखिषिष्यत् ताम् न् : तम् त, म् औचिखिषिष्याव मः । ५६ राख (राख) शोषणालमर्थयोः । १ रिराखिषति तः न्ति, सि थः थ, रिराखिषामि वः मः । २ रिराखिषेत् ताम् युः तम् त, यम् व म । ३ रिराखिषतु /तात् ताम् न्तु म। तात् तम् त, रिराखिषाणि व ४ अरिराखिष त् ताम् न् : तम् त, म् अरिराखिषाव म । ५ अरिराखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिराखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिराखिषाम्बभूव रिराखिषामास । ७ रिराखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । Page #21 -------------------------------------------------------------------------- ________________ 12 धातुरत्नाकर तृतीय भाग मा ८ रिराखिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दिद्राखिषिष्यति त: न्ति, सि थः थ, दिदाखिषिष्यामि वः ९ रिराखिषिष्यति त: न्ति, सि थः थ, रिराखिषिष्यामि वः । मः। मः। १० अदिद्राखिषिष्यत् ताम् न्, : तम् त, म् अदिद्राखिषिष्याव १० अरिराखिषिष्यत् ताम् न्, : तम् त, म् अरिराखिषिष्याव | ५९ ध्राख (ध्राख) शोषणालमर्थयोः। ५७ लाख (लाख) शोषणालमर्थयोः। | १ दिनाखिषति त: न्ति, सि थः थ, दिध्राखिषामि वः मः। १ लिलाखिषति तः न्ति, सि थ: थ, लिलाखिषामि वः मः। | | २ दिध्राखिषेत् ताम् युः, : तम् त, यम् व म । २ लिलाखिषेत् ताम् युः, : तम् त, यम् व म। ३ दिनाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्राखिषाणि व ३ लिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाखिषाणि | म। व मा ४ अदिधाखिष त् ताम् न्, : तम् त, म् अदिध्राखिषाव म। ४ अलिलाखिष त् ताम् न्, : तम् त, म् अलिलाखिषाव म। | | ५ अदिध्राखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अलिलाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ दिनाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। दिनाखिषाञ्चकार दिध्राखिषामास। ६ लिलाखिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ दिध्राखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलाखिषाचकार लिलाखिषामास। ८ दिध्राखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लिलाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दिनाखिषिष्यति त: न्ति, सि थ: थ, दिध्राखिषिष्यामि वः ८ लिलाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ लिलाखिषिष्यति त: न्ति. सि थःथ लिलाविषिष्यामि व १० अदिधाखिषिष्यत् ताम् न, : तम् त, म अदिधाखिषिष्याव मा मः। १० अलिलाखिषिष्यत् ताम् न्, : तम् त, म् ६० शाख (शाख्) व्याप्तौ । अलिलाखिषिष्याव म। १ शिशाखिषति त: न्ति, सि थः थ, शिशाखिषामि वः मः। ५८ द्राख (द्राख) शोषणालमर्थयोः। २ शिशाखिषेत् ताम् यु:, : तम् त, यम् व म । १ दिदाखिषति त: न्ति, सि थ: थ, दिदाखिषामि वः मः।। ३ शिशाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिशाखिषाणि व मा २ दिदाखिषेत् ताम् युः, : तम् त, यम् व म । ४ अशिशाखिष त् ताम् न्, : तम् त, म् अशिशाखिषाव म। ३ दिदाखिषतु/तात् ताम् न्तु, : तात् तम् त, दिदाखिषाणि व ५ अशिशाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदिदाखिष त् ताम् न्, : तम् त, म् अदिद्राखिषाव म। ६ शिशाखिषाशकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अदिदाखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृव, कृम शिशाखिषाम्बभूव शिशाखिषामास। ७ शिशाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदाखिषामास सतः सः. सिथ सथः स. स सिव सिम. | ८ शिशाखिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। दिदाखिषाञ्चकार दिदाखिषाम्बभूव। ९ शिशाखिषिष्यति त: न्ति, सि थ: थ, शिशाखिषिष्यामि वः मः। ७ दिदाखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशिशाखिषिष्यत् ताम् न्, : तम् त, म् ८ दिद्राखिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। अशिशाखिषिष्याव म। म। षिष्म। Page #22 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६१ लाख (लाख) व्याप्तौ । १ शिलाखिषति तः न्ति, सि थः थ, शिश्लाखिषामि वः मः । २ शिलाखिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिलाखिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्लाखिषाणि व म। ४ अशिश्लाखिष त् ताम् न् : तम् त, म् अशिश्लाखिषाव म। ५ अशिश्लाखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिलाखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लाखिषाञ्चकार शिश्लाखिषामास । ७ शिश्लाखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिलाखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लाखिषिष्यति तः न्ति, सि थः थ, शिश्लाखिषिष्यामि वः मः । १० अशिश्लाखिषिष्यत् ताम् न्, अशिश्लाखिषिष्याव म ६२ कक्ख (कक्ख) हसने । १ चिकक्खिषति तः न्ति, सि थः थ, चिकक्खिषामि वः मः । २ चिकक्खिषेत् ताम् युः तम् त, यम् व म । ३ चिकक्षितु/तात् ताम् न्तु : तात् तम् त, चिकक्खिषाणि व म। ४ अचिकक्खिष त् ताम् न् : तम् त, म् अचिकक्खिषाव : तम् त, म् म। ५ अचिकक्खिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकक्खिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकखिषाञ्चकार चिकक्खिषापास। ७ चिकक्खिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकक्खिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकक्खिषिष्यति तः न्ति, सि थः थ, चिकक्खिषिष्यामि वः मः । १० अचिकक्खिषिष्यत् आचिकक्खिषिष्याव म। ताम् न्ः, तम् त म्, ६३ उख (उख्) गतौ। ओरवृ ५५ वद्रूपाणि । ६४ ख (ख) गतौ । १ निनखिषति तः न्ति, सि थः थ, निनखिषामि वः मः । २ निनखिषेत् ताम् यु:, : तम् त, यम् व म । ३ निनखिषतु /तात् ताम् न्तु म। ४ अनिनखिष त् ताम् न् : तम् त, म् अनिनखिषाव म ५ अनिनखिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 13 ६ निनखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनखिषाम्बभूव निखिषामास । ७ निनखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । निनखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनखिषिष्यति तः न्ति, सि थः थ, निनखिषिष्यामि वः ८ तात् तम् त, निनखिषाणि व मः । १० अनिनखिषिष्यत् ताम् न् : तम् त, म् अनिनखिषिष्याव म। म। ६५ नख (नख्) गतौ । णख ६४ वद्रूपाणि । ६६ वख (वख्) गतौ । १ विवखिषति तः न्ति, सि थः थ, विवखिषामि वः मः । विवखिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ विवखिषतु/तात् ताम् न्तु तात् तम् त, विवखिषाणि व ४ अविवखिष त् ताम् न् तम् त, म् अविवखिषाव म। ५ अविवखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, विवखिषाञ्चकार विवखिषामास । ७ विवखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म' ८ विवखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवखिषिष्यति तः न्ति, सि थ थ, विवखिषिष्यामि वः म। मः । १० अविवखिषिष्यत् ताम् न् : तम् त, म् अविवखिषिष्याव Page #23 -------------------------------------------------------------------------- ________________ 14 ६७ मख (मख्) गतौ । १ मिमखिषति तः न्ति, सि थः थ, मिमखिषामि वः मः । २ मिमखिषेत् ताम् यु:, : तम् त, यम् व ग । ३ मिमखिषतु/तात् ताम् न्तु : तात् तम् त, मिमखिषाणि व म। ४ अमिमखिष त् ताम् न् : तम् त, म् अमिमखिषाव म। ५ अमिमखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमखिषाम्बभूव मिमखिषामास । ७ मिमखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमखिषिष्यति तः न्ति, सि थः थ, मिमखिषिष्यामि वः मः । १० अमिमखिषिष्यत् ताम् न् : तम् त, म् अमिमखिषिष्याव म। ६८ रख (रख्) गतौ । १ रिरखिषति तः न्ति, सि थः थ, रिरखिषामि वः मः । २ रिरखिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरखिषतु /तात् ताम् न्तु : तात् तम् त, रिरखिषाणि व म ४ अरिरखिष त् ताम् न् : तम् त, म् अरिरखिषाव म। ५ अरिरखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरखिषामास सतुः सुः, सिथ सथु स स सिव सिम, रिरखिषाञ्चकार रिरखिषाम्बभूव । ७ रिरखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरखिषिष्यति तः न्ति, सि थः थ, रिरखिषिष्यामि वः मः । १० अरिरखिषिष्यत् ताम् न् : तम् त, म् अरिरखिषिष्याव म । ६९ लख (लख्) गतौ । १ लिलखिषति तः न्ति, सि थः थ, लिलखिषामि वः मः । २ लिलखिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलखिषतु /तात् ताम् न्तु, : तात् तम् त, लिलखिषाणि व म। धातुरत्नाकर तृतीय भाग ४ अलिलखिष त् ताम् न् : तम् त, म् अलिलखिषाव म। ५ अलिलखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलखिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, लिलखिषाञ्चकार लिलखिषामास । ७ लिलखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ लिलखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलखिषिष्यति तः न्ति, सि थः थ, लिलखिषिष्यामि वः मः । १० अलिलखिषिष्यत् ताम् न् : तम् त, म् अलिलखिषिष्याव म। ७० मखु (मड्ख्) गतौ । १ मिमषिति तः न्ति, सि थः थ, मिमविषामि वः मः । २ मिमषेत्ताम् यु:, : तम् त, यम् व म । ३ मिमषितु /तात् ताम् न्तु मा ४ अमिमजिष त् ताम् न् : तम् त, म् अमिमजिषाव म । ५ अमिमङ्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, मिमषाणि व ६ मिमदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिडियाञ्चकार मिमतिषाम्बभूव । ७ मिमविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्खिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमषिष्यति तः न्ति, सि थः थ, मिमविषिष्यामि वः मः । १० अमिमविषिष्यत् ताम् न् : तम् त, म् अमिमविषिष्याव म ७१ रखु (रख्) गतौ । १ रिरषिति तः न्ति, सि थः थ, रिरद्धिषामि वः मः । २ रिरडिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरद्विषतु /तात् ताम् न्तु तात् तम् त, रिरविषाणि वम । ४ अरिरविष त् ताम् न् : तम् त, म् अरिरडिषाव म। अरिरङ्किषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ रिरविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिद्धिषाम्बभूव रिद्धिषामास । Page #24 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) S मा मः। ७ रिरडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरिडिषिष्यत् ताम् न्, : तम् त, म्। ८ रिरडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७४ इखि (इख) गतौ । ९ रिरविषिष्यति त: न्ति, सि थः थ, रिरविषिष्यामि वः मः। १० अरिरडिषिष्यत् ताम् न्, : तम् त, म् अरिरविषिष्याव म। | १ एचिखिषति त: न्ति, सि थः थ, एचिखिषामि वः मः। २ एचिखिषेत् ताम् युः, : तम् त, यम् व म । ७२ लखु (लङ्) गतौ । ३ एचिखिषतु/तात् ताम् न्तु, : तात् तम् त, एचिखिषाणि व १ लिलडिषति तः न्ति, सि थः थ, लिलहिषामि वः मः। २ लिलखिषेत् ताम् युः, : तम् त, यम् व म। ४ ऐचिखिष त् ताम् न्, : तम् त, म् ऐचिखिषाव म। ३ लिलविषतु/तात् ताम् न्तु, : तात् तम् त, लिललिषाणि व ५ ऐचिखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अलिलविय त् ताम् न्, : तम् त, म् अलिलङ्खिषाव म। । ६ एचिखिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अलिलङ्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व एचिखिषाञ्चकार एचिखिषामास। षिष्म। | ७ एचिखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लिलङ्खिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ एचिखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। लिलड्डिषाञ्चकार लिलड्डिषाम्बभूव। ९ एचिखिषिष्यति त: न्ति, सि थः थ, एचिखिषिष्यामि वः ७ लिलड्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलङिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। १० ऐचिखिषिष्यत् ताम् न्, : तम् त, म् ऐचिखिषिष्याव म। ९ लिलडिषिष्यति तः न्ति, सि थः थ, लिलविषिष्यामि वः | ७५ इखु (इ) गतौ । म: अलिलङिषिष्याव म। १० अलिलड्डिषिष्यत् ताम् न्, : तम् त, म्। | १ इञ्चिखिषति त: न्ति, सि थ: थ, इञ्चिखिषामि वः मः। २ इञ्चिखिषेत् ताम् युः, : तम् त, यम् व म । ७३ रिखु (रि) गतौ । ३ इञ्चिखिषतु/तात् ताम् न्तु, : तात् तम् त, इञ्चिखिषाणि व १ रिरिड्डिषति तः न्ति, सि थः थ, रिरिड्डियामि वः मः। २ रिरिडिषेत् ताम् युः, : तम् त, यम् व म । ४ ऐञ्चिखिष त् ताम् न्, : तम् त, म् ऐञ्चिखिषाव म। ३ रिरिविषतु/तात् ताम् न्तु, : तात् तम् त, रिरिड्डियाणि व ५ ऐञ्चिखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अरिरिडिष त् ताम् न्, : तम् त, म् अरिरिड्डियाव म। ६ इञ्चिखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अरिरिङ्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | कृम इञ्चिखिषाम्बभूव इञ्चिखिषामास। षिष्म। ७ इञ्चिखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ रिरिजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ इञ्चिखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम रिरिडियाम्बभूव रिरिजिषामास। ९ इञ्चिखिषिष्यति त: न्ति, सि थः थ, इञ्चिखिषिष्यामि वः ७ रिरिविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरिडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० ऐञ्चिखिषिष्यत् ताम् न्, : तम् त, म् ऐञ्चिखिषिष्याव म। ९ रिरिडिषिष्यति तः न्ति, सि थः थ, रिरिविषिष्यामि व: म: | ७६ ईखु (ईड) गतौ। इखु ७५ वद्रूपाणि। अरिरिडिषिष्याव म। नवरं इस्थाने ईबोध्यः। Page #25 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ७७ वल्ग (वल्ग्) गतौ । ४ अलिलङ्गिय त् ताम् न्, : तम् त, म् अलिलङ्गिषाव म। १ विवल्गिषति त: न्ति, सि थः थ, विवल्गिषामि वः मः। ५ अलिलङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विवल्गिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ विवल्गिषतु/तात् ताम् न्तु, : तात् तम् त, विवल्गिषाणि व | ६ लिलङ्गियामास सतुः सुः, सिथ सथुः स, स सिव सिम, लिलङ्गियाञ्चकार लिलङ्गियाम्बभूव। मा ४ अविवल्गिष त् ताम् न्, : तम् त, म् अविवल्गिषाव म। ७ लिलङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविवल्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ लिलङ्गिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ लिलविषिष्यति त: न्ति, सि थ: थ, लिलङ्गिषिष्यामि वः ६ विवल्गिषाम्बभूव वतुः वुः, विथ वथः व व विव विम | मः अलिलङ्गिषिष्याव म। विवल्गिषाञ्चकार विवलिगषामास। १० अलिलङ्गिषिष्यत् ताम् न्, : तम् त, म्। ७ विवल्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८० तगु (तग्) गतौ। ८ विवलिाषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ तितड्पिति त: न्ति, सि थ: थ, तितड़ियामि वः मः। ९ विवल्गिषिष्यति त: न्ति, सि थ: थ, विवल्गिषिष्यामि वः २ तितङ्गियेत् ताम् युः, : तम् त, यम् व म । मः अविवल्गिषिष्याव म। ३ तितङ्गिषतु/तात् ताम् न्तु, : तात् तम् त, तितङ्गिषाणि व म। १० अविवल्गिषिष्यत् ताम् न, : तम् त, म्। ४ अतितनिय त् ताम् न्, : तम् त, म् अतितगियाव म। ७८ रगु (रङ्ग्) गतौ । ५ अतितङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरङ्गियति त: न्ति, सि थ: थ, रिरगियामि वः मः। षिष्म। २ रिरशियेत् ताम् युः, : तम् त, यम् व म । ६ तितङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरङ्गियतु/तात् ताम् न्तु, : तात् तम् त, रिरगियाणि व म। । कृम तितङ्गियाम्बभूव तितङ्गियामास। ४ अरिरङ्गिय त् ताम् न्, : तम् त, म् अरिरङ्गिपाव म। | ७ तितङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अरिरङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ तितङ्गिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ तितडिषिष्यति त: न्ति, सि थ: थ, तितङ्गिषिष्यामि वः मः। ६ रिरङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अतितनिषिष्यत् ताम् न, : तम् त, म् अलिलङ्गिषिष्याव म। ___कृम रिरगियाम्बभूव रिरङ्गियामास। ७ रिरङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८१ श्रगु (श्रङ्ग) गतौ। ८ रिरङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ शिङ्गिपति त: न्ति, सि थ: थ, शिश्रगियामि वः मः। ९ रिरविषिष्यति त: न्ति, सि थः थ, रिरशिषिष्यामि वः मः। | २ शिश्रङ्गिषेत् ताम् युः, : तम् त, यम् व म । १० अरिरशिषिष्यत् ताम् न, : तम् त, म् अरिरशिषिष्याव म। | ३ शिश्रङ्गियतु/तात् ताम् न्तु, : तात् तम् त, शिश्रङ्गिपाणि व ७९ लगु (लङ्ग्) गतौ । ४ अशिश्रङ्गिय त् ताम् न, : तम् त, म् अशिश्रङ्गिवाव म। १ लिलङ्गिपति त: न्ति, सि थः थ, लिलयिामि वः मः। ५ अशिङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ लिलङ्गिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ लिलङ्गिषतु/तात् ताम् न्तु, : तात् तम् त, लिलड्रियाणि व | ६ शिङ्गियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, म। शिश्रङ्गिषाशकार शिश्रङ्गियामास। मा Page #26 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ शिश्रङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्रङ्गिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रविषिष्यति तः न्ति, सि थः थ, शिश्रङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म । १० अशिश्रङ्गिषिष्यत् ताम् न् : तम् त, म्। ८२ श्लगु (श्लङ्ग) गतौ ।। १ शिश्लङ्गिषति तः न्ति, सि थः थ, शिश्रङ्गिषामि वः मः । २ शिश्लङ्गिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिश्लङ्गिषतु/तात् ताम् न्तु : तात् तम् त, शिश्लङ्गिषाणि वम । ४ अशिश्लङ्गिष त् ताम् न् : तम् तम् अशिश्लङ्गिषावम । ५ अशिश्लङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्लङ्गिषामाव वतुः वुः, विथ वथुः व, व विव विम, शिश्लङ्गिषाञ्चकार शिश्लङ्गिषाम्बभूव । ७ शिश्लङ्गिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिश्लङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्लङ्गिषिष्यति तः न्ति, सिथः थ, शिश्लङ्गिषिष्यामि वः म: अलिलङ्गिषिष्याव म १० अशिश्लङ्गिषिष्यत् ताम् न्, : तम् त, म्। ८३ अगु (अङ्ग्) गतौ । १ अञ्जिगिषति तः न्ति, सि थः थ, अञ्जिगिषामि वः मः । २ अञ्जिगिषेत् ताम् यु:, : तम् त, यम् वम । ३ अञ्जिगिषतु /तात् ताम् न्तु, : तात् तम् त, अञ्जिगिषाणि व म। ४ आञ्जिगिष त् ताम् न् तम् त, म् आञ्जिगिषाव म । ५ आञ्जिगिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्जिगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अञ्जिगिषाम्बभूव अञ्जिगिषामास । ७ अञ्जिगिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्जि गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्जि गिषिष्यति तः न्ति, सि थः थ, अञ्जिगिषिष्यामि वः मः । १० आञ्जिगिषिष्यत् ताम् न् : तम् त, म् आञ्जिगिषिष्याव म। ८४ वगु (वड्ग्) गतौ । १ विवङ्गियति तः न्ति, सि थः थ, विवङ्गियामि वः मः । २ विवद्भियेत् ताम् यु:, : तम् त, यम् व म । ३ विवङ्गिषतु/तात् ताम् न्तु तात् तम् त, विवङ्गिषाणि व म। 17 ४ अविवह्निषत् ताम् न् : तम् त, म् अविवङ्गिषाव म। ५ अविवङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवङ्गिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवङ्गिषाम्बभूव विवङ्गिषामास । ७ विवङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवङ्गिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवद्धिषिष्यति तः न्ति, सि थः थ, विवङ्गिषिष्यामि वः मः । १० अविवङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव म। ८५ मगु (मङ्ग्) गतौ । १ मिमङ्गिषति तः न्ति, सि थः थ, मिमङ्गिषामि वः मः । २ मिमङ्गिषेत् ताम् यु:, : तम् त, यम् वम । ३ मिमनिषतु/तात् ताम् न्तु तात् तम् त, मिमनिषाणि व म। ५ ४ अमिमङ्गिष त् ताम् न् : तम् त, म् अमिमङ्गिषाव म अमिमङ्गिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमङ्गिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिङ्गिषाञ्च मिमङ्गिषाम्बभूव । ७ मिमङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्गिषिता रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमविषिष्यति तः न्ति, सि थः थ, मिमङ्गिषिष्यामि वः मः । १० अमिमङ्गिषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव म। ८६ स्वगु (स्वङ्ग्) गतौ । १ सिस्वङ्गिषति तः न्ति, सि थः थ, सिस्वङ्गियामि वः मः । २ सिस्वङ्गिषेत् ताम् यु:, : तम् त, यम् व म । Page #27 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मः। मः। ३ सिस्वनियतु/तात् ताम् न्तु, : तात् तम् त, सिस्वनिषाणि व | ५ औञ्जिगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ असिस्वनिष त् ताम् न्, : तम् त, म् असिस्वङ्गिषाव म। ६ उञ्जिगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ असिस्वङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम उञ्जिगिषाम्बभूव उञ्जिगिषामास। पिष्म। । | ७ उञ्जिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिस्वङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ उञ्जिगिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ कृम सिस्वङ्गियाम्बभूव सिस्वङ्गियामास। ९ उञ्जिगिषिष्यति त: न्ति, सि थ: थ. उञ्जिगिषिष्यामि वः ७ सिस्वदिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ८ सिस्वङ्गिपिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० औञ्जिगिषिष्यत् ताम् न्, : तम् त, म् औञ्जिगिषिष्याव म। ९ सिस्वविषिष्यति त: न्ति, सि थः थ, सिस्वनिषिष्यामि वः | ८९ रिगु (रिङ्ग्) गतौ। १ रिरगिपति त: न्ति, सि थ: थ, रिरगियामि वः मः। १० असिस्वनिषिष्यत् ताम् न्, : तम् त, म् अलिलङ्गिषिष्याव २ रिरजियेत् ताम् युः, : तम् त, यम् व म । म। ३ रिरङ्गिषतु तात् ताम् न्तु, : तात् तम् त, रिरगियाणि व म। ८७ इगु (इङ्ग्) गतौ। | ४ अरिरङ्गिय त् ताम् न्, : तम् त, म् अरिरगियाव म। १ इञ्जिगिषति त: न्ति, सि थ: थ, इञ्जिगिषामि वः मः। | ५ अरिरङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ इञ्जिगिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ इञ्जिगिषत/तात् ताम् न्तु, : तात् तम् त, इञ्जिगिषाणि व ६ रिडियाम्बभव वतः वः. विथ वथः व, व विव विम, __ रिरङ्गियाञ्चकार रिरङ्गियामास। ४ औञ्जिगिष त् ताम् न्, : तम् त, म् जैञ्जिगिषाव म। ७ रिरङ्गिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ५ अञ्जिगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ रिडिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ रिरडिषिष्यति त: न्ति, सि थ: थ, रिरनिषिष्यामि व: मः। ६ इञ्जिगिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, १० अरिरङ्गिषिष्यत् ताम् न्, : तम् त, म् अरिरङ्गिषिष्याव म। कृम इञ्जिगिषाम्बभूव इञ्जिगिषामास। ७ इञ्जिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९० लिगु (लिङ्ग्) गतौ। ८ इञ्जिगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । | १ लिलङ्गिपति तन्ति, सि थ: थ, लिलगियामि वः मः। ९ इञ्जिगिषिष्यति त: न्ति, सि थ: थ, इञ्जिगिषिष्यामि वः | ताम् युः, : तम् त, यम् व म । मः। ३ लिलङ्गियतु/तात् ताम् न्तु, : तात् तम् त, लिलङ्गिपाणि व १० औञ्जिगिषिष्यत् ताम् न्, : तम् त, म् औञ्जिगिषिष्याव म। ४ अलिलङ्गिय त् ताम् न्, : तम् त, म् अलिलङ्गियाव म। ८८ उगु (उङ्ग्) गतौ । ५ अलिलङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व. १ उञ्जिगिषति त: न्ति, सि थ: थ, उञ्जिगिषामि वः मः। षिष्म। २ उञ्जिगिषेत् ताम् युः, : तम् त, यम् व म । ६ लिलङ्गिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ उञ्जिगिषतु/तात् ताम् न्तु, : तात् तम् त, व म उञ्जिगिषाणि कृम लिलङ्गियाम्बभूव लिलङ्गियामास। व म। ७ लिलङ्गिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ औञ्जिगिष त् ताम् न्, : तम् त, म् औञ्जिगिषाव म। ८. लिलनिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। लि Page #28 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलङ्गिषिष्यामि वः ९३ जुगु (जुङ्ग्) वर्जने । मः। १ जुजुङ्गियति त: न्ति, सि थ: थ, जुजुङ्गियामि वः मः । १० अलिलङ्गिषिष्यत् ताम् न्, : तम् त, म् अलिलङ्गिषिष्याव २ जुजुनियेत् ताम् यु:, : तम् त, यम् व म । ३ जुजुङ्गियतु/तात् ताम् न्तु, : तात् तम् त, जुजुङ्गियाणि व म। ९१ त्वगु (त्वग्) कम्पने च । ४ अजुजुगिय त् ताम् न्, : तम् त, म् अजुजुगियाव म। १ तित्वनियति त: न्ति, सि थः थ, तित्वनिषामि वः मः।। ५ अजुजुङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वनिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तित्वनिषतु तात् ताम् न्तु, : तात् तम् त, व म ६ जुजुनियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तित्वनिषाणि व म। जुजुङ्गियाञ्चकार जुजुङ्गियामास। ४ अतित्वड़िय त् ताम् न्, : तम् त, म् अतित्वनियाव म। ७ जुजुङ्गिय्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतित्वङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जुजुङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। . षिष्म। ९ जुजुटिषिष्यति त: न्ति, सि थ: थ, जुजुङ्गिषिष्यामि वः मः। ६ तित्वङ्गियामास सतुः सुः, सिथ सथुः स, स सिव सिम, १० अजुजुङ्गिषिष्यत् ताम् न्, : तम् त, म् अजुजुङ्गिषिष्याव म। तित्वनिषाञ्चकार तित्वङ्गियाम्बभूव। ७ तित्वनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९४ वुगु (वुङ्ग्) वर्जने । ८ तित्वनिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ वुवुङ्गिपति तः न्ति, सि थ: थ, वुवुद्भिवामि वः मः। ९ तित्वविषिष्यति तः न्ति, सि थः थ, तित्वनिषिष्यामि वः २ वुवुङ्गियेत् ताम् युः, : तम् त, यम् व म । मः। ३ वुवुङ्गियतु/तात् ताम् न्तु, : तात् तम् त, वुवुङ्गियाणि व म। १० अतित्वनिषिष्यत् ताम् न्, : तम् त, म् अलिलङ्गिषिष्याव ४ अवुवुनिष त् ताम् न्, : तम् त, म् अवुवुषाव म। म। ५ अवुवुगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९२ युगु (युङ्ग्) वर्जने । षिष्म। १ युयुनिषति त: न्ति, सि थ: थ, युयुनियामि वः मः। । | ६ वुवुङ्गियाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ युयुनियेत् ताम् युः, : तम् त, यम् व म । ___ कृम वुवुङ्गियाम्बभूव वुवुङ्गियामास। ३ युयुनिषतु/तात् ताम् न्तु, : तात् तम् त, व म युयुङ्गियाणि ७ वुवुङ्गिय्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व म। ८ वुवुङ्गिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अयुयुनिष त् ताम् न्, : तम् त, म् अयुयुङ्गियाव म। ९ वुवुविषिष्यति तः न्ति, सि थः थ, वुवुनिषिष्यामि वः मः। ५ अयुयुङ्गिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अवुवुङ्गिषिष्यत् ताम् न्, : तम् त, म् अवुवुङ्गिषिष्याव म। ६ युयुङ्गियाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९५ गग्घ (गग्घ्) हसने ॥ युयुङ्गियाञ्चकार युयुङ्गियामास। १ जिगग्घिषति त: न्ति, सि थः थ, जिगग्घिषामि वः मः। ७ युयुनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिगग्घिषेत् ताम् युः, : तम् त, यम् व म । ८ युयुनिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ जिगग्घिषतु/तात् ताम् न्तु, : तात् तम् त, व म ९ युयुडिषिष्यति त: न्ति, सि थः थ, युयुङ्गिषिष्यामि वः मः। जिगग्घिषाणि व म। १० अयुयुडिषिष्यत् ताम् न्, : तम् त, म् अयुयुनिषिष्याव म। । ४ अजिगग्घिष त् ताम् न, : तम् त, म् अजिगग्घिषाव म। षिष्म। Page #29 -------------------------------------------------------------------------- ________________ 20 ५ अजिगग्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगग्घिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिगग्विषाञ्चकार जिगग्घिषाम्बभूव । ७ जिगग्घिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगग्विषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगग्धिषिष्यति तः न्ति, सि थः थ, जिगग्धिषिष्यामि वः मः । १० अजिगग्विषिष्यत् ताम् न् : तम् त, म् अलिलङ्गिषिष्याव मा ९६ दघु (दय्) पालने । १ दिदङ्घियति तः न्ति, सि थः थ, दिदङ्घिषामि वः मः । २ दिदङ्घिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिदङ्घिषतु /तात् ताम् न्तु दिपाणि म ४ अदिदङ्घिष त् ताम् न् : तम् त, म् अदिदङ्घिषाव म। ५ अदिदङ्घिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । तात् तम् त, व मषा व म ६ दिदङ्घिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिदङ्घिषाञ्चकार दिदङ्घिषामास । ७ दिदङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदङ्घिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदङ्घिषष्यति तः न्ति, सि थः थ, दिदङ्घिषिष्यामि वः मः । १० अदिदङ्घिषिष्यत् ताम् न् : तम् त, म् अदिदङ्घिषिष्याव म । ९७ शिघु (शिड्य्) आघ्राणे । ९ शिशिङ्घिषति तः न्ति, सि थः थ, शिशिङ्घिषामि वः मः । २ शिशिङ्घिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशिङ्घिषतु /तात् ताम् न्तु तात् तम् त, शिशिङ्किषाणि व म। ४ अशिशिषि त् ताम् नू : तम् त, म् अशिशिङ्किषाव म । ५ अशिशिङ्घ्रिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शिशिङ्घिषामास सतुः सुः, सिथ सधु स स सिव सिम, शिशिङ्खषाञ्चकार शिशिङ्खिषाम्बभूव । धातुरत्नाकर तृतीय भाग ७ शिशिङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशिङ्खषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशिद्धिषिष्यति तः न्ति, सि थः थ, शिशिङ्खषिष्यामि वः मः । १० अशिशिङ्घिषिष्यत् ताम् न् : तम् त, म् अशिशिङ्घिषिष्याव म। ९८ लघु (लड्य्) शोषणे । १ लिलङ्घिषति तः न्ति, सि थः थ, लिलङ्घियामि वः मः । २ लिलङ्घिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलङ्घिषतु/तात् ताम् न्तु तात् तम् त, व म लिङ्घिषाणि वम । ४ अलिलङ्घिष त् ताम् न् : तम् त, म् अलिलङ्घिषाव म । ५ अलिलङ्घिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलङ्घिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिङ्घिषाञ्चकार लिङ्घिषामास । ७ लिलङ्घिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलङ्घिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलङ्घिषिष्यति तः न्ति, सि थः थ, लिलङ्घिषिष्यामि वः मः । १० अलिलङ्घिषिष्यत् ताम् न् : तम् त, म् अलिलङ्घिषिष्याव म। ९९ शुच (शुच्) शोके । १ शुशुचिषति तः न्ति, सि थः थ, शुशुचिषामि वः मः । २ शुशुचिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशुचिषतु/तात् ताम् न्तु तात् तम् त, शुशुचिषाणि व म ४ अशुशुचिष त् ताम् न् : तम् त, म् अशुशुचिषाव म । ५ अशुशुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शुशुचिषाञ्चकार शुशुचिषामास । ७ शुशुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुचिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #30 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ९ शुशुचिषिष्यति तः न्ति, सि थः थ, शुशुचिषिष्यामि वः मः । १० अशुशुचिषिष्यत् ताम् न् : तम् त, म् अशुशुचिषिष्याव म । पक्षे सर्वत्र शुशुचि स्थाने शुशोति इति बोध्यम् । १०० कुच (कुच्) शब्दे तारे । १ चुकुचिषति तः न्ति, सि थः थ, चुकुचिषामि वः मः । २ चुकुचिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुचिषतु /तात् ताम् न्तु म। ४ अचुकुचिष त् ताम् न् : तम् त, म् अचुकुचिषाव म । ५ अचुकुचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, चुकुचिषाणि - व ६ चुकुचिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकुचिषाम्बभूव चुकुचिषामास । ७ चुकुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुचिषिष्यति तः न्ति, सि थ थ, चुकुचिषिष्यामि वः मः । १० अचुकुचिषिष्यत् ताम् न् : तम् त, म् अचुकुचिषिष्याव म १०१ क्रुञ्च (क्रुञ्च गतौ । १ चुक्रुञ्चिषति तः न्ति, सि थः थ, चुक्रुञ्चिषामि वः मः । २ चुक्रुञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुक्रुञ्चिषतु/तात् ताम् न्तु म। तात् तम् त, चुक्रुञ्चिषाणि व ४ अचुक्रुञ्चिष त् ताम् न् : तम् त, म् अचुक्रुञ्चिषाव म। ५ अचुकुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुक्रुञ्चिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, चुकुञ्चिषाञ्चकार चुक्रुचिषामास । ७ चुक्रुञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुक्रुञ्चिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुक्रुञ्चिषिष्यति तः न्ति, सि थः थ, चुकुञ्चिषिष्यामि वः मः । १० अचुक्रुञ्चिषिष्यत् ताम् न् : तम् त, म् अचुक्रुञ्चिषिष्याव म । १०२ कुञ्च (कुञ्च) च कौटिल्याप्लीभावयोः । चुकुञ्चिषति तः न्ति, सि थः थ, चुकुञ्चिषामि वः मः । चुकुञ्चिषेत् ताम् यु:, : तम् त, यम् व म । चुकुञ्चिषतु /तात् ताम् न्तु : तात् तम् त, चुकुञ्चिषाणि व म। १ २ ३ 21 ४ अचुकुञ्चिष त् ताम् न : तम् त, म् अचुकुञ्चिषाव म । ५ अचुकुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चुकुञ्चिषाञ्चकार चुकुञ्चिषाम्बभूव । ७ चुकुञ्चिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । चुकुञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुञ्चिषिष्यति तः न्ति, सि थः थ, चुकुञ्चिषिष्यामि वः ८ मः । १० अचुकुञ्चिषिष्यत् ताम् न् : तम् त, म् अचुकुञ्चिषिष्याव म १०३ लुञ्च (लुञ्च) अपनयने । १ लुलुञ्चिषति तः न्ति, सि थः थ, लुलुञ्चिषामि वः मः । २ लुलुञ्चिषेत् ताम् यु:, : तम् त, यम् वम । ३ लुलुञ्चिषतु/तात् ताम् न्तु : तात् तम् त, लुलुचिषाणि व म। ४ अलुलुञ्चिष त् ताम् न् : तम् त, म् अलुलुञ्चिषाव म। ५ अलुलुञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुञ्चिषाञ्चकार क्रतुः क्रुः कर्थं क्रथुः क्र कार कर कृव, कृम लुलुञ्चिषाम्बभूव लुलुञ्चिषामास । ७ लुलुञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लुलुञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुञ्चिषिष्यति तः न्ति, सिं थः थ, लुलुञ्चिषिष्यामि वः मः । १० अलुलुञ्चिषिष्यत् ताम् न् : तम् त, म् अलुलुञ्चिषिष्याव म। Page #31 -------------------------------------------------------------------------- ________________ 22 १०४ अर्च (अर्च्) पूजायाम् । १ अर्चिचिषति तः न्ति, सि थः थ, अर्चिचिषामि वः मः । २ अर्चिचिषेत् ताम् यु:, : तम् त, यम् व म । ३ अर्चिचिषतु /तात् ताम् न्तु : तात् तम् त, अर्चिचिषाणि व मा ४ आर्चिचिष त् ताम् न् : तम् त, म् आर्चिचिषाव म । ५ आर्चिचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ अर्चिचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अर्चिचिषाम्बभूव अर्चिचिषामास । ७ अर्चिचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्चिचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्चिचिषिष्यति तः न्ति, सि थः थ, अर्चिचिषिष्यामि वः मः । १० आर्चिचिषिष्यत् ताम् न् : तम् त, म् आर्चिचिषिष्याव म १०५ अञ्च (अञ्च) गतौ च । १ अञ्चिचिषति तः न्ति, सि थः थ, अञ्चिचिषामि वः मः । २ अञ्चिचिषेत् ताम् यु:, : तम् त, यम् व म । ३ अञ्चिचिषतु /तात् ताम् न्तु तात् तम् त, अञ्चिचिषाणि व म। ४ आञ्चिचिष त् ताम् न् : तम् त, म् आञ्चिचिषाव म । ५ आञ्चिचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्चिचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अञ्चिचिषाम्बभूव अञ्चिचिषामास । ७ अञ्चिचिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अञ्चिचिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्चिचिषिष्यति तः न्ति, सि थः थ, अञ्चिचिषिष्यामि वः मः । १० आञ्चिचिषिष्यत् ताम् न् : तम् त, म् आञ्चिचिषिष्याव मः । १०६ वञ्च (वञ्च) गतौ । १ विवञ्चिषति तः न्ति, सि थः थ, विवञ्चिषामि वः मः । २ विवञ्चिषेत् ताम् यु:, : तम् त, यम् वम । ३ विवञ्चिषतु /तात् ताम् न्तु तात् तम् त, विवञ्चिषाणि व म। धातुरत्नाकर तृतीय भाग ४ अविवञ्चिष त् ताम् न् : तम् त, म् अविवञ्चिषाव म। ५ अविवञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवञ्चिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवञ्चिषाम्बभूव विवञ्चिषामास । ७ विवञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवञ्चिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवञ्चिषिष्यति तः न्ति, सि थः थ, विवञ्चिषिष्यामि वः मः । १० अविवञ्चिषिष्यत् ताम् न् तम् त, म् अविवञ्चिषिष्याव म। १०७ चञ्च (चञ्च) गतौ । १ चिचञ्चिषति तः न्ति, सि थः थ, चिचचिषामि वः मः । २ चिचञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचञ्चिषतु /तात् ताम् न्तु तात् तम् त, चिचचिषाणि व म। ४ अचिचञ्चिष त् ताम् न् : तम् त, म् अचिचञ्चिषाव म ५ अचिचञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचञ्चिषाञ्चकार चिचञ्चिषाम्बभूव । ७ चिचञ्चिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचञ्चिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचञ्चिषिष्यति तः न्ति, सि थः थ, चिचञ्चिषिष्यामि वः मः । १० अचिचञ्चिषिष्यत् ताम् न् : तम् त, म् अचिचञ्चिषिष्याव म। १०८ तञ्च (तञ्च गतौ । १ तितञ्चिषति तः न्ति, सि थः थ, तितञ्चिषामि वः मः । २ तितञ्चिषेत् ताम् यु:, : तम् त, यम् व म । ३ तितञ्चिषतु/तात् ताम् न्तु : तात् तम् त, तितञ्चिषाणि व म। ४ अतितञ्चिष त् ताम् न् : तम् त, म् अतितञ्चिषाव म । ५ अतितञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #32 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) षिष्म। ६ तितञ्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमञ्चिषिष्यति तः न्ति, सि थः थ, मिमञ्चिषिष्यामि वः तितञ्चिषाञ्चकार तितञ्चिषामास। मः। ७ तितञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमञ्चिषिष्यत ताम् न, : तम त, म अमिमञ्चिषिष्याव ८ तितचिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ तितञ्चिषिष्यति त: न्ति, सि थः थ, तितञ्चिषिष्यामि वः मः। १११ मुझू (मुञ्च) गतौ । १० अतितञ्चिषिष्यत् ताम् न्, : तम् त, म् अतितञ्चिषिष्याव म। | १ ममञ्चिषति त: न्ति, सि थः थ, मुमुशिषामि वः मः। १०९ त्वचू (त्व) गतौ । २ मुमुञ्चिषेत् ताम् युः, . तम् त, यम् व म । १ तित्वञ्चिषति त: न्ति, सि थ: थ, तित्वञ्चिषामि वः मः। | ३ मुमुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुञ्चिषाणि व म। २ तित्वनिषेत् ताम् युः, : तम् त, यम् व म । ४ अमुमुञ्चिष त् ताम् न, : तम् त, म् अमुमुञ्चिषाव म। ३ तित्वचिषतु/तात् ताम् न्तु, : तात् तम् त, व म ५ अमुमुञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व तित्वनिषाणि व म। ४ अतित्वञ्चिष त् ताम् न्, : तम् त, म् अतित्वञ्चिषाव म। ६ मुमुञ्चिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतित्वञ्चिषीत् षिष्टाम् षि षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम मुमुञ्चिषाम्बभूव मुमुञ्चिषामास। षिष्म। ७ मुमुञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तित्वञ्चिषाम्बभव वतः वः विथ वथः व. द विव विम | ८ मुमुञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। तित्वञ्चिषाञ्चकार तित्वचिषामास। ९ मुमुञ्चिषिष्यति त: न्ति, सि थ: थ, मुमुशिषिष्यामि वः मः। ७ तित्वञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमुमुञ्चिषिष्यत् ताम् न्, : तम् त, म् अमुमुञ्चिषिष्याव म। ८ तित्वञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ११२ ग्रुजू () गतौ। ९ तित्वञ्चिषिष्यति त: न्ति, सि थ: थ, तित्वञ्चिषिष्यामि वः | तित्वञ्चिषिष्यामि वः | १ मुम॒ञ्चिषति तः न्ति, सि थः थ, मुमुञ्चिषामि वः मः। मः। २ मुनुशिषेत् ताम् युः, : तम् त, यम् व म । १० अतित्वञ्चिषिष्यत् ताम् न.: तम त, म अतित्वञ्चिषिष्याव ३ मुमुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मुगुञ्चिषाणि व म। मा ४ अमुघुञ्जिष त् ताम् न्, : तम् त, म् अमुमुञ्षिाव म। ११० मञ्जू (म) गतौ। ११० मन पर ५ अमुम॒ञ्चिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ मिमञ्चिषति त: न्ति, सि थ: थ, मिमञ्चिषामि वः मः। । २ मिमञ्चिषेत् ताम् युः, : तम् त, यम् व म । ६ मुमुचिषाञ्चकार ऋतुः क्रुः, कर्थ ऋथुः क्र, कार कर कृव, ३ मिमञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, मिमञ्चिषाणि व | कृम मुमुचिषाम्बभूव मुमुञ्चिषामास। म। ७ मुम॒ञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अमिमञ्चिष त् ताम् न्, : तम् त, म् अमिमञ्चिषाव म। ८ मुमुञ्चिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अमिमञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ मुम्नुञ्चिषिष्यति त: न्ति, सि थः थ, मुम॒ञ्चिषिष्यामि वः मः। १० अमुमुञ्चिषिष्यत् ताम् न्, : तम् त, म् अमुम॒ञ्चिषिष्याव म। ६ मिमञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ११३ मुचू (मुच्) गतौ । मिमञ्चिषाञ्चकार मिमञ्चिषाम्बभूव। ७ मिमञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ मुम्नुचिषति तः न्ति, सि थ: थ, मुमुचिषामि वः मः। ८ मिमञ्चिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ मुमुचिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। षिष्म। Page #33 -------------------------------------------------------------------------- ________________ 24 धातुरत्नाकर तृतीय भाग मा मा ३ मुमुचिषतु/तात् ताम् न्तु, : तात् तम् त, मुघुचिषाणि व म।। ५ अजुम्लुञ्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमुमुचिष त् ताम् न्, : तम् त, म् अमुमुचिषाव म। षिष्म। ५ अमुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जुग्लुञ्चिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। जुग्लुञ्चिषाञ्चक्रे जुग्लुञ्चिषाम्बभूव। ६ मुमुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ जुग्लुञ्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मुचिषाञ्चक्रे मुम्नुचिषामास। ८ जुग्लुञ्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मुमचिष्यात् स्ताम् सुः, : स्तम स्त, सम स्व स्म। ९ जुग्लुञ्चिषिष्यति त: न्ति, सि थ: थ, जुग्लुञ्चिषिष्यामि वः ८ मुमृचिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ मुमुचिषिष्यति तः न्ति, सि थ: थ, मुमुचिषिष्यामि वः मः। १० अजुग्लुञ्चिषिष्यत् ताम् न्, : तम् त, म् अजुग्लुञ्चिषिष्याव १० अमुमुचिषिष्यत् ताम् न्, : तम् त, म् अमुमुचिषिष्याव म। | म। पक्षे सर्वत्र मुमुचिस्थाने नुम्रोचि इति ज्ञेयम् । ११६ षस्च (सश्च) गतौ। ११४ म्लुचू (म्लुच्) गतौ। १ सिषश्चिषति त: न्ति, सि थ: थ, सिषश्चिषामि वः मः। २ सिषश्चिषेत् ताम् युः, : तम् त, यम् व म ।। १ मुम्लुचिषति तः न्ति, सि थः थ, मुम्लुचिषामि वः मः। ३ सिषश्चिषतु/तात् ताम् न्तु, : तात् तम् त, सिषश्चिषाणि व २ मुम्लुचिषेत् ताम् युः, : तम् त, यम् व म । ३ मुम्लुचिषतु/तात् ताम् न्तु, : तात् तम् त, मुम्लुचिषाणि व | ४ असिषश्चिष त् ताम् न्, : तम् त, म् असिषश्चिषाव म। ५ असिषश्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमुम्लुचिष त् ताम् न्, : तम् त, म् अमुम्लुचिषाव म। षिष्म। ५ अमुम्लुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ सिषश्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। सिषश्चिषामास सिषश्चिषाञ्चके । ६ मुम्लुचिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ सिपश्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम मुम्लुचिषामास मुम्लुचिषाम्बभूव । ८ सिषश्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मुम्लुचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । ९ सिषश्चिषिष्यति त: न्ति, सि थः थ. सिषश्चिषिष्यामि वः ८ मुम्लुचिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मुम्लुचिषिष्यति तः न्ति, सि थः थ, मुम्लुचिषिष्यामि वः १० असिषश्चिषिष्यत् ताम् न, : तम् त, म असिषश्चिषिष्याव म। १० अमुम्लुचिषिष्यत् ताम् न्, : तम् त, म अमुम्लुचिषिष्याव ११७ ग्रुचू (ग्रुच्) स्तेये। ११५ ग्लुझू (ग्लु) गतौ । १ जुग्रुचिषति त: न्ति, सि थ: थ, जुग्रुचिषामि वः मः। १ जुग्लुञ्चिषति त: न्ति, सि थः थ, जुग्लुञ्चिषामि वः मः। २ जुग्रुचिषेत् ताम् युः, : तम् त, यम् व म । २ जुग्लुञ्चिषेत् ताम् युः, : तम् त, यम् व म । ३ जुगुचिषतु/तात् ताम् न्तु, : तात् तम् त, जुग्रुचिषाणि व म। ३ जुग्लुञ्चिषतु/तात् ताम् न्तु, : तात् तम् त, जुग्लुञ्चिषाणि व | ४ अजुग्रुचिष त् ताम् न्, : तम् त, म् अजुग्रुचिषाव म। म। ५ अजुग्रुचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजुग्लुञ्चिार त् ताम् न्, : तंम् त, म् अजुग्लुञ्चिषाव म। | षिष्म। मः। मः। मा Page #34 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ जुनुचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुचिषाञ्चक्रे जुचिषामास । ७ जुग्रुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुनुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुयुचिषिष्यति तः न्ति, सि थः थ, जुगुचिषिष्यामि वः मः । १० अजुश्रुचिषिष्यत् ताम् न् : तम् त, म् अजुनुचिषिष्याव म । पक्षे सर्वत्र जुग्लुचिस्थाने जुग्लोचिइति ज्ञेयम् । ११८ ग्लुचू (ग्लुच्) स्तेये । १ जुग्लुचिषति तः न्ति, सि थः थ, जुग्लुचिषामि वः मः । २ जुग्लुचिषेत् ताम् यु:, : तम् त, यम् वम । ३ जुग्लुचिषतु/तात् ताम् न्तु : तात् तम् त, जुग्लुचिषाणि व म। ४ अजुग्लुचिष त् ताम् न् : तम् त, म् अजुग्लुचिषाव म। ५ अजुग्लुचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुग्लुचिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, जुग्लुचिषाञ्चक्रे जुग्लुचिषाम्बभूव । ७ जुग्लुचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुग्लुचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुग्लुचिषिष्यति तः न्ति, सि थः थ, जुग्लुचिषिष्यामि वः मः । १० अजुग्लुचिषिष्यत् ताम् न् : तम् त, म् अजुग्लुचिषिष्याव म। पक्षे सर्वत्र जुचिस्थाने जुग्रोचिइति ज्ञेयम् । १९९ म्लेछ (म्लेछ्) अव्यक्तायां वाचि । १ मिम्लेच्छिषति तः न्ति, सि थः थ, मिम्लेच्छिषामि वः मः । २ मिम्लेच्छिषेत् ताम् युः तम् त, यम् व म । ३ मिम्लेच्छिषतु/तात् ताम् न्तु तात् तम् त, षा वम मिम्लेच्छिषाणि व म । ४ अमिम्लेच्छिष त् ताम् न, : तम् त, म् अमिम्लेच्छिषाव म । ५ अमिम्लेच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ मिम्लेच्छिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम पिम्लेच्छिषामास मिम्लेच्छिषाम्बभूव । 25 ७ मिम्लेच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिम्लेच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिम्लेच्छिषिष्यति तः न्ति, सि थः थ, मिम्लेच्छिषिष्यामि वः मः । १० अमिम्लेच्छिषिष्यत् ताम् नू, : तम् त, म् अमिम्लेच्छिषिष्याव म १२० लछ (लच्छ्) लक्षणे । १ लिलच्छिषति तः न्ति, सि थः थ, लिलच्छिषामि वः मः । २ लिलच्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलच्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलच्छिषाणि व मा ४ अलिलच्छिष त् ताम् न् : तम् त, म् अलिलच्छिषाव म। ५ अलिलच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलच्छिषाम्बभूव लिलच्छिषामास । ७ लिलच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलच्छिषिष्यति तः न्ति, सि थः थ, लिलच्छिषिष्यामि वः मः । १० अलिलच्छिषिष्यत् ताम् न् : तम् त, म् अलिलच्छिषिष्याव म। १२१ लाछु (लाञ्छ) लक्षणे । १ लिलाञ्छिषति तः न्ति, सि थः थ, लिलाञ्छिषामि वः मः । २ लिलाञ्छिषेत् ताम् युः तम् त, यम् व म । ३ लिलाञ्छिषतु /तात् ताम् न्तु : तात् तम् त, लिलाञ्छिषाणि व म। ४ अलिलाच्छिष त् ताम् न् : तम् त, म् अलिलाञ्छिषाव म । ५ अलिलाञ्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ लिलाञ्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलाञ्छिषाम्बभूव लिलाञ्छिषामास । ७ लिलाञ्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलाञ्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #35 -------------------------------------------------------------------------- ________________ 26 धातुरत्नाकर तृतीय भाग ९ लिलाञ्छिषिष्यति तः न्ति, सि थः थ, लिलाञ्छिषिष्यामि ९ आञ्चिच्छिषिष्यति तः न्ति, सि थः थ, आञ्चिच्छिषिष्यामि वः मः । वः मः । १० आञ्चिच्छिषिष्यत् ताम् न् : तम् त, म् आञ्चिच्छिषिष्याव १० अलिलाञ्छिषिष्यत् ताम् न्, 1: तम् त, अलिलाञ्छिषिष्याव मा म। १२२ वाछु (वाञ्छ्) इच्छायाम् । १ विवाञ्छिषति तः न्ति, सि थः थ, विवाञ्छिषामि वः मः । २ विवाञ्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवाञ्छिषतु/तात् ताम् न्तु : तात् तम् त, विवाञ्छिषाणि व म। ४ अविवाञ्छिष त् ताम् न, : तम् त, म् अविवाञ्छिषाव म। ५ अविवाञ्छिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विवाञ्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवाञ्छिषाम्बभूव विवाञ्छिषामास । ७ विवाञ्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवाञ्छिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवाञ्छिषिष्यति तः न्ति, सि थः थ, विवाञ्छिषिष्यामि वः 4:1 १ म् १० अविवाञ्छिषिष्यत् ताम् न् : तम् त, म् अविवाञ्छिषिष्याव म। १२३ आछु (आञ्छ्) आयामे । आञ्चिच्छिषति तः न्ति, सि थः थ, आञ्चिच्छिषामि वः मः । २ आञ्चिच्छिषेत् ताम् यु:, : तम् त, गम् व म । ३ आञ्चिच्छिषतु /तात् ताम् न्तु, : तात् तम् त, आञ्चिच्छिषाणि व म। ४ आञ्चिच्छिष त् ताम् न् : तम् त, म् आञ्चिच्छिषाव म। ५ आञ्चिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ आञ्चिच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम आञ्चिच्छिषाम्बभूव आञ्चिच्छिषामास । ७ आञ्चिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ आञ्चिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । १२४ ह्रीछ (ह्रीच्छ्) लज्जायाम् । १ जिह्वीच्छिषति तः न्ति, सि थः थ, जिहीच्छिषामि वः मः । २ जिह्रीच्छिषेत् ताम् यु:, : तम् त, यम् वम । ३ जिह्रीच्छिषतु/तात् ताम् न्तु : तात् तम् त, जिहीच्छिषाणि व म। ४ अजिह्रीच्छिष त् ताम् न् : तम् त, म् अजिहीच्छिषाव म। ५ अजिह्रीच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ जिहीच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिह्रीच्छिषामास जिहीच्छिषाम्बभूव । ७ जिह्वीच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिह्वीच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहीच्छिषिष्यति तः न्ति, सि थः थ, जिहीच्छिषिष्यामि वः मः । १० अजिह्वीच्छिषिष्यत् ताम् न्, : तम् त, म् अजिह्रीच्छिषिध्याव म १२५ हुर्छा (हूर्छ) कौटिल्ये । १ जुहूर्छिषति तः न्ति, सि थः थ, जुहूर्छिषामि वः मः । २ जुहूर्छिषेत् ताम् यु:, : तम् त, यम् वम । जुहूर्छिषतु /तात् ताम् न्तु : तात् तम् त, जुहूर्छिषाणि व म। अजुहूर्छिष त् ताम् न् : तम् त, म् अजुहूर्छिषाव म। अजुहूर्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ३ ४ ५ ६ जुहूर्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुहूर्छिषाम्बभूव जुहूर्छिषामास । ७ जुहूर्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुहूर्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुहूर्छिषिष्यति तः न्ति, सि थः थ, जुहूर्छिषिष्यामि वः मः । १० अजुहूर्छिषिष्यत् ताम् न् : तम् त, म् अजुहूर्छिषिष्याव म Page #36 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 27 मा मा १२६ मुर्छा (मूर्छ) मोहसमुच्छ्राययोः। ३ सुस्मूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, सुस्मूर्छिषाणि व १ मुमूर्छिषति त: न्ति, सि थः थ, मुमूर्छिषामि वः मः। २ मुमूछिषेत् ताम् युः, : तम् त, यम् व म । ४ असुस्मूर्छिष त् ताम् न्, : तम् त, म् असुस्मूर्छिषाव म। ३ मुमूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूर्छिषाणि व म। ५ असुस्मूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अमुमूर्छिष त् ताम् न्, : तम् त, म् अमुमूर्छिषाव म। ५ अमुमूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ सुस्मूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम सुस्मूछिषाम्बभूव सुस्मूछिषामास। ६ मुमूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ सुस्मूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। "रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। कृम मुमूर्छिषाम्बभूव मुमूर्छिषामास। ९ सुस्मूर्छिषिष्यति त: न्ति, सि थ: थ, सुस्मूर्छिषिष्यामि वः ७ मुमूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ मुमूर्छिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मुमूर्छिषिष्यति त: न्ति, सि थः थ, मुमूर्छिषिष्यामि वः मः। १० असुस्मूर्छिषिष्यत् ताम् न्, : तम् त, म् असुस्मूर्छिषिष्याव १० अमुमूर्छिषिष्यत् ताम् न, : तम् त, म् अमुमूर्छिषिष्याव म। १२९ युछ (युच्छ) प्रमादे । १२७ स्फुर्छा (स्फूर्छ) विस्मृतौ । १ युयुच्छिषति त: न्ति, सि थ: थ, युयुच्छिषामि वः मः। १ पुस्फूर्छिषति त: न्ति, सि थः थ, पुस्फूर्छिषामि वः मः1 | २ युयुच्छिषेत् ताम् युः, : तम् त, यम् व म । २ पुस्फूर्छिपेत् ताम् युः, : तम् त, यम् व म । ३ युयुच्छिषतु/तात् ताम् न्तु, : तात् तम् त, युयुच्छिषाणि व ३ पुस्फूर्छिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फूर्छिषाणि व | म। म। ४ अयुयुच्छिष त् ताम् न्, : तम् त, म् अयुयुच्छिषाव म। ४ अपुस्फूर्छिष त् ताम् न्, : तम् त, म् अपुस्फूर्छिषाव म। | ५ अयुयुच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ अपुस्फूर्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। षिष्म। ६ युयुच्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ पुस्फूर्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथः क्र, कार कर कव, ___ कृम युयुच्छिषामास युयुच्छिषाम्बभूव। ७ युयुच्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम पुस्फूर्छिषाम्बभूव पुस्फूर्छिषामास। ८ युयुच्छिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पुस्फूर्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ युयुच्छिषिष्यति त: न्ति, सि थः थ, युयुच्छिषिष्यामि वः ८ पुस्फूर्छिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ पुस्फूर्छिषिष्यति त: न्ति, सि थः थ, पुस्फूर्छिषिष्यामि वः | १० अयुयुच्छिषिष्यत् ताम् न्, : तम् त, म् अयुयुच्छिषिष्याव मः। १० अपुस्फूर्छिषिष्यत् ताम् न्, : तम् त, म् अपुस्फूर्छिषिष्याव | १३० धृज (धृज) गतौ । म। १ दिधर्जिषति त: न्ति, सि थ: थ, दिधर्जिषामि वः मः। १२८ स्मुर्छा (स्मूर्छ) विस्मृतौ । २ दिधर्जिषेत् ताम् यु:, : तम् त, यम् व म । १ सुस्मूर्छिषति त: न्ति, सि थ: थ, सुस्मूर्छिषामि वः मः। ३ दिधर्जिषत/तात् ताम् न्त, : तात् तम् त, दिधर्जिषाणि व म। २ सुम्मूर्छिषेत् ताम् यु:, : तम् त, यम् व म । ४ अदिधर्जिष त् ताम् न्, : तम् त, म् अदिधर्जिषाव म। मा Page #37 -------------------------------------------------------------------------- ________________ 28 म। म। धातुरत्नाकर तृतीय भाग ५ अदिधजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ दिध्वजिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ दिध्वजिषिष्यति त: न्ति, सि थ: थ. दिध्वजिषिष्यामि वः ६ दिधर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। कृम दिधर्जिषाम्बभूव दिधर्जिषामास। १० अदिध्वजिषिष्यत् ताम् न, : तम् त, म् अदिध्वजिषिष्याव ७ दिधर्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिधर्जिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १३३ ध्वजु (ध्वङ्ग्) गतौ। ९ दिधर्जिषिष्यति त: न्ति, सि थः थ, दिधर्जिषिष्यामि वः मः। १ दिध्वञ्जिषति त: न्ति, सि थः थ, दिध्वञ्जिषामि वः मः। १० अदिधर्जिषिष्यत् ताम् न्, : तम् त, म् अदिधर्जिषिष्याव म। | | २ दिध्वञ्जिषेत् ताम् युः, : तम् त, यम् व म। १३१ धृजु (धृङ्ग्) गतौ। ३ दिध्वञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वञ्जिषाणि व १ दिधृञ्जिषति त: न्ति, सि थः थ, दिधुञ्जिषामि वः मः। ४ अदिध्वञ्जिष त् ताम् न्, : तम् त, म् अदिध्वञ्जिषाव म। २ दिधृञ्जिषेत् ताम् युः, : तम् त, यम् व म । ५ अदिध्वञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिधृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, दिघृञ्जिषाणि व षिष्म। ६ दिध्वञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अदिधृञ्जिष त् ताम् न्, : तम् त, म् अदिधृञ्जिषाव म। दिध्वञ्जिषाञ्चकार दिध्वञ्जिषामास। ५ अदिधृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ दिध्वञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ दिध्वञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिधृञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, | ९ दिध्वञ्जिषिष्यति त: न्ति, सि थः थ, दिध्वञ्जिषिष्यामि वः कृम दिधृञ्जिषाम्बभूव दिधृञ्जिषामास। ७ दिधृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। . १० अदिध्वञ्जिषिष्यत् ताम् न्, : तम् त, म् अदिध्वञ्जिषिष्याव ८ दिधृञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ दिधृञ्जिषिष्यति त: न्ति, सि थ: थ, दिधञ्जिषिष्यामि वः । १३४ ध्रज (ध्रज्) गतौ ।१ दिध्रजिषति त: न्ति, सि थ: थ, मः। दिध्रजिषामि वः मः। १० अदिधृञ्जिषिष्यत् ताम् न्, : तम् त, म् अदिधृञ्जिषिष्याव म। | २ दिध्रजिषेत् ताम् युः, : तम् त, यम् व म। १३२ ध्वज (ध्वज्) गतौ । ३ दिध्रजिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्रजिषाणि व म। १ दिध्वजिषति तः न्ति, सि थः थ, दिध्वजिषामि वः मः। ४ अदिध्रजिष त् ताम् न्, : तम् त, म् अदिध्रजिषाव म। २ दिध्वजिषेत् ताम् यु:, : तम् त, यम् व म । ५ अदिध्रजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिध्वजिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वजिषाणि व षिष्म। ६ दिध्रजिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ४ अदिध्वजिष त् ताम् न्, : तम् त, म् अदिध्वजिषाव म। दिध्रजिषाञ्चकार दिध्रजिषामास। ५ अदिध्वजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ७ दिध्रजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ दिधजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिध्वजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, |९ दिधजिषिष्यति त: न्ति, सि थः थ. दिध्रजिषिष्यामि वः मः। कृम दिध्वजिषाम्बभूव दिध्वजिषामास। | १० अदिधजिषिष्यत् ताम् न, : तम् त, म अदिधजिषिष्याव म। ७ दिध्वजिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। मा Page #38 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा १३५ ध्रजु (ध्रज्) गतौ । ३ विव्रजिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रजिषाणि व १ दिध्रञ्जिषति त: न्ति, सि थः थ, दिध्रञ्जिषामि वः मः। २ दिध्रञ्जिषेत् ताम् युः, : तम् त, यम् व म । ४ अविव्रजिष त् ताम् न, : तम् त, म् अविव्रजिषाव म। ३ दिधञ्जिषत/तात् ताम् न्तु, : तात् तम् त, दिध्रञ्जिषाणि व | ५ अविव्रजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ षिष्म। ४ अदिध्रञ्जिष त् ताम् न, : तम् त, म अदिधनिषावमा ६ विव्रजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. ५ अदिध्रञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । विव्रजिषाशकार विव्रजिषाम्बभूव। षिष्म। ७ विव्रजिष्यात् स्ताम् सः, : स्तम स्त, सम् स्व स्म। ६ दिध्रञ्जिषाम्बभूव वतुः वुः, विथ वथः व. व विव विम | ८ विवजिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । दिध्रञ्जिषामास दिध्रञ्जिषाञ्चकार। ९ विव्रजिषिष्यति त: न्ति, सि थः थ, विजिषिष्यामि वः ७ दिध्रजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ दिध्रञ्जिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अविवजिषिष्यत् ताम् न, : तम् त, म् अविवजिषिष्याव म। ९ दिध्रञ्जिषिष्यति तः न्ति, सि थः थ, दिध्रञ्जिषिष्यामि वः १३८ षस्ज (सञ्) गतौ । मः। १ सिसजिषति त: न्ति, सि थः थ, सिसजिषामि वः मः। १० अदिध्रञ्जिषिष्यत् ताम् न, : तम त, म् अदिध्रञ्जिषिष्याव म।। २ सिसञ्जिषेत् ताम् युः, : तम् त, यम् व म । १३६ वज (वज्) गतौ । ३ सिसज्जिपतु/तात् ताम् न्तु, : तात् तम् त, सिसजिषाणि व १ विवजिषति त: न्ति, सि थ: थ, विवजिषामि वः मः। मा २ विवजिषेत् ताम् युः, : तम् त, यम् व म । ४ असिसजिष त् ताम् न, : तम् त, म् असिसजिषाव म। ३ विवजिषतु/तात् ताम् न्तु, : तात् तम् त, विवजिषाणि व | ५ असिसजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अविवजिष त् ताम् न, : तम् त, म् अविवजिषाव म। | ६ सिसजिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, ५ अविवजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व सिसजिषामास सिसजिषाञ्चकार। षिष्म। ७ सिसजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवजिषामास सतः सुः, सिथ सथुः स, स सिव सिम, | सिसजिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। विवजिषाञ्चकार विवजिषाम्बभूव। | ९ सिसजिषिष्यति त: न्ति, सि थः थ, सिसञ्जिषिष्यामि वः ७ विवजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवजिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसजिषिष्यत् ताम् न, : तम् त, म् असिसजिषिष्याव ९ विवजिषिष्यति त: न्ति, सि थः थ, विवजिषिष्यामि वः | मः। १० अविवजिषिष्यत् ताम् न, : तम् त, म् अविवजिषिष्याव म। १३९ अज (अज्) क्षेपणे। १ विवीषति त: न्ति, सि थ: थ, विवीषामि वः मः। १३७ व्रज (व्रज्) गतौ ॥ २ विवीषेत् ताम् युः, : तम् त, यम् व म । १ विव्रजिषति त: न्ति, सि थः थ. विव्रजिषामि वः मः। ३ विवीषतु/तात् ताम् न्तु, : तात् तम् त, विवीषाणि व म। २ विव्रजिषेत् ताम् युः, : तम् त, यम् व म । ४ अविवीष त् ताम् न, : तम् त, म् अविवीषाव म। मः। मा Page #39 -------------------------------------------------------------------------- ________________ 30 ५ अविवीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवीषाञ्चकार विवीषामास । ७ विवीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवीषिष्यति तः न्ति, सि थः थ, विवीषिष्यामि वः मः । १० अविवीषिष्यत् ताम् न् : तम् त, म् अविवीषिष्याव म। १४० कुजू (कुज्) स्तेये । १ चुकोजिषति तः न्ति, सि थः थ, चुकोजिषामि वः मः । २ चुकोजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकोजिषतु /तात् ताम् न्तु तात् तम् त, चुकोजिषाणि व म। ४ अचुकोजिष त् ताम् न् : तम् त, म् अचुकोजिषाव म । ५ अचुकोजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकोजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुको जिषाञ्चकार चुकोजिषामास । ७ चुकोजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोजिषिष्यति तः न्ति, सि थः थ, चुकोजिषिष्यामि वः मः । १० अचुकोजिषिष्यत् ताम् न, तम् त, म् अचुकोजिषिष्याव म। पक्षे चुकोजिस्थाने चुकुजिइति ज्ञेयम् । १४१ खुजू (खुज्) स्तेये । १ चुखोजिषति तः न्ति, सि थः थ, चुखोजिषामि वः मः । २ चुखोजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुखोजिषतु /तात् ताम् न्तु तात् तम् त, चुखोजिपाणि व म। ४ अचुखोजिष त् ताम् न् : तम् त, म् अचुखोजिषाव म । ५ अचुखोजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोजिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुखोजिषाञ्चकार चुखोजिषामास । धातुरत्नाकर तृतीय भाग ७ चुखोजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुखोजिषिष्यति तः न्ति, सि थः थ, चुखोजिषिष्यामि वः मः । १० अचुखोजिषिष्यत् ताम् न् : तम् त, म् अचुखोजिषिष्याव म। १४२ अर्ज (अर्ज) अर्जने । १ अर्जिजिषति तः न्ति, सि थः थ, अर्जिजिषामि वः मः । अर्जिजिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ अर्जिजिषतु /तात् ताम् न्तु : तात् तम् त, अर्जिजिषाणि व म। ४ आर्जिजिष त् ताम् न् : तम् त, म् आर्जिजिषाव म। ५ आर्जिजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अर्जिजिषामास सतुः सुः, सिथ सथुः स स सिव सिम, अर्जिजिषाञ्चकार अर्जिजिषाम्बभूव । ७ अर्जिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिजिषिष्यति तः न्ति, सि थः थ, अर्जिजिषिष्यामि वः मः । १० आर्जिजिषिष्यत् ताम् न् : तम् त, म् आर्जिजिषिष्याव म। १४३ सर्ज (सर्ज्) अर्जने । १ सिसर्जिषति तः न्ति, सि थः थ, सिसर्जिषामि वः मः । सिसर्जिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ सिसर्जिषतु /तात् ताम् न्तु तात् तम् त, सिसर्जिषाणि व म। ४ असिसर्जिष त् ताम् न् : तम् त, म् असिसर्जिषाव म । ५ असिसर्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसर्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसर्जिषामास सिसर्जिषाञ्चक्रे । ७ सिसर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसर्जिषिष्यति तः न्ति, सि थः थ, सिसर्जिषिष्यामि वः मः । १० असिसर्जिषिष्यत् ताम् नू : तम् त, म् असिसर्जिषिष्याव म। Page #40 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) १४४ कर्ज (क) व्यथने । २ चिखजिषेत् ताम् युः, : तम् त, यम् व म । १ चिकर्जिषति त: न्ति, सि थ: थ. चिकर्जिषामि वः मः। । ३ चिखजिषतु/तात् ताम् न्तु, : तात् तम् त, चिखजिषाणि व म। २ चिकर्जिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकर्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्जिषाणि व | " | ४ अचिखजिष त् ताम् न्, : तम् त, म् अचिखजिषाव म। ५ अचिखजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिकर्जिष त् ताम् न्, : तम् त, म् अचिकर्जिषाव म। ५ अचिकजिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व ६ चिखजिषाञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिखजिषाम्बभूव चिखजिषामास। ६ चिकजिषाम्बभव वतः वः. विथ वथः व, व विव विम, | ७ चिखाजण्यात स्ताम् सु:, : स्तम् स्त, सम् स्वस्मा चिकर्जिषाञ्चकार चिकर्जिषामास । ८ चिखजिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकजिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ९ चिखजिषिष्यति त: न्ति, सि थः थ, चिखजिषिष्यामि वः ८ चिकर्जिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। । मः। ९ चिकर्जिषिष्यति त: न्ति, सि थः थ, चिकर्जिषिष्यामि वः | १० अचिखजिषिष्यत् ताम् न्, : तम् त, म् अचिखजिषिष्याव षिष्म। मा म। १० अचिकर्जिषिष्यत् ताम् न, : तम् त, म् अचिकर्जिषिष्याव १४७ खजु (खङ्ग) गति वैकुव्ये । १ चिखञ्जिषति त: न्ति, सि थः थ, चिखञ्जिषामि वः मः। १४५ खर्ज (ख) मार्जने च । २ चिखञ्जिषेत् ताम् युः, : तम् त, यम् व म । ३ चिखञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिखञ्जिषाणि व १ चिखर्जिषति त: न्ति, सि थ: थ, चिखर्जिषामि वः मः। । २ चिखर्जिषेत् ताम् युः, : तम् त, यम् व म । ४ अचिखञ्जिष त् ताम् न्, : तम् त, म् अचिखञ्जिषाव म। ३ चिखर्जिषतु/तात् ताम् न्तु, : तात् तम् त, चिखर्जिषाणि व | ५ अचिखञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिखर्जिष त् ताम् न्, : तम् त, म् अचिखर्जिषाव म। ६ चिखञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिखर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | __ कृम चिखञ्जिषाम्बभूव चिखञ्जिषामास। षिष्म। ७ चिखञ्जिष्यात् स्ताम् मुः, : स्तम् स्त, सम् स्व स्म। ६ चिखर्जिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ चिखञ्जिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व. स्मः। चिखर्जिषाञ्चक्रे चिखर्जिषाम्बभूव। ९ चिखञ्जिषिष्यति त: न्ति, सि थ: थ, चिखञ्जिषिष्यामि वः ७ चिखर्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिखजिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिखञ्जिषिष्यत् ताम् न. : तम् त, म् अचिखञ्जिषिष्याव २ चिखर्जिषिष्यति तः न्ति, सि थ: थ, चिखर्जिषिष्यामि वः | १४८ एज़ (एज्) कम्पने । मः। १० अचिखजिषिष्यत् तामन : तम् त, म अचिखजिषिष्याव । १ एज | १ एजिजिषति त: न्ति, सि थः थ, एजिजिषामि वः मः। म। २ एजिजिषेत् ताम् युः, : तम् त, यम् व म । १४६ खज (खज्) मन्थे । ३ एजिजिषतु/तात् ताम् न्तु, : तात् तम् त, एजिजिषाणि व मा १ चिखजिषति त: न्ति, सि थः थ, चिखजिषामि वः मः। | ४ जिजिष त् ताम् न्, : तम् त, म् जिजिषाव म। Page #41 -------------------------------------------------------------------------- ________________ 32 ५ अजिजिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ एजिजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, एजिजिषाञ्चक्रे एजिजिषामास । ७ एजिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ एजिजिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ एजिजिषिष्यति तः न्ति, सि थः थ, एजिजिषिष्यामि वः मः । १० औजिजिषिष्यत् ताम् न् : तम् त, म् औजिजिषिष्याव म । १४९ ट्वो स्फूर्ज (स्फूज्) वज्रनिर्घोष । १ पुस्फूर्जिषति तः न्ति, सि थः थ, पुस्फूर्जिषामि वः मः । २ पुस्फूर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुस्फूर्जिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फूर्जिषाणि व म। ४ अपुस्फूर्जिष त् ताम् न् : तम् त, म् अपुस्फूर्जिषाव म । ५ अपुस्फूर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पुस्फूर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुस्फूर्जिषाम्बभूव पुस्फूर्जिषामास । ७ पुस्फूर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुस्फूर्जिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुस्फूर्जिषिष्यति तः न्ति, सि थः थ, पुस्फूर्जिषिष्यामि वः मः । १० अपुस्फूर्जिषिष्यत् ताम् न् : तम् त, म् अपुस्फूर्जिषिष्याव म। १५० क्षीज (क्षीज्) अव्यक्ते शब्दे । १ चिक्षीजिषति तः न्ति, सि थः थ, चिक्षीजिषामि वः मः । २ चिक्षीजिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिक्षीजिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षीजिषाणि व म। ४ अचिक्षीजिष त् ताम् न् : तम् त, म् अचिक्षीजिषाव म । ५ अचिक्षीजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिक्षीजिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, चिक्षीजिषाञ्चकार चिक्षीजिषामास । धातुरत्नाकर तृतीय भाग ७ चिक्षोजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्षीजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षीजिषिष्यति तः न्ति, सि थः थ, चिक्षीजिषिष्यामि वः मः । १० अचिक्षीजिषिष्यत् ताम् न् तम् त, म् अचिक्षीजिषिष्याव : १ २ ३ म। १५१ कूज (कूज्) अव्यक्ते शब्दे । चुकूजिषति तः न्ति, सि थः थ, चुकूजिषामि वः मः । चुकूजिषेत् ताम् यु:, : तम् त, यम् व म । चुकूजिषतु /तात् ताम् न्तु म। तात् तम् त, चुकूजिषाणि व ४ अचुकूजिष त् ताम् न् : तम् त, म् अचुकूजिषाव म। ५ अचुकूजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकूजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चुकूजिषाञ्चकार चुकूजिषाम्बभूव । ७ चुकूजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चुकूजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चुकूजिषिष्यति तः न्ति, सि थ थ, चुकूजिषिष्यामि वः मः । १० अचुकूजिषिष्यत् ताम् नू : तम् त, म् अचुकूजिषिष्याव म। १५२ गुज (गुज्) अव्यक्ते शब्दे । १ जुगुजिषति तः न्ति, सि थः थ, जुगुजिषामि वः मः । २ जुगुजिघेत् ताम् यु:, : तम् त, यम् वम । ३ जुगुजिषतु / तात् ताम् न्तु : तात् तम् त, जुगुजिषाणि वम । ४ ५ अजुगुजिष त् ताम् न् : तम् त, म् अजुगुजिषाव म । अजुगुजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुजिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुजिषाम्बभूव जुगुजिषामास । ७ जुगुजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ जुगुजिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुजिषिष्यति तः न्ति, सि थः थ, जुगुजिषिष्यामि वः मः । १० अजुगुजिषिष्यत् ताम् न् : तम् त, म् अजुगुजिषिष्याव म Page #42 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) १५३ गुजु (गुञ्ज) अव्यक्ते शब्दे । १ जुगुञ्जिषति तः न्ति, सि थः थ, जुगुञ्जिषामि वः मः । २ जुगुञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जुगुञ्जिषतु /तात् ताम् न्तु, : तात् तम् त, जुगुञ्जिषाणि व म । ४ अजुगुञ्जिष त् ताम् न् : तम् त, म् अजुगुञ्जिषाव म । ५ अजुगुञ्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुञ्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुञ्जिषाम्बभूव जुगुञ्जिषामास । ७ जुगुञ्जिध्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुञ्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुञ्जिषिष्यति तः न्ति, सि थः थ, जुगुञ्जिषिष्यामि वः मः । १० अजुगुञ्जिषिष्यत् ताम् न् : तम् त, म् अजुगुञ्जिषिष्याव म १५४ लज (लज्) भर्त्सने । १ लिलजिषति तः न्ति, सि थः थ, लिलजिषामि वः मः । २ लिलजिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलजिषतु /तात् ताम् न्तु : तात् तम् त, लिलजिषाणि व म। ४ अलिलजिष त् ताम् न्, : तम् त, म् अलिलजिषाव म। ५ अलिलजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलजिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलजिषामास लिलजिषाम्बभूव । ७ लिलजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलजिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलजिषिष्यति तः न्ति, सि थः थ, लिलजिषिष्यामि वः मः । १० अलिलजिषिष्यत् ताम् न् : तम् त, म् अलिलजिषिष्याव म। १५५ लजु (लञ्ज) भर्त्सने । १ लिलञ्जिषति तः न्ति, सि थः थ, लिलञ्जिषामि वः मः । २ लिलञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलञ्जिषतु/तात् ताम् न्तु : तात् तम् त, लिलञ्जिषाणि व म। 33 ४ अलिलञ्जिष त् ताम् न् : तम् त, म् अलिलञ्जिषाव म। ५ अलिलञ्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलञ्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलञ्जिषाम्बभूव लिलञ्जिषामास । ७ लिलञ्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलञ्जिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलञ्जिषिष्यति तः न्ति, सि थः थ, लिलञ्जिषिष्यामि वः मः । १० अलिलञ्जिषिष्यत् ताम् न् : तम् त, म् अलिलञ्जिषिष्याव म। १५६ तर्ज (तर्ज्) भर्त्सने । १ तितर्जिषति तः न्ति, सि थः थ, तितर्जिषामि वः मः । तितर्जिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ तितर्जिषतु /तात् ताम् न्तु : तात् तम् त, तितर्जिषाणि व म । अतितर्जिष त् ताम् न् : तम् त, म् अतितर्जिषाव म। ४ ५ अतितर्जिषीत् षिष्टाम् षिषुः, षी षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तितर्जिषाम्बभूव तितर्जिषामास । ७ तितर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितर्जिषिष्यति तः न्ति, सि थः थ, तितर्जिषिष्यामि वः मः । १० अतितर्जिषिष्यत् ताम् न् : तम् त, म् अतितर्जिषिष्याव म १५७ लाज (लाज्) भर्जने च । १ लिलाजिषति तः न्ति, सिं थः थ, लिलाजिषामि वः मः । २ लिलाजिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलाजिषतु /तात् ताम् न्तु : तात् तम् त, लिलाजिषाणि व म। ४ अलिलाजिष त् ताम् न् : तम् त, म् अलिलाजिषाव म। ५ अलिलाजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #43 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग म। मा ६ लिलाजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ जिजजिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम लिलाजिषामास लिलाजिषाम्बभूव । ९ जिजजिषिष्यति त: न्ति, सि थः थ, जिजजिषिष्यामि वः ७ लिलाजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | मः। ८ लिलाजिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। । १० अजिजजिषिष्यत् ताम् न्, : तम् त, म् अजिजजिषिष्याव ९ लिलाजिषिष्यति त: न्ति, सि थ: थ. लिलाजिषिष्यामि वः । मः। १६० जजु (जङ्ग्) युद्धे । १० अलिलाजिषिष्यत् ताम् न्, : तम् त, म् अलिलाजिषिष्याव | १ जिजञ्जिषति त: न्ति, सि थः थ, जिजञ्जिषामि वः मः। मा २ जिजञ्जिषेत् ताम् युः, : तम् त, यम् व म । १५८ लाजु (लाञ्) भर्जने च । ३ जिजञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, जिजञ्जिषाणि व १ लिलाञ्जिषति त: न्ति, सि थः थ, लिलाञ्जिषामि वः मः। २ लिलाञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ४ अजिजञ्जिष त् ताम् न, : तम् त, म् अजिजञ्जिषाव म। ३ लिलाञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाञ्जिषाणि ५ आजजा । न लिमिलि ५ अजिजञ्जिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व वम। षिष्म। ४ अलिलाञ्जिष त् ताम् न्, : तम् त, म अलिलाञ्जिषाव म। ६ जिजञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अलिलाञ्जिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम जिजञ्जिषाम्बभूव जिजञ्जिषामास। षिष्म। ७ जिजञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लिलाञ्जिषाञकार ऋतः क्रः, कर्थ ऋथः क्र. कार कर | ८ जिजञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम लिलाञ्जिषाम्बभूव लिलाञ्जिषामास। ९ जिजञ्जिषिष्यति त: न्ति, सि थ: थ, जिजञ्जिषिष्यामि वः ७ लिलाञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ लिलाञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अजिजञ्जिषिष्यत् ताम् न, : तम् त, म अजिजञ्जिषिष्याव ९ लिलाञ्जिषिष्यति त: न्ति, सि थः थ, लिलाञ्जिषिष्यामि वः म। । १६१ तुज (तुज्) हिंसायाम् । १० अलिलाञ्जिषिष्यत् ताम् न, : तम् त, म अलिलाञ्जिषिष्याव १ तुतुजिषति त: न्ति, सि थ: थ, तुतजिषामि वः मः। २ तुतुजिषेत् ताम् युः, : तम् त, यम् व म । १५९ जज (जज्) युद्धे । ३ तुतुजिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुजिषाणि व म। १ जिजजिषति त: न्ति, सि थः थ, जिजजिषामि वः मः। । ४ अतुतजिष त् ताम् न, : तम् त, म् अतुतुजिषाव म। २ जिजजिषेत् ताम् यु:, : तम् त, यम् व म । ५ अतुतुजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जिजजिषतु/तात् ताम् न्तु, : तात् तम् त, जिजजिषाणि व | षिष्म। मा ६ तुतुजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अजिजजिष त् ताम् न्, : तम् त, म् अजिजजिषाव म। कृम तुतुजिषामास तुतुजिषाम्बभूव । ५ अजिजजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ तुतुजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ ततजिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ६ जिजजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथु. क्र, कार कर कृव, | ९ तुतुजिषिष्यति त: न्ति, सि थ: थ, तुतजिषिष्यामि वः मः। कृम जिजजिषाम्बभूव जिजजिषामास। १० अतुतुजिषिष्यत् ताम् न, : तम् त, म् अतुतुजिषिष्याव म। ७ जिजजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। Page #44 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 35 १६२ तुजु (तुङ्ग्) वलने च। अजिगञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तुतुञ्जिपति त: न्ति, सि थः थ, तुतुञ्जिषामि वः मः। षिष्म। २ तुतुञ्जिषेत् ताम् युः, : तम् त, यम् व म । ६ जिगञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ तुतुञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, ततञ्जिषाणि व म। | कृम जिगञ्जिषाम्बभूव जिगञ्जिषामास। ४ अतुतुञ्जिष त् ताम् न, : तम् त, म् अतुतुञ्जिषाव म। ७ जिगञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतुतुञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जिगञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। | ९ जिगञ्जिषिष्यति त: न्ति, सि थ: थ, जिगञ्जिषिष्यामि वः ६ तुतुञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। कृम तुतुञ्जिषाम्बभूव तुतुञ्जिषामास। १० अजिगञ्जिषिष्यत् ताम् न्, : तम् त, म् अजिगञ्जिषिष्याव ७ तुतुञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ ततुञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १६५ गृज (गृज्) शब्द। गर्ज १६३ वद्रूपाणि। ९ तुतुञ्जिषिष्यति त: न्ति, सि थः थ, ततञ्जिषिष्यामि वः मः। १६६ गृजु (गृञ्) शब्दे । १० अतुतुञ्जिषिष्यत् ताम् न, : तम् त, म् अतुतुञ्जिषिष्याव म। १ जिगृञ्जिषति त: न्ति, सि थः थ, जिगृञ्जिषामि वः मः। १६३ गर्ज (ग) शब्दे । २ जिगृञ्जिषेत् ताम् युः, : तम् त, यम् व म । १ जिगर्जिषति त: न्ति, सि थः थ, जिगर्जियामि वः मः। ३ जिगृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, जिगृञ्जिषाणि व २ जिगर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिगजिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्जिषाणि व | ४ अजिगृञ्जिष त् ताम् न्, : तम् त, म् अजिगृञ्जिघाव म। ५ अजिगृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजिगजिष त ताम न. : तम त. म अजिगजिषाव म। ५ अजिगर्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिगृञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगृञ्जिषाशकार जिगृञ्जिषामास। षिष्म। ७ जिगृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगर्जिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, | ८ जिगृञ्जिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। __कृम जिगर्जिषाम्बभूव जिगर्जिषामास। ९ जिगृञ्जिषिष्यति त: न्ति, सि थः थ, जिगृञ्जिषिष्यामि वः ७ जिगजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ जिगर्जिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिगृञ्जिषिष्यत् ताम् न्, : तम् त, म् अजिगृञ्जिषिष्याव ९ जिगजिषिष्यति त: न्ति, सि थ: थ, जिगर्जिषिष्यामि वः । म। मः। १६७ मुज (मुज्) शब्दे । १० अजिगर्जिषिष्यत् ताम् न्, : तम् त, म् अजिगर्जिषिष्याव १ मुमुजिषति त: न्ति, सि थ: थ, मुमुजिषामि वः मः। २ मुमुजिषेत् ताम् युः, : तम् त, यम् व म । १६४ गजु (गञ्ज) शब्दे । ३ मुमुजिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुजिषाणि व म। १ जिगञ्जिषति त: न्ति, सि थ: थ, जिगञ्जिषामि वः मः। ४ अमुमुजिष त् ताम् न्, : तम् त, म् अमुमुजिषाव म। २ जिगञ्जिषेत् ताम् युः, : तम् त, यम् व म । ५ अमुमुजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जिगञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, जिगञ्जिषाणि व । षिष्म। ६ मुमुजिषामास सतुः सुः, सिथ सथः स, स सिव सिम, ४ अजिगञ्जिष त् ताम् न्, : तम् त, म् अजिगञ्जिषाव म। मुमुजिषाञ्चकार मुमुजिषाम्बभूव। षिष्म। म। मा Page #45 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मा मः। ७ मुमुजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १७० मज (मज्) शब्दे । ८ ममजिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १ मिमजिषति त: न्ति, सि थ: थ. मिमजिषामि वः मः। ९ मुमुजिषिष्यति त: न्ति, सि थ: थ, मुमुजिषिष्यामि वः मः। | २ मिमजिषेत् ताम् युः, : तम् त, यम् व म । १० अमुमुजिषिष्यत् ताम् न्, : तम् त, म् अमुमुजिषिष्याव म। ३ मिमजिषतु/तात् ताम् न्तु, : तात् तम् त, मिमजिषाणि व १६८ मुज (मुज्) शब्द। ४ अमिमजिष त् ताम् न्, : तम् त, म् अमिमजिषाव म। १ मुमुञ्जिषति त: न्ति, सि थ: थ, मुमुञ्जिषामि वः मः। ५ अमिमजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मुमुञ्जिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ मञ्जिषत/तात् ताम्-न्तु, : तात् तम् त, मुमुञ्जिषाणि व मा | मिमजिषाम्बभव वतः वः विथ वथः व. व विव विम.. ४ अमुमुञ्जिष त् ताम् न्, : तम् त, म् अमुमुञ्जिषाव म। मिमजिषामास मिमजिषाञ्चकार । ५ अमुमुञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिमजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमजिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मुमुञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमजिषिष्यति तः न्ति, सि थः थ, मिमजिषिष्यामि वः मुमुञ्जिषाञ्चकार मुमुञ्जिषामास। ७ मुमुञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमजिषिष्यत् ताम् न्, : तम् त, म् अमिमजिषिष्याव म। ८ मुमुञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १७१ गज (गज्) मदने च । ९ मुमुञ्जिषिष्यति त: न्ति, सि थः थ, मुमुञ्जिषिष्यामि वः मः। १ जिगजिषति त: न्ति, सि थः थ. जिगजिषामि वः मः। १० अमुमुञ्जिषिष्यत् ताम् न्, : तम् त, म् अमुमुञ्जिषिष्याव म। २ जिगजिषेत् ताम् युः, : तम् त, यम् व म। १६९ मृजु (मृञ्) शब्दे । ३ जिगजिषतु/तात् ताम् न्तु, : तात् तम् त, जिगजिषाणि व म। १ मिमृञ्जिषति त: न्ति, सि थ: थ, मिमञ्जिषामि वः मः। ४ अजिगजिष त् ताम् न्, : तम् त, म् अजिगजिषाव म। २ मिमृञ्जिषेत् ताम् यु:, : तम् त, यम् व म । ५ अजिगजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ मिमृञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, मिमृञ्जिषाणि व | षिष्म। ६ जिगजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अमिमृञ्जिष त् ताम् न्, : तम् त, म् अमिमृञ्जिषाव म। | जिगजिषााकार जिगजिषामास । ५ अमिमृञ्जिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | ७ जिगजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिगजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमृञ्जिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | विम, | ९ जिगजिषिष्यति त: न्ति, सि थः थ, जिगजिषिष्यामि वः मिमृञ्जिषामास मिमृञ्जिषाञ्चकार । ७ मिमृञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिगजिषिष्यत ताम् न, : तम् त, म् अजिगजिषिष्याव ८ मिमृञ्जिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमृञ्जिषिष्यति तः न्ति, सि थः थ, मिमृञ्जिषिष्यामि वः | १७२ त्यजं (त्यज्) हानौ । १ तित्यक्षति त: न्ति, सि थ: थ, तित्यक्षामि वः मः। १० अमिमृञ्जिषिष्यत् ताम् न्, : तम् त, म् अमिमृञ्जिषिष्याव | | २ तित्यक्षेत् ताम् युः, : तम् त, यम् व म । मा ३ तित्यक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्यक्षाणि व म। मः। Page #46 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अतित्यक्ष त् ताम् न्, : तम् त, म् अतित्यक्षाव म। ५ अतित्यक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ तित्यक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तित्यक्षाञ्चकार तित्यक्षामास । ७ तित्यक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्यक्षिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ तित्यक्षिष्यति तः न्ति, सि थः थ, तित्यक्षिष्यामि वः मः । १० अतित्यक्षिष्यत् ताम् न् : तम् त, म् अतित्यक्षिष्यावं म १७३ षञ्जं (सञ्ज) संगे । १ सिसङ्क्षति तः न्ति, सि थः थ, सिसड्क्षामि वः मः । २ सिसङ्क्षेत् ताम् यु:, : तम् त, यम् व म । ३ सिसङ्क्षतु /तात् ताम् न्तु : तात् तम् त, सिसङ्क्षाणि व म । ४ असिसङ्क्ष त् ताम् न् : तम् त, म् असिसङ्क्षाव म ५ असिसक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ सिसङ्क्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, सिसङ्क्षाञ्चकार सिसाम्बभूव । ७ सिसङ्क्षयात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसङ्क्षिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसङ्क्षिष्यति तः न्ति, सि थः थ, सिसङ्क्षिष्यामि वः मः । १० असिसङ्क्षिष्यत् ताम् न् : तम् त, म् असिसङ्क्षिष्याव म। १७४ कटे (कट्) वर्षावरणयोः । १ चिकटिषति तः न्ति, सि थः थ, चिकटिषामि वः मः । २ चिकटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकटिषतु /तात् ताम् न्तु : तात् तम् त, चिकटिषाणि व म। ४ अचिकटिष त् ताम् न् : तम् त, म् अचिकटिषाव म। ५ अचिकटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकटिषामास चिकटिषाञ्चकार । ७ चिकटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकटिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । र:, ९ चिकटिषिष्यति तः न्ति, सि थः थ, चिकटिषिष्यामि वः मः । १० अचिकटिषिष्यत् ताम् न् : तम् त, म् अचिकटिषिष्याव म १७५ शट (शट्) रुजाविशरणगत्यवशातनेषु । १ शिशटिषति तः न्ति, सि थः थ, शिशटिषामि वः मः । २ शिशटिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशटिषतु /तात् ताम् न्तु : तात् तम् त, शिशटिषाणि व म। 37 -४ अशिशटिष त् ताम् न् : तम् त, म् अशिशटिषाव म । ५ अशिशटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशटिषाञ्चकार शिशटिषामास । ७ शिशटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशटिषिता " सि स्थः स्थ, स्मि स्वः स्मः । रौरः, ९ शिशटिषिष्यति तः न्ति, सि थः थ, शिशटिषिष्यामि वः मः । १० अशिशटिषिष्यत् ताम् न् : तम् त, म् अशिशटिषिष्याव म। १७६ वट (वट्) वेष्टने । १ विवटिषति तः न्ति, सि थः थ, विवटिषामि वः मः । २ विवटिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवटिषतु /तात् ताम् न्तु ४ अविवटिष त् ताम् न् : तम् त, म् अविवटिषाव म। ५ अविवटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, विवटिषाणि व म । ६ विवटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवटिषाञ्चकार विवटिषामास । ७ विवटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । विवटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवटिषिष्यति तः न्ति, सि थः थ, विवटिषिष्यामि वः मः । १० अविवटिषिष्यत् ताम् न् : तम् त, म् अविवटिषिष्याव म । Page #47 -------------------------------------------------------------------------- ________________ 38 १७७ किट (कट्) उत्त्रासे । १ चिकिटिषति तः न्ति, सि थः थ, चिकिटिषामि वः मः । २ चिकिटिषेत् ताम् युः तम् त, यम् व म । ३ चिकिटिषतु/तात् ताम् न्तु : तात् तम् त, चिकिटिषाणि व म। ४ अचिकिटिष त् ताम् न्, : तम् त, म् अचिकिटिषाव म। ५ अचिकिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिकिटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकिटिषाञ्चकार चिकिटिषाम्बभूव । ७ चिकिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकिटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकिटिषिष्यति तः न्ति, सि थः थ, चिकिटिषिष्यामि वः मः । १० अचिकिटिषिष्यत् ताम् न् : तम् त, म्। १७८ खिट (खिट् ) उत्त्रासे । १ चिखिटिषति तः न्ति, सि थः थ, चिखिटिषामि वः मः । २ चिखिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिखिटिषतु/तात् ताम् न्तु तात् तम् त, चिखिटिषाणि व म। ४ अचिखिटिष त् ताम् न् : तम् त, म् अचिखिटिषाव म । ५ अचिखिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चिखिटिपामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिखिटिषाञ्चकार चिखिटिषाम्बभूव । ७ चिखिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखिटिषिष्यति तः न्ति, सि थः थ, चिखिटिषिष्यामि वः मः । (अचिखिटिषिष्याव म । १० अचिखिटिषिष्यत् ताम् न्, : तम् त, म्। १७९ शट (शट्) अनादरे । ९ शिशिटिषति तः न्ति, सि थः थ, शिशिटिषामि वः मः । २ शिशिटिषेत् ताम् यु:, : तम् त, यम् व म । धातुरत्नाकर तृतीय भाग ३ शिशिटिषतु/तात् ताम् न्तु : तात् तम् त, शिशिटिषाणि व म। ४ अशिशिटिष त् ताम् न् : तम् त, म् अशिशिटिषाव म। ५ अशिशिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशिटिषाञ्चकार शिशिटिषामास । ७ शिशिटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशिटिषिष्यति तः न्ति, सि थः थ, शिशिटिषिष्यामि वः मः । १० अशिशिटिषिष्यत् ताम् न् : तम् त, म् अशिशिटिषिष्याव म। १८० षिट (सिट्) अनादरे । १ सिसिटिषति तः न्ति, सि थः थ, सिसिटिषामि वः मः । २ सिसिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसिटिषतु/तात् ताम् न्तु : तात् तम् त, सिसिटिषाणि व म। ५ ४ असिसिटिष त् ताम् न् : तम् त, म् असिसिटिषाव म। असिसिटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसिटिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसिटिषाञ्चकार सिसिटिषामास । ७ सिसिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८- सिसिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसिटिषिष्यति तः न्ति, सि थः थ, सिसिटिषिष्यामि वः मः । १० असिसिटिषिष्यत् ताम् न् : तम् त, म् असिसिटिषिष्याव म। पक्षे सिसिटस्थाने सिसेटिइति ज्ञेयम् । १८१ जट (जट) संघाते । १ जिजटिषति तः न्ति, सि थः थ, जिजटिषामि वः मः । २ जिजटिषेत् ताम् यु:, : तम् त, यम् व म । Page #48 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 39 षिष्म। ३ जिजटिषतु/तात् ताम् न्तु, : तात् तम् त, जिजटिषाणि व | ५ अपिपिटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा ४ अजिजटिष त् ताम् न. : तम् त, म अजिजटिषाव म। | ६ पिपिटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अजिजटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | __ पिपिटिषाञ्चकार पिपिटिषाम्बभूव । षिष्म। ७ पिपिटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिजटिषामास सतुः सुः, सिथ सथ: स, स सिव सिम, ] ८ पिपिटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। जिजटिषाञ्चकार जिजटिषाम्बभूव । ९ पिपिटिषिष्यति त: न्ति, सि थः थ. पिपिटिषिष्यामि वः ७ जिजटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। : .... मः। ८ जिजटिषिता" रौ र:. सि स्थ: स्थ. स्मि स्वः स्मः। । १० अपिपिटिषिष्यत् ताम् न, : तम् त, म अपिपिटिषिष्याव म। ९ जिजटिषिष्यति त: न्ति, सि थः थ, जिजटिषिष्यामि वः पक्षे पिपिटिस्थाने पिपेटिइति ज्ञेयम। मः। १८४ भट (भट्) भृतौ । १० अजिजटिषिष्यत् ताम् न्, : तम् त, म् अजिजटिषिष्याव म। | १ बिभटिषति त: न्ति, सि थ: थ, बिभटिषामि वः मः। २ विभटिषेत ताम यः. : तम त, यम व म । १८२ झट (झट्) संघाते । ३ बिभटिषतु/तात् ताम् न्तु, : तात् तम् त, बिभटिषाणि व म। १ जिझटिषति त: न्ति, सि थः थ, जिझटिषामि वः मः। ४ अबिभटिष त् ताम् न्, : तम् त, म् अबिभटिषाव म। २ जिझटिषेत् ताम् युः, : तम् त, यम् व म । ५ अबिभटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जिझटिषतु/तात् ताम् न्तु, : तात् तम् त, जिझटिषाणि व षिष्म। म। | ६ बिभटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अजिझटिष त् ताम् न्, : तम् त, म् अजिझटिषाव म। बिभटिषाञ्चकार बिभटिषामास । ५ अजिझटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ विभटिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ बिभटिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ जिझटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, [ ९ बिभटिषिष्यति त: न्ति, सि थ: थ, बिभटिषिष्यामि वः मः। जिझटिषाञ्चकार जिझटिषाम्बभूव । १० अबिभटिषिष्यत् ताम् न्, : तम् त, म् अबिभटिषिष्याव म। ७ जिझटिष्यात स्ताम सः, : स्तम स्त. सम स्व स्म।। १८५ तट (तट्) उच्छाये । ८ जिझटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । . १ तितटिषति त: न्ति, सि थः थ, तितटिषामि वः मः। ९ जिझटिषिष्यति त: न्ति, सि थः थ. जिझटिषिष्यामि वः | २ तितटिषेत् ताम् युः, : तम् त, यम् व म । मः। ३ तितटिषतु/तात् ताम् न्तु, : तात् तम् त, तितटिषाणि व म। १० अजिझटिषिष्यत् ताम् न्, : तम् त, म् अजिझटिषिष्याव म। ४ अतितटिष त् ताम् न्, : तम् त, म् अतितटिषाव म। १८३ पिट (पिट्) शब्दे च । ५ अतितटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ पिपिटिषति त: न्ति, सि थ: थ, पिपिटिषामि वः मः। षिष्म। २ पिपिटिषेत् ताम् युः, : तम् त, यम् व म । ६ तितटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ पिपिटिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिटिषाणि व तितटिषाञ्चकार तितटिषामास । म। ७ तितटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अपिपिटिष त् ताम् न्, : तम् त, म् अपिपिटिषाव म। | तितटिपिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। Page #49 -------------------------------------------------------------------------- ________________ 40 ९ तितटिषिष्यति तः न्ति, सि थः थ, तितटिषिष्यामि वः मः । १० अतितटिषिष्यत् ताम् न् : तम् त, म् अतितटिषिष्याव म १८६ खट (खट्) का १ चिखटिषति तः न्ति, सि थः थ, चिखटिषामि वः मः । २ चिखटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिखटिषतु/तात् ताम् न्तु : तात् तम् त, चिखटिषाणि व म। ४ अचिखटिष त् ताम् न् : तम् त, म् अचिखटिषाव म। ५ अचिखटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिखटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिखटिषाञ्चकार चिखटिषाम्बभूव । ७ चिखटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखटिषिष्यति तः न्ति, सि थः थ, चिखटिषिष्यामि वः मः । १० अचिखटिषिष्यत् ताम् न् : तम् त, म् अचिखटिषिष्याव म। १८७ पाट (नट्) नृत्तौ । १ निनटिषति तः न्ति, सि थः थ, निनटिषामि वः मः । २ निनटिपेत् ताम् यु:, : तम् त, यम् व म । ३ निनटिषतु/तात् ताम् न्तु तात् तम् त, निनटिषाणि व म। ४ अनिनटिष त् ताम् न् : तम् त, म् अनिनटिषाव म । ५ अनिनटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निर्नाटिषाञ्चकार निनटिषामास । ७ निनटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनटिषिष्यति तः न्ति, सि थः थ, निनटिषिष्यामि वः मः । १० अनिनटिषिष्यत् ताम् न् : तम् त, म् अनिनटिषिष्याव म धातुरत्नाकर तृतीय भाग १८८ हट (हट) दीप्तौ । १ जिहटिषति तः न्ति, सि थः थ, जिहटिषामि वः मः । २ जिहटिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहटिषतु /तात् ताम् न्तु : तात् तम् त, जिहटिषाणि वम । ४ अजिहटिष त् ताम् न् : तम् त, म् अजिहटिषाव म। ५ अजिहटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिहटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिहटिषाञ्चकार जिहटिषाम्बभूव । ७ जिहटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहटिषिष्यति तः न्ति, सि थः थ, जिहटिषिष्यामि वः मः । १० अजिहटिषिष्यत् ताम् न् : तम् त, म् अजिहटिषिष्याव म । १८९ घट (सट्) अवयवे । १ सिसटिषति तः न्ति, सि थः थ, सिसटिषामि वः मः । २ सिसटिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसटिषतु /तात् ताम् न्तु म। ४ असिसटिष त् ताम् न् : तम् त, म् असिसटिषाव म। ५ असिसटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षष्व षिष्म । तात् तम् त, सिसटिषाणि व ६ सिसटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसटिषाञ्चकार सिसटिषामास । ७ सिसटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८. सिसटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसटिषिष्यति तः न्ति, सि थः थ, सिसटिषिष्यामि वः मः । १० असिसटिषिष्यत् ताम् न् : तम् त, म् असिसटिषिष्याव म। १९० लुट (लुट्) विलोटने । १ लुलुटिषति तः न्ति, सि थः थ, लुलुटिषामि वः मः । २ लुलुटिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुटिषतु /तात् ताम् न्तु, : तात् तम् त, लुलुटिषाणि व म। अलुलुटिष त् ताम् न् : तम् त, म् अलुलुटिषाव म। ४ Page #50 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा । ५ अलुलुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विविटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। विविटिषाञ्चकार विविटिषामास । ६ लुलुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ विविटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लुलुटिषाञ्चकार लुलुटिषामास । ८ विविटिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लुलुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विविटिषिष्यति त: न्ति, सि थः थ, विविटिषिष्यामि वः ८ लुलुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ लुलुटिषिष्यति त: न्ति, सि थः थ, लुलुटिषिष्यामि वः मः। | १० अविविटिषिष्यत् ताम् न्, : तम् त, म् अविविटिषिष्याव १० अलुलुटिषिष्यत् ताम् न्, : तम् त, म् अलुलुटिषिष्यान म। पक्षे लुलुटिस्थाने लुलोटिइति ज्ञेयम्। पक्षे विविटिस्थाने विवेटिइति ज्ञेयम्। १९१ चिट (चिट्) प्रेष्ये । १९३ हेट (हेट्) विबाधायाम् । १ जिहेटिषति त: न्ति, सि थ: थ, जिहेटिषामि वः मः। १ चिचिटिषति त: न्ति, सि थः थ, चिचिटिषामि वः मः। २ जिहेटिषेत् ताम् युः, : तम् त, यम् व म । २ चिचिटिषेत् ताम् युः, : तम् त, यम् व म । ३ जिहेटिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेटिषाणि व म। ३ चिचिटिषतु/तात् ताम् न्तु, : तात् तम् त, चिचिटिषाणि व ४ अजिहेटिष त् ताम् न, : तम् त, म् अजिहेटिषाव म। मा ५ अजिहेटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिचिटिष त् ताम् न्, : तम् त, म् अचिचिटिषाव म। षिष्म। ५ अचिचिटिषीत षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिहेटिधामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिष्म। जिहेटिषाञ्चकार जिहेटिषाम्बभूव । ६ चिचिटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ जिहेटिष्यात स्ताम सः, : स्तम् स्त, सम् स्व स्म। चिचिटिषाशकार चिचिटिषाम्बभूव । ८ जिहेटिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिचिटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिहेटिषिष्यति त: न्ति, सि थ: थ, जिहेटिषिष्यामि वः मः। ८ चिचिटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिहेटिषिष्यत् ताम् न्, : तम् त, म् अजिहेटिषिष्याव म। २ चिचिटिषिष्यति त: न्ति. सि थः थ, चिचिटिषिष्यामि वः १९४ अट (अट्) गतौ । मः। १० अचिचिटिषिष्यत् ताम् न, : तम् त, म् अचिचिटिषिष्याव | १ अटिटिषति त: न्ति, सि थ: थ, अटिटिषामि वः मः। मा २ अटिटिषेत् ताम् युः, : तम् त, यम् व म । पक्षे चिचिटिस्थान चितेटिइति ज्ञेयम्। ३ अटिटिषतु/तात् ताम् न्तु, : तात् तम् त, अटिटिषाणि व म। १९२ विट (विट्) शब्दे । ४ आटिटिष त ताम् न्, : तम् त, म् आटिटिषाव म। ५ आटिटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ विविटिषति त: न्ति, सि थः थ, विविटिषामि वः मः। षिष्म। २ विविटिषेत् ताम् यु:, : तम् त, यम् व म । ६ अटिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ विविटिषतु/तात् ताम् न्तु, : तात् तम् त, विविटिषाणि व अटिटिषाञ्चकार अटिटिषामास । | ७ अटिटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अविविटिष त् ताम् न्, : तम् त, म् अविविटिषाव म। ८ अटिटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अविविटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ अटिटिषिष्यति त: न्ति, सि थ: थ, अटिटिषिष्यामि वः मः। षिष्म। १० आटिटिषिष्यत् ताम् न्, : तम् त, म आटिटिषिष्याव म। मा Page #51 -------------------------------------------------------------------------- ________________ 42 १९५ पट (पट्) गतौ । १ पिपटिषति तः न्ति, सि थः थ, पिपटिषामि वः मः । २ पिपटिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपटिषतु/तात् ताम् न्तु : तात् तम् त, पिपटिषाणि व म । ४ अपिपटिष त् ताम् न् तम् त, म् अपिपटिषाव म। ५ अपिपटिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, पिपटिषाञ्चकार पिपटिषाम्बभूव । ७ पिपटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपटिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपटिषिष्यति तः न्ति, सि थः थ, पिपटिषिष्यामि वः मः । १० अपिपटिषिष्यत् ताम् न् : तम् त, म् अपिपटिषिष्याव म। १९६ इटि (इट्) गतौ । १ इटिटिषति तः न्ति, सि थः थ, इटिटिषामि वः मः । २ इटिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ इटिटिषतु/तात् ताम् न्तु, : तात् तम् त, इटिटिषाणि व म । ४ ऐटिटिष त् ताम् न् : तम् त, म् ऐटिटिषाव म। ५ ऐटिटिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ इटिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, इटिटिषाञ्चकार इटिटिषामास । ७ इटिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ इटिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ इटिटिषिष्यति तः न्ति, सि थः थ, इटिटिषिष्यामि वः मः । १० ऐटिटिषिष्यत् ताम् न् : तम् त, म् ऐटिटिषिष्याव म १९७ किट (किट) गतौ । १ चिकेटिषति तः न्ति, सि थः थ, चिकेटिषामि वः मः । २ चिकेटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकेटिषतु/तात् ताम् न्तु तात् तम् त, चिकेटिषाणि व म। ४ अचिकेटिष त् ताम् न् : तम् त, म् अचिकेटिषाव म। ५ अचिकेटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ चिकेटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, चिकेटिषाञ्चकार चिकेटिषाम्बभूव । ७ चिकेटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकेटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकेटिषिष्यति तः न्ति, सि थः थ चिकेटिषिष्यामि वः मः । १० अचिकेटिषिष्यत् ताम् न् : तम् त, म् अचिकेटिषिष्याव म पक्षे चिकेस्थाने चिकि इति ज्ञेयम् । १९८ कटि (कट्) गतौ। कटे १७४ वद्रूपाणि । १९९ कटु (कण्ट्) गतौ । १ चिकण्टिषति तः न्ति, सि थः थ, चिकण्टिषामि वः मः । २ चिकण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकण्टिषतु /तात् ताम् न्तु : तात् तम् त, चिकण्टिषाणि व म। ४ अचिकण्टिषत् ताम् न् : तम् त, म् अचिकण्टिषाव म । ५ अचिकण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकण्टिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकण्टिषाम्बभूव चिकण्टिषामास । ७ चिकण्टिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकण्टिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकण्टिषिष्यति तः न्ति, सि थः थ, चिकण्टिषिष्या मि वः मः । १० अचिकण्टिषिष्यत् ताम् न् : तम् त, म् अचिकण्टिया व म। -२०० कटै (कट्) गतौ। कटे १७४ वद्रूपाणि । २०१ कुटु (कुण्ट्) वैकल्ये । चुकुण्टिषति तः न्ति, सि थः थ, चुकुण्टिषामि वः मः । चुकुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुण्टिषतु /तात् ताम् न्तु तात् तम् त, चुकुण्टिषाणि व म। ४ अचुकुण्टिष त् ताम् न् तम् त, म् अचुकुण्टिषाव म । ५ अचुकुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १ २ Page #52 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 43 ६ चुकुण्टिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अचुचुटिषिष्यत् ताम् न्, : तम् त, म् अचुचुटिषिष्याव म। चुकुण्टिषाञ्चकार चुकुण्टिषाम्बभूव । २०४ चुण्ट (चुण्ट्) अल्पीभावे । ७ चुकुण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ चुचुण्टिषति त: न्ति, सि थः थ, चुचुण्टिषामि वः मः। ९ चुकुण्टिषिष्यति तः न्ति, सि थः थ, चुकुण्टिषिष्यामि वः २ चुचुण्टिषेत् ताम् युः, : तम् त, यम् व म । मः। ३ चुचुण्टिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुण्टिषाणि व १० अचुकुण्टिषिष्यत् ताम् न्, : तम् त, म् अचुकुण्टिषिष्याव म। म। ४ अचुचुण्टिष त् ताम् न्, : तम् त, म् अचुचुण्टिषाव म। २०२ मुट (मुट) प्रमर्दने। - | ५ अचुचुण्टिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ मुमुटिषति त: न्ति, सि थ: थ, मुमुटिषामि वः मः। २ मुमुटिषेत् ताम् युः, : तम् त, यम् व म। ६ चुचुण्टिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुचुण्टिषाञ्चकार चुचुण्टिषामास । ३ मुमुटिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुटिषाणि व म। ७ चुचुण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अमुमुटिषत् ताम् न्, : तम् त, म् अमुमुटिषाव म। ८ चचुण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अमुमुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ९ चुचुण्टिषिष्यति त: न्ति, सि थः थ, चुचुण्टिषिष्यामि वः षिष्म। मः। ६ मुमुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अचुचुण्टिषिष्यत् ताम् न्, : तम् त, म् अचुचुण्टिषिष्याव कृम मुमुटिषाम्बभूव मुमुटिषामास। ७ मुमुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमुटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । २०५ वटु (वण्ट) विभाजने । ९ मुमुटिषिष्यति तः न्ति, सि थः थ, मुमुटिषिष्या मि वः मः। । १ विवण्टिषति त: न्ति, सि थ: थ, विवण्टिषामि वः मः। १० अमुमुटिषिष्यत् ताम् न्, : तम् त, म् अमुमुटिषिष्याव म। २ विवण्टिषेत् ताम् युः, : तम् त, यम् व म । पक्षे मुमुस्थाने मुमो इति ज्ञेयम्। ३ विवण्टिषतु/तात् ताम् न्तु, : तात् तम् त, विवण्टिषाणि व २०३ चुट (चुट) अल्पीभावे । म। १ चुचुटिषति त: न्ति, सि थः थ, चुचुटिषामि वः मः। ४ अविवण्टिष त् ताम् न्, : तम् त, म् अविवण्टिषाव म। २ चुचुटिषेत् ताम् युः, : तम् त, यम् व म । ५ अविवण्टिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चचटिषत/तात् ताम् न्त, : तात तम त. चचटिषाणि व मा षिष्म। ४ अचुचुटिष त् ताम् न्, : तम् त, म् अचुचुटिषाव म। | ६ विवण्टिषाञ्चकार क्रतुः क्रु कर्थ क्रथुः क्र, कार कर कृव, ५ अचुचुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व | कृम विवण्टिषाम्बभूव विवण्टिषामास । षिष्म। ७ विवण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुचुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ विवण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । चुचुटिषाञ्चकार चुचुटिषामास । ९ विवण्टिषिष्यति त: न्ति, सि थः थ, विवण्टिषिष्यामि वः ७ चुचुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चुचुटिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । १० अविवण्टिषिष्यत् ताम् न, : तम् त, म अविवण्टिषिष्याव ९ चुचटिषिष्यति त: न्ति, सि थः थ, चुचुटिषिष्यामि वः मः। । मा म। Page #53 -------------------------------------------------------------------------- ________________ 44 २०६ रुटु (रुण्ट्) स्तेये । १ रुरुण्टिषति तः न्ति, सि थः थ, रुरुण्टिषामि वः मः । २ रुरुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ रुरुण्टिषतु /तात् ताम् न्तु, : तात् तम् त, रुरुण्टिषाणि व म।. ४ अरुरुण्टिष त् ताम् न् : तम् त, म् अरुरुण्टिषाव म। ५ अरुरुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ रुरुण्टिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रुरुण्टिषाञ्चकार रुरुण्टिषाम्बभूव । ७ रुरुण्टिप्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रुरुण्टिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ रुरुण्टिषिष्यति तः न्ति, सि थः थ, रुरुण्टिषिष्यामि वः मः । १० अरुरुण्टिषिष्यत् ताम् न् : तम् त, म् अरुरुण्टिषिष्याव म । २०७ लुटु (लुण्ट्) स्तेये । १ लुलुण्टिषति तः न्ति, सि थः थ, लुलुण्टिषामि वः मः । २ लुलुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुण्टिषतु /तात् ताम् न्तु : तात् तम् त, लुलुण्टिषाणि व म। ४ अलुलुण्टिष त् ताम् न् : तम् त, म् अलुलुण्टिषाव म। ५ अलुलुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुण्टिषाञ्चकार ऋतुः क्रु कर्थ क्रथुः क्र, कार कर कृव, कम लुलुण्टिषाम्बभूव लुलुण्टिषामास । ७ लुलुण्टिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लुलुण्टिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुण्टिषिष्यति तः न्ति, सि थः थ, लुलुण्टिषिष्यामि वः मः । १० अलुलुण्टिषिष्यत् ताम् न् : तम् त, म् अलुलुण्टिषिष्याव म। २०८ स्फट (स्फट्) विकसने । १ पिस्फटिषति तः न्ति, सि थः थ, पिस्फटिषामि वः मः । २ पिस्फटिषेत् ताम् युः तम् त, यम् व म । ३ पिस्फटिषतु /तात् ताम् न्तु : तात् तम् त, पिस्फटिषाणि व म। धातुरत्नाकर तृतीय भाग ४ अपिस्फटिष त् ताम् न् : तम् त, म् अपिस्फटिषाव म । ५ अपिस्फटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिस्फटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फटिषाञ्चकार पिस्फटिषामास । ७ पिस्फटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिस्फटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिस्फटिषिष्यति तः न्ति, सि थः थ, पिस्फटिषिष्यामि वः मः । १० अपिस्फटिषिष्यत् ताम् न् : तम् त, म् अपिस्फटिषिष्याव म। २०९ स्फुट्ट (स्फुट्) विकसने । १ पुस्फुटिषति तः न्ति, सि थः थ, पुस्फुटिषामि वः मः । पुस्फुटिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुस्फुटिषतु /तात् ताम् न्तु म। तात् तम् त, पुस्फुटिषाणि व ४ अपुस्फुटिषत् ताम् न् : तम् त, `म् अपुस्फुटिषाव म। अपुस्फुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ पुस्फुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुस्फुटिषाम्बभूव पुस्फुटिषामास । ७ पुस्फुटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुस्फुटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुस्फुटिषिष्यति तः न्ति, सि थः थ, पुस्फुटिषिष्या मि वः मः । १०. अपुस्फुटिषिष्यत् ताम् न् : तम् त, म् अपुस्फुटिषिष्याव मा. पक्षे पुस्फुस्थाने पुस्फोइति ज्ञेयम् । २१० लट (लट्) बाल्ये । १ लिलटिषति तः न्ति, सि थः थ, लिलटिषामि वः मः । लिलटिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ लिलटिषतु /तात् ताम् न्तु तात् तम् त, लिलटिषाणि व म। ४ अलिलटिष त् ताम् न् : तम् त, म् अलिलटिषाव म। Page #54 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ५ अलिलटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ लिलटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, लिलटिषाञ्चकार लिलटिषाम्बभूव । ७ लिलटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलटिषिष्यति तः न्ति, सि थः थ, लिलटिषिष्यामि वः मः । १० अलिलटिषिष्यत् ताम् न् : तम् त, म् अलिलदिषिष्याव म। २११ रट (रट्) परिभाषणे । १ रिरटिषति तः न्ति, सि थः थ, रिरटिषामि वः मः । २ रिरटिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरटिषतु /तात् ताम् न्तु तात् तम् त, रिरटिषाणि व म । ४ अरिरटिषत् ताम् न् : तम् त, म् अरिरटिषाव म। ५ अरिरटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरटिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरटिषाम्बभूव रिरटिषामास । ७ रिरटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरटिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरटिषिष्यति तः न्ति, सि थः थ, रिरटिषिष्या मि वः मः । १० अरिरटिषिष्यत् ताम् न् : तम् त, म् अरिरटिषिष्याव म २१२ रठ (रठ्) परिभाषणे । १ रिरठिषति तः न्ति, सि थः थ, रिरठिषामि वः मः । २ रिरठिषेत् ताम् युः तम् त, यम् व म। ३ रिरठिषतु/तात् ताम् न्तु : तात् तम् त, रिरठिषाणि व म। ४ अरिरठिषत् ताम् न् : तम् त, म् अरिरठिषाव म। ५ अरिरठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरठिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरठिषाम्बभूव रिरठिषामास । ७ रिरठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । 45 ९ रिरठिषिष्यति तः न्ति, सि थः थ, रिरठिषिष्या मि वः मः । १० अरिरठिषिष्यत् ताम् न् : तम् त, म् अरिरठिषिष्याव म २१३ पठ ( पठ्) व्यक्तायां वाचि । १ पिपठिषति तः न्ति, सि थः थ, पिपठिषामि वः मः । २ पिपठिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपठिषतु/तात् ताम् न्तु : तात् तम् त, पिपठिषाणि व म। ४ अपिपठिषत् ताम् न् : तम् त, म् अपिपठिषाव म । ५ अपिपठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपठिषाञ्चकार पिपठिषामास । ७ पिपठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपठिषिष्यति तः न्ति, सि थः थ, पिपठिषिष्या मि वः मः । १० अपिपठिषिष्यत् ताम् न् : तम् त, म् अपिपठिषिष्याव म। २१४ वठ (वत्) स्थौल्ये । १ विवठिषति तः न्ति, सि थः थ, विवठिषामि वः मः । २ विवठिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवठिषतु/तात् ताम् न्तु, : तात् तम् त, विवठिषाणि व म। ४ अविवठिषत् ताम् न् : तम् त, म् अविवठिषाव म । ५ अविवठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवठिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विवठिषाञ्चकार विवठिषाम्बभूव । ७ विवठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवठिविष्यति तः न्ति, सि थः थ, विवठिषिष्यामि वः मः । १० अविवठिषिष्यत् ताम् न् : तम् त, म् अविवठिषिष्याव म। Page #55 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ३ जिहठिषतु/तात् ताम् न्तु, : तात् तम् त, जिहठिषाणि व म। २१५ मठ (म) मदनिवासयोश्च । ४ अजिहठिषत् ताम् न, : तम् त, म् अजिहठिषाव म। १ मिमठिषति त: न्ति, सि थ: थ, मिमठिषामि वः मः। ५ अजिहठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमठिपेत् ताम् यु:, : तम् त, यम् व म। षिष्म। ३ मिमठिषत/तात् ताम् न्तु, : तात् तम् त, मिमठिषाणि व मा ६ जिहठिषामास सतः सः, सिथ सथः स, स सिव सिम, ४ अमिमठिषत् ताम् न्, : तम् त, म् अमिमठिषाव म। __जिहठिषाञ्चकार जिहठिषाम्बभूव। ५ अमिपठिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जितियातनाम स. षिष्म। |८ जिहठिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमठिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | २ जिहठिषिष्यति त: न्ति. सि थः थ. जिहठिषिष्या मि वः कृम मिमठिषाम्बभूव मिमठिषामास। मः। ७ मिमठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहठिषिष्यत् ताम् न, : तम् त, म अजिहठिषिष्याव म। ८ मिमठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २१८ उठ (उ) उपघाते । ९ मिमठिषिष्यति तः न्ति, सि थः थ, मिमठिषिष्या मि वः | १ ओटिठिषति त: न्ति, सि थ: थ, ओटिठिषामि वः मः। मः। २ ओटिठिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमठिषिष्यत् ताम् न, : तम् त, म अमिमठिषिष्याव म। ३ ओटिठिषतु/तात् ताम् न्तु, : तात् तम् त, ओटिठिषाणि व २१६ कठ (क) कृच्छ्जीवन । १ चिकठिषति त: न्ति, सि थ: थ, चिकठिषामि वः मः। | ४ औटिठिषत् ताम् न, : तम् त, म् औटिठिषाव म। । २ चिकठिषेत् ताम् युः, : तम् त, यम् व म। ५ औटिठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकठिषतु/तात् ताम् न्तु, : तात् तम् त, चिकठिषाणि व षिष्म। म। | ६ ओटिठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचिकठिषत् ताम् न्, : तम् त, म् अचिकठिषाव म। ओटिठिषाञ्चकार ओटिठिषामास। ५ अचिकठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ ओटिठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ ओटिठिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। हा चिकठिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | 0 ओटिठिषिष्यति त: न्ति, सि थः थ, ओटिठिषिष्या मि वः कृम चिकठिषाम्बभूव चिकठिषामास। मः। ७ चिकठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० औटिठिषिष्यत् ताम् न्, : तम् त, म् औटिठिषिष्याव म। ८ चिकठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। २१९ रुठ (रु) उपघाते । ९ चिकठिषिष्यति त: न्ति, सि थ: थ, चिकठिषिष्या मि वः मः। १ रुरुठिषति त: न्ति, सि थ: थ, रुरुठिषामि वः मः। १० अधिकठिषिष्यत् ताम् न्, : तम् त, म् अचिकठिषिष्याव २ रुरुठिषेत् ताम् युः, : तम् त, यम् व म। म। ३ रुरुठिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुठिषाणि व म। २१७ हठ (हठ्) बलात्कारे । ४ अरुरुठिषत् ताम् न्, : तम् त, म् अरुरुठिषाव म। ५ अरुरुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिहठिषति त: न्ति, सि थ: थ, जिहठिषामि वः मः। षिष्म। २ जिहठिषेत् ताम् युः, : तम् त, यम् व म। Page #56 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) म। ६ रुरुठिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ पिपिठिषिष्यति त: न्ति, सि थः थ, पिपिठिषिष्या मि वः कृम रुरुठिषाम्बभूव रुरुठिषामास। मः। ७ रुरुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपिठिषिष्यत् ताम् न, : तम् त, म् अपिपिठिषिष्याव ८ रुरुठिषिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ रुरुठिषिष्यति त: न्ति, सि थः थ, रुरुठिषिष्या मि व मः। २२२ शठ (शठ्) कैतने च । १० अरुरुठिषिष्यत् ताम् न, : तम् त, म् अरुरुठिषिष्याव म। १ शिशठिषति त: न्ति. सि थ: थ शिशठिषामि वः मः। पक्षे रुरुस्थाने रुरोइति ज्ञेयम्। २ शिशठिषेत् ताम् यु:, : तम् त, यम् व म। २२० लुठ (लु) उपघाते । ३ शिशठिषतु तात् ताम्, न्तु त तात्, तम् त शिशठिषाणि व ५ लुलुठिषति त: न्ति, सि थ: थ, लुलुठिषामि वः मः। ४ अशिशठिषत् ताम् न्, : तम् त, म् अशिशठिषाव मा २ लुलुठिषेत् ताम् यु:, : तम् त, यम् व म। ५ अशिशठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लुलुठिषतु तात् ताम्, न्तु त तात्, तम् त लुलुठिपाणि व षिष्म। ६ शिशठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अलुलुठिषत् ताम् न्, : तम् त, म् अलुलुठिषाव म। शिशठिषाञ्चकार शिशठिषामास । ५ अलुलुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ शिशठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शिशठिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लुलुठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शिशठिषिष्यति त: न्ति, सि थ: थ, शिशठिषिष्या मि वः लुलुठिषाञ्चकार लुलुठिषामास। ७ लुलुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशिशठिषिष्यत् ताम् न्, : तम् त, म् अशिशठिषिष्याव ८ लुलुठिषिता स्ताम् रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। म। ९ लुलुठिषिष्यति त: न्ति, सि थः थ, लुलठिषिष्या मि वः २२३ शुठ (शुल्) गतिप्रतिघाते । मः। १० अलुलुठिषिष्यत् ताम् न्, : तम् त, म् अलुलुठिषिष्याव म। | | १ शुशुठिषति त: न्ति, सि थः थ, शुशुठिषामि व: मः। २२१ पिठ (पिठ्) हिंसाकेशनयोः। २ शुशुठिषेत् ताम् यु:, : तम् त, यम् व म। ३ शुशुठिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुठिषाणि व म। १ पिपिठिषति त: न्ति, सि थ: थ, पिपिठिषामि वः मः। ४ अशुशुठिषत् ताम् न्, : तम् त, म् अशुशुठिषाव मा २ पिपिठिषेत् ताम् युः, : तम् त, यम् व म। ५ अशुशुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपिठिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिठिषाणि व षिष्म। ६ शुशुठिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपिपिठिषत् ताम् न्, : तम् त, म् अपिपिठिषाव म। शुशुठिषाकार शुशुठिषाम्बभूव। ५ अपिपिठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शुशुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशुठिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपिठिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ९ शुशुठिषिष्यति त: न्ति, सि थः थ, शुशुठिषिष्या मि वः पिपिठिषामास पिपिठिषाञ्चकार । मः। ७ पिपिठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशुशुठिषिष्यत् ताम् न्, : तम् त, म् अशुशुठिषिष्याव म। ८ पिपिठिषिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। Page #57 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मा २२४ कुठु (कुण्ठ्) आलस्ये च । ३ शुशुण्ठिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुण्ठिषाणि व १ चुकुण्ठिपति त: न्ति, सि थ: थ, चुकुण्ठिषामि वः मः। मा २ चुकुण्ठिषेत् ताम् युः, : तम् त, यम् व म। ४ अशुशुण्ठिषत् ताम् न्, : तम् त, म् अशुशुण्ठिषाव म। ३ चुकुण्ठिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुण्ठिषाणि व | ५ अशुशुण्ठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचुकुण्ठिषत् ताम् न्, : तम् त, म् अचुकुण्ठिषाव म।। ६ शुशुण्ठिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, अचुकुण्ठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | शुशुण्ठिषाञ्चकार शुशुण्ठिषाम्बभूव। षिष्म। ७ शुशुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चकण्ठिषाम्बभव वतः वः, विथ वथः व. व विव विम. | ८ शुशुण्ठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। चुकुण्ठिषाञ्चकार चुकुण्ठिषामास । ९ शुशुण्ठिषिष्यति त: न्ति, सि थ: थ, शुशुण्ठिषिष्या मि वः ७ चुकुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चुकुण्ठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अशुशुण्ठिषिष्यत् ताम् न्, : तम् त, म् अशुशुण्ठिषिष्याव ९ चुकुण्ठिषिष्यति त: न्ति, सि थः थ, चुकुण्ठिषिष्या मि वः | मः। २२७ अठ (अ) गतौ । १० अचुकुण्ठिषिष्यत् ताम् न, : तम् त, म् अचुकुण्ठिषिष्याव १ अटिठिषति त: न्ति, सि थः थ, अटिठिषामि वः मः। मा २ अटिठिषेत् ताम् युः, : तम् त, यम् व म। २२५ लुठ (लुण्ठ्) आलस्ये च । ३ अटिठिषतु/तात् ताम् न्तु, : तात् तम् त, अटिठिषाणि व म। १ लुलुण्ठिषति त: न्ति, सि थः थ, लुलुण्ठिषामि वः मः। । ४ आटिठिषत् ताम् न्, : तम् त, म् आटिठिषाव म। २ लुलुण्ठिषेत् ताम् युः, : तम् त, यम् व म। ५ आटिठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लुलुण्ठिपतु/तात् ताम् न्तु, : तात् तम् त, लुलुण्ठिषाणि व | षिष्म। ६ अटिठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अलुलुण्ठिषत् ताम् न्, : तम् त, म् अलुलुण्ठिषाव म।। अटिठिषामास अटिठिषाञ्चकार। ५ अलुलुण्ठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ अटिठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ अटिठिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। | ९ अटिठिषिष्यति त: न्ति, सि थः थ, अटिठिषिष्या मि वः ६ लुलुण्ठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | मः। लुलुण्ठिषाञ्चकार लुलुण्ठिषामास । १० आटिठिषिष्यत् ताम् न्, : तम् त, म् आटिठिषिष्याव म। ७ लुलुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लुलुण्ठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २२८ रुठु (रुण्ठ्) गतौ । ९ लुलुण्ठिषिष्यति त: न्ति, सि थ: थ, लुलुण्ठिषिष्या मि वः | १ रुरुण्ठिषति तः न्ति, सि थः थ, रुरुण्ठिषामि वः मः। २ रुरुण्ठिषेत् ताम् युः, : तम् त, यम् व म। १० अलुलुण्ठिषिष्यत् ताम् न, : तम् त, म् अलुलुण्ठिषिष्याव | ३ रुरुण्ठिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुण्ठिषाणि व म। २२६ शुतु (शुण्ठ्) शोषणे। ४ अरुरुण्ठिषत् ताम् न्, : तम् त, म अरुरुण्ठिषाव म। ५५ अरुरुण्ठिषीत षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व १ शुशुण्ठिषति तः न्ति, सि थ: थ, शुशुण्ठिषामि व: मः। षिष्म। २ शुशुण्ठिषेत् ताम् युः, : तम् त, यम् व म। मा मः। Page #58 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। मः। ६ रुरुण्ठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मुमुण्डिषिष्यति त: न्ति, सि थः थ, मुमुण्डिषिष्या मि वः रुरुण्ठिपाञ्चकार रुरुण्ठिषामास । ७ रुरुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमुमुण्डिषिष्यत् ताम् न्, : तम् त, म् अमुमुण्डिषिष्याव ८ रुरुण्ठिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ रुरुण्ठिषिष्यति त: न्ति, सि थ: थ, रुरुण्ठिषिष्या मि वः २३१ मडु (मण्ड्) भूषायाम् । मः। १ मिमण्डिषति त: न्ति, सि थः थ, मिमण्डिषामि वः मः। १० अरुण्ठिषिष्यत् ताम् न, : तम् त, म् अरुण्ठिषिष्याव मामिपण्डित ताम यः . तम त यम व म। २२९ पुडु (पुण्ड्) प्रमर्दने । : ... ३ मिमण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मिमण्डिषाणि व मा १ पुपुण्डिषति त: न्ति, सि थः थ, पुपुण्डिषामि वः मः। ४ अमिमण्डिषत् ताम् न्, : तम् त, म् अमिमण्डिषाव म। २ पुपुण्डिषेत् ताम् युः, : तम् त, यम् व म। ५ अमिमण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पुपुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुण्डिषाणि व षिष्म। ६ मिमण्डिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपुपुण्डिषत् ताम् न, : तम् त, म् अपुपुण्डिषाव म। मिमण्डिषाञ्चकार मिमण्डिषाम्बभूव। ५ अपुपुण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ मिमण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमण्डिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुपुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ मिमण्डिषिष्यति त: न्ति, सि थः थ, मिमण्डिषिष्या मि वः पुपुण्डिषाञ्चकार पुपुण्डिषामास । ७ पुपुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमण्डिषिष्यत् ताम् न, : तम् त, म् अमिमण्डिषिष्याव ८ पुपुण्डिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ पुपुण्डिषिष्यति त: न्ति, सि थ: थ, पुपुण्डिषिष्या मि वः २३२ गडु (गण्ड्) वेदनैकदेशे । मः। १० अपुपुण्डिषिष्यत् ताम् न्, : तम् त, म् अपुपुण्डिषिष्याव म। | १ जिगण्डिषति त: न्ति, सि थ: थ, जिगण्डिषामि व: मः। २ जिगण्डिषेत् ताम् युः, : तम् त, यम् व म। २३० मुडु (मुड्) खंडने च । ३ जिगण्डिषतु/तात् ताम् न्तु, : तात् तम् त, जिगण्डिषाणि व १ मुमुण्डिपति त: न्ति, सि थ: थ, ममण्डिषामि वः मः। म। २ मुमुण्डिषेत् ताम् युः, : तम् त, यम् व म। ४ अजिगण्डिषत् ताम् न, : तम् त, म् अजिगण्डिषाव म। ३ मुमुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुण्डिषाणि व ५ अजिगण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व _ षिष्म। ४ अमुमुण्डिषत् ताम् न्, : तम् त, म् अमुमुण्डिषाव म। ६ जिगण्डिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अममण्डिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व कृम जिगण्डिषाम्बभूव जिगण्डिषामास। षिष्म। ७ जिगण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ जिगण्डिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मुमुण्डिषाञ्चकार मुमुण्डिषामास । ९ जिगण्डिषिष्यति त: न्ति. सि थ: थ, जिगण्डिषिष्या मि व ७ मुमुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ मुमुण्डिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिगण्डिषिष्यत् ताम् न्, : तम् त, म् अजिगण्डिषिष्याव मा मा Page #59 -------------------------------------------------------------------------- ________________ 50 २३३ शौड़ (शौड्) गर्ने । १ शुशौडिषति तः न्ति, सि थः थ, शुशौडिषामि वः मः । २ शुशौडिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशौडिषतु /तात् ताम् न्तु : तात् तम् त, शुशौडिषाणि व म। ४ अशुशौडिषत् ताम् न् तम् त, म् अशुशौडिषाव म । ५ अशुशौडिषीत् षिष्टाम् षिपुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शुशौडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शौडिषाम्बभूव शुशौडिषामास । ७ शुशौडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शुशौडिपिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशौडिषिष्यति तः न्ति, सि थः थ, शुशौडिषिष्या मि वः मः । १० अशुशौडिषिष्यत् ताम् न् तम् त, म् अशुशौडिषिष्याव म। २३४ यौड़ (ौड्) सम्बन्धे । १ युयौडिषति तः न्ति, सि थः थ, युयौडिषामि वः मः । २ युयौडिषेत् ताम् यु: : तम् त, यम् वम । ३ युयौडिषतु / तात् ताम् न्तु तात् तम् त, युयौडिषाणि व म । ४ अयुयौडिषत् ताम् न् : तम् त, म् अयुयौडिषाव म । ५ अयुयौडिषीत् पिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ युयौडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम युयौडिषाम्बभूव युयौडियामास । 19 युयौडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ युयोडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ युयौडिषिष्यति तः न्ति, सि थः थ, युयौडिषिष्या मि वः मः । १० अयुयौडिषिष्यत् ताम् न् : तम् त, म् अयुयौडिषिष्याव म २३५ मेड़ (मेड्) उन्मादे । १ मिमेडिषति तः न्ति, सि थः थ, मिमेडिषामि वः मः । २ मिमेडिषेत् ताम् युः तम् त, यम् व म ३ मिमेडिषतु / तात् ताम् न्तु : तात् तम् त, मिमेडिषाणि वम । धातुरत्नाकर तृतीय भाग ४ अमिमेडिषत् ताम् न् : तम् त, म् अमिमेडिषाव म । ५ अमिमेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमेडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमेडिषामास मिमेडिषाम्बभूव । ७ मिमेडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमेडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमेडिषिष्यति तः न्ति, सि थः थ, मिमेडिषिष्या मि वः मः । १० अमिमेडिषिष्यत् ताम् न् : तम् त, म् अमिमेडिषिष्याव म । २३६ प्रेड़ (म्रेड्) उन्मादे । १ मिम्रेडिषति तः न्ति, सि थः थ, मिम्रेडिषामि वः मः । मिम्रेडिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ मिम्रेडिषतु /तात् ताम् न्तु : तात् तम् त, मिम्रेडिषाणि व म ४ अमिम्रेडिषत् ताम् न् : तम् त, म् अमिनेडिषाव म । ५ अमिप्रेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिम्रेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिडिषामास मिम्रेडिषाम्बभूव । ७ मिम्रेडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । मिम्रेडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिम्रेडिषिष्यति तः न्ति, सि थः थ, मिम्रेडिषिष्या मि वः ८ मः । १० अमिम्रेडिषिष्यत् ताम् न् : तम् त, म् अमिघ्रेडिषिष्याव म। २३७ म्ले (म्लेड्) उन्मादे । १ मिम्लेडिषति तः न्ति, सि थः थ, मिम्लेडिषामि वः मः । २ मिम्लेडिषेत् ताम् यु:, : तम् त, यम् व म ३ मिम्लेडिषतु/तात् ताम् न्तु, : तात् तम् त, मिम्लेडिषाणि व म। ४ अमिम्लेडिषत् ताम् न् : तम् त, म् अमिम्लेडिषाव म। अमिम्लेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मिम्लेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृमिम्लेडिषाम्बभूव मिम्लेडिषामास । Page #60 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 51 ७ मिम्लेडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लुलौडिषिष्यति त: न्ति, सि थ: थ, लुलौडिषिष्या मि वः ८ मिम्लेडिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ मिम्लेडिषिष्यति त: न्ति, सि थः थ, मिम्लेडिषिष्या मि वः | १० अलुलौडिषिष्यत् ताम् न, : तम् त, म् अलुलौडिषिष्याव मः। मा १० अमिम्लेडिषिष्यत् ताम् न्, : तम् त, म् अमिम्लेडिषिष्याव २४० रोड़ (रोड्) अनादरे । म। २३८ लोड़ (लोड्) उन्मादे। १ रुरोडिषति त: न्ति, सि थ: थ, रुरोडिषामि वः मः। १ लुलोडिषति तः न्ति, सि थ: थ, लुलोडिषामि वः मः। | २ रुरोडिषेत् ताम् युः, : तम् त, यम् व म। २ लुलोडिषेत् ताम् युः, : तम् त, यम् व म। ३ रुरोडिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोडिषाणि व म। ३ लुलोडिषतु/तात् ताम् न्तु, : तात् तम् त, लुलोडिषाणि व ४ अरुरोडिषत् ताम् न्, : तम् त, म् अरुरोडिषाव म। ५ अरुरोडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अलुलोडिषत् ताम् न्, : तम् त, म् अलुलोडिषाव म। षिष्म। ५ अलुलोडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ | ६ रुरोडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम रुरोडियामास रुरोडिषाम्बभूव । ६ लुलोडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | 0 - | ७ रुरोडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रुरोडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम लुलोडिषाम्बभूव लुलोडिषामास। ९ रुरोडिषिष्यति त: न्ति, सि थः थ, रुरोडिषिष्या मि वः मः। ७ लुलोडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ललोडिपिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अरुरोडिषिष्यत् ताम् न्, : तम् त, म् अरुरोडिषिष्याव म। ९ लुलोडिषिष्यति तः न्ति, सि थ: थ, लुलोडिषिष्या मि वः २४१ रौड़ (रौड्) अनादरे । १ रुरौडिषति त: न्ति, सि थः थ, रुरौडिषामि वः मः। १० अलुलोडिषिष्यत् ताम् न्, : तम् त, म् अलुलोडिषिष्याव २ रुरौडिषेत् ताम् युः, : तम् त, यम् व म।। म। ३ रुरौडिषतु/तात् ताम् न्तु, : तात् तम् त, रुरौडिषाणि व म। २३९ लौड़ (लौड्) उन्मादे । ४ अरुरौडिषत् ताम् न्, : तम् त, म् अरुरौडिषाव म। १ लुलौडिषति त: न्ति, सि थः थ, लुलौडिषामि वः मः। ५ अरुरौडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व २ लुलौडिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ लुलौडिषतु/तात् ताम् न्तु, : तात् तम् त, लुलौडिषाणि व | |६ रुरौडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रुरौडिषाम्बभूव रुरौडिषामास। ७ रुरौडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलुलौडिषत् ताम् न्, : तम् त, म् अलुलौडिषाव म। |८ रुपैडिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अलुलौडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ रुरौडिषिष्यति त: न्ति, सि-थ: थ, रुरौडिषिष्या मि वः मः। षिष्म। १० अरुरौडिषिष्यत् ताम् न्, : तम् त, म् अरुरौडिषिष्याव म। ६ लुलौडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २४२ तौड़ (तौड्) आनदरे । कृम लुलौडियाम्बभूव लुलौडियामास। | १ तुतौडिषति त: न्ति, सि थः थ, तुतौडियामि वः मः। ७ लुलौडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । ताम् यु:, : तम् त, यम् व म। ८ लुलौडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। म। Page #61 -------------------------------------------------------------------------- ________________ 52 ३ तुतौडिषतु /तात् ताम् न्तु : तात् तम् त, तुतौडिषाणि व म ४ अतुतौडिषत् ताम् न् : तम् त, म् अतुतौडिषाव म । ५ अतुतौडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतौडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तौडिषाम्बभूव तौडिषामास । ७ तुतौडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतौडिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतौडिषिष्यति तः न्ति, सि थः थ, तुतौडिषिष्या मि वः मः । १० अतुतौडिषिष्यत् ताम् न् : तम् त, म् अतुतौडिषिष्याव म २४३ क्रीड़ (क्रीड्) विहारे । १ चिक्रीडिषति तः न्ति, सि थः थ, चिक्रीडिषामि वः मः । २ चिक्रीडिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्रीडिषतु /तात् ताम् न्तु, : तात् तम् त, चिक्रीडिषाणि व म। ४ अचिक्रीडिषत् ताम् न् : तम् त, म् अचिक्रीडिषाव म । ५ अचिक्रीडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्रीडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्रीडिषाम्बभूव चिक्रीडिषामास । ७ चिक्रीडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्रीडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्रीडिषिष्यति तः न्ति, सि थः थ, चिक्रीडिषिष्या मि वः मः । १० अचिक्रीडिषिष्यत् ताम् न् : तम् त, म् अचिक्रीडिषिष्याव म। २४४ तुड़ (तुड्) तोड़ने । १ तुतुडिषति तः न्ति, सि थः थ, तुतुडिषामि वः मः । २ तुतुडिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतुडिषतु /तात् ताम् न्तु तात् तम् त, तुतुडिषाणि व म। ४ अतुतुडिषत् ताम् न् : तम् त, म् अतुतुडिषाव म। ५ अतुतुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष् षिष्म । धातुरत्नाकर तृतीय भाग ६ तुतुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तुतुडिषाञ्चकार तुतुडिषाम्बभूव । ७ तुतुडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तुतुडिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतुडिषिष्यति तः न्ति, सि थः थ, तुतुडिषिष्या मि वः मः । १० अतुतुडिषिष्यत् ताम् न् : तम् त, म् अतुतुडिषिष्याव म । पक्षे तुतुस्थाने तुतोइति ज्ञेयम् । २४५ तूड (तूड्) तोडने । १ तुतूडिषति तः न्ति, सि थः थ, तुतूडिषामि वः मः । २ तुतूडिषेत् ताम् युः तम् त, यम् व म ३ तुतूडिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूडिषाणि व म। ४ अतुतूडिषत् ताम् न् : तम् त, म् अतुतूडिषाव म । ५ अतुतूडिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतूडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतूडिषाञ्चकार तुतूडिषामास । ७ तुतूडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतूडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतूडिषिष्यति तः न्ति, सि थः थ, तुतूडिषिष्या मि वः मः । १० अतुतूडिषिष्यत् ताम् न् : तम् त, म् अतुतूडिषिष्याव म । २४६ तोड़ (तोड्) तोडने । १ २ ३ ४ ५ तुतोडिषति तः न्ति, सि थः थ, तुतोडिषामि वः मः । तुतोडिषेत् ताम् यु:, : तम् त, यम् व म तोडिषतु / तात् ताम् न्तु : तात् तम् त, तुतोडिषाणि व म। अतुतोडिषत् ताम् न् : तम् त, म् अतुतोडिषाव म अतुतोडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतोडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतोडिषाञ्चकार तुतोडिषामास । ७ तुतोडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतोडिषिष्यति तः न्ति, सि थः थ, तुतोडिषिष्या मि वः मः । १० अतुतोडिषिष्यत् ताम् न् : तम् त, म् अतुतोडिषिष्याव म। Page #62 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 53 २४७ हुड (हुड्) गतौ। ६ जुहूडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ जुहुडिषति तः न्ति, सि थः थ, जुहुडिषामि वः मः। जुहूडिषाञ्चकार जुहूडिषाम्बभूव । २ जुहुडिषेत् ताम् युः, : तम् त, यम् व म। | ७ जुहूडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जुहुडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहुडिषाणि व म। ८ जुडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अजुहुडिषत् ताम् न, : तम् त, म् अजुहुडिषाव म। | ९ जुहूडिषिष्यति तः न्ति, सि थः थ, जुहूडिषिष्या मि वः मः। ५ अजुहुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अजुहूडिषिष्यत् ताम् न्, : तम् त, म् अजुहूडिषिष्याव म। षिष्म। २५० हौड़ ( हौड्) गतौ । ६ जुहुडिषामास सतुः सुः, सिथ सथुः स, स सिंव-सिम, | १ जुहौडिषति त: न्ति, सि थ: थ, जुहौडिषामि वः मः। जुहुडिषाञ्चकार जुहुडिषाम्बभूव ।। ७ जुहुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जुहौडिषेत् ताम् युः, : तम् त, यम् व म। ८ जुडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ जुहौडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहौडिषाणि व म। ९ जुहुडिषिष्यति त: न्ति, सि थ: थ, जुहुडिषिष्या मि वः मः। | ४ अजुहौडिषत् ताम् न्, : तम् त, म् अजुहौडिषाव म। १० अजुहुडिषिष्यत् ताम् न्, : तम् त, म् अजुहुडिषिष्याव म। | ५ अजुहौडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २४८ हूड (हूड्) गतौ। षिष्म। ६ जुहौडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ जुहडिषति त: न्ति, सि थ: थ, जहडिषामि वः मः। जुहौडिषाञ्चकार जुहौडिषामास। २ जुहूडिषेत् ताम् युः, : तम् त, यम् व म। ७ जुहौडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जुहूडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहूडिषाणि व म। | ८ जुहौडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजुहूडिषत् ताम् न्, : तम् त, म् अजुहूडिषाव म। ९ जुहौडिषिष्यति त: न्ति, सि थः थ, जुहौडिषिष्या मि वः ५ अजुहूडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मः। षिष्म। ६ जुहूडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अजुहौडिषिष्यत् ताम् न, : तम् त, म् अजुहौडिषिष्याव म। कृम जुहूडिषाम्बभूव जुहूडिषामास। २५१ खोड (खोड्) प्रतीघाते । ७ जुहूडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १ चुखोडिषति तः न्ति, सि थः थ, चुखोडिषामि वः मः। ८ जुहूडिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | २ चुखोडिषेत् ताम् युः, : तम् त, यम् व म। - ९ जडिषिष्यति त: न्ति, सि थ: थ, जुहूडिषिष्या मि वः मः।। ३ चखोडिषत/तात ताम न्त. : तात तम त, चखोडिपाणि व १० अजुहूडिषिष्यत् ताम् न्, : तम् त, म् अजुहूडिषिष्याव म। २४९ हूइ (हूड्) गतौ । ४ अचुखोडिषत् ताम् न्, : तम् त, म् अचुखोडिषाव म। १ जुहूडिषति त: न्ति, सि थः थ, जुहूडिषामि वः मः। ५ अचुखोडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जुहूडिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जुहूडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहूडिपाणि व म। | ६ चुखोडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अजुहूडिषत् ताम् न्, : तम् त, म् अजुहूडिषाव म। | कृम चुखोडिषाम्बभूव चुखोडियामास । ५ अजुह्वडिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट षिषम विष्व | ७ चुखीडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चखोडिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । षिष्म। मा Page #63 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मा मा ९ चुखोडिषिष्यति त: न्ति, सि थ: थ, चुखोडिषिष्या मि वः | ९ अडिडिषिष्यति त: न्ति, सि थ: थ, अडिडिषिष्या मि वः मः। मः। १० अचुखोडिषिष्यत् ताम् न्, : तम् त, म् अचुखोडिषिष्याव | १० आडिडिषिष्यत् ताम् न्, : तम् त, म् आडिडिषिष्याव म। म। २५४ लड (लड्) विलासे । २५२ विड (विड्) आक्रोशे । १ लिलडिषति त: न्ति, सि थः थ, लिलडिषामि वः मः। १ विविडिषति त: न्ति, सि थ: थ, विविडिषामि वः मः। २ लिलडिषेत् ताम् यु:, : तम् त, यम् व म। २ विविडिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलडिषतु/तात् ताम् न्तु, : तात् तम् त, लिलडिषाणि व ३ विविडिषतु/तात् ताम् न्तु, : तात् तम् त, विविडिपाणि व ४ अलिलडिषत् ताम् न्, : तम् त, म अलिलडिषाव म। ४ अविविडिषत् ताम् न, : तम् त, म् अविविडिषाव म। ५ अलिलडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अविविडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ लिलडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ विविडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, लिलडिषाञ्चकार लिलडिषामास। कम विविडिषाम्बभूव विविडिषामास। ७ लिलडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विविडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ विविडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलडिषिष्या मि वः ९ विविडिषिष्यति त: न्ति, सि थ: थ, विविडिषिष्या मि वः | मः। मः। १० अलिलडिषिष्यत् ताम् न्, : तम् त, म अलिलडिषिष्याव १० अविविडिषिष्यत् ताम् न, : तम् त, म अविविडिषिष्याव म। २५५ कडु (कण्ड्) मर्दने । पक्षे विविस्थाने विवेइति ज्ञेयम्। १ चिकण्डिषति त: न्ति, सि थः थ, चिकण्डिषामि वः मः। २५३ अड (अड्) उद्यमे । २ चिकण्डिषेत् ताम् युः, : तम् त, यम् व म। १ अडिडिषति त: न्ति, सि थः थ, अडिडियामि वः मः। ३ चिकण्डिषतु/तात् ताम् न्तु, : तात् तम् त, चिकण्डिपाणि व २ अडिडिषेत् ताम् युः, : तम् त, यम् व मा ४ अचिकण्डिषत् ताम् न्, : तम् त, म् अचिकण्डिषाव म। ३ अडिडिषतु/तात् ताम् न्तु, : तात् तम् त, अडिडिषाणि व ' ५ अचिकण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। __ षिष्म। ४ आडिडिषत् ताम् न, : तम् त, म् आडिडिषाव म। | ६ चिकण्डिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर ५ आडिडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __ कृव, कृम चिकण्डिषाम्बभूव चिकण्डिषामास । षिष्म। ७ चिकण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अडिडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ८ चिकण्डिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम अडिडिषाम्बभूव अडिडिषामास।। ९ चिकण्डिषिष्यति त: न्ति, सि थ: थ, चिकण्डिषिष्या मि वः ७ अडिडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ अडिडिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकण्डिषिष्यत् ताम् न, : तम् त, म् अचिकण्डिषिष्याव मा मा मः। मा Page #64 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) २५६ कड्ड (कडड्) कार्कश्ये । १ चिकड्डिषति तः न्ति, सि थः थ, चिकड्डिषामि वः मः । २ चिकड्डिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकड्डिषतु/तात् ताम् न्तु तात् तम् त, चिकड्डिषाणि व म। ४ अचिकड्डिषत् ताम् न् : तम् त, म् अचिकड्डिषाव म । ५ अचिकड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिकड्डिषाम्बभूव चिकड्डिषामास । ७ चिकड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकड्डिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकड्डिषिष्यति तः न्ति, सि थः थ, चिकड्डिषिष्या मि वः मः । १० अचिकड्डिषिष्यत् ताम् न् : तम् त, म् अचिकड्डिषिष्याव म। २५७ अड (अड्ड्) अभियोगे । १ अड्डिडिषति तः न्ति, सि थः थ, अड्डिडिषामि वः मः । २ अड्डिडिषेत् ताम् यु:, : तम् त, यम् व म। ३ अड्डिडिषतु /तात् ताम् न्तु म। तात् तम् त, अड्डिडिषाणि व ४ आड्डिडिषत् ताम् न् : तम् त, म् आड्डिडिषाव म। ५ आड्डिडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६. अड्डिडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अड्डिडिषाम्बभूव अड्डिडिषामास । ७ अड्डिडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अड्डिडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अड्डिडिषिष्यति तः न्ति, सि थः थ, अड्डिडिषिष्या मि वः मः । १० आड्डडिषिष्यत् ताम् नू : तम् त, म् आड्डिडिषिष्याव म। २५८ चुड्डु (चुड्ड्) हावकरणे । १ चुचुड्डिषति तः न्ति, सि थः थ, चुचुड्डिषामि वः मः । २ चुचुड्डिषेत् ताम् यु:, : तम् त, यम् व म 55 ३ चुचुडिषतु /तात् ताम् न्तु ४ अचुचुड्डिषत् ताम् न् : तम् त, म् अचुचुड्डिषाव म । ५ अचुचुड्डिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, चुचुड्डिषाणि वम। ६ चुचुड्डिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचुडिषाम्बभूव चुचुड्डिषामास । ७ चुचुड्डिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुड्डिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुडिषिष्यति तः न्ति, सि थः थ, चुचुड्डिषिष्या मि वः मः । १० अचुचुड्डिषिष्यत् ताम् न् : तम् त, म् अचुचुड्डिषिष्याव म । २५९ अण (अण्) शब्दे । १ अणिणिषति तः न्ति, सि थः थ, अणिणिषामि वः मः । २ अणिणिषेत् ताम् यु:, : तम् त, यम् व म ३ अणिणिषतु /तात् ताम् न्तु तात् तम् त, अणिणिषाणि व म। ४ आणिणिषत् ताम् न् : तम् त, म् आणिणिषाव म। ५ आणिणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अणिणिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अणिणिषामास अणिणिषाम्बभूव । ७ अणिणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ अणिणिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अणिणिषिष्यति तः न्ति, सि थः थ, अणिणिषिष्या मि वः मः । १० आणिणिषिष्यत् ताम् नू : तम् त, म् आणिणिषिष्याव म । २६० रण (रण्) शब्दे । १ रिरणिषति तः न्ति, सि थः थ, रिरणिषामि वः मः । रिरणिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ रिरणिषतु /तात् ताम् न्तु : तात् तम् त, रिरणिषाणि व म । ४ अरिरणिषत् ताम् न्, तम् त, म् अरिरणिषाव म। ५ अरिरणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #65 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ६ रिरणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ विव्रणिषिष्यति त: न्ति, सि थ: थ, विव्रणिषिष्या मि वः कृम रिरणिषामास रिरणिषाम्बभूव। मः। ७ रिरणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविव्रणिषिष्यत् ताम् न, : तम् त, म अविव्रणिषिष्याव ८ रिरणिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ रिरणिषिष्यति त: न्ति, सि थ: थ, रिरणिषिष्या मि वः मः। २६३ बण (बण) शब्दे । १ बिबणिषति त: न्ति, सि थ: थ, बिबणिषामि वः मः। १० अरिरणिषिष्यत् तामन : तम त, म अरिरणिषिष्याव म। २ बिबणिषेत् ताम् युः, : तम् त, यम् व म। २६१ वण (वण) शब्दे । ३ बिबणिषतु/तात् ताम् न्तु, : तात् तम् त, बिबणिषाणि व १ विवणिषति त: न्ति, सि थः थ, विवणिषामि वः मः।। मा २ विवणिषेत् ताम् युः, : तम् त, यम् व म। | ४ अबिबणिषत् ताम् न्, : तम् त, म् अबिबणिषाव म। ३ विवणिषतु/तात् ताम् न्तु, : तात् तम् त, विवणिषाणि व ५ अबिबणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अविवणिषत् ताम् न, : तम् त, म् अविवणिषाव म। | ६ बिबणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अविवणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। कृम बिबणिपाम्बभूव बिबणिषामास। ६ विवणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ बिबणिष्यात् स्ताम् सुः, : रतम् स्त, सम् स्व स्म। विवणिषाञ्चकार विवणिषाम्बभूव। ८ बिबणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ विवणिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ९ बिबणिषिष्यति त: न्ति, सि थः थ, बिबणिषिष्या मि वः ८ विवणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ विवणिषिष्यति त: न्ति, सि थ: थ, विवणिषिष्या मि वः | १० अबिबणिषिष्यत् ताम् न्, : तम् त, म् अबिबणिषिष्याव मः। म। १० अविवणिषिष्यत् ताम् न्, : तम् त, म अविवणिषिष्याव २६४ भण (भण्) शब्दे । १ बिभणिषति त: न्ति, सि थ: थ, बिभणिषामि वः मः। २६२ व्रण (व्रण) शब्दे । २ बिभणिषेत् ताम् यः, : तम त, यम व म। ३ बिभणिषतु/तात् ताम् न्तु, : तात् तम् त, बिभणिषाणि व १ विव्रणिषति त: न्ति, सि थ: थ, विव्रणिषामि वः मः। म। २ विव्रणिषेत् ताम् युः, : तम् त, यम् व म। ४ अबिभणिषत् ताम् न, : तम् त, म् अबिभणिषाव म। ३ विव्रणिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रणिपाणि व ५ अबिभणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अविवणिषत् ताम् न्, : तम् त, म अविवणिषाव म। ६ बिभणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अविवणिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व विभणियानकार बिभणियाबभव। षिष्म। ७ बिभणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विव्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ बिभणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । विव्रणिषाञ्चकार विव्रणिषामास। ९ बिभणिषिष्यति त: न्ति, सि थ: थ, बिभणिषिष्या मि वः ७ विवणिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। मः। ८ विव्रणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिभणिषिष्यत् ताम् न्, : तम् त, म् अबिभणिषिष्याव मा Page #66 -------------------------------------------------------------------------- ________________ मः। मा सन्नन्तप्रक्रिया (भ्वादिगण) २६५ भ्रण (भ्रण) शब्दे । २ दिधणिषेत् ताम् युः, : तम् त, यम् व म। १ बिभ्रणिपति त: न्ति, सि थ: थ. बिभ्रणिषामि वः मः। ३ दिधणिषतु/तात् ताम् न्तु, : तात् तम् त, दिधणिषाणि व म। २ बिभ्रणिषेत् ताम् यु:, : तम् त, यम् व म। ४ अदिधणिषत् ताम् न्, : तम् त, म् अदिधणिषाव म। ५ अदिधणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ बिभ्रणिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रणिषाणि व | षिष्म। म। ६ दिधणिषाम्बभव वतः वः. विथ वथः व. व विव विम, ४ अविभ्रणिषत् ताम् न, : तम् त, म् अबिभ्रणिषाव म। दिधणिषामास दिधणिषाञ्चकार। ५ अबिभ्रणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ दिधणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। .. | ८ दिधणिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बिभ्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ दिधणिषिष्यति त: न्ति, सि थ: थ, दिधणिषिष्या मि वः बिभ्रणिषाञ्चकार बिभ्रणिषामास। ७ बिभ्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बिभ्रणिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अदिधणिषिष्यत् ताम् न, : तम् त, म अदिधणिषिष्याव म। ९ बिभ्रणिषिष्यति त: न्ति, सि थः थ, बिभ्रणिषिष्या मि वः २६८ ध्वण (ध्वण्) शब्दे । मः। १ दिध्वणिषति त: न्ति, सि थः थ, दिध्वणिषामि वः मः। १० अविभ्रणिषिष्यत् ताम् न, : तम् त, म् अबिभ्रणिषिष्याव | २ दिध्वणिषेत् ताम् युः, : तम् त, यम् व म। ३ दिध्वणिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वणिषाणि व २६६ मण (मण) शब्दे । म। ४ अदिध्वणिषत् ताम् न, : तम् त, म् अदिध्वणिषाव म। १ मिमणिषति त: न्ति, सि थ: थ, मिमणिषामि वः मः। ५ अदिध्वणिषीत षिष्टाम षिषः षी: षिष्टम षिष्ट. षिषम षिष्व २ मिमणिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ मिमणिषतु/तात् ताम् न्तु, : तात् तम् त, मिमणिषाणि व | ६ दिध्वणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विणि दिध्वणिषाशकार दिध्वणिषामास। ४ अमिमणिषत् ताम् न्, : तम् त, म् अमिमणिषाव म। | ७ दिध्वणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अमिमणिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ दिध्वणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ दिध्वणिषिष्यति त: न्ति, सि थ: थ, दिध्वणिषिष्या मि वः ६ मिमणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मः। मिमणिषाशकार मिमणिषाम्बभूव। १० अदिध्वणिषिष्यत् ताम् न्, : तम् त, म् अदिध्वणिषिष्याव म। ७ मिमणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २६९ ध्रण (ध्रण) शब्दे । ८ मिमणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमणिषिष्यति त: न्ति, सि थः थ. मिमणिषिष्या मि वः | १ दिधणिषति त: न्ति, सि थः थ, दिध्रणिषामि वः मः। २ दिध्रणिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमणिषिष्यत् ताम् न्, : तम् त, म् अमिमणिषिष्याव ३ दिध्रणिषतु/तात् ताम् न्तु, : तात् तम् त, दिधणिषाणि व म। ४ अदिध्रणिषत् ताम् न, : तम् त, म् अदिघ्रणिषाव म। २६७ धण (धण्) शब्दे। ५ अदिध्रणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ दिधणिषति त: न्ति, सि थ: थ, दिधणिषामि वः मः। षिष्म। मा मः। Page #67 -------------------------------------------------------------------------- ________________ 58 धातुरत्नाकर तृतीय भाग मा मा. ६ दिध्रणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिक्वणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। दिघ्रणिषाञ्चकार दिध्रणिषामास। ९ चिक्वणिषिष्यति त: न्ति, सि थः थ, चिक्वणिषिष्या मि ७ दिघ्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ दिघ्रणिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्वणिषिष्यत् ताम् न्, : तम् त, म् ९ दिध्रणिषिष्यति त: न्ति, सि थः थ, दिध्रणिषिष्या मि वः अचिक्वणिषिष्याव म। २७२ चण (चण्) शब्दे । १० अदिध्रणिषिष्यत् ताम् न्, : तम् त, म् अदिध्रणिषिष्याव म। | १ चिचणिषति त: न्ति, सि थः थ, चिचणिषामि वः मः। .२७० कण (कण्) शब्दे । २ चिचणिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचणिषतु/तात् ताम् न्तु, : तात् तम् त, चिचणिषाणि व १ चिकणिषति त: न्ति, सि थ: थ, चिकणिषामि वः मः। २ चिकणिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिचणिषत् ताम् न्, : तम् त, म् अचिचणिषाव म। ३ चिकणिषतु/तात् ताम् न्तु, : तात् तम् त, चिकणिषाणि व | ५ अचिचणिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। ४ अचिकणिषत् ताम् न्, : तम् त, म् अचिकणिषाव मा चिचणिषाम्बभव वतः वः विथ वथः व. व विव विम. ५ अचिकणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | चिचणिषाञ्चकार चिचणिषामास। षिष्म। ७ चिचणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकणिषाम्बभव वतः वः, विथ वथः व, व विव विम, | ८ चिचणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। चिकणिषाञ्चकार चिकणिषामास। ९ चिचणिषिष्यति त: न्ति, सि थः थ, चिचणिषिष्या मि वः ७ चिकणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिकणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । १० अचिचणिषिष्यत् ताम् न्, : तम् त, म् अचिचणिषिष्याव ९ चिकणिषिष्यति त: न्ति, सि थः थ, चिकणिषिष्या मि वः मः। २७३ ओण (ओण) अपनयने । १० अचिकणिषिष्यत् ताम् न, : तम त, म अचिकणिषिष्याव | १ ओणिणिषति त: न्ति, सि थः थ, ओणिणिषामि वः मः। २ ओणिणिषेत् ताम् यु:, : तम् त, यम् व म। २७१ कण (क्वण) शब्दे । ३ ओणिणिषतु/तात् ताम् न्तु, : तात् तम त, ओणिणिषाणि व म। १ चिक्वणिषति त: न्ति, सि थः थ, चिक्वणिषामि वः मः।। ४ औणिणिषत् ताम् न, : तम् त, म औणिणिषाव म। २ चिक्वणिषेत् ताम् युः, : तम् त, यम् व म। ५ औणिणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिक्वणिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्वणिषाणि षिष्म। व म। ६ ओणिणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अचिक्वणिषत् ताम् न, : तम् त, म् अचिक्वणिषाव म। __ कृव, कृम ओणिणिषामास ओणिणिषाम्बभूव ।। ५ अचिक्वणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ ओणिणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ ओणिणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिक्वणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ ओणिणिषिष्यति त: न्ति, सि थः थ, ओणिणिषिष्या मि चिक्वणिषाञ्चकार चिक्वणिषाम्बभूव। व: मः। ७ चिक्वणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० औणिणिषिष्यत् ताम् न, : तम् त, म् औणिणिषिष्याव म। मः। मा मा Page #68 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) २७४ शोण (शोण) वर्णगत्योः। ३ शुश्लोणिषतु/तात् ताम् न्तु, : तात् तम् त, शुश्लोणिपाणि १ शुशोणिषति त: न्ति, सि थः थ, शुशोणिषामि वः मः। व म। २ शुशोणिषेत् ताम् युः, : तम् त, यम् व म। ४ अशुश्लोणिषत् ताम् न्, : तम् त, म् अशुश्लोणिषाव म। ३ शुशोणिषतु/तात् ताम् न्तु, : तात् तम् त, शशोणिषाणि व | ५ अशुश्लोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व म। षिष्म। ४ अशुशोणिषत् ताम् न्, : तम् त, म् अशुशोणिषाव म। ६ शुश्लोणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अशुशोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व शुश्लोणिषाञ्चकार शुश्लोणिषाम्बभूव। षिष्म। ७ शुश्लोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शुशोणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ शुश्लोणिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। शुशोणिषाञ्चकार शुशोणिषामास। ९ शुश्लोणिषिष्यति त: न्ति, सि थः थ, शुश्लोणिषिष्या मि ७ शुशोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वःमः। ८ शुशोणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अशुश्लोणिषिष्यत् ताम् न्, : तम् त, म् ९ शुशोणिषिष्यति त: न्ति, सि थः थ, शुशोणिषिष्या मि वः । अशुश्लोणिषिष्याव म।। मः। २७७ पौण (पैण) गतिप्रेरणश्लेषणेषु । १० अशुशोणिषिष्यत् ताम् न्, : तम् त, म् अशुशोणिषिष्याव मा १ पिपैणिषति त: न्ति, सि थः थ, पिपैणिषामि वः मः। २७५ श्रोण (श्रोण) सङ्घाते । २ पिपैणिषेत् ताम् युः, : तम् त, यम् व म। ३ ण्पैिणिषतु/तात् ताम् न्तु, : तात् तम् त, पिपैणिषाणि व १ शुश्रोणिषति त: न्ति, सि थः थ, शुश्रोणिषामि वः मः। मा २ शुश्रोणिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपैणिषत् ताम् न्, : तम् त, म् अपिपैणिषाव म। ३ शुश्रोणिषतु/तात् ताम् न्तु, : तात् तम् त, शुश्रोणिषाणि व ५ अपिपैणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अशुश्रोणिषत् ताम् न्, : तम् त, म् अशुश्रोणिषाव म। ५ अशुश्रोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ पिपैणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। पिपैणिषाञ्चकार पिपैणिषामास। ६ शुश्रोणिषामास सतुः सः, सिथ सथः स, स सिव सिम. | ७ पिपणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शुश्रोणिषाञ्चकार शुश्रोणिषाम्बभूव। ८ पिपैणिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ शुश्रोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पिपैणिषिष्यति त: न्ति, सि थः थ, पिपैणिषिष्या मि वः ८ शुश्रोणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ९ शुश्रोणिषिष्यति त: न्ति, सि थः थ, शुश्रोणिषिष्या मि वः | १० अपिपैणिषिष्यत् ताम् न्, : तम् त, म् अपिपैणिषिष्याव म। मः। २७८ चितै (चित्) संज्ञाने । १० अशुश्रोणिषिष्यत् ताम् न्, : तम् त, म् अशुश्रोणिषिष्याव १ चिचितिषति त: न्ति, सि थः थ, चिचितिषामि वः मः। म। | २ चिचितिषेत् ताम् युः, : तम् त, यम् व म। २७६ श्लोण (श्लोण) संघाते । ३ चिचितिषतु/तात् ताम् न्तु, : तात् तम् त, चिचितिषाणि व १ शुश्लोणिषति तः न्ति, सि थः थ, शुश्लोणिषामि वः मः। २ शुश्लोणिषेत् ताम् युः, : तम् त, यम् व म। | ४ अचिचितिषत् ताम् न्, : तम् त, म् अचिचितिषाव म। म। असा मः। मा Page #69 -------------------------------------------------------------------------- ________________ 60 धातुरलाकर तृतीय भाग मः। ५ अचिचितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चुच्युतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुच्युतिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ६ चिचितिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ चुच्युतिषिष्यति तः न्ति, सि थः थ, चुच्युतिषिष्या मि वः चिचितिषाञ्चकार चिचितिषाम्बभूव।। ७ चिचितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचच्यतिषिष्यत ताम् न, : तम् त, म् अचुच्युतिषिष्याव ८ चिचितिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मा ९ चिचितिषिष्यति त: न्ति, सि थ: थ, चिचितिषिष्या मि वः पक्षे चुच्युस्थाने चुच्योइचि ज्ञेयम्। मः। २८१ चुत (चुत्) क्षरणे । १० अचिचितिषिष्यत् ताम् न, : तम् त, म् अचिचितिषिष्याव १ चुचुतिषति त: न्ति, सि थः थ, चुचुतिषामि वः मः। म। पक्षे चिचिस्थाने चिचेइति ज्ञेयम्। २ चुचुतिषेत् ताम् युः, : तम् त, यम् व म। २७९ अत (अत्) सातत्यगमने । ३ चुचुतिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुतिषाणि व म। १ अतितिषति त: न्ति, सि थः थ, अतितिषामि वः मः। .| ४ अचुचुतिषत् ताम् न्, : तम् त, म् अचुचुतिषाव म। ॥ अचुचुतिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व २ अतितिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ अतितिषतु/तात् ताम् न्तु, : तात् तम् तं, अतितिषाणि व म। ६ चुचुतिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ आतितिषत् ताम् न्, : तम् त, म आतितिषाव म। कृम चुचुतिषामास चुचुतिषाम्बभूव। ५ आतितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ चुचुतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अतितिषाम्बभूव वतुः वुः, विथ वथः व, व विव विमा | ८ चुचुतिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। अतितिषामास अतितिषाञ्चकार। ९ चुचुतिषिष्यति त: न्ति, सि थः थ, चुचुतिषिष्या मि वः मः। ७ अतितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचुचुतिषिष्यत् ताम् न्, : तम् त, म् अचुचुतिषिष्याव म। ८ अतितिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे चुचुस्थाने चुचोइचि ज्ञेयम्। ९ अतितिषिष्यति त: न्ति, सि थः थ, अतितिषिष्या मि वः २८२ स्चु (श्चत्) क्षरणे । मः। १ चुश्चतिषति त: न्ति, सि थ: थ, चुश्चतिषामि वः मः। १० आतितिषिष्यत् ताम् न्, : तम् त, म् आतितिषिष्याव म। २ चुश्चतिषेत् ताम् युः, : तम् त, यम् व म। २८० च्युत (च्युत्) आसेचने । ३ चुश्चतिषतु/तात् ताम् न्तु, : तात् तम् त, चुश्चतिषाणि व म। १ चुच्युतिषति त: न्ति, सि थः थ, चुच्युतिषामि वः मः। ४ अचुश्चतिषत् ताम् न्, : तम् त, म् अचुश्चतिषाव म। २ चुच्युतिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुश्चतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुच्युतिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्युतिषाणि व | षिष्म। ६ चुश्चतिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचुच्युतिषत् ताम् न्, : तम् त, म् अचुच्युतिषाव मा चुश्चतिषाञ्चकार चुश्चतिषाम्बभूव। ५ अचच्यतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चश्चतिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुश्चतिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्युतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चश्चतिषिष्यति तः न्ति, सि थः थ, चुश्चतिषिष्या मि वः मः। चुच्युतिषाञ्चकार चुच्युतिषामास। १० अचुश्चतिषिष्यत् ताम् न्, : तम् त, म् अचुश्चतिषिष्याव म। मा Page #70 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) पक्षे चुरचुस्थाने चुश्चोइचि ज्ञेयम् । २८३ स्च्युत (श्च्युत्) क्षरणे । १ चुश्च्युतिषति तः न्ति, सि थः थ, चुश्च्युतिषामि वः मः । २ चुश्च्युतिषेत् ताम् यु:, : तम् त, यम् व म। ३ चुश्च्युतिषतु /तात् ताम् न्तु : तात् तम् त, चुश्च्युतिषाणि व मा ४ अचुश्च्युतिषत् ताम् नू : तम् त, म् अचुश्च्युतिषाव म । ५ अचुश्च्युतिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुश्च्युतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुश्च्युतिषाञ्चकार चुश्च्युतिधामास । ७ चुश्च्युतिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुश्च्युतिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुश्च्युतिषिष्यति तः न्ति, सि थः थ, चुश्च्युतिषिष्यामि वः मः । १० अचुश्च्युतिषिष्यत् ताम् न् : तम् त, म् अचुश्च्युतिषिष्याव म। पक्षे चुश्च्युस्थाने चुश्च्योइचि ज्ञेयम् । २८४ जुतृ (जुत्) भासने । १ जुजुतिषति तः न्ति, सि थः थ, जुजुतिषामि वः मः । २ जुजुतिषेत् ताम् यु:, : तम् त, यम् व म ३ जुजुतिषतु/तात् ताम् न्तु तात् तम् त, जुजुतिषाणि व म । ४ अजुजुतिषत् ताम् नू : तम् त, म् अजुजुतिषाव म। ५ अजुजुतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुजुतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुजुतिषाञ्चकार जुजुतिषामास । ७ जुजुतिष्यात् स्ताम् सु:, : स्तम् स्त, सम् त्व स्म । ८ जुजुतिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजुतिषिष्यति तः न्ति, सि थः थ, जुजुतिषिष्या मि वः मः । १० अजुजुतिषिष्यत् ताम् न् : तम् त, म् अजुजुतिषिष्याव म २८५ अतु (अन्त्) बन्धने । 1 १ अन्तितिषति तः न्ति, सि थः थ, अन्तितिषामि वः मः । २ अन्तितिषेत् ताम् यु:, : तम् त, यम् व म। ३ अन्तितिषतु /तात् ताम् न्तु तात् तम् त, अन्तितिषाणि व म। 61 ४ आन्तितिषत् ताम् न् : तम् त, म् आन्तितिषाव म ५ आन्तितिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अन्तितिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अन्तितिषामास अन्तितिषाम्बभूव । ७ अन्तितिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अन्तितिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ अन्तितिषिष्यति तः न्ति, सि थः थ, अन्तितिषिष्या मि वः मः । १० आन्तितिषिष्यत् ताम् न् : तम् त, म् आन्तितिषिष्याव म । २८६ कित (कित्) निवासे । १ चिकित्सिषति तः न्ति, सि थः थ, चिकित्सिषामि वः मः । २ चिकित्सिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकित्सिषतु /तात् ताम् न्तु : तात् तम् त, चिकित्सिषाणि व म। ४ अचिकित्सिषत् ताम् न् : तम् त, म् अचिकित्सिषाव म । ५ अचिकित्सिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकित्सिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकित्सिषाञ्चकार चिकित्सिषामास । ७ चिकित्सिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकित्सिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकित्सिषिष्यति तः न्ति, सि थः थ, चिकित्सिषिष्या मि वः मः । १० अचिकित्सिषिष्यत् ताम् न्, : तम् त, म् अचिकित्सिषिष्याव म २८७ ऋत (ऋत्) घृणागतिस्पर्धेषु । १ अर्त्तितिषति तः न्ति, सि थः थ, अर्त्तितिषामि वः मः । २ अर्त्तितिषेत् ताम् यु:, : तम् त, यम् व म। ३ अर्त्तितिषतु/तात् ताम् न्तु : तात् तम् त, अर्त्तितिषाणि व म। ४ आर्त्तितिषत् ताम् न् : तम् त, म् आर्त्तितिषाव म । Page #71 -------------------------------------------------------------------------- ________________ 62 धातुरत्नाकर तृतीय भाग ५ आर्तितिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ चुकुन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। चुकुन्थिषाञ्चकार चुकुन्थिषाम्बभूव। ६ अतितिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ चुकुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अतितिषाञ्चकार अर्त्तितिषाम्बभूव। | ८ चुकुन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ अतितिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुकुन्थिषिष्यति त: न्ति, सि थः थ, चकन्थिषिष्या मि वः ८ अतितिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ अतितिषिष्यति तः न्ति, सि थः थ, अतितिषिष्या मि वः | १० अचुकुन्थितिषिष्यत् ताम् न्, : तम् त, म् मः। अचुकुन्थितिषिष्याव म। १० आर्तितिषिष्यत् ताम् न्, : तम् त, म् आर्तितिषिष्याव म। | २८९ पुग्थ (पुग्थ्) हिंसासंक्लेशनयोः। १ ऋतितीयिषते षेते षन्ते, षसे घेथे षध्वे, पेषावहे षामहे। | १ पुपुन्थिषति त: न्ति, सि थः थ, पुपुन्थिषामि वः मः। २ ऋतितीयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ पुपुन्थिषेत् ताम् युः, : तम् त, यम् व म। ३ ऋतितीयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पुपुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुन्थिषाणि व म। षावहै षामहै। ४ अपुपुन्थिषत् ताम् न्, : तम् त, म् अपुपुन्थिषाव म। ४ आर्तितीयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अपुपुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षामहि। (दवम् षि ष्वहि ष्महि । षिष्म। ५ आतितीयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ पुपुन्थिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि महि। पुपुन्थिषाञ्चकार पुपुन्थिषामास। ६ ऋतितीयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, केकृवहे | ७ पुपुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृमहे, ऋतितीयिषाम्बभूव ऋतितीयिषामास । ... | ८ पुपुन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ ऋतितीयिषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,ढ्वम् य | | ९ पुपुन्थिषिष्यति तः न्ति, सि थ: थ, पुपुस्थिषिष्या मि वः वहि महि। मः। ८ ऋतितीयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। १० अपुपुन्थिषिष्यत् ताम् न्, : तम् त, म् अपुपुन्थिषिष्याव म। ९ ऋतितीयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २९० लुथु (लुन्थ्) हिंसासंकेशनयोः। ष्यामहे । १० आर्तितीयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वमः । १ लुलुन्थिषति त: न्ति, सि थः थ, लुलुन्थिषामि वः मः। ष्ये ष्यावहि ष्यामहि। २ लुलुंन्थिषेत् ताम् युः, : तम् त, यम् व म। | ३ लुलुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुस्थिषाणि व २८८ कुथु (कुन्थ्) हिंसा केशनयोः। म। १ चुकुन्थिषति तः न्ति, सि थ: थ, चुकुन्थिषामि वः मः। । ४ अलुलन्थितिषत् ताम् न, : तम् त, म् अलुलुन्थितिषाव म। २ चुकुन्थिषेत् ताम् युः, : तम् त, यम् व म। ५ अलुलुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकुन्थिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुन्थिषाणि व षिष्म। म। ६ लुलुन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचुकुन्थितिषत् ताम् न्, : तम् त, म् अचुकुन्थितिषाव म। लुलुन्थिषाञ्चकार लुलुन्थिषाम्बभूव। ५ अचुकुन्थिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ लुलुन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #72 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८ लुलुन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुन्थिषिष्यति तः न्ति, सि थः थ, लुलुग्विषिष्या मि वः मः । १० अलुलुन्थितिषिष्यत् ताम् न्, अलुलुन्थितिषिष्याव म । म। २९१ मथु (मन्थ्) हिंसासंक्लेशनयोः । १ मिमन्थिषति तः न्ति, सि थः थ, मिमन्थिषामि वः मः । २ मिमन्थिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमन्थिषतु /तात् ताम् न्तु तात् तम् त, मिमन्थिषाणि व तम् त, : ४ अमिमन्थिषत् ताम् नू : तम् त, म् अमिमन्थिषाव म ५ अमिमन्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । म् ६ मिमन्थिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमन्थिषाञ्चकार मिमन्थिषामास । ७ मिमन्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमन्थिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमन्थिषिष्यति तः न्ति, सि थः थ, मिमन्थिषिष्या मि वः म। मः । १० अमिमन्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव म। २९२ मन्य (मन्य्) हिंसासंक्लेशनयोः । २९३ मान्य (मान्थ्) हिंसासंक्लेशनयोः । १ मिमान्थिषति तः न्ति, सि थः थ, मिमान्थिषामि वः मः । २ मिमान्थिषेत् ताम् युः तम् त, यम् व म । ३ मिमान्थिषतु/तात् ताम् न्तु : तात् तम् त, मिमाथिषाणि व ४ अभिमान्थिषत् ताम् न् : तम् त, म् अमिमान्थिषाव म । ५ अमिमान्थिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमान्थिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमान्थिषामास मिमान्थिषाम्बभूव । ७ मिमान्थिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमान्थिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमान्थिषिष्यति तः न्ति, सि थः थ, मिमान्थिषिष्या मि वः #:'1 १० अभिमान्थिषिष्यत् ताम् न्, : तम् त, म् अमिमन्थिषिष्याव म। २९४ खादृ (खाद्) भक्षणे । १ चिखादिषति तः न्ति, सि थः थ, चिखादिषामि वः मः । २ चिखादिषेत् ताम् यु:, : तम् त, यम् व म ३ चिखादिषतु /तात् ताम् न्तु : तात् तम् त, चिखादिषाणि व 63 म। ४ अचिखादिषत् ताम् न् : तम् त, म् अचिखादिषाव म। ५ अचिखादिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व विष्म । ६ चिखादिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिखादिषाञ्चकार चिखादिषामास । ७ चिखादिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखादिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखादिषिष्यति तः न्ति, सि थः थ, चिखादिषिष्या मि वः १ २ ३ ४ मः । १० अचिखादिषिष्यत् ताम् न् : तम् त, म् अचिखादिषिष्याव म। ५ २९५ बद (बद्) स्यैर्थे । बिबदिषति तः न्ति, सि थः थ, बिबदिषामि वः मः । बिबदिषेत् ताम् यु:, : तम् त, यम् व म बिबदिषतु /तात् ताम् न्तु, : तात् तम् त, बिबदिषाणि व म अबिवदितिषत् ताम् न् : तम् त, म् अबिबदितिषाव म अबिबदितिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिबदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, बिवदिषाञ्चकार विदिषाम्बभूव । ७ बिबदिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिबदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #73 -------------------------------------------------------------------------- ________________ 64 धातुरत्नाकर तृतीय भाग मा ९ बिबदिषिष्यति त: न्ति, सि थः थ, बिबदिषिष्या मि वः । १० अजिगदिषिष्यत् ताम् न, : तम् त, म् अजिगदिषिष्याव म। मः। २९८ रद (रद्) विलेखने । १० अबिबदितिषिष्यत् ताम् न, : तम त. म अबिबदितिषिष्याव १ रिरदिषति त: न्ति, सि थः थ. रिरदिषामि वः मः। २ रिरदिषेत् ताम् युः, : तम् त, यम् व म। २९६ खद (खद्) हिंसायां च । ३ रिरदिषतु/तात् ताम् न्तु, : तात् तम् त, रिरदिषाणि व म। १ चिखदिषति त: न्ति, सि थः थ, चिखदिषामि वः मः। ४ अरिरदिषत् ताम् न्, : तम् त, म् अरिरदिषाव म। २ चिखदिषेत् ताम् युः, : तम् त, यम् व म। ५ अरिरदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिखदिषतु/तात् ताम् न्तु, : तात् तम् त, चिखदिषाणि व | म। ६ रिरदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अचिखदिषत् ताम् न, : तम् त, म् अचिखदिषाव म। __ कृम रिरदिषाम्बभूव रिरदिषामास । ५ अचिखदिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ७ रिरदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ रिरदिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ रिरदिषिष्यति त: न्ति, सि थः थ, रिरदिषिष्या मि वः मः। कृम चिखदिषाम्बभूव चिखदिषामास । | १० अरिरदिषिष्यत ताम न. : तम त. म अरिरदिषिष्याव म। ७ चिखदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २९९ णद (नद्) अव्यक्ते शब्दे । ८ चिखदिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १ निनदिषति त: न्ति, सि थः थ, निनदिषामि वः मः। ९ चिखदिषिष्यति त: न्ति, सि थ: थ, चिखदिषिष्या मि वः | २ निनदिषेत् ताम् युः, : तम् त, यम् व म। | ३ निनदिषतु/तात् ताम् न्तु, : तात् तम् त, निनदिषाणि व म। १० अचिखदिषिष्यत् ताम् न्, : तम् त, म् अचिखदिषिष्याव | ४ अनिनदिषत् ताम् न्, : तम् त, म् अनिनदिषाव म। ५ अनिनदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २९७ गद (गद्) व्यक्तायां वाचि । षिष्म। १ जिगदिषति त: न्ति, सि थ: थ, जिगदिषामि वः मः। |६ निनदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ जिगदिषेत् ताम् युः, : तम् त, यम् व म। कृम निनदिषाम्बभूव निनदिषामास । ३ जिगदिषतु/तात् ताम् न्तु, : तात् तम् त, जिगदिषाणि व म। ७ निनदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ निनदिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अजिगदिषत् ताम् न्, : तम् त, म् अजिगदिषाव म। ९ निनदिषिष्यति त: न्ति, सि थ: थ, निनदिषिष्या मि वः मः। ५ अजिगदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अनिनदिषिष्यत् ताम् न, : तम् त, म् अनिनदिषिष्याव म। ६ जिगदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३०० बिक्ष्विदा (क्ष्विद्) अव्यक्ते शब्दे । जिगदिषाञ्चकार जिगदिषामास। १ चिक्ष्विदिषति त: न्ति, सि थः थ, चिक्ष्विदिषामि वः मः। ७ जिगदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ चिक्ष्विदिषेत् ताम् युः, : तम् त, यम् व म। ८ जिगदिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ३ चिक्ष्विदिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्ष्विदिषाणि ९ जिगदिषिष्यति त: न्ति, सि थ: थ, जिगदिषिष्या मि वः | ४ अचिक्ष्विदिषत् ताम् न्, : तम् त, म् अचिक्ष्विदिषाव म। मः। मः। Page #74 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) षिष्म। ५ अचिक्ष्विदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ निनर्दिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९. निनर्दिषिष्यति त: न्ति, सि थ: थ, निनर्दिषिष्या मि वः मः। ६ चिक्ष्विदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | १० अनिनर्दिषिष्यत् ताम् न्, : तम् त, म् अनिनर्दिषिष्याव म। कृव, कृम चिक्ष्विदिषाम्बभूव चिक्ष्विदिषामास । ३०३ णर्द (न) शब्दे। नर्द ३०२ वद्रूपाणि। ७ चिक्ष्विदिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ८ चिक्ष्विदिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ___३०४ गर्द (ग) शब्दे । ९ चिक्ष्विदिषिष्यति त: न्ति, सि थ: थ, चिक्ष्विदिषिष्या मि १ जिगर्दिषति त: न्ति, सि थ: थ, जिगर्दिषामि वः मः। व: मः। २ जिगदिषेत् ताम् यु:, : तम् त, यम् व म। १० अचिक्ष्विदिषिष्यत् ताम् न, : तम् त, म् अचिक्ष्विदिषिष्याव | ३ जिगर्दिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्दिषाणि व म। म। ४ अजिगर्दिषत् ताम् न्, : तम् त, म् अजिगर्दिषाव म। ३०१ अर्द (अ) गतियाचनयोः। ५ अजिगर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ अदिर्दिषति त: न्ति, सि थः थ, अदिर्दिषामि वः मः। ६ जिगर्दिषाञ्चकार क्रतः ऋ:, कर्थ क्रथुः क्र, कार कर कृव, २ अदिदिषेत् ताम् युः, : तम् त, यम् व म। ३ अदिर्दिषतु/तात् ताम् न्तु, : तात् तम् त, अदिर्दिषाणि व म। ___ कृम जिगर्दिषाम्बभूव जिगर्दिषामास । ४ आदिदितिषत् ताम् न, : तम् त, म् आदिदितिषाव म। ७ जिगर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ आदिर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जिगर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ जिगर्दिषिष्यति त: न्ति, सि थः थ, जिगर्दिषिष्या मि वः ६ अदिदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, अदिदिषाञ्चकार अदिदिषाम्बभूव। १० अजिगर्दिषिष्यत् ताम् न्, : तम् त, म् अजिगर्दिषिष्याव म। ७ अदिदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३०५ तर्द (तर्द) हिंसायाम् । ८ अदिदिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ तितर्दिषति त: न्ति, सि थ: थ, तितर्दिषामि वः मः। ९ अदिदिषिष्यति तः न्ति, सि थः थ, अदिदिषिष्या मि वः २ तितदिषत् ताम् यु:, : तम् त, यम् व म। म:।। ३ तितर्दिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्दिषाणि व म। १० आदिदिषिष्यत् ताम् न्, : तम् त, म् आदिदिषिष्याव म। ४ अतितर्दिषत् ताम् न्, : तम् त, म् अतितर्दिषाव म। ३०२ नर्द (नई) शब्दे। ५ अतितर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ निनर्दिषति त: न्ति, सि थः थ, निनर्दिषामि वः मः। ६ तितर्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ निनर्दिषेत् ताम् युः, : तम् त, यम् व म। कृम तितर्दिषाम्बभूव तितर्दिषामास । ३ निनदिषत्/तात् ताम् न्तु, : तात् तम् त, निनदिषाणि व मा | ७ तितर्दिष्यात स्ताम सः, : स्तम् स्त, सम् स्व स्म। ४ अनिनर्दिषत् ताम् न्, : तम् त, म् अनिनर्दिषाव म। । ८ तितर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ५ अनिनर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तितीिषष्यति त: न्ति, सि थः थ, तितर्दिषिष्या मि वः मः। षिष्म। १० अतितदिषिष्यत् ताम् न, : तम त. म अतितदिषिष्याव म। ६ निनर्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ३०६ कर्द (क) कुत्सिते शब्दे । निनर्दिषाञ्चकार निनर्दिषामास। | १ चिकर्दिषति तः न्ति, सि थः थ, चिकर्दिषामि वः मः। ७ निनर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ चिकदिषेत् ताम् युः, : तम् त, यम् व म। मः। Page #75 -------------------------------------------------------------------------- ________________ 66 ३ चिकर्दिषतु /तात् ताम् न्तु : तात् तम् त, चिकर्दिषाणि व म। ४ अचिकर्दिषत् ताम् न् : तम् त, म् अचिकर्दिषाव म। ५ अचिकर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकर्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकर्दिषाञ्चकार चिकर्दिषामास । ७ चिकर्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकर्दिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकर्दिषिष्यति तः न्ति, सि थः थ, चिकर्दिषिष्यामि वः मः । १० अचिकर्दिषिष्यत् ताम् न् : तम् त, म् अचिकर्दिषिष्याव म। ३०७ खर्द (ख) दर्शने । १ चिखर्दिषति तः न्ति, सि थः थ, चिखर्दिषामि वः मः । २ चिखर्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिखर्दिषतु /तात् ताम् न्तु, : तात् तम् त, चिखर्दिषाणि व म। ४ अचिखर्दिषत् ताम् न् : तम् त, म् अचिखर्दिषाव म ५ अचिखर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ खिर्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिखर्दिषाम्बभूव चिखर्दिषामास । ७ चिखर्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखर्दिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखर्दिषिष्यति तः न्ति, सि थः थ, चिखर्दिषिष्यामि वः मः । १० अचिखर्दिषिष्यत् ताम् न् : तम् त, म् अचिखर्दिषिष्याव म। ३०८ अदु (अन्द्) बन्धने । १ अन्दिदिषति तः न्ति, सि थः थ, अन्दिदिषामि वः मः । २ अन्दिदिषेत् ताम् युः तम् त, यम् व म ३ अन्दिदिषतु /तात् ताम् न्तु, : तात् तम् त, अन्दिदिषाणि व म। ४ आन्दिदिषत् ताम् न् : तम् त, म् आन्दिदिषाव म । ५ आन्दिदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ अन्दिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अन्दिदिषाम्बभूव अन्दिदिषामास । ७ अन्दिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अन्दिदिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अन्दिदिषिष्यति तः न्ति, सि थः थ, अन्दिदिषिष्या मि वः मः । १० आन्दिदिषिष्यत् ताम् न् : तम् त, म् आन्दिदिषिष्याव म ३०९ इदु (इन्द्) परमैश्वर्ये । १ इन्दिदिषति तः न्ति, सि थः थ, इन्दिदिषामि वः मः । इन्दिदिषेत् ताम् युः तम् त, यम् व म । २ ३ इन्दिदिषतु / तात् ताम् न्तु : तात् तम् त, इन्दिदिषाणि व म औन्दिदिषत् ताम् न् : तम् त, म् औन्दिदिषाव म। ४ ५ औन्दिदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ इन्दिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम इन्दिदिषाम्बभूव इन्दिदिषामास । ७ इन्दिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ इन्दिदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ इन्दिदिषिष्यति तः न्ति, सि थः थ, इन्दिदिषिष्या मि वः मः । १० औन्दिदिषिष्यत् ताम् न् : तम् त, म् औन्दिदिषिष्याव म । ३१० विदु (विन्द्) अवयवे । १ विविदिषति तः न्ति, सिथः थ, विविन्दिषामि वः मः । २ विविन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ विविन्दिषतु/तात् ताम् न्तु : तात् तम् त, विविन्दिषाणि व म। ४ अविविन्दिषत् ताम् न् : तम् त, म् अविविन्दिषाव म ५ अविविन्दिषीत् षिष्टाप् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विविन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विविदिषाम्बभूव विविन्दिषामास । Page #76 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७ विविन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविन्दिषिष्यति तः न्ति, सि थः थ, विविन्दिषिष्या मि वः मः । १० अविविन्दिषिष्यत् ताम् न् : तम् त, म् अविविन्दिषिष्याव म। ३११ णिदु (निन्द्) कुत्सायाम् । १ निनिन्दिषति तः न्ति, सि थः थ, निनिन्दिषामि वः मः 1 २ निनिन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनिन्दिषतु /तात् ताम् न्तु : तात् तम् त, निनिन्दिषाणि व म। ४ अनिनिन्दिषत् ताम् न् : तम् त, म् अनिनिन्दिषाव म ५ अनिनिन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनिन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निनिन्दिषाञ्चकार निनिन्दिषामास । ७ निनिन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनिन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनिन्दिषिष्यति तः न्ति, सि थः थ, निनिन्दिषिष्या मि वः मः । १० अनिनिन्दिषिष्यत् ताम् न् : तम् त, म् अनिनिन्दिषिष्याव म। ३१२ टुनदु (नन्द्) समृद्धौ । १ निनन्दिषति तः न्ति, सि थः थ, निनन्दिषामि वः मः । २ निनन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनन्दिषतु/तात् ताम् न्तु : तात् तम् त, निनन्दिषाणि व म । ४ अनिनन्दिषत् ताम् न् : तम् त, म् अनिनन्दिषाव म ५ अनिनन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनन्दिषाम्बभूव निनन्दिषामास । ७ निनन्दिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । 67 ९ निनन्दिविष्यति तः न्ति, सि थः थ, निनन्दिषिष्या मि वः भः । १० अनिनन्दिषिष्यत् ताम् न् : तम् त, म् अनिनन्दिषिष्याव म ३१३ चटु (चन्द्) दीप्याह्लादनयोः । १ चिचन्दिषति तः न्ति, सि थः थ, चिचन्दिषामि वः मः । २ चिचन्दिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचन्दिषतु /तात् ताम् न्तु तात् तम् त, चिचन्दिषाणि व म। .४ अचिचन्दिषत् ताम् न् : तम् त, म् अचिचन्दिषाव म ५ अचिचन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचन्दिषाम्बभूव चिचन्दिषामास । ७ चिचन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचन्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिचन्दिषिष्यति तः न्ति, सि थः थ, चिचन्दिषिष्या मि वः मः । १० अचिचन्दिषिष्यत् ताम् न् : तम् त, म् अचिचन्दिषिष्याव म। ३१४ दु (ऋन्द्) चेष्टायाम् । १ तित्रन्दिषति तः न्ति, सि थः थ, तित्रन्दिषामि वः मः । तित्रन्दिषेत् ताम् यु:, : तम् त, यम् व म २ ३ तित्रन्दिषतु /तात् ताम् न्तु, : तात् तम् त, तित्रन्दिषाणि व म ४ अतित्रन्दिषत् ताम् नू : तम् त, म् अतित्रन्दिषाव म । ५ अतित्रन्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तित्रन्दिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तित्रन्दिषाञ्चकार तित्रन्दिषाम्बभूव | ७ तित्रन्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्रन्दिषिता " रौ रः, सि-स्थः स्थ, स्मि स्वः स्मः । ९ तित्रन्दिषिष्यति तः न्ति, सि थः थ, तित्रन्दिषिष्या मि वः मः । १० अतित्रन्दिषिष्यत् ताम् न् : तम् त, म् अतित्रन्दिषिष्याव म Page #77 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मा ३१५ कदु (कन्द्) रोदनाहानयोः। २ चिक्लन्दिषेत् ताम् युः, : तम् त, यम् व म। १ चिकन्दिषति त: न्ति, सि थः थ, चिकन्दिषामि वः मः। ३ चिक्लन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लन्दिषाणि २ चिकन्दिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चिकन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिकन्दिषाणि व | ४ अचिक्लन्दिषत् ताम् न्, : तम् त, म् अचिक्लन्दिषाव म। | ५ अचिक्लन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचिकन्दिषत् ताम् न्, : तम् त, म् अचिकन्दिषाव म। । षिष्व षिष्म। ५ अचिकन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ चिक्लन्दिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्म। कृव, कृम चिक्लन्दिषाम्बभूव चिक्लन्दिषामास ।। ६ चिकन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ चिक्लन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकन्दिषाञ्चकार चिकन्दिषामास। ८ चिक्लन्दिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ चिक्लन्दिषिष्यति तः न्ति, सि थः थ, चिक्लन्दिषिष्या मि ८ चिकन्दिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। व: मः। ९ चिकन्दिषिष्यति त: न्ति, सि थ: थ, चिकन्दिषिष्या मि वः | . । १ । १० अचिक्लन्दिषिष्यत् ताम् न, तम् त, म् मः। अचिक्लन्दिषिष्याव म। १० अचिकन्दिषिष्यत् ताम् न, : तम् त, म अचिकन्दिषिष्याव ३१८ किदु (क्लिन्द्) परिदेवने । १ चिकिन्दिषति त: न्ति, सि थ: थ, चिकिन्दिषामि वः मः। ३१६ क्रदु (क्रन्द्) रोदनाहानयोः। २ चिकिन्दिषेत् ताम् युः, : तम् त, यम् व म। १ चिक्रन्दिषति त: न्ति, सि थः थ, चिक्रन्दिषामि वः मः। ३ चिकिन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लिन्दिषाणि व मा २ चिक्रन्दिषत् ताम् युः, : तम् त, यम् व म।। ४ अचिकिन्दिषत् ताम् न्, : तम् त, म् अचिकिन्दिषाव म। ३ चिक्रन्दिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रन्दिषाणि व ।' ५ अचिकिन्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अचिक्रन्दिषत् ताम् न्, : तम् त, म् अचिक्रन्दिषाव म।। ६ चिकिन्दिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचिक्रान्दात् षिष्टाम् षिषुः, षा: षिष्टम् षिष्ट, विषम् षष्व चिकिन्दिषाञ्चकार चिकिन्दिषामास। षिष्म। ७ चिकृिन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्रन्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ चिकिन्दिषिता" सैर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम चिक्रन्दिषाम्बभूव चिक्रन्दिषामास । ९ चिकिन्दिषिष्यति त: न्ति, सि थः थ, चिकिन्दिषिष्या मि वः ७ चिक्रन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिक्रन्दिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकिन्दिषिष्यत् ताम् न, : तम् त. म् अचिकिन्दिषिष्याव ९ चिक्रन्दिषिष्यति त: न्ति, सि थ: थ, चिक्रन्दिषिष्या मि व ३१९ स्कन्द (स्कन्द्) गतिशोषणयोः। १० अचिक्रन्दिषिष्यत् ताम् न्, : तम् त, म् अचिक्रन्दिषिष्याव म। १ चिस्कन्सति त: न्ति, सि थः थ, चिस्कन्त्सामि वः मः। २ चिस्कन्त्सेत् ताम् युः, : तम् त, यम् व म। ३१७ क्लदु (क्लन्द्) रोदनाहानयोः। ३ चिस्कन्त्सतु/तात् ताम् न्तु, : तात् तम् त, चिस्कन्त्साणि व १ चिक्लन्दिषति त: न्ति, सि थः थ, चिक्लन्दिषामि वः मः। | म। Page #78 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४ अचिस्कन्त्सत् ताम् न् : तम् त, म् अचिस्कन्त्साव म । ५ अचिस्कन्त्ससीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिस्कन्त्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिस्कन्त्साम्बभूव चिस्कन्त्सामास । ७ चिस्कन्त्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिस्कन्त्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिस्कन्त्सिष्यति तः न्ति, सि थः थ, चिस्कन्सिष्या मि वः मः । १० अचिस्कन्त्सिष्यत् ताम् न् : तम् त, म् अचिस्कन्त्सिष्याव म। ३२० षिधू (सिध्) गत्याम् । १ सिसिधिषति तः न्ति, सि थः थ, सिसिधिषामि वः मः । २ सिसिधिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसिधिषतु /तात् ताम् न्तु तात् तम् त, सिसिधिषाणि व म। ४ असिसिधिष त् ताम् न्, : तम् त, म् असिसिधिषाव म । ५ असिसिधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ सिसिधिषामास सतुः सुः, सिथ सधु स स सिव सिम, सिसिधिषाञ्चकार सिसिधिषाम्बभूव । ७ सिसिधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसिधिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसिधिषिष्यति तः न्ति, सि थः थ, सिसिधिषिष्यामि वः #:1 १० असिसिधिषिष्यत् ताम् न् : तम् त, म् असिसिधिषिष्याव म। पक्षे सिसिस्थाने सिसे इति ज्ञेयम् । ३२१ षिधौ (सिध्) शास्त्रमाङ्गल्ययो । षिधू ३२० वदूपाणि । ३२२ शुध (शुन्ध) शुद्धौ । १ शुशुन्धिषति तः न्ति, सि थः थ, शुशुन्धिषामि वः मः । २ शुशुधिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुन्धिषतु /तात् ताम् न्तु : तात् तम् त, शुशुन्धिषाणि व म। ४ अशुशुन्धिष त् ताम् न्, तम् त, म् अशुशुन्धिषाव म । ५ अशुशुन्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 69 ६ शुशुन्धिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शुशुधिषाम्बभूव शुशुधिषामास । ७ शुशुन्धिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुधिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुन्धिषिष्यति तः न्ति, सि थः थ, शुशुधिषिष्यामि वः मः । १० अशुशुन्धिषिष्यत् ताम् न् : तम् त, म् अशुशुधिषिष्याव म। ३२३ स्तन (स्तन्) शब्दे । १ तिस्तनिषति तः न्ति, सि थः थ, तिस्तनिषामि वः मः । २ तिस्तनिषेत् ताम् यु:, : तम् त, यम् व म । ३ तिस्तनिषतु/तात् ताम् न्तु तात् तम् त, तिस्तनिषाणि व म। ५ ४ अतिस्तनिष त् ताम् न् : तम् त, म् अतिस्तनिषाव म। अतिस्तनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्तनिषाञ्चकार तिस्तनिषामास । ७ तिस्तनिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तनिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तनिषिष्यति तः न्ति, सि थः थ, तिस्तनिषिष्यामि वः मः । १० अतिस्तनिषिष्यत् ताम् न् : तम् त, म् अतिस्तनिषिष्याव म। ३२४ धन (धन्) शब्दे । १ दिधनिषति तः न्ति, सि थः थ, दिधनिषामि वः मः । २ दिधनिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिधनिषतु/तात् ताम् न्तु तात् तम् त, दिधनिषाणि व म । ४ अदिधनिष त् ताम् न् : तम् त, म् अदिघनिषाव म। ५ अदिधनिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #79 -------------------------------------------------------------------------- ________________ 70 धातुरत्नाकर तृतीय भाग मा - ६ दिधनिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, | ९ चिचनिषिष्यति तः न्ति, सि थः थ, चिचनिषिष्यामि वः कृम दिधनिषाम्बभूव दिधनिषामास। मः। ७ दिधनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिचनिषिष्यत् ताम् न, : तम् त, म् अचिचनिषिष्याव म। ८ दिधनिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ३२७ स्वन (स्वन्) शब्दे । ९ दिधनिषिष्यति त: न्ति, सि थ: थ, दिधनिषिष्यामि वः मः। । १ सिस्वनिषति त: न्ति, सि थ: थ, सिस्वनिषामि वः मः। १० अदिधनिषिष्यत् ताम् न्, : तम् त, म् अदिधनिषिष्याव म। | २ सिस्वनिषेत् ताम् युः, : तम् त, यम् व म । ३ सिस्वनिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वनिषाणि व __३२५ ध्वन (ध्वन्) शब्दे । म। १ दिध्वनिषति त: न्ति, सि थः थ, दिध्वनिषामि वः मः। ४ असिस्वनिष त ताम् न, : तम् त, म् असिस्वनिषाव मा २ दिध्वनिषेत् ताम् युः, : तम् त, यम् व म । ५ असिस्वनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिध्वनिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वनिषाणि व | षिष्म। ६ सिस्वनिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ अदिध्वनिष त् ताम् न्, : तम् त, म् अदिध्वनिषाव म। सिस्वनिषाञ्चकार सिस्वनिषामास। ५ अदिध्वनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ सिस्वनिष्यात स्ताम सः, : स्तम स्त, सम स्व स्म। षिष्म। ८ सिस्वनिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिध्वानषाञ्चकार क्रतुः क्रुः, कथ क्रथुः क्र, कार कर कृव, | ९ सिस्वनिषिष्यति त: न्ति, सि थः थ, सिस्वनिषिष्यामि वः कृम दिध्वनिषाम्बभूव दिध्वनिषामास। मः। ७ दिध्वनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिस्वनिषिष्यत् ताम् न, : तम् त, म् असिस्वनिषिष्याव ८ दिध्वनिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ दिध्वनिषिष्यति त: न्ति. सि थः थ, दिध्वनिषिष्यामि वः | ३२८ वन (वन्) शब्दे । मः। १० दिध्वनिषिष्यत् ताम् न, : तम त, म अदिध्वनिषिष्याव | १ विवनिषति त: न्ति, सिथः थ. विवनिषामि वः मः। म। २ विवनिषेत् ताम् युः, : तम् त, यम् व म । ३२६ चन (चन्) शब्दे । ३ विवनिषतु/तात् ताम् न्तु, : तात् तम् त, विवनिषाणि व म। | ४ अविवनिष त् ताम् न, : तम् त, म् अविवनिषाव म। १ चिचनिषति त: न्ति, सि थः थ, चिचनिषामि वः मः। . | - | ५.अविवनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिचनिषेत् ताम् युः, : तम् त, यम् व म । मि । ३ चिचनिषतु/तात् ताम् न्तु, : तात् तम् त, चिचनिषाणि व ६ विवनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म। __ कृम विवनिषाम्बभूव विवनिषामास। ४ अचिचनिष त् ताम् न्, : तम् त, म् अचिचनिषाव म। ७ विवनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिचनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ विवनिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ विवनिषिष्यति त: न्ति, सि थः थ, विवनिषिष्यामि वः मः। ६ चिचनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अविवनिषिष्यत् ताम् न्, : तम् त, म् अविवनिषिष्याव म। कम चिचनिषाम्बभूव चिचनिषामास। ७ चिचनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३२९ वन (वन्) भक्तौ। वन ३२८ वदूपाणि। ८ चिचनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। Page #80 -------------------------------------------------------------------------- ________________ मा ३३३ तप (तप्) संतापे। सन्नन्तप्रक्रिया (भ्वादिगण) ३३० घन (सन्) भक्तौ। २ जुगोपायिषेत् ताम् युः, : तम् त, यम् व म । १ सिसनिषति त: न्ति, सि थ: थ, सिसनिषामि वः मः। ३ जुगोपायिषतु/तात् ताम् न्तु, : तात् तम् त, जुगोपायिषाणि २ सिसनिषेत् ताम् युः, : तम् त, यम् व म । व मा ३ सिसनिषतु/तात् ताम् न्तु, : तात् तम् त, सिसनिषाणि व ४ अजुगोपायिष त् ताम् न्, : तम् त, म् अजुगोपायिषाव म। ५ अजुगोपायिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिसनिष त् ताम् न्, : तम् त, म् असिसनिषाव म। षिष्व षिष्म। ५ असिसनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जुगोपायिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिष्म। जुगोपायिषाञ्चकार जुगोयायिषामास। ६ सिसनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्व, ७ जुगोपायिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम सिसनिषाम्बभूव सिसनिषामास। ८ जगोपायिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जुगोपायिषिष्यति तः न्ति, सि थ: थ, जुगोपायिषिष्यामि ८ सिसनिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ सिसनिषिष्यति तः न्ति, सि थः थ, सिसनिषिष्यामि वः | १० अजुगोपायिषिष्यत् ताम् न्, : तम् त, म् मः। अजुगोपायिषिष्याव म। १० असिसनिषिष्यत् ताम् न, : तम त, म असिसनिषिष्याव पक्षे जुगोपिषति, जुगुपिषति जुगुप्सति। म। ३३१ कनै (कन्) दीप्तिकान्तिगतिषु । १ तितप्सति त: न्ति, सि थ: थ, तितप्सामि वः मः। १ चिकनिषति तः न्ति, सि थः थ, चिकनिषामि वः मः।। २ तितप्सेत् ताम् युः, : तम् त, यम् व म । २ चिकनिषेत् ताम् युः, : तम् त, यम् व म । ३ तितप्सतु/तात् ताम् न्तु, : तात् तम् त, तितप्साणि व म। ३ चिकनिषतु/तात् ताम् न्तु, : तात् तम् त, चिकनिषाणि व ४ अतितप्स त् ताम् न, : तम् त, म् अतितप्साव म। ५ अतितप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ४ अचिकनिष त् ताम् न्, : तम् त, म अचिकनिषाव म। सिष्व सिष्म। ५ अचिकनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ तितप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। तितप्साञ्चकार तितप्सामास। ६ चिकनिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ तितप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकनिषाञ्चकार चिकनिषाम्बभूव। ८ तितप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ तितप्सिष्यति त: न्ति, सि थः थ, तितप्सिष्यामि वः मः। ८ चिकनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितप्सिष्यत् ताम् न्, : तम् त, म् अतितप्सिष्याव म। ९ चिकनिषिष्यति त: न्ति, सि थः थ, चिकनिषिष्यामि वः ३३४ धूप (धूप) संतापे । १० अचिकनिषिष्यत् ताम् न्, : तम् त, म् अचिकनिषिष्याव | १ दुधूपिषति तः न्ति, सि थ: थ, दुधूपिषामि वः मः। मा २ दुधूपिषेत् ताम् युः, : तम् त, यम् व म । ३३२ गुपौ (गुप्) रक्षणे। ३ दुधूपिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूपिषाणि व म। ४ अदुधूपिष त् ताम् न्, : तम् त, म् अदुधूपिषाव म। १ जुगोपायिषति त: न्ति, सि थः थ, जुगोपायिषामि वः मः। । मः। Page #81 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ५ अदुधूपिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ लिलपिषिष्यति त: न्ति, सि थः थ, लिलपिषिष्यामि वः षिष्म। मः। ६ दुधूपिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अलिलपिषिष्यत् ताम् न्, : तम् त, म् अलिलपिषिष्याव कृम दुधूपियामास दुधूपिषाम्बभूव । ७ दुधूपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३३७ जल्प (जल्प) व्यक्ते वचने । ८ धूपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। ९ दुधूपिषिष्यति त: न्ति, सि थः थ, दधपिषिष्यामि वः मः। १ जिजाल्पषात तः न्ति, सि थः थ, जिजाल्पषाम वः मः। १० अदुधूपिषिष्यत् ताम् न्, : तम् त, म् अदुधूपिषिष्याव म। | २ जिजल्पिषेत् ताम् युः, : तम् त, यम् व म । पक्षे दुधूपिस्थाने दुधूपायिइति ज्ञेयम्। ३ जिजल्पिषतु/तात् ताम् न्तु, : तात् तम् त, जिजल्पिषाणि व म। ३३५ रप (रप्) व्यक्ते वचने । ४ अजिजल्पिषत् ताम् न, : तम् त, म अजिजल्पिषाव म। १ रिरपिषति त: न्ति, सि थः थ, रिरपिषामि वः मः। ५ अजिजल्पिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ रिरपिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ रिरपिषतु/तात् ताम् न्तु, : तात् तम् त, रिरपिषाणि व म। | ६ जिजल्पिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ अरिरपिष त् ताम् न, : तम् त, म् अरिरपिषाव म। जिजल्पिषाञ्चकार जिजल्पिषामास। ५ अरिरपिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ७ जिजल्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ जिजल्पिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रिरपिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ जिजल्पिषिष्यति त: न्ति, सि थ: थ. जिजल्पिषिष्यामि वः कृम रिरपिषामास रिरपिषाम्बभूव । मः। ७ रिरपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अजिजल्पिषिष्यत् ताम् न्, : तम् त, म अजिजल्पिषिष्याव ८ रिरपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ रिरपिषिष्यति त: न्ति, सि थः थ, रिरपिषिष्यामि वः मः। ३३८ जप (जप्) मानसे च । १० अरिरपिषिष्यत् ताम् न, : तम् त, म अरिरपिषिष्याव म। | १ जिजपिषति त: न्ति, सि थः थ, जिजपिषामि वः मः। | २ जिजपिषेत् ताम् युः, : तम् त, यम् व म ।। ३३६ लप (लप्) व्यक्ते वचने । ३ जिजपिषतु/तात् ताम् न्तु, : तात् तम् त, जिजपिषाणि व १ लिलपिषति त: न्ति, सि थः थ, लिलपिषामि वः मः। . | मा २ लिलपिषेत् ताम् युः, : तम् त, यम् व म । ४- अजिजपिष त् ताम् न्, : तम् त, म् अजिजपिषाव म। ३ लिलपिषतु/तात् ताम् न्तु, : तात् तम् त, लिलपिषाणि व | ५ अजिजपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अलिलपिष त् ताम् न्, : तम् त, म् अलिलपिषाव म। ६ जिजपिषाम्बभूव वतुः वुः, विथ ५ अलिलपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | जिजपिषाञ्चकार जिजपिषामास। षिष्म। ७ जिजपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लिलपिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ८ जिजपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः लिलपिषाञ्चकार लिलपिषाम्बभूव। ९ जिजपिषिष्यति त: न्ति, सि थः थ, जिजपिषिष्यामि वः ७ लिलपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ लिलपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । । १० अजिजपिषिष्यत् ताम् न, : तम् त, म् अजिजपिषिष्याव म। Page #82 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। ३३९ चप (चप्) सान्त्वने । २ सिसृप्सेत् ताम् युः, : तम् त, यम् व म । १ चिचपिषति त: न्ति, सि थः थ, चिचपिषामि वः मः। ३ सिसृप्सतु/तात् ताम् न्तु, : तात् तम् त, सिसृप्साणि व म। २ चिचपिषेत् ताम् यु:, : तम् त, यम् व म । ४ असिसृप्स त् ताम् न्, : तम् त, म् असिसृप्साव म। ३ चिचपिषतु/तात् ताम् न्तु, : तात् तम् त, चिचपिषाणि व | । ५ असिसृप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् म। सिष्व सिष्म। ४. अचिचपिष त् ताम् न्, : तम् त, म् अचिचपिषाव म। ६ सिसृप्सामा स सतुः सुः, सिथ सथु स स सिव सिम, ५ अचिचपिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ।। सिसृप्साञ्चकार सिसृप्सामास। षिष्म। :... | ७ सिसृप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिचपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ सिसृप्सिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। चिचपिषामास चिचपिषाञ्चकार । | ९ सिसृप्सिष्यति त: न्ति, सि थ: थ, सिसृप्सिष्यामि वः मः। ७ चिचपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिसृप्सिष्यत् ताम् न, : तम् त, म् असिसृप्सिष्याव म। ८ चिचपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिचपिषिष्यति त: न्ति, सि थ: थ, चिचपिषिष्यामि वः ३४२ चुप (चुप्) मन्दायां गतौ । १ चुचुपिषति त: न्ति, सि थ: थ, चुचुपिषामि वः मः। १० अचिचपिषिष्यत् ताम् न्, : तम् त, म् अचिचपिषिष्याव म। | २ चुचुपिषेत् ताम् युः, : तम् त, यम् व म । ३ चुचुपिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुपिषाणि व म। ३४० षप (सप्) समवाये। ४ अचुचुपिष त् ताम् न्, : तम् त, म् अचुचुपिषाव म। १ सिसपिषति त: न्ति, सि थः थ, सिसपिषामि वः मः। ५ अचुचुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ सिसपिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ सिसपिषतु/तात् ताम् न्तु, : तात् तम् त, सिसपिषाणि व ६ चुचुपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, म। चुचुपिषामास चुचुपिषाञ्चकार । ४ असिसपिष त् ताम् न, : तम् त, म् असिसपिषाव म। ७ चुचुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ असिसपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ चुचुपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चुचुपिषिष्यति त: न्ति, सि थः थ, चुचुपिषिष्यामि वः मः। ६ सिसपिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १० अचुचुपिषिष्यत् ताम् न, : तम् त, म् अचुचुपिषिष्याव म। ... सिसपिषाञ्चकार सिसपिषाम्बभूव। पक्षे चुचुस्थाने चुचोइति ज्ञेयम्। ७ सिसपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सिसपिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३४३ तुप (तुप्) हिंसायाम् । ९ सिसपिषिष्यति त: न्ति, सि थः थ, सिसपिषिष्यामि वः | १ तुतुपिषति त: न्ति, सि थः थ, तुतुपिषामि वः मः। मः। २ तुतुपिषेत् ताम् युः, : तम् त, यम् व म । १० असिसपिषिष्यत् ताम् न्, : तम् त, म् असिसपिषिष्याव | ३ तुतुपिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुपिषाणि व म। मा ४ अतुतुपिष त् ताम् न, : तम् त, म् अतुतुपिषाव म। ३४१ सृप्लु (सृप) गतौ। ५ अतुतुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ सिसृप्सति त: न्ति, सि थ: थ, सिसप्सामि वः मः।। Page #83 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ६ तुतुपिषाम्बभूव वतुः दुः, विथ वथः व व विव विम, ३४६ त्रुम्प (त्रुम्प) हिंसायाम् । ___ तुतुपिषामास तुतुपिषाञ्चकार । १ तुत्रुम्पिति तः न्ति, सि थ: थ, तुत्रुम्पिषामि वः मः। ७ तुतुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुत्रुम्पिषेत् ताम् युः, : तम् त, यम् व म । ८ तुतुपिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुत्रुम्पिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुम्पिषाणि व म। ९ तुतुपिषिष्यति त: न्ति, सि थ: थ, ततपिषिष्यामि वः मः। ४ अतुत्रुम्पिष त् ताम् न्, : तम् त, म् अतुत्रुम्पिषाव म। १० अतुतुपिषिष्यत् ताम् न्, : तम् त, म् अतुतुपिषिष्याव म। ५ अतुत्रुम्पिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पक्षे तुतुस्थाने तुतोइति ज्ञेयम्। षिष्म। ३४४ तुम्प (तुम्प) हिंसायाम् । ६ तुत्रुम्पिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, १ तुतुम्पिषति त: न्ति, सि थ: थ, तुतुम्पिषामि वः मः। तुत्रुम्पिषाञ्चकार तुत्रुम्पिषाम्बभूव। | ७ तुत्रुम्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुतुम्पिषेत् ताम् यु:, : तम् त, यम् व म । ८ तुत्रुम्पिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुतुम्पिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुम्पिषाणि व म। | | ९ तुत्रुम्पिषिष्यति त: न्ति, सि थः थ, तुत्रुम्पिषिष्यामि वः मः। ४ अतुतुम्पिष त् ताम् न्, : तम् त, म् अतुतुम्पिषाव म। ५ अतुतुम्पिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अतुत्रुम्पिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुम्पिषिष्याव म। षिष्म। ३४७ तुफ (तुफ्) हिंसायाम् । ६ तुतुम्पिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १ ततफिषति त: न्ति, सि थ: थ, तुतफिषामि वः मः। तुतुम्पिषाञ्चकार तुतुम्पिषाम्बभूव। २ तुतुफिषेत् ताम् युः, : तम् त, यम् व म । ७ तुतुम्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ तुतुफिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुफिषाणि व म। ८ ततम्पिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। | ४ अतुतुफिष त् ताम् न्, : तम् त, म् अतुतुफिषाव म। ९ तुतुम्पिषिष्यति त: न्ति, सि थः थ, तुतुम्पिषिष्यामि वः मः। | | ५ अतुतुफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अतुतुम्पिषिष्यत् ताम् न्, : तम् त, म् अतुतुम्पिषिष्याव म। षिष्म। ३४५ त्रुप (त्रुप) हिंसायाम् । | ६ तुतुफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तुतुफिषाम्बभूव तुतुफिषामास। १ तुत्रुपिषति त: न्ति, सि थः थ, तुपिषामि वः मः। ७ तुतुफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुत्रुपिषेत् ताम् युः, : तम् त, यम् व म । | ८ तुतुफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ तुत्रुपिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुपिषाणि व म। ९ तुतफिषिष्यति त: न्ति, सि थः थ, ततफिषिष्यामि वः मः। ४ अतुत्रुपिष त् ताम् न्, : तम् त, म् अतुत्रुपिषाव म। १० अतुतुफिषिष्यत् ताम् न, : तम् त, म् अत्तफिषिष्याव म। ५ अतुत्रुपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ३४८ तुम्फ (तुम्फ्) हिंसायाम् । ६ तुत्रुपिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | १ तुतुम्फिषति त: न्ति, सि थः थ, तुतुम्फिषामि वः मः। तुत्रुपिषाञ्चकार तुत्रुपिघामास । २ ततम्फिषेत् ताम् युः, : तम त, यम व म । ७ तुत्रुपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ३ तुतुम्फिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुम्फिषाणि व ८. तुत्रुपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ तुत्रुपिषिष्यति त: न्ति, सि थः थ, तुत्रुपिषिष्यामि वः मः। ४ अतृतम्फिष त् ताम् न्, : तम् त, म् अतुतुम्फिषाव म। १० अतुत्रुपिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुपिषिष्याव म। | Page #84 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। ५ अतुतुम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तुत्रुम्फिषिष्यति तः न्ति, सि थ: थ, तुत्रुम्फिषिष्यामि वः षिष्म। मः। ६ तुतुम्फिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | १० अतुत्रुम्फिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुम्फिषिष्याव म। तुतुम्फिषाञ्चकार तुतुम्फिषामास । ३५१ वर्फ (वफ्) गतौ । ७ तुतुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ततम्फिषिता" रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। | १ विवर्फिषति तः न्ति, सि थः थ, विवर्फिषामि वः मः। ९ तुतुम्फिषिष्यति तः न्ति, सि थः थ, तुतुम्फिषिष्यामि वः | २ विवर्फिषेत् ताम् युः, : तम् त, यम् व म । ३ विवर्फिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्फिषाणि व | म। १० अतुतुम्फिषिष्यत् ताम् न्, : तम् त, म् अतुतुम्फिषिष्याव म। ४ अविवर्फिष त् ताम् न्, : तम् त, म् अविवर्फिषाव म। ३४९ त्रुफ (त्रुफ्) हिंसायाम् । ५ अविवर्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तुत्रुफिषति त: न्ति, सि थ: थ, तुत्रुफिषामि वः मः। षिष्म। २ तुत्रुफिषेत् ताम् युः, : तम् त, यम् व म । ६ विवर्फिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ तुत्रुफिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुफिषाणि व म। कृम विवर्फिषाम्बभूव विवर्फिषामास। ४ अतुत्रुफिष त् ताम् न्, : तम् त, म् अतुत्रुफिषाव म। | ७ विवर्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवफिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अतुत्रुफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ विवर्फिषिष्यति त: न्ति, सि थः थ, विवर्फिषिष्यामि वः __ षिष्म। मः। ६ तुत्रुफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अविवर्फिषिष्यत् ताम् न्, : तम् त, म् अविवर्फिषिष्याव - कृम तुत्रुफिषाम्बभूव तुत्रुफिषामास। ७ तुत्रुफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३५२ रिफ (रिफ्) गतौ । ८ तुत्रुफिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ तत्रफिषिष्यति त: न्ति, सि थः थ, तत्रफिषिष्यामि वः मः। १ रिरफिषति त: न्ति, सि थः थ, रिरफिषामि वः मः। १० अतुत्रुफिषिष्यत् ताम् न्, : तम् त, म् अतुत्रुफिषिष्याव म। २ रिरफिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरफिषतु/तात् ताम् न्तु, : तात् तम् त, रिरफिषाणि व म। ३५० त्रुम्फ (त्रुम्फ्) हिंसायाम् । ४ अरिरफिष त् ताम् न् : तम् त, म् अरिरफिषाव म। १ तुत्रुम्फिषति त: न्ति, सि थ: थ, तुत्रुम्फिषामि वः मः। । ५ अरिरफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तुम्फिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तुत्रुम्फिषतु/तात् ताम् न्तु. : तात् तम् त, तत्रम्फिषाणि व | ६ रिरफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, कृम रिरफिषाम्बभूव रिरफिषामास। ४ अतुत्रुम्फिष त् ताम् न्, : तम् त, म् अतुत्रुम्फिषाव म।। ७ रिरफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतुत्रुम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ रिफिषिता" रो रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ रिरफिषिष्यति त: न्ति, सि-थः थ, रिरफिषिष्यामि वः मः। ६ तुत्रुम्फिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. | १० अरिरफिषिष्यत् ताम् न्, : तम् त, म् अरिरफिषिष्याव म। ___ तुत्रुम्फिषाञ्चकार तुत्रुम्फिषाम्बभूव। ३५३ रफु (रम्प) गतौ । ७ तुत्रुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ रिरम्फिषति त: न्ति, सि थः थ, रिरम्फिषामि वः मः। ८ तुम्फिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ रिरम्फिषेत् ताम् युः, : तम् त, यम् व म । Page #85 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ३ रिरम्फिषतु/तात् ताम् न्तु, : तात् तम् त, रिरम्फिषाणि व | ५ अचिकर्बिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अरिरम्फिष त् ताम् न्, : तम् त, म् अरिरम्फिषाव म। ६ चिकबिषाम्बभूव वतुः दुः, विथ वथः व व विव विम, ५ अरिरम्फिषषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिकर्विषामास चिकर्बिषाशकार । षिष्म। । चिकबिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ६ रिरम्फिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ चिकर्बिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। रिरम्फिषाञ्चकार रिरम्फिषामास । ९ चिकर्बिषिष्यति त: न्ति, सि थः थ, चिकविषिष्यामि वः ७ रिरम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ रिरम्फिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिकविषिष्यत् ताम् न्, : तम् त, म् अचिकविषिष्याव २ रिम्फिषिष्यति त: न्ति, सि थः थ. रिरम्फिषिष्यामि वः मा मः। १० अरिरम्फिषिष्यत् ताम् न्, : तम् त, म् अरिरम्फिषिष्याव ३५६ खर्ब (ख) गतौ । १ चिखर्बिपति त: न्ति, सि थः थ, चिखर्बिषामि वः मः। ३५४ अर्ब (अ) गतौ । २ चिखबिषेत् ताम् युः, : तम् त, यम् व म । १ अर्बिबिषति त: न्ति, सि थः थ, अर्बिबिषामि वः मः। ३ चिखबिषतु/तात् ताम् न्तु, : तात् तम् त, चिखबिषाणि व २ अबिबिषेत् ताम् यु:, : तम् त, यम् व म ।। म। ३ अबिबिषतु/तात् ताम् न्तु, : तात् तम् त, अर्बिबिषाणि व | ४ अचिखबिष त् ताम् न्, : तम् त, म् अचिखर्बिषाव म। म। ५ अचिखबिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ आबिबिष त् ताम् न्, : तम् त, म् आबिविषाव म।। ५ आबिबिषीत षिष्टम षिष. पी. शिम षि षिषम षिष्व | ६ चिखबिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। चिखबिषाञ्चकार चिखबिषाम्बभूव। ६ अबिबिषामास सतुः सः, सिथ सथः स. स सिव सिम, | ७ चिखबिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अबिबिषाञ्चकार अबिबिषाम्बभूव। ८ चिखबिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ अर्बिबिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखर्बिषिष्यति त: न्ति, सि थ: थ. चिखर्विषिष्यामि वः ८ अर्बिबिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अचिखर्बिषिष्याव म। ९ अर्बिबिषिष्यति त: न्ति, सि थः थ, अर्बिबिषिष्यामि वः | १० अचिखबिषिष्यत् ताम् न्, : तम् त, म्। मः। . . ३५७ गई (ग) गतौ । १० आर्बिबिषिष्यत् ताम् न्, : तम् त, म् आर्बिबिषिष्याव म। १ जिगविषति त: न्ति, सि थ: थ, जिगबिषामि वः मः। ३५५ कर्ब (क) गतौ । | २ जिगविषेत् ताम् युः, : तम् त, यम् व म। . १ चिकर्बिपति तः न्ति, सि थः थ, चिकर्बिघामि वः मः। ।३ जिगर्विषतु/तात् ताम् न्तु, : तात् तम् त, जिगविषाणि व २ चिकबिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकषितु/तात् ताम् न्तु, : तात् तम् त, चिकर्बिषाणि व | ४ अजिगर्बिष त् ताम् न, : तम् त, म् अजिगविषाव म। ५ अजिगबिषीत् षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिकषि त ताम् न, : तम त. म अचिकबिषाव म। षिष्मा मा म। Page #86 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण) ६ जिगर्बिषामास सतुः सुः, सिथ सधुः स स सिव सिम, जिगर्विषाञ्चकार जिगर्बिषाम्बभूव । ७ जिगर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिगर्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगर्विषिष्यति तः न्ति, सि थः थ, जिगर्बिषिष्यामि वः म: । (अजिगर्बिषिष्याव म । १० अजिगर्बिषिष्यत् ताम् न् : तम् त, म् । ३५८ चर्ब (च) गतौ । १ चिचर्बिषति तः न्ति, सि थः थ, चिचर्बिषामि वः मः । २ चिचर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचर्विषतु /तात् ताम् न्तु तात् तम् त, चिचर्विषाणि व म। ४ अचिचर्बिष त् ताम् न् : तम् त, म् अचिचर्विषाव म ५ अचिचर्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्विषाम्बभूव वतुः वुः, विथ वथः व व विव विम, चिचर्विषाञ्चकार चिचर्बिषामास । ७ चिचर्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्बिषिष्यति तः न्ति, सि थः थ, चिचर्बिषिष्यामि वः म: । (अचिचर्बिषिष्याव म। १० अचिचर्बिषिष्यत् ताम् न्, तम् त, म् । ३५९ तर्ब (त) गतौ । १ तितर्बिषति तः न्ति, सि थः थ, तितर्बिषामि वः मः । २ तितर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ तितर्विषतु / तात् ताम् न्तु : तात् तम् त, तितर्बिषाणि व म । ४ अतितर्बिष त् ताम् न् : तम् त, म् अतितर्बिषाव म । ५ अतितर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्विषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तितर्विषामास तितर्विषाञ्चकार । ७ तितर्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तितर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितर्बिषिष्यति तः न्ति, सि थः थ, तितर्बिषिष्यामि वः मः । ( अतितर्बिषिष्याव म । १० अतितर्बिषिष्यत् ताम् न्, तम् त, म्। ३६० नर्ब (नब्) गतौ । 77 १ निनर्बिषति तः न्ति, सि थः थ, निनर्विषामि वः मः । २ निनर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ निनर्विषतु / तात् ताम् न्तु : तात् तम् त, निनर्विषाणि व म । ४ अनिनर्विष त् ताम् न् : तम् त, म् अनिनर्बिषाव म । ५ अनिनर्विषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनर्बिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निर्विषाञ्चकार निनर्विषाम्बभूव । ७ निनर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनर्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनर्बिषिष्यति तः न्ति, सि थः थ, निनर्बिषिष्यामि वः मः । १० अनिनर्विधिष्यत् ताम् न् : तम् त, म् अनिनर्बिषिष्याव म ३६१ पर्ब (प) गतौ । १ पिपर्बिषति तः न्ति, सि थः थ, पिपर्बिषामि वः मः । २ पिपर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपर्विषतु /तात् ताम् न्तु : तात् तम् त, पिपर्विषाणि व म । ४ अपिपर्बिष त् ताम् न् : तम् त, म् अपिपर्बिषाव म। ५ अपिपर्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व षिष्म । ६ पिपर्बिषामास सतुः सुः, सिथ सथुः स स सिव सिम, पिपर्विषाञ्चकार पिपर्विषाम्बभूव । ७ पिपर्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपर्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्बिषिष्यति तः न्ति, सि थः थ, पिपर्बिषिष्यामि वः मः । १० अपिपर्बिषिष्यत् ताम् न् : तम् त, म् अपिपर्बिषिष्याव म ३६२ बर्ब (बर्ब) गतौ । १ बिबर्बिषति तः न्ति, सि थः थ, बिबर्बिषामि वः मः । बिबर्बिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ बिबर्बिषतु /तात् ताम् न्तु : तात् तम् त, बिबर्बिषाणि वम । Page #87 -------------------------------------------------------------------------- ________________ 78 ४ अबिबर्बिष त् ताम् न् : तम् त, म् अबिबर्बिषाव म । ५ अबिबर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिवर्विषाम्बभूव वतुः वुः, विथ वथः ब व विव विम, बिबर्बिषाञ्चकार बिबर्बिषामास । ७ बिवर्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिवर्बिषिता " रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ बिवर्बिषिष्यति तः न्ति, सि थः थ, बिबर्बिषिष्यामि वः मः । १० अबिवर्बिषिष्यत् ताम्-न्, : तम् त, म् अबिबर्बिषिष्याव म । ३६३ शर्ब (शब्) गतौ । १ शिशर्बिषति तः न्ति, सि थः थ, शिशर्बिषामि वः मः । २ शिशर्बिषेत् ताम् यु:, : तम् त, यम् व म । ३. शिशर्बिषतु/तात् ताम् न्तु : तात् तम् त, शिशर्बिषाणि व म। ४ अशिशर्बिष त् ताम् न् : तम् त, म् अशिशर्बिषाव म । ५ अशिशर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशर्बिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिशर्बिषाम्बभूव शिशर्बिषामास । ७ शिशर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म। ८ शिशर्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशर्बिषिष्यति तः न्ति, सि थः थ, शिशर्बिषिष्यामि वः मः । १० अशिशर्बिषिष्यत् ताम् न् : तम् त, म् अशिशर्बिषिष्याव म। ३६४ घर्ब (सब्) गतौ । १ सिसर्बिषति तः न्ति, सि थः थ, सिसर्बिषामि वः मः । २ सिसर्विषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसर्बिषतु /तात् ताम् न्तु तात् तम् त, सिसर्बिषाणि व म। ४ असिसर्बिष त् ताम् न् : तम् त, म् असिसर्विषाव म । ५ असिसर्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६. सिसर्विषामास सतुः सुः, सिथ सथुः स स सिव सिम, सिसर्विषाञ्चकार सिसर्बिषाम्बभूव । ७ सिसर्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिसर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसर्विषिष्यति तः न्ति, सि थः थ, सिसर्बिषिष्यामि वः मः । १० असिसर्बिषिष्यत् ताम् न् : तम् त, म् असिसर्बिषिष्याव म। ३६५ सर्ब (सब्) गतौ। षर्ब ३६४ वद्रूपाणि । ३६६ रिबु (रिम्ब्) गतौ । १ रिरिम्बिषति तः न्ति, सि थः थ, रिरिम्विषामि वः मः । रिरिम्बिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ रिरिम्बिषतु /तात् ताम् न्तु : तात् तम् त, रिरिम्बिषाणि व म। ४ अरिरिम्बिष त् ताम् न् : तम् त, म् अरिरिम्बिषाव म । ५ अरिरिम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरिम्बिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृ रिरिम्बिषाम्बभूव रिरिम्बिषामास । ७ रिरिम्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरिम्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरिम्बिषिष्यति तः न्ति, सि थः थ, रिरिम्बिषिष्यामि वः मः । १० अरिरिम्बिषिष्यत् ताम् न् : तम् त, म् अरिरिम्बिषिष्याव म। १ २ ३ ४ ५ ३६७ रबु (रम्बू) गतौ । रिरम्बिषति तः न्ति, सि थः थ, रिरम्बिषामि वः मः । रिरम्बिषेत् ताम् यु:, : तम् त, यम् व म । रिरम्बिषतु /तात् ताम् न्तु अरिरम्बिष त् ताम् न् : तम् त, म् अरिरम्बिषाव म। तात् तम् त, रिरम्बिषाणि वम । अरिरम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरम्बिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, रिरम्बिषाञ्चकार रिरम्बिषामास । Page #88 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७ रिरम्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरम्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरम्बिषिष्यति तः न्ति, सि थः थ, रिरम्बिधिष्यामि वः मः । १० अरिरम्बिषिष्यत् ताम् न् : तम् त, म् अरिरम्बिषिष्याव म। ३६८ कुबु (कुम्बू) आच्छादने । १ चुकुम्बिषति तः न्ति, सि थः थ, चुकुम्बिषामि वः मः । २ चुकुम्बिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुम्बिषतु/तात् ताम् न्तु तात् तम् त, चुकुम्बिषाणि व म। ४ अचुकुम्बिष त् ताम् न् : तम् त, म् अचुकुम्बिषाव म। ५ अचुकुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुम्बिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकुम्बिषाम्बभूव चुकुम्बिषामास । ७ चुकुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुम्बिषिष्यति तः न्ति, सि थः थ, चुकुम्बिषिष्यामि वः मः । १० अचुकुम्बिषिष्यत् ताम् न् : तम् त, म् अचुकुम्बिषिष्याव म। ३६९ लुबु (लुम्ब्) अर्दने । १ लुलुम्बिषति तः न्ति, सि थः थ, लुलुम्बिषामि वः मः । २ लुलुम्बिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुम्बिषतु/तात् ताम् न्तु : तात् तम् त, लुलुम्बिषाणि व म। ४ अलुलुम्बिष त् ताम् न् : तम् त, म् अलुलुम्बिषाव म । ५ अलुलुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ लुलुम्बिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, लुलुम्बिषाञ्चकार लुलुम्बिषाम्बभूव । ७ लुलुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लुलुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुम्बिषिष्यति तः न्ति, सि थः थ, लुलुम्बिषिष्यामि वः मः । १० अलुलुम्बिषिष्यत् ताम् न् : तम् त, म् अलुलुम्बिषिष्याव म! 79 ३७० तुबु (तुम्ब) अर्दने । तुतुम्बिषति तः न्ति, सि थः थ, तुतुम्बिषामि वः मः । तुतुम्बिषेत् ताम् यु:, : तम् त, यम् व म । तुतुम्बिषतु /तात् ताम् न्तु : तात् तम् त, तुतुम्बिषाणि व म १ २ ३ ४ अतुतुम्बिष त् ताम् न् : तम् त, म् अतुतुम्बिषाव म । ५ अतुतुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतुम्बिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तुतुम्बिषाञ्चकार तुतुम्बिषामास । ७ तुतुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतुम्बिषिष्यति तः न्ति, सि थः थ, तुतुम्बिषिष्यामि वः मः । १० अतुतुम्बिषिष्यत् ताम् न् : तम् त, म् अतुतुम्बिषिष्याव म । ३७१ चुबु (चुम्व्) वक्रसंयोगे । १ चुचुम्बिषति तः न्ति, सि थः थ, चुचुम्बिषामि वः मः । चुचुम्बिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ चुचुम्बिषतु/तात् ताम् न्तु : तात् तम् त, चुचुम्बिषाणि व म। ४ अचुचुम्बिष त् ताम् न् : तम् त, म् अचुचुम्बिषाव म । ५ अचुचुम्बिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुचुम्बिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचुम्बिषाम्बभूव चुचुम्बिषामास । ७ चुचुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुम्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुम्बिषिष्यति तः न्ति, सि थः थ, चुचुम्बिषिष्यामि वः मः । १० अचुचुम्बिषिष्यत् ताम् न् तम् त, म् अचुचुम्बिषिष्याव म। Page #89 -------------------------------------------------------------------------- ________________ 80 धातुरत्नाकर तृतीय भाग ___३७२ सृभू (सृभ्) हिंसायाम् । ३ सिसिभिषतु/तात् ताम् न्तु, : तात् तम् त, सिसिभिषाणि व १ सिसर्भिषति त: न्ति, सि थः थ, सिसर्भिषामि वः मः। म। २ सिसर्भिपेत् ताम् युः, : तम् त, यम् व म । ४ असिसिभिष त् ताम् न, : तम् त, म् असिसिभिषाव म। ३ सिसभिषतु/तात् ताम् न्तु, : तात् तम् त, सिसर्भिषाणि व । ५ असिसिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ असिसभिष त् ताम् न्, : तम् त, म् असिसर्भिषाव म।। ६ सिसिभिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ असिसभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व सिसिभिषाञ्चकार सिसिभिषाम्बभूव। षिष्म । . ७ सिसिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसभिषाम्बभव वतः वः विथ वथः व व विव विम | ८ सिम्रिभिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। सिसर्भिषामास सिसर्भिषाञ्चकार। ९ सिसिभिषिष्यति त: न्ति, सि थः थ, सिसिभिषिष्यामि वः ७ सिसभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ सिसर्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० असिनिभिषिष्यत् ताम् न, : तम् त, म् असिसिभिषिष्याव ९ सिसर्भिषिष्यति त: न्ति, सि थः थ, सिसर्भिषिष्यामि वः मा पक्षे सिस्रिस्थाने सिस्रेइति ज्ञेयम्। मः। १० असिसभिषिष्यत् ताम् न्, : तम् त, म् असिसभिषिष्याव ३७५ षिम्भ (सिम्भ) हिंसायाम् । मा १ सिसिम्भिषति त: न्ति, सि थ: थ, सिसिम्भिषामि वः मः। ३७३ सृम्भू (सृम्भ) हिंसायाम् । | २ सिसिम्भिषेत् ताम् युः, : तम् त, यम् व म । १ सिसृम्भिषति त: न्ति, सि थः थ, सिसृम्भिषामि वः मः। । | ३ सिसिम्भिधतु/तात् ताम् न्तु, : तात् तम् त, सिसिम्भिषाणि २ सिसृम्भिषेत् ताम् युः, : तम् त, यम् व म । व म। ३ सिसृम्भिषतु/तात् ताम् न्तु, : तात् तम् त, सिसम्भिषाणिव | | ४ असिसिम्भिष त् ताम् न्, : तम् त, म् असिसिम्भिषाव म। ५ असिसिम्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ असिसृम्भिष त् ताम् न्, : तम् त, म् असिसृम्भिषाव म। षिष्म। ५ असिसृम्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | सिम |६ सिसिम्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। सिसिभिषाञ्चकार सिसिभिषामास । ६ सिसृम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ सिसिभिष्यात स्ताम सः : स्तम स्त, सम स्व स्म। सिसृम्भिषाञ्चकार सिसृम्भिषाम्बभूव। ८- सिसिम्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसम्भिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ सिसिम्भिषिष्यति त: न्ति, सि थ: थ, सिसिम्भिषिष्यामि वः ८ सिसृम्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ सिसभिषिष्यति त: न्ति, सि थः थ, सिसृम्भिषिष्यामि वः | १० असिसिभिषिष्यत ताम् न, : तम् त, म् मः। असिसिम्भिषिष्याव म। १० असिसृम्भिषिष्यत् ताम् न, : तम् त, म् असिसृम्भिषिष्याव ३७६ भर्भ (भ) हिंसायाम् । १ बिभर्भिषति त: न्ति, सि थः थ, बिभर्भिषामि वः मः। ३७४ त्रिभू (स्रिम्) हिंसायाम् । | २ बिभभिषेत् ताम् युः, : तम् त, यम् व म । १ सिसिभिषति त: न्ति, सि थः थ, सिसिभिषामि वः मः। ३ बिभभिषतु/तात् ताम् न्तु, : तात् तम् त, बिभभिषाणि व २ सिसिभिषेत् ताम् युः, : तम् त, यम् व म । मा म। Page #90 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अबिभर्भिष त् ताम् न् : तम् त, म् अबिभर्भिषाव म ५ अबिभर्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म | ६ बिभर्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, बिभर्भिषामास विभर्भिषाञ्चकार । ७ बिभर्भिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिभर्भिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बिभर्भिषिष्यति तः न्ति, सि थः थ, बिभर्भिषिष्यामि वः 1:1 १० अबिभर्भिषिष्यत् ताम् न्, : तम् त, म् अबिभर्भिषिष्याव म। ३७७ शुम्भ (शुम्भ) भाषणे च । १ शुशुम्भिषति तः न्ति, सि थः थ, शुशुम्भिषामि वः मः । २ शुशुम्भिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुम्भिषतु/तात् ताम् न्तु : तात् तम् त, शुशुम्भिषाणि व म। ४ अशुशुम्भिष त् ताम् न् : तम् त, म् अशुशुम्भिषाव म । ५ अशुशुम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, शुशुम्भिषाञ्चकार शुशुम्भिषाम्बभूव । ७ शुशुम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुम्भिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुभिषिष्यति तः न्ति, सि थः थ, शुशुम्भिषिष्यामि वः मः । १० अशुशुम्भिषिष्यत् ताम् न् : तम् त, म् अशुशुम्भिषिष्याव म। ३७८ यभं (यभ्) मैथुने । १ यियप्सति तः न्ति, सि : थ यियप्सामि वः मः । २ यियप्सेत ताम् यु:, : तम् त, यम् व म ३ यियप्सतु /तात् ताम् न्तु : तात् तम् त, यियप्सामि व म। ४ अयियप्सत् ताम् न् , तम् तम् अयियप्साव म ५ अयियप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ यियप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, यियप्साञ्चकार यियप्साम्बभूव । ७ यियप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियप्सिष्यति तः न्ति, सि थः थ, यियप्सिष्यामि वः मः । १० अयियप्सिष्यत् ताम् न् : तम् त, म् अयियप्सिष्याव म ३७९ जभ (जभ्) मैथुने । १ जिजम्भिषति तः न्ति, सि थः थ, जिजम्भिषामि वः मः । २ जिजम्भिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजम्भिषतु/तात् ताम् न्तु : तात् तम् त, जिजम्भिषाणि व 81 म। ४ अजिजम्भिषत् ताम् न् : तम् त, म् अजिजभिषाव म । ५ अजिजम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ जिजम्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, जिम्भिषाञ्चकार जिजम्भिषामास । ७ जिजम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजम्भिषिता " रौ T:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजम्भिषिष्यति तः न्ति, सि थः थ, जिजम्भिषिष्यामि वः मः । १० अजिजम्भिषिष्यत् ताम् न् : तम् त, म् अजिजम्भिषिष्याव म। ३८० चमू (चम्) अदने । १ चिचमिषति तः न्ति, सि थः थ, चिचमिषामि वः मः । चिचमिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ चिचमिषतु /तात् ताम् न्तु : तात् तम् त, चिचमिषाणि व म। ४ अचिचमिष त् ताम् न् : तम् त, म् अचिचमिषाव म । ५ अचिचमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ७ ८ ६ चिचमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचमिषाम्बभूव चिचमिषामास । चिचमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचमिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । Page #91 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग मा ९ चिचमिषिष्यति त: न्ति, सि थः थ, चिचमिषिष्यामि वः | १० अजिजमिषिष्यत् ताम् न, : तम् त, म् अजिजमिषिष्याव मः। १० अचिचमिषिष्यत् ताम् न, : तम् त, म् अचिचमिषिष्याव ३८३ झमू (झर मा १ जिझमिषति त: न्ति, सि थ: थ, जिझमिषामि वः मः। २ जिझमिषेत ताम यः. : तम त. यम व म । ३८१ छमू (छम्) अदने। ३ जिझमिषतु/तात् ताम् न्तु, : तात् तम् त, जिझमिषाणि व १ चिच्छमिषति त: न्ति, सि थः थ, चिच्छमिषामि वः मः। २ चिच्छमिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिझमिष त् ताम् न, : तम् त, म् अजिझमिषाव म। ३ चिच्छमिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छमिषाणि व ५ अजिझमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिच्छमिष त् ताम् न, : तम् त, म् अचिच्छमिषाव म। ६ जिझमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिच्छमिषोत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम जिझमिषाम्बभूव जिझमिषामास। षिष्मी ७ जिझमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिच्छमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ जिझमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । कृम चिच्छमिषाम्बभूव चिच्छमिषामास। ९ जिझमिषिष्यति त: न्ति, सि थः थ, जिझमिषिष्यामि वः ७ चिच्छमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिच्छमिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अजिझमिषिष्यत् ताम् न्, : तम् त, म् अजिझमिषिष्याव ९ चिच्छमिषिष्यति त: न्ति, सि थः थ. चिच्छमिषिष्यामि वः | म। मः। ३८४ जिमू (जिम्) अदने । १० अचिच्छमिषिष्यत् ताम् न, : तम् त, म् अचिच्छमिषिष्याव म। | १ जिजिमिषति त: न्ति, सि थ: थ, जिजिमिषामि वः मः। ३८२ जमू (जम्) अदने । २ जिजिमिषेत् ताम् युः, : तम् त, यम् व म । ३ जिजिमिषतु/तात् ताम् न्तु, : तात् तम् त, जिजिमिषाणि व १ जिजमिषति त: न्ति, सि थः थ, जिजमिषामि वः मः। २ जिजमिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिजिमिष त् ताम् न्, : तम् त, म् अजिजिमिषाव म। ३ जिजमिपतु/तात् ताम् न्तु, : तात् तम् त, जिजमिषाणि व । | ५ अजिजिमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। "षिष्म। ४ अजिजमिष त् ताम् न्, : तम् त, म् अजिजमिषाव म। | ६ जिजिमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ५ अजिजमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जिजिमिषाशकार जिजिमिषामास । षिष्म । ७ जिजिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिजमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ जिजिमिषिता"रौर:.सि स्थ: स्थ, स्मि स्व: स्मः। जिजमिषाञ्चकार जिजमिषामास । ९ जिजिमिषिष्यति त: न्ति, सि थः थ. जिजिमिषिष्यामि वः ७ जिजमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। जिजमिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिजिमिषिष्यत् ताम् न, : तम् त, म् अजिजिमिषिष्याव ९ जिजमिषिष्यति तः न्ति, सि थ: थ, जिजमिषिष्यामि वः । मा मः। पक्षे जिजिस्थाने जिजेइति ज्ञेयम्। Page #92 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। nकार कर कृव । ३८५ क्रमू (क्रम्) पादविक्षेपे । ४ असिस्यमिष त ताम् न, : तम् त, म असिस्यमिषाव म। १ चिक्रमिषति त: न्ति, सि थः थ, चिक्रमिषामि वः मः। ५ असिस्यमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिक्रमिषेत ताम यः, : तम त. यम व म । षिष्म। ३ चिक्रमिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रमिषाणि व | न ६ सिस्यमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिस्यमिषाम्बभूव सिस्यमिषामास। ४ अचिक्रमिष त् ताम् न, : तम् त, म् अचिक्रमिषाव म। ७ सिस्यमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिक्रमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ सिस्यमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ सिस्यमिषिष्यति त: न्ति, सि थः थ, सिस्यमिषिष्यामि वः ६ चिक्रमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्रमिषाम्बभूव चिक्रमिषामास। १० असिस्यमिषिष्यत् ताम् न्, : तम् त, म् असिस्यमिषिष्याव ७ चिक्रमिष्यात स्ताम सः, : स्तम स्त. सम स्व स्म। मा ८ चिक्रमिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ३८८ णमं (नम्) प्रह्वत्वे । ९ चिक्रमिषिष्यति त: न्ति, सि थः थ. चिक्रमिषिष्यामि वः | १ निनंसति त: न्ति, सि थः थ, निसामि वः मः। मः। २ निनसेत् ताम् युः, : तम् त, यम् व म। १० अचिक्रमिषिष्यत् ताम् न, : तम् त, म अचिक्रमिषिष्याव | ३ निनंसतु/तात् ताम् न्तु, : तात् तम् त, निनसाणि व म। ४ अनिनसत् ताम् न, : तम् त, म् अनिनसाव म। ३८६ यमूं (यम्) उपरमे। ५ अनिनसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व सिष्म। १ यियंसति त: न्ति, सि थः थ, यियंसामि वः मः। ६ निनसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ यियंसेत् ताम् युः, : तम् त, यम् व म। ___ कृम निनसाम्बभूव निनसामास। ३ यियंसतु/तात् ताम् न्तु, : तात् तम् त, यियंसाणि व म। | ७ निनस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अयियंसत् ताम् न्, : तम् त, म् अयियंसाव म। ८ निसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अयियंसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व ९ निसिष्यति त: न्ति, सि थः थ, निमंसिष्यामि वः मः। सिष्म। १० अनिनंसिष्यत् ताम् न, : तम् त, म् अनि सिष्याव म। ६ यियंसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___ कृम यियंसाम्बभूव यियंसामास। ३८९ षम (सम्) वैकव्ये । ७ यियस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ सिसमिषति त: न्ति, सि थः थ, सिसमिषामि वः मः। ८ यियंसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २ सिसमिषेत् ताम् युः, : तम् त, यम् व म । ९ यियंसिष्यति त: न्ति, सि थ: थ. यियसिष्यामि वः मः। ३ सिसमिषतु/तात् ताम् न्तु, : तात् तम् त, सिसमिषाणि व १० अयियंसिष्यत् ताम् न्, : तम् त, म् अयियंसिष्याव म। म। ____३८७ स्यमू (स्यम्) शब्दे । ४ असिसमिष त् ताम् न, : तम् त, म् असिसमिषाव म। ५ असिसमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ सिस्यमिषति त: न्ति, सि थः थ, सिस्यमिषामि वः मः।। षिष्म। २ सिस्यमिषेत् ताम् युः, : तम् त, यम् व म । ६ सिसमिवाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ सिस्यमिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्यमिषाणि व कृम सिसमिषाम्बभूव सिसमिषामास। मा | ७ सिसमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #93 -------------------------------------------------------------------------- ________________ 84 ८ सिसमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसमिषिष्यति तः न्ति, सि थः थ, सिसमिषिष्यामि वः मः । १० असिसमिषिष्यत् ताम् न् : तम् त, म् असिसमिषिष्याव म। ३९० ष्टम (स्तम्) वक्लव्ये । १ तिस्तमिषति तः न्ति, सि थः थ, तिस्तमिषामि वः मः । २ तिस्तमिषेत् ताम् यु:, : तम् त, यम् वम । ३ तिस्तमिषतु /तात् ताम् न्तु : तात् तम् त, तिस्तमिषाणि व म। ४ अतिस्तमिष त् ताम् न् : तम् त, म् अतिस्तमिषाव म। ५ अतिस्तमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तिस्तमिषाञ्चकार तिस्तमिषामास । ७ तिस्तमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तमिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तमिषिष्यति तः न्ति, सि थः थ, तिस्तमिषिष्यामि वः मः । १० अतिस्तमिषिष्यत् ताम् न् : तम् त, म् अतिस्तमिषिष्याव म। ३९१ अम (अम्) शब्दभक्त्योः । १ अमिमिषति तः न्ति, सि थः थ, अमिमिषामि वः मः । २ अमिमिषेत् ताम् यु:, : तम् त, यम् वम । ३ अमिमिषतु/तात् ताम् न्तु : तात् तम् त, अमिमिषाणि व म। ४ आमिमिष त् ताम् न् : तम् त, म् आमिमिषाव म । ५ आमिमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अमिमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः ऋ, कार कर कृव, कृम अमिमिषाम्बभूव अमिमिषामास । ७ अमिमिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अमिमिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अमिमिषिष्यति तः न्ति, सि थः थ, अमिमिषिष्यामि वः मः । धातुरत्नाकर तृतीय भाग १० आमिमिषिष्यत् ताम् नू : तम् त, म् आमिमिषिष्याव म ३९२ अम (अम्) गतौ । अम ३९१ वद्रूपाणि । ३९३ द्रम (द्रम्) गतौ । १ दिद्रमिषति तः न्ति, सि थः थ, दिद्रमिषामि वः मः । २ दिद्रमिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिनमिषतु /तात् ताम् न्तु : तात् तम् त, दिद्रमिषाणि व म ४ अदिद्रमिष त् ताम् न् : तम् त, म् अदिद्रमिषाव म । ५ अदिद्रमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिद्रमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिद्रमिषाम्बभूव दिद्रमिषामास । ८ ७ दिद्रमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । दिनमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिद्रमिषिष्यति तः न्ति, सि थः थ, दिद्रमिषिष्यामि वः मः । १० अदिद्रमिषिष्यत् ताम् न् : तम् त, म् अदिद्रमिषिष्याव म ३९४ हम्म हम्म्) गतौ । १ जिहम्मिषति तः न्ति, सि थः थ, जिहम्मिषामि वः मः । २ जिहम्मिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहम्मिषतु /तात् ताम् न्तु, : तात् तम् त, जिहम्मिषाणि व म। ४ अजिहम्मिष त् ताम् न् : तम् त, म् अजिहम्मिषाव म । ५ अजिहम्मिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्ा । ६ जिहम्मिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिम्मिषाम्बभूव जिहम्मिषामास । ७ जिहम्मिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहम्मिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहम्मिषिष्यति तः न्ति, सि थः थ, जिहम्मिषिष्यामि वः मः । १० अजिहम्मिषिष्यत् ताम् न् : तम् त, म् अजिहम्मिषिष्याव म। Page #94 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा मः। मा ३९५ मीमृ (मीम्) गतौ । २ जिहयिषेत् ताम् युः, : तम् त, यम् व म । १ मिमीमिषति त: न्ति, सि थः थ, मिमीमिषामि वः मः। | ३ जिहयिषतु/तात् ताम् न्तु, : तात् तम् त, जिहयिषाणि व म। २ मिमीमिषेत् ताम् यु:, : तम् त, यम् व म । ४ अजिहयिष त् ताम् न, : तम् त, म अजिहयिषाव म। ३ मिमीमिषतु/तात् ताम् न्तु, : तात् तम् त, मिमीमिषाणि व | | ५ अजिहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ जिहयिषामास सतु सुः, सिथ सथः स, स सिव सिम, ५ अमिमीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | जिहयिषाञ्चकार जिहविषाम्बभूव। षिष्म। | ७ जिहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिमीमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | |८ जिहयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम मिमीमिषाम्बभूव मिमीमिषामास। ९ जिहयिषिष्यति त: न्ति, सि थ: थ, जिहयिषिष्यामि वः मः। ७ मिमीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहयिषिष्यत् ताम् न्, : तम् त, म् अजिहयिषिष्याव म। ८ मिमीमिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३९८ हर्य (ह) क्लान्तौ च । ९ मिमीमिषिष्यति त: न्ति, सि थ: थ, मिमीमिषिष्यामि वः १ जिहर्यिषति त: न्ति, सि थ: थ, जिहर्यिपामि वः मः। २ जिहर्यिषेत् ताम् युः, : तम् त, यम् व म । १० अमिमीमिषिष्यत् ताम् न,: तम् त, म अमिमीमिषिष्याव ३ जिहर्यिषतु/तात् ताम् न्तु, : तात् तम् त, जिहर्यिषाणि व म। ३९६ गम्- (गम्) गतौ । ४ अजिहर्यिष त् ताम् न्, : तम् त, म् अजिहर्यिषाव म। ५ अजिहर्यिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिगमिषति त: न्ति, सि थ: थ. जिगमिषामि वः मः। षिष्म। २ जिगमिषेत् ताम् युः, : तम् त, यम् व म । ६ जिहर्यिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ जिगमिषतु/तात् ताम् न्तु, : तात् तम् त, जिगमिषाणि व | ___ कृम जिहर्यिषाम्बभूव जिहर्यिषामास। मा ७ जिहर्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजिगमिष त् ताम् न्, : तम् त, म् अजिगमिषाव म। | ८ जिहर्यिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अजिगमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ जिहर्यिषिष्यति त: न्ति, सि थः थ, जिहर्यिषिष्यामि वः मः। षिष्म । १० अजियिषिष्यत ताम न. : तम त. म अजियिषिष्याव म। ६ जिगमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ३९९ मव्य (मव्य्) बन्धने । जिगमिषाशकार जिगमिषामास । १ मिमव्यिष ति त: न्ति, सि थः थ, मिमव्यिषामि वः मः। ७ जिगमिष्यात् स्ताम् सः, : स्तम स्त. सम स्व स्म। | २ मिमव्यिषेत् ताम् युः, : तम् त, यम् व म। ८ जिगमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ मिमव्यिषतु/तात् ताम् न्तु, : तात् तम् त, मिमव्यिषाणि व ९ जिगमिषिष्यति त: न्ति, सि थः थ, जिगमिषिष्यामि वः मः। ४ अमिमव्यिषत् ताम् न्, : तम् त, म् अमिमव्यिषाव म। १० अजिगमिषिष्यत् ताम् न्, : तम् त, म् अजिगमिषिष्याव म। ५ अमिमव्यिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ३९७ हय (हय्) कान्तौ च । षिष्म। ६ मिमव्यिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ जिहयिषति त: न्ति, सि थः थ. जिहयिषामि वः मः। मिमव्यिषाञ्चकार मिमव्यिषामास। म। Page #95 -------------------------------------------------------------------------- ________________ 86 धातुरलाकर तृतीय भाग मः। मा ७ मिमव्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ ईचिक्ष्यिषिष्य ति त: न्ति, सि थः थ, ईर्चिक्ष्यिषिष्यामि वः ८ मिमव्यिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमव्यिषिष्य ति त: न्ति, सि थ: थ, मिमव्यिषिष्यामि वः | १० औचिक्ष्यिषिष्यत् ताम् न, : तम् त, म् अर्चिक्ष्यिषिष्याव म। मः। ४०२ ईर्घ्य (ईय़) ईर्ष्यार्थः। १० अमिमव्यिषिष्यत् ताम् न्, : तम् त, म् अमिमव्यिषिष्याव १ ईर्ण्यियिषति त: न्ति, सि थः थ, ईर्ण्यियिषामि वः मः। ४०० सूर्ध्य (सूय) ईर्ष्यार्थः। २ ईर्ण्यियिषेत् ताम् युः, : तम् त, यम् व म । १ सुसूयिष ति त: न्ति, सि थ: थ, सुसूयिषामि वः मः। ३ ईर्ण्यियिषतु/तात् ताम् न्तु, : तात् तम् त, ईर्ण्यियिषाणि व २ सुसूयिषेत् ताम् युः, : तम् त, यम् व म। ४ अर्ण्यियिष त् ताम् न्, : तम् त, म् अर्ण्यियिषाव म। ३ सुसूयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूयिषाणि व ५ अईर्ण्यियिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ असुसूर्य्यिषत् ताम् न्, : तम् त, म् असुसूािषाव म। ५ असुसूयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ ईर्ण्यियिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम ईर्ण्यियिषाम्बभूव ईर्ण्यियिषामास। ७ ईर्ण्यियिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सुसूप्रिंषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ ईय॒ियिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। सुसूयिषाञ्चकार सुसूयिषामास। ७ सुसूयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ९ ईति॒ियिषिष्यति त: न्ति, सि थ: थ, ईर्ण्यियिषिष्यामि वः मः। ८ सुसूयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ सुसूयिषिष्य ति त: न्ति, सि थः थ, सुसूयिषिष्यामि वः | १० अर्ण्यियिषिष्यत् ताम् न, : तम् त, म् और्ण्यियिषिष्याव म। मः। ४०३ शुच्य (शुच्यै) अभिषवे । १० असुसूप्रिंषिष्यत् ताम् न्, : तम् त, म् असुसूयिषिष्याव | १ शशच्यिषति त: न्ति, सि थ: थ, शशच्यिषामि वः मः। २ शुशुच्यिषेत् ताम् युः, : तम् त, यम् व म । ४०१ ईर्ष्या (ई) ईर्ष्यार्थः। ३ शुशुच्यिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुच्यिषाणि व म। १ ईर्चिक्ष्यिष ति त: न्ति, सि थ: थ, ईचिक्ष्यिषामि वः मः। ४ अशुशुच्यिष त् ताम् न्, : तम् त, म् अशुशुच्यिषाव म। २ ईर्चिक्ष्यिषेत् ताम् युः, : तम् त, यम् व म। ५ अशशच्यिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ३ ईर्चिक्ष्यिषतु/तात् ताम् न्तु, : तात् तम् त, ईर्चिक्ष्यिषाणि व | षिष्म । ६ शुशुच्यिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ औचिक्ष्यिषत् ताम् न्, : तम् त, म् चिक्ष्यिषाव म। शुशुच्यिषाञ्चकार शुशुच्यिषामास । ५ अर्चिक्ष्यिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ शुशुच्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशुच्यिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ६ ईर्चिक्ष्यिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शुशुच्यिषिष्यति त: न्ति, सि थ: थ, शुशुच्यिषिष्यामि वः ईचिक्ष्यिषाञ्चकार ईचिक्ष्यिषामास। मः। १० अशुशुच्यिषिष्यत् ताम् न्, : तम् त, म् अशुशुच्यिषिष्याव ७ ईर्चिक्ष्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ ईचिक्ष्यिविता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । मा मा Page #96 -------------------------------------------------------------------------- ________________ सनन्तप्रक्रिया (भ्वादिगण) ४०४ चुच्यै (चुच्यै) अभिषवे । ४०६ क्मर (क्मर) हूछने । १ चुचुच्यिष ति त: न्ति, सि थः थ, चुचुच्यिषामि वः मः। । १ चिक्मरिषति त: न्ति, सि थः थ, चिक्मरिषामि वः मः। २ चुचुच्यिषेत् ताम् युः, : तम् त, यम् व म। २ चिक्मरिषेत् ताम् युः, : तम् त, यम् व म । ३ चुचुच्यिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुच्यिषाणि व ३ चिक्मरिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्मरिषाणि व म। ४ अचुचुच्यिषत् ताम् न्, : तम् त, म् अचुचुच्यिषाव म। ४ अचिक्मरिष त् ताम् न्, : तम् त, म् अचिक्मरिषाव म। ५ अचिक्मरिषीत् षिष्टाम् विषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व ५ अचुचुच्यिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। षिष्म। ६ चिक्मरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चुचुच्यिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, कम चिक्मरिषाम्बभूव चिक्मरिषामास। चुचुच्यिषाञ्चकार चुचुच्यिषाम्बभूव। ७ चिक्मरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुचुच्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ चिक्मरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चुचुच्यिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिक्मरिषिष्यति त: न्ति, सि थः थ. चिक्मरिषिष्यामि वः ९ चुचुच्यिषिष्य ति त: न्ति, सि थः थ, चुचुच्यिषिष्यामि वः | मः। मः। १० अचिक्मरिषिष्यत् ताम् न्, : तम् त, म अचिक्मरिषिष्याव १० अचुचुच्यिषिष्यत् ताम् न्, : तम् त, म् अचुचुच्यिषिष्याव | म। म। ४०७ अभ्र (अध्) गतौ । ४०५ त्सर (त्सर्) छद्मगतौ । १ अबिभ्रिषति त: न्ति, सि थः थ, अबिभ्रिषामि वः मः। १ तित्सरिषति त: न्ति, सि थः थ, तित्सरिषामि वः मः। २ अबिभ्रिषेत् ताम् युः, : तम् त, यम् व म। २ तित्सरिषेत् ताम् युः, : तम् त, यम् व म । ३ अबिभ्रिषतु/तात् ताम् न्तु, : तात् तम् त, अबिभ्रिषाणि व ३ तित्सरिषतु/तात् ताम् न्तु, : तात् तम् त, तित्सरिषाणि व ४ आबिभ्रिष त् ताम् न, : तम् त, म् आबिभ्रिषाव म। | ५ आबिभ्रिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व ४ अतित्सरिष त् ताम् न्, : तम् त, म् अतित्सरिषाव म। षिष्म । ५ अतित्सरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ अबिभिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, . षिष्म । अबिभ्रिषाञ्चकार अबिभ्रिषामास । ६ तित्सरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ अबिभिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। तित्सरिषाञ्चकार तित्सरिषामास । ८ अबिभ्रिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तित्सरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ अबिभ्रिषिष्यति तः न्ति, सि थः थ, अबिभ्रिषिष्यामि वः ८ तित्सरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ तित्सरिषिष्यति तः न्ति, सि थः थ, तित्सरिषिष्यामि वः | १० आबिभ्रिषिष्यत् ताम् न्, : तम् त, म् आबिभ्रिषिष्याव म। ४०८ वभ्र (वभू) गतौ । १० अतित्सरिषिष्यत् ताम् न, : तम् त, म् अतित्सरिषिष्याव मा १ विबभ्रिष ति त: न्ति, सि थः थ, विबभ्रिषामि वः मः। | २ विबभ्रिषेत् ताम् युः, : तम् त, यम् व म। मा मः। Page #97 -------------------------------------------------------------------------- ________________ 88 ३ विबभ्रिषतु/तात् ताम् न्तु तात् तम् त, विबभ्रिषाणि व म। ४ अविबभ्रिषत् ताम् न् : तम् त, म् अविबभ्रिषाव म। ५ अविवभ्रिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विबभ्रिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विभ्रिषाञ्चकार विभ्रिषाम्बभूव । ७ विबनिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विबभ्रिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विबभिषिष्य ति तः न्ति, सि थः थ, विबभिषिष्यामि वः मः । १० अविवनिषिष्यत् ताम् न् : तम् त, म् अविवनिषिष्याव म । ४०९ मभ्र (मधू) गतौ । १ मिमभ्रिष ति तः न्ति, सि थः थ, मिमभ्रिषामि वः मः । २ मिमभ्रिषेत् ताम् युः तम् त, यम् व म ३ मिमभ्रिषतु/तात् ताम् न्तु तात् तम् त, मिमभ्रिषाणि व म। ४ अमिमभ्रिषत् ताम् न् : तम् त, म् अमिमभ्रिषाव म। ५ अमिमभ्रिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमभ्रिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिमभ्रिषाञ्चकार मिमभ्रिषाम्बभूव । ७ मिमभ्रिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमभ्रिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमभ्रिषिष्य ति तः न्ति, सि थः थ, मिमभ्रिषिष्यामि वः मः । १० अमिमभ्रिषिष्यत् ताम् न्, : तम् त, म् अमिमनिषिष्याव म । ४१० चर (चर्) भक्षणे च । १ चिचरिषति तः न्ति, सि थः थ, चिचरिषामि वः मः । २ चिचरिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचरिषतु/तात् ताम् न्तु : तात् तम् त, चिचरिषाणि व म । ४ अचिचरिष त् ताम् न् : तम् त, म् अचिचरिषाव म । धातुरत्नाकर तृतीय भाग ५ अचिचरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचरिषामास चिचरिषाम्बभूव । ७ चिचरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचरिषिष्यति तः न्ति, सि थः थ, चिचरिषिष्यामि वः मः । १० अचिचरिषिष्यत् ताम् न्, : तम् त, म् अचिचरिषिष्याव म ४११ धो धोर्) गतेश्चातुर्ये । १ दुधोरिषति तः न्ति, सि थः थ, दुधोरिषामि वः मः । दुधोरिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ दुधोरिषतु / तात् ताम् न्तु, : तात् तम् त, दुधोरिषाणि वम । अदुधोरिष त् ताम् न् : तम् त, म् अदुधोरिषाव म। ४ ५ अदुधोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुधोरिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, दुधोरिषाञ्चकार दुधोरिषामास । ७ दुधोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दुधोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधोरिषिष्यति तः न्ति, सि थः थ, दुधोरिषिष्यामि वः मः । १० अदुधोरिषिष्यत् ताम् न् : तम् त, म् अदुधोरिषिष्याव म । ४१२ खो (खोर्) गते : प्रतीघाते । १ चुखोरिष ति तः न्ति, सि थः थ, चुखोरिषामि वः मः । २ चुखोरिषेत् ताम् यु:, : तम् त, यम् व म। ३- चुखोरिषतु /तात् ताम् न्तु : तात् तम् त, चुखोरिषाणि व म। ४ अचुखोरिषत् ताम् न् : तम् त, म् अचुखोरिषाव म । ५ अचुखोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुखोरिषाञ्चकार चुखोरिषामास । ७ चुखोरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #98 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 89 मा म। ९ चुखोरिषिष्य ति त: न्ति, सि थः थ, चुखोरिषिष्यामि वः ४१५ मील (मील) निमेषणे। मः। १ मिमीलिषति त: न्ति, सि थः थ, मिमीलिषामि वः मः। १० अचुखोरिषिष्यत् ताम् न्, : तम् त, म् अचुखोरिषिष्याव | २ मिमीलिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमीलिषतु/तात् ताम् न्तु, : तात् तम् त, मिमीलिपाणि व ४१३ दल (दल्) विशरणे। १ दिदलिषति त: न्ति, सि थ: थ, दिदलिषामि वः मः। ४ अमिमीलिष त् ताम् न्, : तम् त, म् अमिमीलिषाव म। २ दिदलिषेत् ताम् युः, : तम् त, यम् व म । ५ अमिमीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिदलिषतु/तात् ताम् न्तु, : तात् तम् त, दिदलिषाणि व म।। षिष्म। ४ अदिदलिष त् ताम् न, : तम् त, म् अदिदलिषाव म। | F मिमीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अदिदलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | कृम मिमीलिषाम्बभूव मिमीलिषामास । षिष्म। ७ मिमीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ मिमीलिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। - कृम दिदलिषाम्बभूव दिदलिषामास । ९ मिमीलिषिष्यति त: न्ति, सि थः थ. मिमीलिषिष्यामि वः ७ दिदलिष्यात् स्ताम् सः, : स्तम स्त, सम स्व स्म। मः। ८ दिदलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अमिमीलिषिष्यत् ताम् न, : तम् त, म अमिमीलिषिष्याव ९ दिदलिषिष्यति त: न्ति, सि थः थ, दिदलिषिष्यामि वः मः। मा १० अदिदलिषिष्यत् ताम् न, : तम् त, म् अदिदलिषिष्याव म। ४१६ श्मील (शमील) निमेषणे । ४१४ त्रिफला (फल) विशरणे। १ शिश्मीलिषति त: न्ति, सि थः थ, शिश्मीलिषामि वः मः। १ पिफलिषति त: न्ति, सि थः थ. पिफलिषामि वः मः। २ शिश्मीलिषेत् ताम् युः, : तम् त, यम् व म । २ पिफलिषेत् ताम् युः, : तम् त, यम् व म । ३ शिश्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्मीलिषाणि ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व व म। मा ४ अशिश्मीलिष त् ताम् न्, : तम् त, म् अशिश्मीलिषाव म। ४ अपिफलिष त् ताम् न्, : तम् त, म अपिफलिषाव म। ५ अशिश्मीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म । ६ शिश्मीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ पिफलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, कृव, कृम शिश्मीलिषाम्बभूव शिश्मीलिषामास । पिफलिषाञ्चकार पिफलिषामास । ७ शिश्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिफलिष्यात् स्ताम् स:. : स्तम स्त. सम स्व स्म। ८ शिश्मीलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ पिफलिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। | ९ शिश्मीलिषिष्यति त: न्ति, सि थः थ, शिश्मीलिषिष्यामि ९ पिफलिषिष्यति त: न्ति, सि थः थ, पिफलिषिष्यामि वः वः मः। १० अशिश्मीलिषिष्यत् ताम् न्, तम् त, म् १० अपिफलिषिष्यत् ताम् नु, : तम् त, म अपिफलिषिष्याव अशिश्मीलिषिष्याव म। म। मः। Page #99 -------------------------------------------------------------------------- ________________ 90 धातुरत्नाकर तृतीय भाग मा ४१७ स्मील (स्मील्) निमेषणे । १ पिपीलिषति तः न्ति, सि थः थ, पिपीलिषामि वः मः। १ सिस्मीलिषति त: न्ति, सि थः थ, सिस्मीलिषामि वः मः। २ पिपीलिषेत् ताम् युः, : तम् त, यम् व म।। २ सिस्मीलिपेत् ताम् युः, : तम् त, यम् व म । ३ पिपीलिषतु/तात् ताम् न्तु, : तात् तम् त, पिपीलिषाणि व ३ सिस्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्मीलिपाणि | ४ अपिपीलिष त् ताम् न, : तम् त, म् अपिपीलिषाव म। व म। ५ अपिपीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ असिस्मीलिष त् ताम् न्, : तम् त, म् असिस्मीलिषाव म। षिष्म । ५ असिस्मीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपीलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिपीलिषाञ्चकार पिपीलिषामास। ६ सिस्मीलिषाम्बभूव वतः वः, विथ वथः व व विव विम, ७ पिपीलिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। सिस्मीलिषामास सिस्मीलिषाञ्चकार। ८ पिपीलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिस्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। | ९ पिपीलिषिष्यति त: न्ति, सि थः थ. पिपीलिषिष्यामि वः ८ सिस्मीलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ सिस्मीलिषिष्यति त: न्ति, सि थः थ, सिस्मीलिषिष्यामि १० अपिपीलिषिष्यत् ताम् न्, : तम् त, म् । अपिपीलिषिष्याव व: मः। मा १० असिस्मीलिषिष्यत् ताम् न्, : तम् त, म् | ४२० णील (नील) वर्णे । असिस्मीलिषिष्याव म। १ निनीलिष ति त: न्ति, सि थ: थ, निनीलिषामि वः मः। ४१८ क्ष्मील (क्ष्मील्) निमेषणे। २ निनीलिषेत् ताम् युः, : तम् त, यम् व म। १ चिश्मीलिष तित: न्ति सि थ: थ. चिश्मीलिषामि वः मः। ३ निनीलिषतु/तात् ताम् न्तु, : तात् तम् त, निनीलिषाणि व २ चिक्ष्मीलिषेत् ताम् युः, : तम् त, यम् व म। ३ चिक्ष्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्ष्मीलिषाणि ४ अनिनीलिषत् ताम् न्, : तम् त, म् अनिनीलिषाव म। व म। ५ अनिनीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिक्ष्मीलिषत् ताम् न्, : तम् त, म् अचिक्ष्मीलिषाव म। षिष्म। ५ अचिक्ष्मीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ निनीलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्व षिष्म। निनीलिषाञ्चकार निनीलिषाम्बभूव। ६ चिक्ष्मीलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ निनीलिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिक्ष्मीलिषाञ्चकार चिक्ष्मीलिषाम्बभूव। ८ निनीलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिक्ष्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ निनीलिषिष्य ति त: न्ति, सि थः थ, निनीलिषिष्यामि वः ८ चिक्ष्मीलिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः।। मः। ९ चिक्ष्मीलिषिष्य तित: न्ति, सि थः थ. चिक्ष्मीलिषिष्यामि १० अनिनीलिषिष्यत् ताम् न, : तम् त, म् अनिनीलिषिष्याव व: मः। १० अचिक्ष्मीलिषिष्यत् ताम् न्, : तम् त, म् ४२१ शील (शील्) समाधौ । अचिक्ष्मीलिषिष्याव म। | १ शिशीलिषति त: न्ति, सि थ: थ, शिशीलिषामि वः मः। ४१९ पील (पील्) प्रतिष्टम्भे । | २ शिशीलिषेत् ताम् युः, : तम् त, यम् व म । । Page #100 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ३ शिशीलिषतु/तात् ताम् न्तु तात् तम् त, शिशीलिषाणि व म। ४ अशिशीलिष त् ताम् न्, : तम् त, म् अशिशीलिषाव म । ५ अशिशीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीलिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव. कृम शिशीलिषाम्बभूव शिशीलिषामास । ७ शिशीलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीलिषिष्यति तः न्ति, सि थः थ, शिशीलिषिष्यामि वः मः । १० अशिशीलिषिष्यत् ताम् न् : तम् त, म् अशिशीलिषिष्याव म। ४२२ कील (कील) बन्धे । १ चिकीलिषति तः न्ति, सि थः थ, चिकीलिषामि वः मः । २ चिकीलिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिकीलिषतु /तात् ताम् न्तु, : तात् तम् त, चिकीलिषाणि व म। ४ अचिकीलिष त् ताम् न् : तम् त, म् अचिकीलिषाव म। ५ अचिकीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकीलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकीलिषाम्बभूव चिकीलिषामास । ७ चिकीलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकीलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकीलिषिष्यति तः न्ति, सि थः थ, चिकीलिषिष्यामि वः मः । १० अचिकीलिषिष्यत् ताम् न् : तम् त, म् अचिकीलिघिष्याव म। ४२३ कूल (कूल्) आवरणे । १ चुकूलिषति तः न्ति, सि थः थ, चुकूलिषामि वः मः । २ चुकूलिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकूलिषतु /तात् ताम् न्तु : तात् तम् त, चुकूलिषाणि व म। 91 ४ अचुकूलिष त् ताम् न् : तम् त, म् अचुकूलिषाव म । ५ अचुकूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकूलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकूलिषाम्बभूव चुकूलिषामास । ७ चुकूलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चुकूलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकूलिषिष्यति तः न्ति, सि थः थ, चुकूलिषिष्यामि वः ८ मः । १०- अचुकूलिषिष्यत् ताम् न् : तम् त, म् अचुकूलिषिष्याव म ४२४ शूल (शूल्) रुजायाम् । १ शुशूलिषति तः न्ति, सि थः थ, शुशूलिषामि वः मः । २ शुशूलिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशूलिषतु/तात् ताम् न्तु : तात् तम् त, शुशूलिषाणि व म। ४ अशुशूलिष त् ताम् न् : तम् त, म् अशुशूलिषाव म। ५ अशुशूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशूलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, शुशूलिषाञ्चकार शुशूलिषामास । ७ शुशूलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशूलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशूलिषिष्यति तः न्ति, सि थः थ, शुशूलिषिष्यामि वः मः । १० अशुशूलिषिष्यत् ताम् न् : तम् त, म् अशुशूलिषिष्याव म। ४२५ तूल (तूल्) निषकर्षे । १ तुतूलिषति तः न्ति, सि थः थ, तुतूलिषामि वः मः । २ तुतूलिषेत् ताम् यु:, : तम् त, यम् व म । ३. तुतूलिषतु /तात् ताम् न्तु तात् तम् त, तुतूलिषाणि व म ४ अतुतूलिष त् ताम् न् : तम् ल, म् अतुतूलिषाव म। अतुतूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तुतूलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तुतूलिषामास तुतूलिषाञ्चकार । Page #101 -------------------------------------------------------------------------- ________________ 92 धातुरत्नाकर तृतीय भाग मः। ७ तुतूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ पिफलिषति त: न्ति, सि थः थ, पिफलिषामि वः मः। ८ ततलिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ पिफलिषेत् ताम् युः, : तम् त, यम् व मा. ९ तुतूलिषिष्यति तः न्ति, सि थ: थ, तुतूलिषिष्यामि वः मः। ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व १० अतुतूलिषिष्यत् ताम् न्, : तम् त, म् अतुतूलिषिष्याव म। म। ४२६ पूल (पूल्) संघाते । ४ अपिफलिष त् ताम् न, : तम् त, म् अपिफलिषाव म। | ५ अपिफलिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व १ पुपूलिष ति त: न्ति, सि थ: थ, पपलिषामि वः मः। षिष्म । २ पुपूलिषेत् ताम् युः, : तम् त, यम् व म। ६ पिफलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ३ पुपूलिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूलिषाणि व म। पिफलिषाञ्चकार पिफलिषामास। ४ अपुपूलिषत् ताम् न्, : तम् त, म् अपुपूलिषाव म। | ७ पिफलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपुपूलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | |८ पिफलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ पिफलिषिष्यति त: न्ति, सि थः थ, पिफलिषिष्यामि वः ६ पुपूलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | पुपूलिषाञ्चकार पुपूलिषाम्बभूव। । १० अपिफलिषिष्यत् ताम् न, : तम् त, म् अपिफलिषिष्याव ७ पुपूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा ८ पुपूलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपूलिषिष्य ति त: न्ति, सि थः थ, युपूलिषिष्यामि व: मः। ४२९ फुल्ल (फुल्ल्) विकसने । १० अपुपूलिषिष्यत् ताम् न्, : तम् त, म् अपुपूलिषिष्याव म। | १ पुफुल्लिषति त: न्ति, सि थ: थ, पुफुल्लिषामि वः मः। | २ पुफुल्लिषेत् ताम् यु:, : तम् त, यम् व म । ४२७ मूल (मूल्) प्रतिष्ठायाम् । ३ पुफुल्लिषतु/तात् ताम् न्तु, : तात् तम् त, पुफुल्लिषाणि व म। १ मुमूलिष ति त: न्ति, सि थः थ, ममलिषामि वः मः। ४ अपुफुल्लिष त् ताम् न्, : तम् त, म् अपुफुल्लिषाव म। २ मुमूलिषेत् ताम् युः, : तम् त, यम् व म। | ५ अपुफुल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ मुमूलिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूलिषाणि व म। षिष्म। ४ अमुमूलिषत् ताम् न्, : तम् त, म् अमुमलिषाव म। ६ पुफुल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अमुमूलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम पुफुल्लिषाम्बभूव पुफुल्लिषामास । षिष्म। ७ पुफुल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमूलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ पुफुल्लिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मुमूलिषाञ्चकार मुमूलिषाम्बभूव। ९ पुफुल्लिषिष्यति त: न्ति, सि थः थ, पुफुल्लिषिष्यामि वः मः। मुमूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपुफुल्लिषिष्यत् ताम् न, : तम् त, म् अपुफुल्लिषिष्याव म। ८ ममलिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ४३० चुल्ल (चुल्ल्) हावकरणे । ९ मुमूलिषिष्य ति तः न्ति, सि थः थ, मुमूलिषिष्यामि वः १ चुचुल्लिषति त: न्ति, सि थ: थ, चुचुल्लिषामि वः मः। १० अमुमूलिषिष्यत् ताम् न्, : तम् त, म् अमुमूलिषिष्याव म। | २ चुचुल्लिषेत् ताम् युः, : तम् त, यम् व म। ३ चुचुल्लिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुल्लिषाणि व म। ४२८ फल (फल्) निष्पतौ। | ४ अचुचुल्लिष त् ताम् न्, : तम् त, म् अचुचुल्लिषाव म। मः। Page #102 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अचुचुल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चुचुल्लिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृ चुचुल्लिषाम्बभूव चुचुल्लिषामास । " ७ चुचुल्लिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुल्लिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुल्लिषिष्यति तः न्ति, सि थः थ, चुचुल्लिषिष्यामि वः मः । १० अचुचुल्लिषिष्यत् ताम् न् : तम् त, म् अचुचुल्लिषिष्याव म ४३१ चिल्ल (चिल्लू) शैथिल्ये च । १ चिचिल्लिष ति तः न्ति, सि थः थ, चिचिल्लिषामि वः मः । २ चिचिल्लिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचिल्लिषतु/तात् ताम् न्तु : तात् तम् त, चिचिल्लिषाणि व म। ४ अचिचिल्लिषत् ताम् न् : तम् त, म् अचिचिल्लिषाव | ५ अचिचिल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचिल्लिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचिल्लिषाञ्चकार चिचिल्लिषाम्बभूव । ७ चिचिल्लिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचिल्लिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचिल्लिषिष्य ति तः न्ति, सि थः थ, चिचिल्लिषिष्यामि वः मः । १० अचिचिल्लिषिष्यत् ताम् न, : तम् त, म् अचिचिल्लिषिष्याव म। ४३२ पेलृ (पेल्) गतौ । १ पिपेलिषति तः न्ति, सि थः थ, पिपेलिषामि वः मः । २ पिपेलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपेलिषतु /तात् ताम् न्तु : तात् तम् त, पिपेलिषाणि व म। ४ अपिपेलिष त् ताम् न् : तम् त, म् अपिपेलिषाव म। ५ अपिपेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिपेलिषाञ्चकार पिपेलिषामास । ७ पिपेलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपेलिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपेलिषिष्यति तः न्ति, सि थः थ, पिपेलिषिष्यामि वः मः । १० अपिपेलिषिष्यत् ताम् न् : तम् त, म् अपिपेलिषिष्याव म। 93 ४३३ फेलृ (फेल्) गतौ । १ पिफेलिषति तः न्ति, सि थः थ, पिफेलिषामि वः मः । पिफेलिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ पिफेलिषतु /तात् ताम् न्तु तात् तम् त, पिफेलिषाणि व म। ४ अपिफेलिष त् ताम् न् : तम् त, म् अपिफेलिषाव मा ५ अपिफेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिफेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिफेलिषामास पिफेलिषाम्बभूव । ७ पिफेलिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पिफेलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिफेलिषिष्यति तः न्ति, सि थः थ, पिफेलिषिष्यामि वः मः । १० अपिफेलिषिष्यत् ताम् न् : तम् त, म् अपिफेलिषिष्याव म। ४३४ शेल (शेल्) गतौ । १ शिशेलिषति तः न्ति, सि थः थ, शिशेलिषामि वः मः । २ शिशेलिषेत् ताम् यु:, : तम् त, यम् च म । ३ शिशेलिषतु /तात् ताम् न्तु : तात् तम् त, शिशेलिषाणि व म। ४ अशिशेलिष त् ताम् न् : तम् त, म् अशिशेलिषाव म। ५ अशिशेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, शिशेलिषाञ्चकार शिशेलिषामास । ७ शिशेलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशेलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #103 -------------------------------------------------------------------------- ________________ 94 म। म। धातुरत्नाकर तृतीय भाग ९ शिशेलिषिष्यति त: न्ति, सि थः थ, शिशेलिषिष्यामि वः | १० अविवेह्निषिष्यत् ताम् न्, : तम् त, म् अविवेह्निषिष्याव म। मः। ४३८ सल (सल्) गतौ । १० अशिशेलिषिष्यत् ताम् न्, : तम् त, म् अशिशेलिषिष्याव १ सिसलिषति त: न्ति, सि थः थ, सिसलिषामि वः मः। ४३५ षेलु (सेल्) गतौ । २ सिसलिषेत् ताम् युः, : तम् त, यम् व म। ३ सिसलिषतु/तात् ताम् न्तु, : तात् तम् त, सिसलिषाणि व १ सिसेलिषति त: न्ति, सि थः थ, सिसेलिषामि वः मः।। म। २ सिसेलिषेत् ताम् युः, : तम् त, यम् व म। ४ असिसलिष त् ताम् न, : तम् त, म् असिसलिषाव म। ३ सिसेलिषत/तात् ताम् न्तु, : तात तम त. सिसेलिषाणि व । ५ असिसलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ४ असिसेलिष त् ताम् न्, : तम् त, म् असिसेलिषाव म। ६ सिसलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ५ असिसेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । सिसलिषाञ्चकार सिसलिषामास। ७ सिसलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | सिसेलिषाञ्चकार सिसेलिषामास। | ८ सिसलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ सिसलिषिष्यति त: न्ति, सि थः थ, सिसलिषिष्यामि वः ८ सिसेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ सिसेलिषिष्यति त: न्ति, सि थः थ, सिसेलिषिष्यामि वः | १० असिसलिषिष्यत् ताम् न, : तम् त, म् असिसलिषिष्याव मा १० असिसेलिषिष्यत् ताम् न, : तम् त, म असिसेलिषिष्याव ___४३९ तिल (तिल्) गतौ । १ तितिलिष ति त: न्ति, सि थः थ, तितिलिषामि वः मः। ४३६ सेल (सेल्) गतौ । घेल ४३५ वदूपाणि। २ तितिलिषेत् ताम् युः, : तम् त, यम् व म। ४३७ वेल (वेर) गतौ। ३ तितिलिषतु/तात् ताम् न्तु, : तात् तम् त, तितिलिषाणि व १ विवेहिष ति त: न्ति, सि थः थ, विवेलिषामि वः मः। २ विवेलिषेत् ताम् युः, : तम् त, यम् व म। ४ अतितिलिषत् ताम् न्, : तम् त, म् अतितिलिषा म। ३ विवेह्निषतु/तात् ताम् न्तु, : तात् तम् त, विवेहिषाणि व | ५ अतितिलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्प। म। ४ अविवेह्निषत् ताम् न्, : तम् त, म् अविवेहिषाव म। ६ तितिलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | तितिलिषाकार तितिलिषाम्बभूव। ५ अविवेह्रिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ तितिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ तितिलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। विवेह्निषाञ्चकार विवेलिषाम्बभूव। ९ तितिलिषिष्य ति त: न्ति, सि थः थ, तितिलिषिष्यामि वः मः। ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवेहिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितिलिषिष्यत् ताम्न : तम त, म अतितिलिषिष्याव मा ९ विवेहिषिष्य ति त: न्ति, सि थः थ, विवेहिषिष्यामि वः पक्षे तिति स्थाने तितेइति ज्ञेयम्। म। मा मः। Page #104 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 95 मा मा ४४० तिल्ल (तिल्ल) गतौ। युः, : तम् त, यम् व म । १ तितिल्लिषति त: न्ति, सि थः थ, तितिल्लिषामि वः मः। | ३ विवेल्लिषतु/तात् ताम् न्तु, : तात् तम् त, विवेल्लिषाणि व २ तितिल्लिषेत् ताम् युः, : तम् त, यम् वम । ३ तितिल्लिषतु/तात् ताम् न्तु, : तात् तम् त, तितिल्लिषाणि व | ४ अविवेल्लिष त् ताम् न्, : तम् त, म् अविवेल्लिषाव म। | ५ अविवेल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ४ अतितिल्लिष त् ताम् न, : तम् त, म् अतितिल्लिषाव म। । अतितिलिपीत सि जिजाबी मिल ६ विवेल्लिाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। विवेल्लिषाशकार विवेल्लिषामास। ६ तितिल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ विवेल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम तितिल्लिषाम्बभूव तितिल्लिषामास । ८ विवेल्लिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवेल्लिषिष्यति त: न्ति, सि थः थ, विवेल्लिषिष्यामि वः ७ तितिल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितिल्लिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ तितिल्लिषिष्यति त: न्ति, सि थः थ, तितिल्लिषिष्यामि वः | १० अविवेल्लिषिष्यत् ताम् न, : तम् त, म् अविवेल्लिषिष्याव मः। १० अतितिल्लिषिष्यत् ताम् न्, : तम् त, म् अतितिल्लिषिष्याव ४४३ वेल (वेल्) चलने । मा १ विवेलिष ति त: न्ति, सि थ: थ, विवेलिषामि वः मः। ४४१ पल्ल (पल्ल्) गतौ । २ विवेलिषेत् ताम् यु:, : तम् त, यम् व म। १ पिपल्लिपति त: न्ति, सि थः थ, पिपल्लिषामि वः मः। ३ विवेलिषत/तात् ताम् न्तु, : तात् तम त, विवेलिषाणि व २ पिपल्लिषेत् ताम् यु:, : तम् त, यम् व म । मा ३ पिपल्लिषतु/तात् ताम् न्तु, : तात् तम् त, पिपल्लिषाणि व | ४ अविवेलिषत् ताम् न्, : तम् त, म् अविवेलिषाव म। | ५ अविवेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपिपल्लिष त् ताम् न्, : तम् त, म् अपिपल्लिषाव म। षिष्म। ५ अपिपल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। विवेलिषाञ्चकार विवेलिषाम्बभूव। ६ पिपल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कम पिपल्लिषाम्बभूव पिपल्लिषामास । ८ विवेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिपल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवेलिषिष्य तित: न्ति, सि थः थ, विवेलिषिष्यामि वः ८ पिपल्लिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ पिपल्लिषिष्यति त: न्ति, सि थः थ, पिपल्लिषिष्यामि वः | १० अविवेलिषिष्यत् ताम् न्, : तम् त, म् अविवेलिषिष्याव मः। म। १० अपिपल्लिषिष्यत् ताम् न, : तम् त, म् अपिपल्लिषिष्याव म। | ४४४ चेल (चेल्) चलने । ४४२ वेल्ल (वेल्ल्) गतौ । १ चिचेलिषति त: न्ति, सि थ: थ, चिचेलिषामि व: मः। १ विवेल्लिषति तः न्ति, सि थ: थ, विवेल्लियामि वः मः। २ चिचेलिषेत् ताम् युः, : तम् त, यम् व म । ३ विलित म। Page #105 -------------------------------------------------------------------------- ________________ 96 धातुरत्नाकर तृतीय भाग मा मः। मा ३ चिचेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचेलिषाणि व ४ अचिक्वेलिष त् ताम् न्, : तम् त, म् अचिक्वेलिषाव म। ५ अचिक्वेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिचेलिष त् ताम् न, : तम् त, म् अचिचेलिषाव म। | षिष्म । अचिचेलिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व | ६ चिक्वेलिषाम्बभूव वतुः वः, विथ वथः व व विव विम षिष्म । चिक्वेलिषाशकार चिक्वेलिषामास। ६ चिचेलिषाम्बभूव वतुः वः, विथ वथः व व विव विम, | ७ चिक्वेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिचेलिषाञ्चकार चिचेलिषामास। ८ चिक्वेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिचेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिक्वेलिषिष्यति त: न्ति, सि थ: थ, चिक्वेलिषिष्यामि वः ८ चिचेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिचेलिषिष्यति त: न्ति, सि थ: थ, चिचेलिषिष्यामि वः | १० अचिक्वेलिषिष्यत् ताम् न्, : तम् त, म् मः। अचिक्वेलिषिष्याव म। १० अचिचैलिषिष्यत् ताम् न, : तम् त, म् अचिचेलिषिष्याव ४४७ खेल (खेल) चलने । ४४५ केल (केल्) चलने । १ चिखेलिषति त: न्ति, सि थ: थ, चिखेलिषामि वः मः। २ चिखेलिषेत् ताम् युः, : तम् त, यम् व म । १ चिकेलिषति त: न्ति, सि थ: थ, चिकेलिषामि वः मः। ३ चिखेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिखेलिषाणि व २ चिकेलिषेत् ताम् युः, : तम् त, यम् व म । म। ३ चिकेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिकेलिषाणि व | ४ अचिखेलिष त् ताम् न्, : तम् त, म् अचिखेलिषाव म। ५ अचिखेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिकेलिष त् ताम् न्, : तम् त, म् अचिकेलिषाव म। षिष्म । ५ अचिकेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चिखेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। चिखेलिषाञ्चकार चिखेलिषामास। ६ चिकेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ चिखेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कुम चिकेलिषामास चिकेलिषाम्बभूव। ८ चिखेलिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखेलिषिष्यति त: न्ति, सि थः थ, चिखेलिषिष्यामि वः ८ चिकेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। "मः। ९ चिकेलिषिष्यति त: न्ति, सि थः थ, चिकेलिषिष्यामि वः १० अचिखेलिषिष्यत् ताम् न्, : तम् त, म् अचिखेलिषिष्याव मः। १० अचिकेलिषिष्यत् ताम् न्, : तम् त, म् अचिकेलिषिष्याव ४४८ स्खल (स्खल्) चलने। ४४६ केल (केल्) चलने । १ चिस्खलिष ति त: न्ति, सि थ: थ, चिस्खलिषामि वः मः। १ चिक्वेलिषति त: न्ति, सि थ: थ, चिक्वेलिषामि वः मः। | २ चिस्खलिषेत् ताम् युः, : तम् त, यम् व म।। २ चिक्वेलिषेत् ताम् युः, : तम् त, यम् व म । ३ चिस्खलिषतु/तात् ताम् न्तु, : तात् तम् त, चिस्खलिषाणि ३ चिक्वेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्वेलिषाणि व म। वमा ४ अचिस्खलिषत् ताम् न्, : तम् त, म् अचिस्खलिषाव म। मा म। Page #106 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 97 मा ५ अचिस्खलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ शिश्वलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। शिश्वलिषामास शिवलिषाञ्चकार। ६ चिस्खलिषामास सतः सः, सिथ सथः स, स सिव सिम, | ७ शिवलिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। चिस्खलिषाञ्चकार चिस्खलिषाम्बभूव। ८ शिश्वलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिस्खलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शिश्वलिषिष्यति त: न्ति, सि थः थ, शिश्वलिषिष्यामि वः ८ चिस्खलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ चिस्खलिषिष्य ति त: न्ति, सि थः थ, चिस्खलिषिष्यामि | १० अशिश्वलिषिष्यत ताम न. : तम् त, म अशिश्वलिषिष्याव व: मः। १० अचिस्खलिषिष्यत् ताम् न्, : तम् त, म् अचिस्खलिषिष्याव म। ४५१ वल्ल (वल्ल्) आशु गतौ । | १ शिश्वल्लिषति त: न्ति, सि थः थ, शिश्वल्लिषामि वः मः। ४४९ खलु (खल्) संचये च । | २ शिश्वल्लिषेत् ताम् युः, : तम् त, यम् व म। १ चिखलिषति तः न्ति, सि थ: थ, चिखलिषामि वः मः। | ३ शिश्वल्लिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वल्लिषाणि व २ चिखलिषेत् ताम् युः, : तम् त, यम् व म । मा ३ चिखलिषतु/तात् ताम् न्तु, : तात् तम् त, चिखलिषाणि व | ४ अशिश्वल्लिष त् ताम् न्, : तम् त, म् अशिश्वल्लिषाव म। मा ५ अशिश्वल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिखलिष त् ताम् न, : तम् त, म् अचिखलिषाव म। षिष्म। ५ अचिखलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिवल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कुम शिश्वल्लिषाम्बभूव शिश्वल्लियामास । ६ चिखलिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ शिवल्लिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम चिखलिषामास चिखलिषाम्बभूव। | ८ शिवल्लिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिखलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ शिवल्लिषिष्यति त: न्ति, सि थः थ, शिश्वल्लिषिष्यामि वः ८ चिखलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । मः। ९ चिखलिषिष्यति त: न्ति, सि थः थ, चिखलिषिष्यामि वः | | १० अशिश्वल्लिषिष्यत् ताम् न, : तम् त, म अशिश्वल्लिषिष्याव मः। १० अचिखलिषिष्यत् ताम् न्, : तम् त, म् अचिखलिषिष्याव ४५२ गल (गल्) अदने । - म। १ जिगलिषति त: न्ति, सि थः थ, जिगलिषामि वः मः। ४५० श्वल (श्वल्) आशु गतौ । २ जिगलिषेत् ताम् युः, : तम् त, यम् व म । १ शिश्वलिषति त: न्ति, सि थ: थ, शिश्वलिषामि वः मः । ३ जिगलिषतु/तात् ताम् न्तु, : तात् तम् त, जिगलिषाणि व २ शिश्वलिषेत् ताम् युः, : तम् त, यम् व म । . मा ३ शिश्वलिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वलिषाणि व | ४ अजिगलिष त् ताम् न्, : तम् त, म् अजिगलिषाव म। म। ५ अजिगलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अशिश्वलिष त् ताम् न, : तम् त, म् अशिश्वलिषाव म। षिष्म । ५ अशिश्वलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिगलिषाम्बभव वतः वः विथ वथः व. व विव विम. षिष्म। जिगलिषाञ्चकार जिगलिषामास । मा Page #107 -------------------------------------------------------------------------- ________________ 98 ७ जिगलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगलिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगलिषिष्यति तः न्ति, सि थः थ, जिगलिषिष्यामि वः मः । १० अजिगलिषिष्यत् ताम् न् : तम् त, म् अजिगलिषिष्याव म। ४५३ चर्व (चव्) अदने । १ चिचर्विष ति तः न्ति, सि थः थ, चिचर्विषामि वः मः । २ चिचर्विषेत् ताम् यु: : तम् त, यम् वम। ३ चिचर्विषतु /तात् ताम् न्तु : तात् तम् त, चिचर्विषाणि व म। ४ अचिचर्विषत् ताम् न् : तम् त, म् अचिचर्विषाव म । ५ अचिचर्विषीत् षिष्टाम् षिषुः, षी षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्विषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचर्विषाञ्चकार चिचर्विषाम्बभूव । ७ चिचर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्विषिष्य ति तः न्ति, सि थः थ, चिचर्विषिष्यामि वः मः । १० अचिचर्विषिष्यत् ताम् न् : तम् त, म् अचिचर्विषिष्याव म। ४५४ पुर्व (पूर्व) पूरणे । १ पुपूर्विषति तः न्ति, सि थः थ, पुपूर्विषामि वः मः । २ पुपूर्विषेत् ताम् यु:, : तम् त, यम् वम । ३ पुपूर्विषत्/तात् ताम् न्तु, : तात् तम् त, पुपूर्विषाणि वम । ४ अपुपूर्विष त् ताम् न् : तम् त, म् अपुपूर्विषाव म। ५ अपुपूर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपूर्विषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, पूर्विषाम्बभूव पूर्विषामास । ७ पुपूर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपूर्विषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपूर्विषिष्यति तः न्ति, सि थः थ, पुपूर्विषिष्यामि वः मः । धातुरत्नाकर तृतीय भाग १० अपुपूर्विषिष्यत् ताम् न् : तम् त, म् अपुपूर्विषिष्याव म । ४५५ पर्व (पर्व) पूरणे । १ पिपर्विषति तः न्ति, सि थः थ, पिपर्विषामि वः मः । पिपर्विषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पिपर्विषतु / तात् ताम् न्तु : तात् तम् त, पिपर्विषाणि व म ४ अपिपर्विष त् ताम् न् : तम् त, म् अपिपर्विषाव म। ५ अपिपर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपर्विषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपर्विषामास पिपर्विषाम्बभूव । : ७ पिपर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्विषिष्यति तः न्ति, सि थः थ, पिपर्विषिष्यामि वः मः । १० अपिपर्विषिष्यत् ताम् न् : तम् त, म् अपिपर्विषिष्याव म ४५६ मर्व (मर्व्) पूरणे । १ मिमर्विषति तः न्ति, सि थः थ, मिमर्विषामि वः मः । मिमर्विषेत् ताम् यु:, : तम् त, यम् वम । २ ३ मिमर्विषतु /तात् ताम् न्तु : तात् तम् त, मिमर्विषाणि व म अमिमर्विष त् ताम् न् : तम् त, म् अमिमर्विषाव म ४ ५ अमिमर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमर्विषाम्बभूव मिमर्विषामास । ७ मिमर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमर्विषिष्यति तः न्ति, सि थः थ, मिमर्विषिष्यामि वः मः । १० अमिमर्विषिष्यत् ताम् न् : तम् त, म् अमिमर्विषिष्याव म । ४५७ मर्व (मर्व्) गतौ। मर्व ४५६ वद्रूपाणि । ४५८ धवु (धन्व्) गतौ । १ दिधन्विषति तः न्ति, सि थः थ, दिधन्विषामि वः मः । २ दिधन्विषेत् ताम् यु:, : तम् त, यम् व म । Page #108 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 99 मः। - मा मा ३ दिधन्विषतु/तात् ताम् न्तु, : तात् तम् त, दिधन्विषाणि व | ५ अचिकर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदिधन्विष त् ताम् न, : सम् त, म् अदिधन्विषाव म। । ६ चिकविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अदिधन्विषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्ठ | चिकविषाञ्चकार चिकविषाम्बभूव। षिष्म। ७ चिकर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। र चिकविषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिधन्विषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ चिकविषिष्य ति त: न्ति, सि थः थ. चिकविषिष्यामि वः कृम दिधन्विषाम्बभूव दिधन्विषामास । ७ दिधन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिकर्विषिष्यत् ताम् न्, : तम् त, म् अचिकविषिष्याव ८ दिधन्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः17 ९ दिधन्विषिष्यति त: न्ति, सि थः थ, दिधन्विषिष्यामि वः ।। ४६१ खर्व (ख) दर्पे । मः। १० अदिधन्विषिष्यत् ताम् न्, : तम् त, म् अदिधन्विषिष्याव | १ चिखर्विषति त: न्ति, सि थ: थ, चिखर्विषामि वः मः। २ चिखर्विषेत् ताम् युः, : तम् त, यम् व म । ३ चिखर्विषतु/तात् ताम् न्तु, : तात् तम् त, चिखर्विषाणि व ४५९ शव (शव्) गतौ । १ शिशविषति त: न्ति, सि थः थ, शिशविषामि वः मः। ४ अचिखर्विष त ताम न. : तम त. म अचिखविषाव म। २ शिशविषेत ताम यः. : तम त. यम व म । ५ अचिखर्विषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिशविषतु/तात् ताम् न्तु, : तात् तम् त, शिशविषाणि व | षिष्म। मा ६ चिखर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव ४ अशिशविष त् ताम् न्, : तम् त, म् अशिशविषाव मा । | कृम चिखर्विषाम्बभूव चिखर्विषामास । ५ अशिशविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिखर्विष्यात स्ताम सः : स्तम स्त. सम स्व स्म। षिष्म । ८ चिखर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ शिशविषाम्बभूव वतुः वः, विथ वथः व, व विव विम, . . . .. शिशविषामास शिशविषाञ्चकार । मः। ७ शिशविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिखर्विषिष्यत् ताम् न्, : तम् त, म् अचिखर्विषिष्याव ८ शिशविषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | मा ९ शिशविषिष्यति त: न्ति, सि थः थ, शिशविषिष्यामि वः ४६२ गर्व (ग) दर्प। १० अशिशविषिष्यत् ताम् न्, : तम् त, म् अशिशविषिष्याव | १ ज | १ जिगर्विषति त: न्ति, सि थः थ, जिगर्विषामि वः मः। म। २ जिगविषेत् ताम् युः, : तम् त, यम् व म।। ४६० कर्व (क) दर्प। ३ जिगर्विषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्विषाणि व १ चिकर्विष ति त: न्ति, सि थः थ, चिकविषामि वः मः। | '.४ अजिगर्विष त् ताम् न, : तम् त, म् अजिगविषाव म। २ चिकर्विषेत् ताम् यु:, : तम् त, यम् व म। ५ अजिगर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकर्विषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्विषाणि व षिष्म 1 ४ अचिकर्विषत् ताम् न्, : तम् त, म् अचिकर्विषाव म। | ६ जिगर्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगविषाञ्चकार जिगर्विषामास । मा . Page #109 -------------------------------------------------------------------------- ________________ 100 ७ जिगर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगर्विषिष्यति तः न्ति, सि थः थ, जिगर्विषिष्यामि वः मः । १० अजिगर्विषिष्यत् ताम् न् : तम् त, म् अजिगर्विषिष्याव म ४६३ ष्ठिवू (ष्ठिव्) निरसने । १ तिष्ठेविषति तः न्ति, सि थः थ, तिष्ठेविषामि वः मः । २ तिष्ठेविषेत् ताम् यु : तम् त, यम् व म । ३ तिष्ठेविषतु/तात् ताम् न्तु : तात् तम् त, तिष्ठेविषाणि व म। ४ अतिष्ठेविष त् ताम् न् : तम् त, म् अतिष्ठेविषाव म । ५ अतिष्ठेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म | ६ तिष्ठेविषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तिष्ठेविषाञ्चकार तिष्ठेविषामास । ७ तिष्ठेविष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिष्ठेविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिष्ठेविषिष्यति तः न्ति, सि थः थ, तिष्ठेविषिष्यामि वः मः । १० अतिष्ठेविषिष्यत् ताम् न् : तम् त, म् अतिष्ठेविषिष्याव म। ४६४ क्षिवू (क्षिव्) निरसने । १ चिक्षेविष ति तः न्ति, सि थः थ, चिक्षेविषामि वः मः । २ चिक्षेविषेत् ताम् यु:, : तम् त, यम् व म् । ३ चिक्षेविषतु/तात् ताम् न्तु : तात् तम् त, चिक्षेविषाणि व म। ४ अचिक्षेविषत् ताम् न् : तम् त, म् अचिक्षेविषाव म ५ अचिक्षेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्षेविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिक्षेविषाञ्चकार चिक्षेविषाम्बभूव । ७ चिक्षेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षेविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षेविषिष्य ति तः न्ति, सि थः थ, चिक्षेविषिष्यामि वः मः । १० अचिक्षेविषिष्यत् ताम् न् : तम् त, म् अचिक्षेविषिष्याव म। क्षेत ४६५ जीव (जीव) प्राणधारणे । १ जिजीविषति तः न्ति, सि थः थ, जिजीविषामि वः मः । २ जिजीविषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजीविषतु /तात् ताम् न्तु : तात् तम् त, जिजीविषाणि व म। धातुरत्नाकर तृतीय भाग ४ अजिजीविष त् ताम् न् : तम् त, म् अजिजीविषाव म । ५ अजिजीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजीविषामास सतुः सुः, सिथ सथु स स सिव सिम, जिजीविषाञ्चकार जिजीविषाम्बभूव । ७ जिजीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजीविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजीविषिष्यति तः न्ति, सि थः थ, जिजीविषिष्यामि वः मः । १० अजिजीविषिष्यत् ताम् न् : तम् त, म् अजिजीविषिष्याव म। ४६६ पीव (पीव्) स्थौल्ये । १ पिपीविषति तः न्ति, सि थः थ, पिपीविषामि वः मः । २ पिपीविषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपीविषतु/तात् ताम् न्तु : तात् तम् त, पिपीविषाणि व म। ४ अपिपीविष त् ताम् न् : तम् त, म् अपिपीविषाव म ५ अपिपीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व -षिष्म । ६ पिपीविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपीविषाम्बभूव पिपीविषामास । ७ पिपीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपीविषिष्यति तः न्ति, सि थः थ, पिपीविषिष्यामि वः मः । १० अपिपीविषिष्यत् ताम् न् : तम् त, म् अपिपीविषिष्याव Page #110 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४६७ मीव (मीव्) स्थौल्ये । १ मिमीविषति तः न्ति, सि थः थ, मिमीविषामि वः मः । २ मिमीविषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमीविषतु/तात् ताम् न्तु : तात् तम् त, मिमीविषाणि व म। ४ अमिमीविष त् ताम् न् : तम् त, म् अमिमीविषाव म। ५ अमिमीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमीविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमीविषाञ्चकार मिमीविषामास । ७ मिमीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमीविषिष्यति तः न्ति, सि थः थ, मिमीविषिष्यामि वः मः । १० अमिमीविषिष्यत् ताम् न् : तम् त, म् अमिमीविषिष्याव म। ४६८ तीव (तीव्) स्थौल्ये । १ तितीविषति तः न्ति, सि थः थ, तितीविषामि वः मः । २ तितीविषेत् ताम् यु:, : तम् त, यम् व म । ३ तितीविषतु /तात् ताम् न्तु म। ४ अतितीविष त् ताम् न् : तम् त, म् अतितीविषाव म । ५ अतितीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, तितीविषाणि व ६ तितीविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तितीविषाञ्चकार तितीविषामास । ७ तितीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितीविषिष्यति तः न्ति, सि थः थ, तितीविषिष्यामि वः मः । १० अतितीविषिष्यत् ताम् न् : तम् त, म् अतितीविषिष्याव म। ४६९ नीव (नील) स्थौल्ये । १ निनीविषति तः न्ति, सि थः थ, निनीविषामि वः मः । २ निनीविषेत् ताम् यु:, : तम् त, यम् व म । ३ निनीविषतु /तात् ताम् न्तु : तात् तम् त, निनीविषाणि व म। 101 ४ अनिनीविष त् ताम् न् : तम् त, म् अनिनीविषाव म । ५ अनिनीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनीविषामास सतुः सुः, सिथ सथु स स सिव सिम, निनीविषाञ्चकार निनीविषाम्बभूव । ७ निनीविष्यात् स्ताम् सु:.: स्तम् स्त, सम् स्व स्म । ८ निनीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनीविषिष्यति तः न्ति सि थः थ, निनीविषिष्यामि वः मः । १० अनिनीविषिष्यत् ताम् न् : तम् त, म् अनिनीविषिष्याव म। ४७० ऊर्वं (ऊर्व्) हिंसायाम् १ ऊर्विविषति तः न्ति, सि थः थ, ऊर्विविषामि वः मः । ऊर्विविषेत् ताम् यु:, : तम् त, यम् व म । २ ३ ऊर्विविषतु /तात् ताम् न्तु : तात् तम् त, ऊर्विविषाणि व म। ४ और्विविष त् ताम् न् : तम् त, म् और्विविषाव म । ५ और्विविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ऊर्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ऊर्विविषाञ्चकार ऊर्विविषामास । ७ ऊर्विविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ऊर्विविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ऊर्विविषिष्यति तः न्ति, सि थः थ, ऊर्विविषिष्यामि वः मः । १० और्विविषिष्यत् ताम् न् : तम् त, म् और्विविषिष्याव म ४७१ तुर्वै (तूर्व्) हिंसायाम् । १ तुतूर्विषति तः न्ति, सि थः थ, तुतूर्विषामि वः मः । २ तुतूर्विषेत् ताम् युः तम् त, यम् व म । ३ तुतूर्विषतु /तात् ताम् न्तु : तात् तम् त, तुतूर्विषाणि व म । ४ अतुतूर्विष त् ताम् न् : तम् त, म् अतुतूर्विषाव म । ५ अतुतूर्विषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #111 -------------------------------------------------------------------------- ________________ 102 धातुरत्नाकर तृतीय भाग ६ तुतूर्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १ दुधूर्विषति त: न्ति, सि थः थ, दुधूर्विषामि वः मः। ___ तुतूर्विषाञ्चकार तुतूर्विषामास। २ दुधूर्विषेत् ताम् युः, : तम् त, यम् व म । ७ तुतूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। | ३ दुधूर्विषतु/तात् ताम् न्तु, : तात् तम् त, दुधूर्विषाणि व म। ।' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदुधूर्विष त् ताम् न्, : तम् त, म् अदुधूर्विषाव म। ९ तुतूर्विषिष्यति त: न्ति, सि थः थ, तुतूर्विषिष्यामि वः मः। - ५ अदुधूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अतुतूर्विषिष्यत् ताम् न, : तम् त, म् अतुतूर्विषिष्याव म। । षिष्म। ४७२ थुर्वे (थू) हिंसायाम् । ६ दुधूर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । कृम दुधूर्विषाम्बभूव दुधूर्विषामास। १ तुर्विषति त: न्ति; सि थः थ, तुथूर्विषामि वः मः। ७ दुधूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुथूविषेत् ताम् युः, : तम् त, यम् व म। ८ दुधूर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ३ तुथूर्विषतु/तात् ताम् न्तु, : तात् तम् त, तुथूर्विषाणि व म।। ९ दुधूर्विषिष्यति त: न्ति, सि थ: थ, दुधूर्विषिष्यामि वः मः। ४ अतुथूर्विष त् ताम् न्, : तम् त, म् अतुथूर्विषाव म। १० अदुधूर्विषिष्यत् ताम् न्, : तम् त, म् अदुधूर्विषिष्याव म। ५ अतुथूर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ४७५ जुर्वे (जू) हिंसायाम् । ६ तुथूर्विषामास सतुः सुः, सिथ सथु स स सिव सिम, | १ जुजूर्विषति त: न्ति, सि थ: थ, जुजूर्विषामि वः मः। तुथूर्विषाञ्चकार तुथूर्विषाम्बभूव। २ जुजूविषेत् ताम् युः, : तम् त, यम् व म । ७ तुथूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ जुजूर्विषतु/तात् ताम् न्तु, : तात् तम् त, जुजूर्विषाणि व म। ८ तुथूर्विषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अजुजूर्विष त् ताम् न्, : तम् त, म् अजुजूर्विषाव म। ९ तुथूर्विषिष्यति त: न्ति, सि थः थ, तुथूर्विषिष्यामि वः मः। १० अतुथूर्विषिष्यत् ताम् न्, : तम् त, म् अतुथूर्विषिष्याव म। | ५ अजुजूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४७३ दुर्वै (दू) हिंसायाम् । ६ जुजूर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ दुर्विषति त: न्ति, सि थ: थ, दुर्विषामि वः मः। । कृम जुजूर्विषाम्बभूव जुजूर्विषामास। २ दुर्विषेत् ताम् यु:, : तम् त, यम् व म । | ७ जुजूविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दुर्विषतु/तात् ताम् न्तु, : तात् तम् त, दुर्विषाणि व म। । ८ जुजूर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदुर्विष त् ताम् न, : तम् त, म् अदुदूर्विषाव म। ९ जुजूर्विषिष्यति त: न्ति, सि थ: थ, जुजूर्विषिष्यामि वः मः। ५ अदुर्विषीत् षिष्टाम षिषुः, पीः षिष्टम् षिष्ट, षिषम् षिष्व | १० अजुजूर्विषिष्यत् ताम् न्, : तम् त, म् अजुजूर्विषिष्याव म। षिष्म। ६ दुर्विषामास सतुः सुः, सिथ सथु स स सिव सिम, ४७६ अर्व (अ) हिंसायाम् । दुर्विषाञ्चकार दुर्विषाम्बभूव। १ अविविषति त: न्ति, सि थ: थ, अविविषामि वः मः । ७ दुर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ अविविषेत् ताम् युः, : तम् त, यम् व म । ८ दुर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ अविविधतु/तात् ताम् न्तु, : तात् तम् त, अर्विविषाणि व ९ दुर्विषिष्यति तः न्ति, सि थः थ, दुर्विषिष्यामि वः मः। १० अदुर्विषिष्यत् ताम् न्, : तम् त, म् अदुर्विषिष्याव म। | | ४ आर्विविष त् ताम् न्, : तम् त, म् आर्विविषाव म। ५ आर्विविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __४७४ धुर्वै (धू) हिंसायाम् । षिष्म। Page #112 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 103 ६ अर्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ शिशविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। ___ अविविषाञ्चकार अविविषामास। ९ शिशविषिष्यति त: न्ति, सि थ: थ, शिशर्विषिष्यामि वः ७ अविविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मः। ८ अर्विविषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिशविषिष्यत् ताम् न्, : तम् त, म् अशिशर्विषिष्याव ९ अर्विविषिष्यति त: न्ति, सि थः थ, अर्विविषिष्यामि वः | म। मः। ४८० मव (मव्) बन्धने । १० आर्विविषिष्यत् ताम् न्, : तम् त, म् आर्विविषिष्याव म। १ मिमविषति तः न्ति, सि थ: थ, मिमविषामि वः मः। ४७७ भर्व (भ) हिंसायाम्। :... २ मिमविषेत् ताम् युः, : तम् न, यम् व म । १ बिभर्विषति तः न्ति, सि थः थ, बिभर्विषामि वः मः। ३ मिमविषतु/तात् ताम् न्तु, : तात् तम् त, मिमविषाणि व म। २ बिभविषेत् ताम् यु:, : तम् त, यम् व म । ४ अमिमविष त् ताम् न, : तम् त, म् अमिमविषाव म। ३ बिभर्विषतु/तात् ताम् न्तु, : तात् तम् त, विभर्विषाणि व | ५ | ५ अमिमविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अबिभर्विष त् ताम् न्, : तम् त, म् अबिभर्विषाव म। | ६ मिमविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अबिभर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मिमविषाञ्चकार मिमविषामास। षिष्म। | ७ मिमविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ बिभविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ मिमविषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ कृम बिभर्विषाम्बभूव बिभर्विषामास। ९ मिमविषिष्यति त: न्ति, सि थः थ, मिमविषिष्यामि वः मः। ७ बिभविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमिमविषिष्यत् ताम् न्, : तम् त, म् अमिमविषिष्याव म। ८ बिभर्विषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ बिभर्विषिष्यति त: न्ति, सि थः थ, बिभर्विषिष्यामि वः ४८१ गुर्वै (गू) उद्यमे । मः। १ जुगूर्विषति त: न्ति, सि थ: थ, जुगूर्विषामि वः मः। १० अबिभर्विषिष्यत् ताम् न्, : तम् त, म् अबिभर्विषिष्याव म।। २ जुगूर्विषेत् ताम् युः, : तम् त, यम् व म। . ४७८ शर्व (श) हिंसायाम् । ३ जुगूर्विषतु/तात् ताम् न्तु, : तात् तम् त, जुगूर्विषाणि व म। ४ अजुगूर्विष त् ताम् न्, : तम् त, म् अजुगूर्विषाव म। १ शिशर्विषति त: न्ति, सि थ: थ, शिशर्विषामि वः मः। ५ अजुगूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिशविषेत् ताम् युः, : तम् त, यम व म । षिष्म। ३ शिशर्विषतु/तात् ताम् न्तु, : तात् तम् त, शिशविषाणि व | | ६ जुगूर्विषाम्बभूव वतुः तुः, विथ वथुः व, व विव विम, ___ जुगूर्विषाञ्चकार जुगूर्विषामास। ४ अशिशर्विष त् ताम् न्, : तम् त, म् अशिशर्विषाव म।। ७ जुगविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अशिशर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, पिषम् षिष्व | षिष्म। ८ जुगूर्विषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ शिशविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | | ९ जुगूर्विषिष्यति त: न्ति, सि थ: थ, जुगूर्विषिष्यामि वः मः कृम शिशर्विषाम्बभूव शिशर्विषामास। १० अजुगूविषिष्यत् ताम् न्, : तम् त, म् अजुगूर्विषिष्याव म। ७ शिशर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #113 -------------------------------------------------------------------------- ________________ 104 धातुरत्नाकर तृतीय भाग २ निनिन्विषेत् ताम् युः, : तम् त, यम् व म । ४८२ पिवु (पिन्व्) सेचने । ३ निनिन्विषतु/तात् ताम् न्तु, : तात् तम् त, निनिन्विषाणि व १ पिपन्विषति त: न्ति, सिथः थ. पिपन्विषामि वः मः। २ पिपन्विषेत् ताम् युः, : तम् त, यम् व म । ४ अनिनिन्विष त् ताम् न्, : तम् त, म् अनिनिन्विषाव म। ३ पिपन्विषतु/तात् ताम् न्तु, : तात् तम् त, पिपन्विषाणि व ५ अनिनिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अपिपन्विष त् ताम् न, : तम् त, म् अपिपन्विषाव म। ६ निनिन्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपिपन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व निनिन्विषाञ्चकार निनिन्विषामास। षिष्म। ७ निनिन्विष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। ६ पिपन्विषामास सतुः सुः, सिथ सथु स स सिव सिम, | | निनिन्विषिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। पिपन्विषाञ्चकार पिपन्विषाम्बभूव। ९ निनिन्विषिष्यति तः न्ति, सि थः थ, निनिन्विषिष्यामि वः ७ पिपन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। . मः। ८ पिपन्विपिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० अनिनिन्विषिष्यत् ताम् न, : तम् त, म अनिनिन्विषिष्याव मा ९ पिपन्विषिष्यति त: न्ति, सि थः थ. पिपन्विषिष्यामि वः मः। ४८५ हिवु (हिन्व्) प्रीणने । १० अपिपन्विषिष्यत् ताम् न, : तम् त, म् अपिपन्विषिष्याव | १ जिहिन्विषति त: न्ति, सि थः थ, जिहिन्विषामि वः मः। २ जिहिन्विषेत् ताम् युः, : तम् त, यम् व म । ४८३ मिवु (मिन्व्) सेचने । ३ जिहिन्विषतु/तात् ताम् न्तु, : तात् तम् त, जिहिन्विषाणि व १ मिमिन्विषति त: न्ति, सि थः थ, मिमिन्विषामि वः मः। ४ अजिहिन्विष त् ताम् न्, : तम् त, म् अजिहिन्विषाव म। २ मिमिन्विषेत् ताम् युः, : तम् त, यम् व म। ५ अजिहिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ मिमिन्विषतु/तात् ताम् न्तु, : तात् तम् त, मिमिन्विषाणि व षिष्म। म। ६ जिहिन्विषामास सतुः सुः, सिथ सथ स स सिव सिम, ४ अमिमिन्विष त् ताम् न्, : तम् त, म् अमिमिन्विषाव म।। __जिहिन्विषाञ्चकार जिहिन्विषाम्बभूव। ५ अमिमिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ जिहिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ जिहिन्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमिन्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ जिहिन्विषिष्यति त: न्ति, सि थः थ, जिहिन्विषिष्यामि वः मिमिन्विषाञ्चकार मिमिन्विषामास। ७ मिमिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहिन्विषिष्यत् ताम् न्, : तम् त, म् अजिहिन्विषिष्याव ८ मिमिन्विषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमिन्विषिष्यति त: न्ति, सि थः थ, मिमिन्विषिष्यामि वः ४८६ दिवु (दिव्) प्रीणने । मः। १ दिदिन्विषति त: न्ति, सि थ: थ, दिदिन्विषामि वः मः। १० अमिमिन्विषिष्यत् ताम् न, : तम् त, म अमिमिन्विषिष्याव २ दिदिन्विषेत् ताम् युः, : तम् त, यम् व म । मा ४८४ निवु (निन्व्) सेचने । ३ दिदिन्विषतु/तात् ताम् न्तु, : तात् तम् त, दिदिन्विषाणि व १ निनिन्विषति त: न्ति, सि थ: थ, निनिन्विषामि वः मः। | ४ अदिदिन्विष त् ताम् न्, : तम् त, म् अदिदिन्विषाव म। मा मः। मा म। Page #114 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 105 ५ अदिदिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ इन्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। इन्विविषाञ्चकार इन्विविषामास। ६ दिदिन्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ इन्विविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम दिदिन्विषाम्बभूव दिदिन्विषामास। | इन्विविषिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। ७ दिदिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ इन्विविषिष्यति त: न्ति, सि थः थ, इन्विविषिष्यामि वः ८ दिदिन्विषिता"रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ दिदिन्विषिष्यति त: न्ति, सि थः थ, दिदिन्विषिष्यामि वः | १० अन्विविषिष्यत् ताम् न्, : तम् त, म् अन्विविषिष्याव म। मः। ४८९ अव (अव) १० अदिदिन्विषिष्यत् ताम् न्, : तम् त, म् अदिदिन्विषिष्याव रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थ-याचन म। क्रियेच्छादीप्त्यवाप्त्यालिङ्गन हिंसादहनभाववृद्धिषु। ४८७ जिवु (जिन्व्) प्रीणने । १ अविविषति त: न्ति, सि थः थ, अविविषामि वः मः। १ जिजिन्विषति त: न्ति, सि थः थ, जिजिन्विषामि वः मः। | २ अविविषेत् ताम् युः, : तम् त, यम् व म । २ जिजिन्विषेत् ताम् यु:, : तम् त, यम् व म । ३ अविविषतु/तात् ताम् न्तु, : तात् तम् त, अविविषाणि व ३ जिजिन्विषतु/तात् ताम् न्तु, : तात् तम् त, जिजिन्विषाणि | : तात् तम् त, जिजिन्विषाणि | म। व म। ४ आविविष त् ताम् न्, : तम् त, म् आविविषाव म। ४ अजिजिन्विष त् ताम् न, : तम् त, म् अजिजिन्विषाव म। ५ आविविषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अजिजिन्विषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। पिष्म। ६ अविविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जिजिन्विषामास सतुः सुः, सिथ सथु स स सिव सिम, अविविषाञ्चकार अविविषामास। जिजिन्विषाञ्चकार जिजिन्विषाम्बभूव। ७ अविविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिजिन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ अविविषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ जिजिन्विषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ९ अविविषिष्यति त: न्ति, सि थः थ, अविविषिष्यामि वः ९ जिजिन्विषिष्यति त: न्ति, सि थः थ, जिजिन्विषिष्यामि वः मः। मः। १० आविविषिष्यत् ताम् न्, : तम् त, म आविविषिष्याव म। १० अजिजिन्विषिष्यत् ताम् न्, : तम् त, म् अजिजिन्विषिष्याव ४९० कश (कश्) शब्दे । - मा १ चिकशिषति त: न्ति. सि थ: थ. चिकशिषामि वः मः। ४८८ इवु (इन्व्) व्याप्तौ च । २ चिकशिषेत् ताम् युः, : तम् त, यम् व म। १ इन्विविषति त: न्ति, सि थः थ, इन्विविषामि वः मः। ३ चिकशिषतु/तात् ताम् न्तु, : तात् तम् त, चिकशिषाणि व २ इन्विविषेत् ताम् यु:, : तम् त, यम् व म । ३ इन्विविषतु/तात् ताम् न्तु, : तात् तम् त, इन्विविषाणि व | - नामित ४ अचिकशिष त् ताम् न, : तम् त, म् अचिकशिषाव म। म। ५ अचिकशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अन्विविष त् ताम् न, : तम् त, म अन्विविषाव म। षिष्म। ५ अन्विविषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट षिषम षिष्व | ६ चिकशिषामास सतुः सुः, सिथ सथ स स सिव सिम. षिष्म। चिकशिषाञ्चकार चिकशिषाम्बभूव। म। Page #115 -------------------------------------------------------------------------- ________________ 106 धातुरत्नाकर तृतीय भाग मः। मा ७ चिकशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमशिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिकशिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमशिषिष्यति त: न्ति, सि थ: थ, मिमशिषिष्यामि वः ९ चिकशिषिष्यति तः न्ति, सि थ: थ, चिकशिषिष्यामि वः | मः। १० अमिमशिषिष्यत् ताम् न, : तम त. म अमिमशिषिष्याव १० अचिकशिषिष्यत् ताम् न, : तम् त, म् अचिकशिषिष्याव म। ४९३ शश (शश्) प्लुतिगतौ । ४९१ मिश (मिश्) रोषे च । १ शिशशिषति त: न्ति, सि थ: थ, शिशशिषामि वः मः। २ शिशशिषेत् ताम् युः, : तम् त, यम् व म ।। १ मिमिशिषति त: न्ति, सि थः थ, मिमिशिषामि वः मः। । ३ शिशशिषतु/तात् ताम् न्तु, : तात् तम् त, शिशशिषाणि व २ मिमिशिषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमिशिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिशिषाणि व ४ अशिशशिष त् ताम् न्, : तम् त, म् अशिशशिषाव म। म। ५ अशिशशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमिशिष त् ताम् न्, : तम् त, म् अमिमिशिषाव म। षिष्मा ५ अमिमिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिशशिषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। शिशशिषाञ्चकार शिशशिषाम्बभूव। ६ मिमिशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. | ७ शिशशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमिशिषाञ्चकार मिमिशिषामास। ८ शिशशिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिशशिषिष्यति त: न्ति, सि थः थ, शिशशिषिष्यामि वः ७ मिमिशिष्यात् स्ताम् सुः : स्तम् स्त, सम् स्व स्म। ८ मिमिशिषिता"रौ रः सि स्थ: स्थ. स्मि स्व: स्मः। मः। ९ मिमिशिषिष्यति त: न्ति, सि थ: थ, मिमिशिषिष्यामि वः | | १० अशिशशिषिष्यत् ताम् न्, : तम् त, म् अशिशशिषिष्याव मः। ४९४ णिश (निश्) समाधौ । १० अमिमिशिषिष्यत ताम् न, : तम त. म अमिमिशिषिष्याव १ निनिशिषति त: न्ति, सि थ: थ, निनिशिषामि वः मः। पक्षे मिमिस्थाने मिमे इति ज्ञेयम्। २ निनिशिषेत् ताम् युः, : तम् त, यम् व म। ३ निनिशिषतु/तात् ताम् न्तु, : तात् तम् त, निनिशिषाणि व ४९२ मश (मश्) रोषे च । | ४ अनिनिशिष त् ताम् न्, : तम् त, म् अनिनिशिषाव म। १ मिमशिषति त: न्ति, सि थः थ, मिमशिषामि वः मः।। ५ अनिनिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमशिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ मिमशिषतु/तात् ताम् न्तु, : तात् तम् त, मिमशिषाणि व ६ निनिशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, म। निनिशिषाञ्चकार निनिशिषामास। ४ अमिमशिष त् ताम् न्, : तम् त, म् अमिमशिषाव म। ७ निनिशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अमिमशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ निनिशिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ निनिशिषिष्यति त: न्ति, सि थः थ, निनिशिषिष्यामि वः ६ मिमशिषामास सतुः सुः, सिथ सथु स स सिव सिम, | मः। मिमशिषाशकार मिमशिषाम्बभूव। १० अनिनिशिषिष्यत् ताम् न, : तम् त, म अनिनिशिषिष्याव ७ मिमशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। म। मा मा मा Page #116 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 107 ४९५ दृशृ (दृश्) प्रेक्षणे । | ६ जुघुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ दिदक्षति त: न्ति, सि थः थ, दिदक्षामि वः मः। कृम जुघुषिषाम्बभूव जुघुषिषामास। २ दिदृक्षेत् ताम् यु:, : तम् त, यम् व म । ७ जुघुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिदृक्षतु/तात् ताम् न्तु, : तात् तम् त, दिदृक्षाणि व म। ८ जुघुषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदिदृक्षत् ताम् न्, : तम् त, म् अदिदृक्षाव म। ९ जुघुषिषिष्यति त: न्ति, सि थ: थ, जुघुषिषिष्यामि वः मः। ५ अदिदकक्षीत क्षिष्टाम क्षिषः क्षी: क्षिष्टम क्षिष्ट क्षिषम क्षिष्व १० अजुघुषिषिष्यत् ताम् न्, : तम् त, म् अजुघुषिषिष्याव म। क्षिष्म। पक्षे जुघु स्थाने जुघोइति ज्ञेयम्। ६ दिदृक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृक्षाम्बभूव दिदृक्षामास। ४९८ चूष (चूष्) पाने । ७ दिदृश्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ चुचूषिषति त: न्ति, सि थ: थ, चुचूषिषामि वः मः। ८ दिदृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ चुचूषिषेत् ताम् युः, : तम् त, यम् व म । ९ दिदृक्षिष्यति तः न्ति, सि थः थ, दिदृक्षिष्यामि वः मः। | ३ चुचूषितु/तात् ताम् न्तु, : तात् तम् त, चुचूषिषाणि व म। १० अदिदृक्षिष्यत् ताम् न्, : तम् त, म् अदिदृक्षिष्याव म। ४ अचुचूषिष त् ताम् न्, : तम् त, म् अचुचूषिषाव म। ४९६ दंशं (दंश्) दशने । ५ अचुचूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ दिदंक्षति त: न्ति, सि थः थ, दिदंक्षामि वः मः। ६ चुचूषिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, २ दिदक्षेत् ताम् युः, : तम् त, यम् व म । ३ दिदक्षतु/तात् ताम् न्तु, : तात् तम् त, दिदंक्षाणि व म। चुचूषिषामास चुचूषिषाञ्चकार । ४ अदिदक्षत् ताम् न्, : तम् त, म् अदिदंक्षाव म। | ७ चुचूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अदिदंक्षीत् क्षिष्टाम् क्षिषः क्षी: क्षिष्टम क्षिष्ट क्षिषम शिष्व | ८ चुचूषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। क्षिष्म। ९ चुचूषिषिष्यति तः न्ति, सि थः थ, चुचूषिषिष्यामि वः मः। ६ दिदंक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अचुचूषिषिष्यत् ताम् न्, : तम् त, म् अचुचूषिषिष्याव म। कृम दिदंक्षाम्बभूव दिदंक्षामास। ४९९ तूष (तूष्) तुष्टौ । . ७ दिदंक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तुतूषिषति त: न्ति, सि थ: थ, तुतूषिषामि वः मः। ८ दिदंक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | २ तुतूषिषेत् ताम् युः, : तम् त, यम् व म । ९ दिदंक्षिष्यति त: न्ति, सि थः थ, दिदंक्षिष्यामि वः मः। ३ तुतषिषतु(तात् ताम् न्तु, : तात् तम् त, तुतूषिषाणि व म। १० अदिदंक्षिष्यत् ताम् न्, : तम् त, म् अदिदंक्षिष्याव म। ४ अतुतूषिष त् ताम् न, : तम् त, म् अतुतूषिषाव म। ४९७ घुष (घुष्) शब्दे । ५ अतुतूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ जुघुषिषति तः न्ति, सि थः थ, जुघुषिषामि वः मः। २ जुघुषिषेत् ताम् युः, : तम् त, यम् व म । ६ तुतूषिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, ___ तुतूषिषाशकार तुतूषिषामास । ३ जुघुषिषतु/तात् ताम् न्तु, : तात् तम् त, जुघुषिषाणि व म। | ७ तुतूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजुघुषिष त् ताम् न्, : तम् त, म् अजुघुषिषाव म। ८ तुतूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अजुघुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तुतूषिषिष्यति त: न्ति, सि थ: थ, तुतूषिषिष्यामि व: मः। षिष्म। | १० अतुतूषिषिष्यत् ताम् न्, : तम् त, म् अतुतूविषिष्याव म। Page #117 -------------------------------------------------------------------------- ________________ 108 धातुरत्नाकर तृतीय भाग ५०० पूष (पूष्) वृद्धौ । ६ मुमूषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ पुपूषिषति त: न्ति, सि थ: थ, पुपूषिषामि वः मः। कृम मुमूषिषाम्बभूव मुमूषिषामास । २ पुपूषिषेत् ताम् युः, : तम् त, यम् व म। ७ मुमूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ पुपूषिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूषिषाणि व म। . ८ मुमूषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अपुपूषिष त् ताम् न्, : तम् त, म् अपुपूषिषाव म। ९ मुमूषिषिष्यति त: न्ति, सि थ: थ, मुमूषिषिष्यामि वः मः। ५ अपुपूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अमुमूषिषिष्यत् ताम् न्. : तम् त, म् अमुमूषिषिष्याव म। षिष्म। ५०३ खूष (सूष्) प्रसवे। ६ पुपूषिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ सुसूषिषति तः न्ति, सि थ: थ, सुसूषिषामि वः मः। कृम पुपूषिषाम्बभूव पुपूषिषामास। २ सुसूषिषेत् ताम् युः, : तम् त, यम् व म । ७ पुपूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ सुसूषिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूषिषाणि व म। ८ पुपूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ असुसूषिष त् ताम् न्, : तम् त, म् असुसूषिषाव मा ९ पुपूर्षिषिष्यति त: न्ति, सि थ: थ, पुपूषिषिष्यामि वः मः। ५ असुसूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अपुपूषिषिष्यत् ताम् न्, : तम् त, म् अपुपूषिषिष्याव म। षिष्म। ५०१ लुष (लुष्) स्तेये। ६ सुसूषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ लुलूषिषति तः न्ति, सि थ: थ, लुलूषिषामि वः मः। कृम सुसूषिषाम्बभूव सुसूषिषामास । २ लुलूषिषेत् ताम् युः, : तम् त, यम् व म । ७ सुसूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ लुलूषिषतु/तात् ताम् न्तु, : तात् तम् त, लुलूषिषाणि व म। | ८ सुसूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अलुलूषिष त् ताम् न्, : तम् त, म् अलुलूषिषाव म। ९ सुसूषिषिष्यति तः न्ति, सि थ: थ, सुसूषिषिष्यामि वः मः। ५ अलुलूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० असुसूषिषिष्यत् ताम् न्, : तम् त, म् असुसूषिषिष्याव म। षिष्म। ५०४ ऊष (ऊष्) रुजायाम् । ६ लुलूषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, __ कृम लुलूषिषामास लुलूषिषाम्बभूव । १ ऊषिषिषति तः न्ति, सि थः थ, ऊषिषिषामि वः मः। ७ लुलूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ ऊषिषिषेत् ताम् युः, : तम् त, यम् व म । ८ लुलूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ ऊषिषिषतु/तात् ताम् न्तु, : तात् तम् त, ऊषिषिषाणि व म। ९ लुलूषिषिष्यति तः न्ति, सि थः थ, लुलूषिषिष्यामि वः मः। | ४- औषिषिष त् ताम् न्, : तम् त, म् औषिषिषाव म। १० अलुलूपिषिष्यत् ताम् न्, : तम् त, म् अलुलूविषिष्याव म। | ५ औषिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५०२ मूष (मुष्) स्तेये। ६ ऊषिषिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, १ मुमूषिषति त: न्ति, सि थः थ, मुमूषिषामि वः मः। ऊषिषिषामास ऊषिषिषाञ्चकार । २ मुमूषिषेत् ताम् युः, : तम् त, यम् व म । ७ ऊषिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ मुमूषिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूषिषाणि व म। ८ ऊषिषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अमुमूषिष त् ताम् न्, : तम् त, म् अमुमूषिषाव म। ९ ऊषिषिषिष्यति त: न्ति, सि थः थ, ऊषिषिषिष्यामि वः मः। ५ अमुमूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० औषिषिषिष्यत् ताम् न, : तम् त, म औषिषिषिष्याव म। Page #118 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 109 मा ५०५ ईष (ईष्) उच्छे । ५ अचिकषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ ईषिषिषति त: न्ति, सि थः थ, ईषिषिषामि वः मः। ६ चिकषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ ईषिषिषेत् ताम् युः, : तम् त, यम् व म । कृम चिकषिषाम्बभूव चिकषिषामास। ३ ईषिषिपतु/तात् ताम् न्तु, : तात् तम् त, ईषिषिषाणि व म। ७ चिकषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ औषिषिष त् ताम् न्, : तम् त, म् औषिषिषाव म। ८ चिकषिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ५ औषिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ चिकषिषिष्यति त: न्ति, सि थः थ, चिकषिषिष्यामि वः षिष्म। मः। ६ ईषिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १० अचिकषिषिष्यत् ताम् न, : तम् त, म् अचिकषिषिष्याव ईषिषिषामास ईषिषिषाञ्चकार । ७ ईषिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ईपिपिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५०८ शिष (शिष्) हिंसायाम् । ९ ईषिषिषिष्यति त: न्ति, सि थः थ, ईषिषिषिष्यामि वः मः। १ शिशिषिषति त: न्ति, सि थः थ, शिशिषिषामि वः मः। १० औषिषिषिष्यत् ताम् न्, : तम् त, म् औषिषिषिष्याव म। २ शिशिषिषेत् ताम् युः, : तम् त, यम् व म । ३ शिशिषिषतु/तात् ताम् न्तु, : तात् तम त, शिशिषिषाणि व ५०६ कृषं (कृष्) विलंबने । १ चिकृक्षति त: न्ति, सि थः थ, चिकक्षामि वः मः। ४ अशिशिषिष त् ताम् न्, : तम् त, म् अशिशिषिषाव म। २ चिकृक्षेत् ताम् युः, : तम् त, यम् व म । ५ अशिशिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकृक्षतु/तात् ताम् न्तु, : तात् तम् त, चिकृक्षाणि व म। षिष्म। ४ अचिकृक्षत् ताम् न्, : तम् त, म् अचिकृक्षाव म। ६ शिशिषिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिकृक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | कृम शिशिषिषाम्बभूव शिशिषिषामास। क्षिष्म। ७ शिशिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकृक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | | ८ शिशिषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। कृम चिकृक्षाम्बभूव चिकृक्षामास। ९ शिशिषिषिष्यति त: न्ति, सि थः थ, शिशिषिर्षिष्यामि वः ७ चिकृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिकृक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिशिषिषिष्यत् ताम् न, : तम् त, म् अशिशिषिषिष्याव ९ चिकृक्षिष्यति त: न्ति, सि थ: थ, चिकृक्षिष्यामि वः मः। १० अचिकृक्षिष्यत् ताम् न्, : तम् त, म् अचिकृक्षिष्याव म। पक्षे शिशिस्थाने शिशे इति ज्ञेयम्। ५०७ कष (कष्) हिंसायाम् । ५०९ जष (जष्) हिंसायाम् । १ चिकषिषति त: न्ति, सि थ: थ, चिकषिषामि वः मः। | १ जिजषिषति त: न्ति, सि थ: थ, जिजषिषामि वः मः। २ चिकषिषेत् ताम् युः, : तम् त, यम् व म । २ जिजषिषेत् ताम् युः, : तम् त, यम् व म । ३ चिकषिषत/तात् ताम् न्तु, : तात् तम् त, चिकषिषाणि व | ३ जिजषिषत/तात ताम न्त. : तात् तम् त, जिजाषषाणि व मा मा ४ अचिकषिष त् ताम् न्, : तम् त, म् अचिकषिषाव म। ।४ अजिजषिष त ताम न. : तम त, म अजिजषिषाव म। मा Page #119 -------------------------------------------------------------------------- ________________ 110 धातुरत्नाकर तृतीय भाग मः। पिष्म। ५ अजिजषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ विवषिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। | ९ विवषिषिष्यति त: न्ति, सि थ: थ, विवषिषिष्यामि वः मः। ६ जिजषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । १० अविवषिषिष्यत् ताम् न्, : तम् त, म् अविवषिषिष्याव म। कृम जिजषिषामास जिजषिषाम्बभूव । ५१२ मष (मए) हिंसायाम् । ७ जिजषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिजपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १ मिमषिषति त: न्ति, सि थः थ, मिमषिषामि वः मः। ९ जिजषिषिष्यति त: न्ति, सि थः थ, जिजषिषिष्यामि वः | २ मिमषिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमषिषतु/तात् ताम् न्तु, : तात् तम् त, मिमषिषाणि व म। १० अजिजषिषिष्यत् ताम् न्, : तम् त, म् अजिजषिषिष्याव म। | ४ अमिमषिष त् ताम् न्, : तम् त, म् अमिमषिषाव म। ५ अमिमषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५१० झष (झष्) हिंसायाम् । षिष्म। १ जिझषिषति त: न्ति, सि थः थ, जिझषिषामि वः मः। ६ मिमषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ जिझषिषेत् ताम् युः, : तम् त, यम् व म। मिमषिषाञ्चकार मिमषिषामास । ३ जिझषिषतु/तात् ताम् न्तु, : तात् तम् त, जिझषिषाणि व | ७ मिमषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ मिमषिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजिझषिष त् ताम् न, : तम् त, म् अजिझषिषाव म। | १ मिमषिषिष्यति त: न्ति. सि थः थ. मिमषिषिष्यामि वः मः। ५ अजिझषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अमिमषिषिष्यत ताम न. : तम त, म अमिमषिषिष्याव म। ६ जिझषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१३ मुष (मुष्) हिंसायाम् । कम जिझषिषाम्बभूव जिझषिषामास । १ मुमुषिषति त: न्ति, सि थः थ, ममषिषामि वः मः। ७ जिझषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ मुमुषिषेत् ताम् युः, : तम् त, यम् व म । ८ जिझपिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ मुमुषिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुषिषाणि व म। ९ जिझषिषिष्यति त: न्ति, सि थः थ, जिझषिषिष्यामि वः ४ अमुभुषिष त् ताम् न्, : तम् त, म् अमुमुषिघाव म। ५ अमुमुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अजिझषिषिष्यत् ताम् न, : तम् त, म् अजिझषिषिष्याव षिष्म। ६ मुमुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रधुः क्र, कार कर कृव, ५११ वष (वष्) हिंसायाम् । कृम मुमुषिषाम्बभूव मुमुषिषामास । १ विवपिषति त: न्ति, सि थ: थ, विवषिषामि वः मः। ७ मुमुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ विवषिषेत् ताम् युः, : तम् त, यम् व म । " रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ विवषिषत/तात् ताम् न्तु, : तात् तम् त, विवषिषाणि व म।। ९ ममषिषिष्यति त: न्ति, सि थः थ, ममषिषिष्यामि वः मः। ४ अविवषिष त् ताम् न्, : तम् त, म् अविवषिषाव म। १० अमुमुषिषिष्यत् ताम् न्, : तम् त, म् अमुमुषिषिष्याव म। ५ अविवषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व । पक्षे मुमुस्थाने मुमोइति ज्ञेयम्। षिष्म। ६ विवषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१४ रुष (रुष्) हिंसायाम् । कृम विवषिषाम्बभूव विवषिषामास । १ रुरुषिषति त: न्ति, सि थ: थ, रुरुषिषामि वः मः। ७ विवषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ रुरुषिषेत् ताम् युः, : तम् त, यम् व म । मः। Page #120 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 111 ३ रुरुषिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुषिषाणि व मा ६ युयूषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अरुरुषिष त् ताम् न्, : तम् त, म् अरुरुषिषाव म। युयूषिषाञ्चकार युयूषिषामास । ५ अरुरुषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ युयूषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ युयूषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। - ६ रुरुषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ युयूषिषिष्यति त: न्ति, सि थ: थ, युयूषिषिष्यामि वः मः। कृम रुरुषिषाम्बभूव रुरुषिषामास । | १० अयुयूषिषिष्यत् ताम् न्, : तम् त, म् अयुयूषिषिष्याव भ। ७ रुरुषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५१७ जूष (जूष्) हिंसायाम् । ८ रुरुषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ... | १ जुजूषिषति त: न्ति, सि थः थ, जुजूषिषामि वः मः। ९ रुरुषिषिष्यति तः न्ति, सि थः थ, रुरुषिषिष्यामि वः मः। २ जजषिषेत ताम यः : तम त, यम वम । १० अरुरुषिषिष्यत् ताम् न्, : तम् त, म् अरुरुषिषिष्याव म। | ३ जुजूषिषतु/तात् ताम् न्तु, : तात् तम् त, जुजूषिषाणि व म। पक्षे रुरुस्थाने रुरो इति ज्ञेयम् । ४ अजुजूषिष त् ताम् न्, : तम् त, म् अजुजूषिषाव म। ५ अजुजूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५१५ रिष (रिष्) हिंसायाम् । षिष्म। १ रिरिषिषति त: न्ति, सि थः थ, रिरिषिषामि वः मः। ६ जुजूषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ रिरिषिषेत् ताम् युः, : तम् त, यम् व म । कृम जुजूषिषाम्बभूव जुजूषिषामास । ३ रिरिषिषत/तात् ताम न्त. : तात् तम त, रिरिषिषाणि व म। | ७ जुजूषिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ४ अरिरिषिष त् ताम् न्, : तम् त, म् अरिरिषिषाव म। ८ जुजूषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अरिरिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ जुजूषिषिष्यति तः न्ति, सि थः थ, जुजूषिषिष्यामि वः मः। षिष्म। १० अजुजूषिषिष्यत् ताम् न्, : तम् त, म् अजुजूषिषिष्याव म। ६ रिरिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५१८ शष (शष्) हिंसायाम् । कम रिरिषिषामास रिरिषिषाम्बभूव ।। १ शिशषिषति त: न्ति, सि थ: थ, शिशषिषामि वः मः। ७ रिरिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ शिशषिषेत ताम यः, : तम त, यम व म । ८ रिरिषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ शिशषिषतु/तात् ताम् न्तु, : तात् तम् त, शिशषिषाणि व ९ रिरिषिषिष्यति त: न्ति, सि थः थ, रिरिषिषिष्यामि वः मः। म। १० अरिरिषिषिष्यत् ताम् न, : तम् त, म अरिरिषिषिष्याव म। ४ अशिशषिष त् ताम् न्, : तम् त, म् अशिशषिषाव म। पक्षे रिरिस्थाने रिरेइति ज्ञेयम्। ५ अशिशषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५१६ यूष (यूए) हिंसायाम् । ६ शिशषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ युयूषिषति तः न्ति, सि थः थ, युयूषिषामि वः मः। ___ कृम शिशषिषाम्बभूव शिशषिषामास । २ युयूषिषेत् ताम् युः, : तम् त, यम् व म । ७ शिशषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ युयूषिषतु/तात् ताम् न्तु, : तात् तम् त, युयूषिषाणि व म। | ८ शिशषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अयुयूषिष त् ताम् न्, : तम् त, म् अयुयूषिषाव मा ९ शिशषिषिष्यति त: न्ति, सि थः थ, शिशषिषिष्यामि वः ५ अयुयूषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। षिष्म। १० अशिशषिषिष्यत् ताम् न्, : तम् त, म् अशिशषिषिष्याव Page #121 -------------------------------------------------------------------------- ________________ 112 धातुरत्नाकर तृतीय भाग ५१९ वष (वष्) हिंसायाम् । ५ अबिभषिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ चिचषिषति त: न्ति, सि थः थ, चिचषिषामि वः मः। षिष्म। ६ बिभषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ चिचषिषेत् ताम् युः, : तम् त, यम् व म । ३ चिचषिषत/तात् ताम् न्त, : तात् तम् त, चिचषिषाणि व कृम बिभषिषाम्बभूव बिभषिषामास । ७ बिभषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा ८ बिभषिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ४ अचिचषिष त् ताम् न्, : तम् त, म् अचिचषिषाव म। ९ बिभषिषिष्यति त: न्ति, सि थ: थ, बिभषिषिष्यामि वः मः। ५ अचिचषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अबिभषिषिष्यत् ताम् न, : तम् त, म अबिभषिषिष्याव म। षिष्म। ६ चिचषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५२२ जणू (जष्) सेचने । कृम चिचषिषामास चिचषिषाम्बभूव । १ जिजिषिषति त: न्ति, सि थः थ, जिजिषिषामि वः मः। ७ चिचषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिजिषिषेत् ताम् युः, : तम् त, यम् व म । ८ चिचषिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। ३ जिजिषिषतु/तात् ताम् न्तु, : तात् तम् त, जिजिषिषाणि व ९ चिचषिषिष्यति त: न्ति, सि थः थ, चिचषिषिष्यामि वः | म। ४ अजिजिषिष त् ताम् न. : तम् त, म् अजिजिषिषाव म। १० अचिचषिषिष्यत् ताम् न्, : तम् त, म् अचिचषिषिष्याव म। | ५ अजिजिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५२० वृषू (वृष्) सङ्घाते च । ६ जिजिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ विवर्षिषति त: न्ति, सि थ: थ, विवर्षिषामि वः मः। कृम जिजिषिषाम्बभूव जिजिषिषामास । २ विवर्षिषेत् ताम् यु:, : तम् त, यम् व म । ७ जिजिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ विवर्षिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्षिषाणि व म। | मा | ८ जिजिषिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ४ अविवर्षिष त् ताम् न्, : तम् त, म् अविवर्षिषाव म। ९ जिजिपिषिष्यति त: न्ति, सि थः थ, जिजिषिषिष्यामि वः ५ अविवर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। १० अजिजिविषिष्यत् ताम् न्, : तम् त, म् अजिजिविषिष्याव ६ विवर्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवर्षिषाञ्चकार विवर्षिषामास । - ५२३ विषू (विष्) सेचने । ७ विवर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ विविषिषति त: न्ति, सि थः थ, विविषिषामि व: मः। ८ विवर्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ विविषिषेत् ताम् युः, : तम् त, यम् व म । ९ विवर्षिषिष्यति त: न्ति, सि थ: थ, विवर्षिषिष्यामि वः मः। ३ विविषिषतु/तात् ताम् न्तु, : तात् तम् त, विविषिषाणि व १० अविवर्षिषिष्यत् ताम् न्, : तम् त, म् अविवर्षिषिष्याव म। ५२१ भष (भष्) भर्त्सने । ४ अविविषिष त् ताम् न, : तम् त, म् अविविषिषाव म। १ विभषिषति त: न्ति, सि थ: थ, बिभषिषामि वः मः। ५ अविविषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभषिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ बिभविषतु/तात् ताम् न्तु, : तात् तम् त, बिभषिषाणि व म। | ६ विविषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अबिभषिष त् ताम् न, : तम त, म अबिभषिषाव म। कम विविषिषामास विविषिषाम्बभूव । मः। मा Page #122 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 113 ७ विविषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ निनिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विविषिषिता" रौरः, सि स्थ; स्थ, स्मि स्वः स्मः। ८ निनिषिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विविषिषिष्यति त: न्ति, सि थ: थ, विविषिषिष्यामि वः | ९ निनिषिषिष्यति तः न्ति. सि थःथ निनिषिषिष्यामि वः मः। मः। १० अविविषिषिष्यत् ताम् न : तम त, म अविविषिषिष्याव १० अनिनिषिषिष्यत् ताम् न्, : तम् त, म् अनिनिषिषिष्याव म। म। पक्षे निनिस्थाने निनेइति ज्ञेयम् । पक्षे विविस्थाने विवेइति ज्ञेयम्। ५२६ पृषू (पृष्) सेचने । ५२४ मिषू (मिष्) सेचने । १ पिपर्षिषति त: न्ति, सि थ: थ, पिपर्षिषामि वः मः। १ मिमिषिषति त: न्ति, सि थ: थ, मिमिषिषामि वः मः। २ पिपषिषेत् ताम् युः, : तम् त, यम् व म । २ मिमिषिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपर्षिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्षिषाणि व म। ३ मिमिषिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिषिषाणि व | ४ अपिपर्षिष त् ताम् न्, : तम् त, म् अपिपर्षिषाव म। म। ५ अपिपर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमिषिष त् ताम् न्, : तम् त, म् अमिमिषिषाव म।। षिष्म। ५ अमिमिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिपाषषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। पिपर्षिषाञ्चकार पिपर्षिषाम्बभूव। ६ मिमिषिषामास सतुः सुः, सिथ सथु स स सिव सिम, ७ पिपर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमिषिषाशकार मिमिषिषाम्बभूव। ८ पिपर्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ मिमिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पिपर्षिषिष्यति तः न्ति, सि थः थ, पिपर्षिषिष्यामि वः मः। ८ मिमिषिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपर्षिषिष्यत् ताम् न्, : तम् त, म् अपिपर्षिषिष्याव म। ९ मिमिषिषिष्यति त: न्ति, सि थ: थ, मिमिषिषिष्यामि वः ५२७ वृष (वृष्) सेचने। वृषू ५२० वद्रूपाणि। १० अमिमिषिषिष्यत् ताम् न्, : तम् त, म् अमिमिषिषिष्याव ५२८ मृषू (मृष्) सेचने च । - म। पक्षे मिमिस्थाने मिमेइति ज्ञेयम् । १ मिमर्षिषति त: न्ति, सि थ: थ, मिमर्षिषामि वः मः। २ मिमर्षिषेत् ताम् युः, : तम् त, यम् व म । ५२५ निषू (निष्) सेचने । ३ मिमर्षिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्षिषाणि व म। १ निनिषिषति त: न्ति, सि थ: थ, निनिषिषामि वः मः। ४ अमिमर्षिष त् ताम् न्, : तम् त, म् अमिमर्षिषाव म। २ निनिषिषेत् ताम् युः, : तम् त, यम् व म । ५ अमिमर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ निनिषिषतु/तात् ताम् न्तु, : तात् तम् त, निनिषिषाणि व | षिष्म। ६ मिमर्षिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अनिनिषिष त् ताम् न्, : तम् त, म् अनिनिषिषाव म। कृम मिमषिषाम्बभूव मिमर्षिषामास । ५ अनिनिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ मिमर्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमर्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ निनिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मिमाषाषष्या वत व विध वश व नविन विम | ९ मिमर्षिषिष्यति त: न्ति, सि थः थ, मिमर्षिषिष्यामि वः मः। निनिषिषाञ्चकार निनिषिषामास । | १० अमिमर्षिषिष्यत् ताम् न्, : तम् त, म् अमिमर्षिषिष्याव म। मः। मा Page #123 -------------------------------------------------------------------------- ________________ 114 ५२९ उषू (उष्) दाहे । १ ओषिषिषति तः न्ति, सि थः थ, ओषिषिषामि वः मः । २ ओषिषिषेत् ताम् यु:, : तम् त, यम् व म । ३ ओषिषिषतु / तात् ताम् न्तु : तात् तम् त, ओषिषिषाणि व म! ४ औषिषिष त् ताम् न् : तम् त, म् औषिषिषाव म । ५ औषिधिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ओषिषिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ओषिषिषाम्बभूव ओषिषिषामास । ७ ओषिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ओषिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ओषिषिषिष्यति तः न्ति, सि थः थ, ओषिषिषिष्यामि वः मः । १० औषिषिषिष्यत् ताम् न् : तम् त, म् औषिषिषिष्याव म । ५३० श्रिषू (श्रिष्) दाहे । ९ शिश्रिषिषति तः न्ति, सि थः थ, शिश्रिषिषामि वः मः । २ शिश्रिषिषेत् ताम् युः तम् त, यम् व म । ३ शिश्रिषिषतु /तात् ताम् न्तु : तात् तम् त, शिश्रिषिषाणि व म। ४ अशिश्रिषिष त् ताम् न् : तम् त, म् अशिश्रिषिषाव म। ५ अशिश्रिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्रिषिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्रिपिषाम्बभूव शिश्रिषिषामास । ७ शिश्रिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्रिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रिषिषिष्यति तः न्ति, सि थः थ, शिश्रिषिषिष्यामि वः A:1 १० अशिश्रिषिषिष्यत् ताम् न् : तम् त, म् अशिश्रिषिषिष्याव म। पक्षे शिश्रिस्थाने शिश्रे इति ज्ञेयम् । ५३१ श्लिषू (श्लिष्) दाहे । ९ शिश्लिषषति तः न्ति, सि थः थ, शिश्लिषषामि वः मः । २ शिश्लिषषेत् ताम् युः तम् त, यम् व म । ३ शिश्लिषषतु /तात् ताम् न्तु : तात् तम् त, शिश्लिषषाणि व म। धातुरत्नाकर तृतीय भाग ४ अशिश्लिषष त् ताम् न् : तम् त, म् अशिश्लिषषाव म । ५ अशिश्लिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्लिषषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्लिषषामास शिश्लिषषाञ्चकार । ७ शिश्लिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । शिश्लिषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ शिश्लिषषिष्यति तः न्ति, सि थः थ, शिश्लिषषिष्यामि वः मः । १० अशिश्लिषिषिष्यत् ताम् न्, : तम् त, म् अशिश्लिषिषिष्याव म। पक्षे शिश्लिस्थाने शिश्लेइति ज्ञेयम् । ५३२ प्रुषू (प्रुष्) दाहे । १ पुप्रुषिषति तः न्ति, सि थः थ, पुनुषिषामि वः मः । २ पुप्रुषिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुत्रुषिषतु / तात् ताम् न्तु : तात् तम् त, पुप्रुषिषाणि व म । ४ अपुनुषिष त् ताम् न् : तम् त, म् अपुनुषिषाव म । ५ अपुनुषिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुप्रुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुषिषामास । ७ पुनुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुषिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्रुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । १० अपुप्रुषिषिष्यत् ताम् न् : तम् त, म् अपुप्रुषिषिष्याव म । पक्षे पुत्र स्थाने पुप्रो इति ज्ञेयम् । ५३३ प्लुषू (प्लुष्) दाहे । १ पुप्लुषिषति तः न्ति, सि थः थ, पुप्लुषिषामि वः मः । पुप्लुषिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुप्लुषिषतु /तात् ताम् न्तु म। तात् तम् त, पुप्लुषिषाणि व Page #124 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अपुप्लुषिष त् ताम् न् : तम् त, म् अपुप्लुषिषाव म। ५ अपुप्लुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुप्लुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुप्लुषिषाञ्चकार पुप्लुषिषामास । ७ पुप्लुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुप्लुषिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्लुषिषिष्यति तः न्ति, सि थः थ, पुप्लुषिषिष्यामि वः मः । १० अपुप्लुषिषिष्यत् ताम् न् : तम् त, म् अपुप्लुषिषिष्याव म। पक्षे पुप्लुस्थाने पुप्लो इति ज्ञेयम् । ५३४ घृषू (घृष्) सङ्घर्षे । १ जिघर्षिषति तः न्ति, सि थः थ, जिघर्षिषामि वः मः । २ जिघर्षिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिघर्षिषतु / तात् ताम् न्तु : तात् तम् त, जिघर्षिषाणि वम । ४ अजिघर्षिष त् ताम् न् : तम् त, म् अजिघर्षिषाव म। ५ अजिघर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिघर्षिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिघर्षिषाञ्चकार जिघर्षिषाम्बभूव । ७ जिघर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिघर्षिषिता " रौ *:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघर्षिषिष्यति तः न्ति, सि थः थ, जिघर्षिषिष्यामि वः मः । १० अजिघर्षिषिष्यत् ताम् न् : तम् त, म् अजिघर्षिषिष्याव म । ५३५ हृषू (हृष्) अलीके | १ जिहर्षिषति तः न्ति, सि थः थ, जिहर्षिषामि वः मः । २ जिहर्षिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहर्षिषतु /तात् ताम् न्तु, : तात् तम् त, जिहर्षिषाणि व म। ४ अजिहर्षिष त् ताम् न् : तम् त, म् अजिहर्षिषाव म । ५ अजिहर्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिहर्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिहर्षिषाम्बभूव जिहर्षिषामास । ७ जिहर्षिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहर्षिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहर्षिषिष्यति तः न्ति, सि थः थ, जिहर्षिषिष्यामि वः मः । १० अजिहर्षिषिष्यत् ताम् न् : तम् त, म् अजिहर्षिषिष्याव म ५३६ पुष (पुष् पुष्टौ । १ पुपुषिषति तः न्ति, सि थः थ, पुपुषिषामि वः मः । पुपुषिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुपुषिषतु / तात् ताम् न्तु : तात् तम् त, पुपुषिषाणि व म। ४ अपुपुषिष त् ताम् न् : तम् त, म् अपुपुषिषाव म। ५ अपुपुषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 1.15 ६ पुपुषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुषिषाञ्चकार पुपुषिषामास । ७ पुपुषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुषिषिष्यति तः न्ति, सि थः थ, पुपुषिषिष्यामि वः मः । अपुपुषिषिष्यत् ताम् न् : तम् त, म् अपुपुषिषिष्याव म । पक्षे पुपुस्थाने पुपो इति ज्ञेयम् । १० १ २ ३ ४ ५ ५३७ भूष (भूष्) अलंकारे । बुभूषिषति तः न्ति, सि थः थ, बुभूषिषामि वः मः । बुभूषिषेत् ताम् यु:, : तम् त, यम् वम । बुभूषिषतु /तात् ताम् न्तु : तात् तम् त, बुभूषिषाणि वम । अबुभूषिष त् ताम् न् : तम् त, म् अबुभूषिषाव म। अबुभूषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य षिष्म । ६ बुभूषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बुभूषिषाञ्चकार बुभूषिषामास । ७ बुभूषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बुभूषिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बुभूषिषिष्यति तः न्ति, सि थः थ, बुभूषिषिष्यामि वः मः । १० अबुभूषिषिष्यत् ताम् न् : तम् त, म् अबुभूषिषिष्याव म । Page #125 -------------------------------------------------------------------------- ________________ 116 धातुरत्नाकर तृतीय भाग म। ५३८ तसु (तंस्) अलङ्कारे । ५ अजिह्रसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ तितंसिषति त: न्ति, सि थः थ, तितंसिषामि वः मः। षिष्म। २ तितंसिषेत् ताम् युः, : तम् त, यम् व म । ६ जिहसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ तितंसिषतु/तात् ताम् न्तु, : तात् तम् त, तितंसिषाणि व म।। ___जिहसिषाञ्चकार जिह्रसिषामास । ७ जिहसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितंसिष त् ताम् न, : तम् त, म अतितंसिषाव म। ५ अतितंसिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ जिह्रसिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ जिह्वसिषिष्यति त: न्ति, सि थः थ, जिह्वसिषिष्यामि वः मः। ६ तितंसिषामास सतुः सुः, सिथ सथु स स सिव सिम, तितसिपाञ्चकार तितंसिषाम्बभूव। १० अजिह्रसिषिष्यत् ताम् न्, : तम् त, म् अजिह्रसिषिष्याव मा ७ तितंसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ५४१ ह्रस (ह्रस्) शब्दे। ९ तितंसिषिष्यति त: न्ति, सि थः थ, तितंसिषिष्यामि वः मः। १ जिलसिषति त: न्ति, सि थ: थ, जिलसिषामि वः मः। १० अतितंसिषिष्यत् ताम् न्, : तम् त, म् अतितंसिषिष्याव म। २ जिह्लसिषेत् ताम् युः, : तम् त, यम् व म । ५३९ तुस (तुस्) शब्दे । ३ जिह्लसिषतु/तात् ताम् न्तु, : तात् तम् त, जिलसिषाणि व १ तुतुसिषति त: न्ति, सि थ: थ, तुतुसिषामि वः मः। २ तुतुसिषेत् ताम् युः, : तम् त, यम् व म । ४ अजितसिष त् ताम् न्, : तम् त, म् अजिह्लसिषाव म। ३ तुतुसिषतु तात् ताम् न्तु, : तात् तम् त, तुतुसिषाणि व म। | ५ अजितसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अतुतुसिष त् ताम् न्, : तम् त, म् अतुतुसिषाव म। । षिष्म। ५ अतुतुसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिलसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। ___ जिह्वसिषाञ्चकार जिह्वसिषामास । ६ तुतुसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ जिलसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम तुतुसिषाम्बभूव तुतुसिषामास । ८ जिलसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तुतुसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिलसिषिष्यति त: न्ति, सि थ: थ, जिलसिषिष्यामि वः ८ तुतुसिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ तुतुसिषिष्यति त: न्ति, सि थ: थ, तुतुसिषिष्यामि वः मः। । १० अजिंलसिषिष्यत् ताम् न्, : तम् त, म् अजिह्रसिषिष्याव १० अतुतुसिषिष्यत् ताम् न्, : तम् त, म् अतुतुसिषिष्याव म।। पक्षे तुतुस्थाने तुतोइति ज्ञेयम्। ५४२ रस (रस्) शब्दे । ५४० ह्रस (ह्रस्) शब्दे । १ रिरसिषति त: न्ति, सि थः थ. रिरसिषामि वः मः। १ जिह्रसिषति त: न्ति, सि थः थ, जिह्वसिषामि वः मः।। २ रिरसिषेत् ताम् युः, : तम् त, यम् व म । २ जिहसिषेत ताम यः. : तम त. यम व म । ३ रिरसिषतु/तात् ताम् न्तु, : तात् तम् त, रिरसिषाणि व म। ३ जिहसिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्वसिषाणि व ४ अरिरसिष त् ताम् न, : तम् त, म् अरिरसिषाव म। मा ५ अरिरसिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ४ अजिहसिष त् ताम् न्, : तम् त, म अजिहसिषाव म। षिष्म। म। Page #126 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ रिरसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरसिषाञ्चकार रिरसिषामास । ७ रिरसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरसिषिष्यति तः न्ति, सि थः थ, रिरसिषिष्यामि वः मः । १० अरिरसिषिष्यत् ताम् न्, : तम् त, म् ५४३ लस (लस्) श् लेषण क्रीडनयोः । १ लिलसिषति तः न्ति, सि थः थ, लिलसिषामि वः मः । २ लिलसिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलसिषतु/तात् ताम् न्तु, : तात् तम् त, लिलसिषाणि व म। ४ अलिलसिष त् ताम् न् : तम् त, म् अलिलसिषाव म। ५ अलिलसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलसिषामास सतुः सुः, सिथ सधु स स सिव सिम, लिलसिषाञ्चकार लिलसिषाम्बभूव । ७ लिलसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलसिषिष्यति तः न्ति, सि थः थ, लिलसिषिष्यामि वः मः । १० अलिलसिषिष्यत् ताम् न् : तम् त, म् अलिलसिषिष्याव म। ५४४ घस्लृ (घस्) अदने । १ जिघत्स ति तः न्ति, सि थः थ, जिघत्सामि वः मः । २ जिघत्सेत् ताम् यु:, : तम् त, यम् व म ३ जिघत्सतु / तात् ताम् न्तु : तात् तम् त, जिघत्साणि व म । ४ अजिघत्सत् ताम् न् : तम् त, म् अजिघत्साव म । ५ अजिघत्सीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिघत्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघत्साम्बभूव जिघत्सामास । ७ जिघत्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिघत्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघत्सिष्य ति तः न्ति, सि थः थ, जिघत्सिष्यामि वः मः । १० अजिघत्सिष्यत् ताम् न् : तम् त म अजिघत्सिष्याव म। ५४५ हस (हस्) हसने । १ जिहसिषति तः न्ति, सि थः थ, जिहसिषामि वः मः । २ जिहसिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहसिषतु/तात् ताम् न्तु तात् तम् त, जिहसिषाणि व म। ४ अजिहसिष त् ताम् न् : तम् त, म् अजिहसिषाव म । ५ अजिहसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 117 ६ जिहसिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिहसिषाञ्चकार जिहसिषाम्बभूव । ७ जिहसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिहसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहसिषिष्यति तः न्ति, सि थः थ, जिहसिषिष्यामि वः मः । १० अजिहसिषिष्यत् ताम् न् : तम् त, म् अजिहसिषिष्याव म । ५४६ पिसृ (पिस्) गतौ । १ पिपिसिषति तः न्ति, सि थः थ, पिपिसिषामि वः मः । २ पिपिसिषेत् ताम् यु:, : तम् त, यम् वम । ३ पिपिसिषतु/तात् ताम् न्तु तात् तम् त, पिपिसिषाणि व म। ४ अपिपिसिष त् ताम् न् : तम् त, म् अपिपिसिषाव म । ५ अपिपिसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपिसिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, पिपिसिषाञ्चकार पिपिसिषामास । ७ पिपिसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपिसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपिसिषिष्यति तः न्ति, सि थः थ, पिपिसिषिष्यामि वः मः । १० अपिपिसिषिष्यत् ताम् न् : तम् त, म् अपिपिसिषिष्याव पक्षे पिपिस्थाने पिपे इति ज्ञेयम् । म। Page #127 -------------------------------------------------------------------------- ________________ 118 धातुरलाकर तृतीय भाग मः। मा ५४७ पेसृ (पेस्) गतौ । ५ अशिशसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ पिपेसिषति त: न्ति, सिथ: थ. पिपेसिषामि वः मः। षिष्म। २ पिपेसिषेत् ताम् युः, : तम् त, यम् व म। ६ शिशसिषामास सतुः सुः, सिथ सथु स स सिव सिम, ३ पिपेसिषतु/तात् ताम् न्तु, : तात् तम् त, पिपेसिषाणि व म। शिशसिषाञ्चकार शिशसिषाम्बभूव। ४ अपिपेसिष त् ताम् न, : तम् त, म् अपिपेसिषाव म। ७ शिशसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ शिशसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अपिपेसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ शिशसिषिष्यति त: न्ति, सि थः थ, शिशसिषिष्यामि वः षिष्म। ६ पिपेसिषामास सतुः सुः, सिथ सथु स स सिव सिम, पिपेसिषाञ्चकार पिपेसिषाम्बभूव। १० अशिशसिषिष्यत् ताम् न्, : तम् त, म् अशिशसिषिष्याव ७ पिपेसिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ८ पिपेसिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ५५० शंसू (शंस्) स्तुतौ च । ९ पिपेसिषिष्यति त: न्ति, सि थ: थ, पिपेसिषिष्यामि वः मः।। १ शिशंसिषति त: न्ति, सि थः थ, शिशंसिषामि वः मः। १० अपिपेसिषिष्यत् ताम् न, : तम् त, म अपिपेसिषिष्याव म। | २ शिशंसिषेत् ताम् युः, : तम् त, यम् वम ।। ५४८ वेसृ (वेस्) गतौ । | ३ शिशंसिषतु/तात् ताम् न्तु, : तात् तम् त, शिशंसिषाणि व १ विवेसिषति त: न्ति, सि थः थ, विवेसिषामि वः मः। मा ४ अशिशंसिष त् ताम् न, : तम् त, म् अशिशंसिषाव म। २ विवेसिषेत् ताम् युः, : तम् त, यम् व म । .५ अशिशंसिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवेसिषतु/तात् ताम् न्तु, : तात् तम् त, विवेसिषाणि व षिष्म। म। ४ अविवेसिष त् ताम् न, : तम् त, म अविवेसिषाव म। ६ शिशंसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशंसिषाञ्चकार शिशंसिषामास । ५ अविवेसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ शिशंसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ शिशंसिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विवेसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ शिशंसिषिष्यति त: न्ति, सि थ: थ, शिशंसिषिष्यामि वः कृम विवेसिषाम्बभूव विवेसिषामास । ७ विवेसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवेसिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिशंसिषिष्यत् ताम् न्, : तम् त, म् अशिशंसिषिष्याव ९ विवेसिषिष्यति त: न्ति, सि थः थ. विवेसिषिष्यामि वः | मः। ५५१ मिहं (मिह्) सेचने। १० अविवेसिषिष्यत् ताम् न्, : तम् त, म् अविवेसिषिष्याव | १ मिमिक्षति त: न्ति, सि थ: थ, मिमिक्षामि वः मः। २ मिमिक्षेत् ताम् युः, : तम् त, यम् व म । ५४९ शसू (शस्) हिंसायाम् । ३ मिमिक्षतु/तात् ताम् न्तु, : तात् तम् त, मिमिक्षाणि व म। १ शिशसिषति तः न्ति, सि थ: थ, शिशसिषामि वः मः।। ४ अमिमिक्ष त् ताम् न्, : तम् त, म् अमिमिक्षाव म। २ शिशसिषेत् ताम् युः, : तम् त, यम् व म । ५ अमिमिक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ३ शिशसिषतु/तात् ताम् न्तु, : तात् तम् त, शिशसिपाणि व क्षिष्म । मा ६ मिमिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अशिशसिप त् ताम् न्, : तम् त, म् अशिशसिषाव म। | मिमिक्षामास मिमिक्षाञ्चकार । मः। -मा म। Page #128 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 119 ७ मिमिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रिरहिषेत् ताम् युः, : तम् त, यम् व म । ८ मिमिक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रिरहिषतु/तात् ताम् न्तु, : तात् तम् त, रिरहिषाणि व म। ९ मिमिक्षिष्यति त: न्ति, सि थ: थ, मिमिक्षिष्यामि वः मः। । ४ अरिरहिष त् ताम् न्, : तम् त, म् अरिरहिषाव म। १० अमिमिक्षिष्यत् ताम् न्, : तम् त, म् अमिमिक्षिष्याव म। | ५ अरिरहिषोत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ५५२ दहं (दह्) भस्मीकरणे । षिष्म। ६ रिरहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ दिधक्षति तः न्ति, सि थ: थ, दिधक्षामि वः मः। रिरहिषाञ्चकार रिरहिवामास । २ दिधक्षेत् ताम् युः, : तम् त, यम् व म । | ७ रिरहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिधक्षतु/तात् ताम् न्तु, : तात् तम् त, दिधक्षाणि व मा । ८ रिरहिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदिधक्षत् ताम् न्, : तम् त, म् अदिधक्षाव म। ९ रिरहिषिष्यति त: न्ति, सि थ: थ, रिरहिषिष्यामि वः मः। ५ अदिधक्षक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | १० अरिरहिषिष्यत् ताम् न्, : तम् त, म् अरिरहिषिष्याव म। क्षिष्म। ६ दिधक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५५५ रहु (रंह्) गतौ। __ कृम दिधक्षाम्बभूव दिधक्षामास। १ रिरहिषति त: न्ति, सि थः थ, रिसंहिषामि व: मः। ७ दिधक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रिसंहिषेत् ताम् युः, : तम् त, यम् व म । ८ दिधक्षिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रिरहिषतु/तात् ताम् न्तु, : तात् तम् त, रिरंहिषाणि व म। ९ दिधक्षिष्यति त: न्ति, सि थः थ, दिधक्षिष्यामि वः मः। ४ अरिरंहिष त् ताम् न्, : तम् त, म् अरिरंहिषाव म। १० अदिधक्षिष्यत् ताम् न, : तम् त, म् अदिधक्षिष्याव म। ५ अरिरंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५५३ चह (च) कल्कने । ६ रिसंहिषामास सतुः सुः, सिथ सथु स स सिव सिम, १ चिचहिषति त: न्ति, सि थः थ. चिचहिषामि वः मः। रिसंहिषाञ्चकार रिरहिषाम्बभूव। २ चिचहिषेत् ताम् युः, : तम् त, यम् व म । ७ रिरंहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ३ चिचहिषतु/तात् ताम् न्तु, : तात् तम् त, चिचहिषाणि व रिरहिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। . ९ रिंहिषिष्यति त: न्ति, सि थः थ, रिरहिषिष्यामि वः मः। ४ अचिचहिष त् ताम् न्, : तम् त, म् अचिचहिषाव म। । | १० अरिरंहिषिष्यत् ताम् न्, : तम् त, म् अरिरंहिषिष्याव म। ५ अचिचहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । षिष्म। ५५६ दृह (दृह्) वृद्धौ । ६ चिचहिषामास सतुः सुः, सिथ सथु स स सिव सिम, | १ दिदर्हिषति तः न्ति, सि थः थ, दिदर्हिषामि वः मः। चिचहिषाञ्चकार चिचहिषाम्बभूव। २ दिदहिषेत् ताम् युः, : तम् त, यम् व म । ७ चिचहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दिदर्हिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्हिषाणि व म। ८ चिचहिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदिदहिष त् ताम् न, : तम त, म अदिदहिषाव म। ९ चिचहिषिष्यति तः न्ति, सि थः थ, चिचहिषिष्यामि वः | ५ अदिदर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अचिचहिषिष्यत् ताम् न, : तम् त, म् अचिचहिषिष्याव म। ६ दिदहिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५५४ रह (रह्) त्यागे। | कृम दिदर्हिषाम्बभूव दिदर्हिषामास । १ रिरहिषति त: न्ति, सि थः थ, रिरहिषामि वः मः। ७ दिदहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा मः। Page #129 -------------------------------------------------------------------------- ________________ 120 ८ दिदर्हिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्हिषिष्यति तः न्ति, सि थः थ, दिदर्हिषिष्यामि वः मः । १० अदिदर्हिषिष्यत् ताम् न् : तम् त, म् अदिदर्हिषिष्याव म। ५५७ दृहु (ह) वृद्धौ । १ दिदृंहिषति तः न्ति, सि थः थ, दिदृंहिषामि वः मः । २ दिदृंहिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिदृंहिषतु /तात् वाम् न्तु : तात् तम् त, दिदृंहिषाणि व म । ४ अदिदृंहिष त् ताम् न् : तम् त, म् अदिदृंहिषाव म। ५ अदिदृंहिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदृंहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृंहिषाम्बभूव दिदृंहिषामास । : ७ दिदृंहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिहिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृहिषिष्यति तः न्ति, सि थः थ, दिदृंहिषिष्यामि वः मः । १० अदिदृहिषिष्यत् ताम् न् : तम् त, म् अदिदृंहिषिष्याव म। ५५८ वृह (वृह) वृद्धौ । १ विवर्हिषति तः न्ति, सि थः थ, विवर्हिषामि वः मः । २ विवर्हिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवर्हिषतु /तात् ताम् न्तु : तात् तम् त, विवर्हिषाणि व म ४ अविवर्हिष त् ताम् न् : तम् त, म् अविवर्हिषाव म । ५ अविवर्हिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवर्हिषाञ्चकार विवर्हिषामास । ७ विवर्हिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवर्हिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवर्हिषिष्यति तः न्ति, सि थः थ, विवर्हिषिष्यामि वः मः । १० अविवर्हिषिष्यत् ताम् न् : तम् त, म् अविवर्हिषिष्याव म। ५५९ वृह् (वृह्) शब्दे च । ५६० वृहु (वृह) शब्दे च । १ विबृंहिषति तः न्ति, सि थः थ, विवृंहिषामि वः मः । २ विवृंहिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवृंहिषतु /तात् ताम् न्तु : तात् तम् त, विवृंहिषाणि व म ४ अविवृंहिष त् ताम् न् : तम् त, म् अविवृंहिषाव म । ५ अविवृंहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ विवृंहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृञ, कृम विवृंहिषामास विवृंहिषाम्बभूव । ७ विवृंहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवृंहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवृंहिषिष्यति तः न्ति, सि थः थ, विबृंहिषिष्यामि वः मः । १० अविवृंहिषिष्यत् ताम् न् : तम् त, म् अविवृंहिषिष्याव म ५६१ उहृ (उह्) अर्दने । १ उजिहिषति तः न्ति, सि थः थ, उजिहिषामि वः मः । २ उजिहिषेत् ताम् यु:, : तम् त, यम् व म । ३ उजिहिषतु/तात् ताम् न्तु : तात् तम् त, उजिहिषाणि व म। ४ औजिहिष त् ताम् न् : तम् त, म् औजिहिषाव म। ५ औजिहिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उजिहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उजिहिषाम्बभूव उजिहिषामास । ७ उजिहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उजिहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उजिहिषिष्यति तः न्ति, सि थः थ, उजिहिषिष्यामि वः मः । १० औजिहिषिष्यत् ताम् न् : तम् त, म् औजिहिषिष्याव म ५६२ तुह् (तुह्) अर्दने । १ तुतुहिषति तः न्ति, सि थः थ, तुतुहिषामि वः मः । तुतुहिषेत् ताम् यु:, : तम् त, यम् व म । २ तुतुहिषतु /तात् ताम् न्तु : तात् तम् त, तुतुहिषाणि व म । अतुतुहिष त् ताम् न् : तम् त, म् अतुतुहिषाव म । अतुतुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ३ ४ ५ ६ तुतुहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतुहिषाञ्चकार तुतुहिषामास । Page #130 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ तुतुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुहिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। ९ तुतुर्हिषिष्यति तः न्ति, सि थः थ, तुतुहिषिष्यामि वः मः । १० अतुतुहिषिष्यत् ताम् न् : तम् त, म् अतुतुहिषिष्याव म । ५६३ दुह् (दुह्) अर्दने । १ दुदुहिषति तः न्ति, सि थः थ, दुदुहिषामि वः मः । २ दुदुहिषेत् ताम् युः तम् त, यम् व म । ३ दुदुहिषतु / तात् ताम् न्तु : तात् तम् त, दुदुहिषाणि व म ४ अदुदुहिष त् ताम् न् : तम् त, म् अदुदुहिषाव म। ५ अदुदुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुदुहिषामास सतुः सुः, सिथ सथु स स सिव सिम, दुदुहिषाञ्चकार दुदुहिषाम्बभूव । ७ दुदुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुदुहिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुदुहिषिष्यति तः न्ति, सि थः थ, दुदुहिषिष्यामि वः मः । १० अदुदुहिषिष्यत् ताम् न् : तम् त, म् अदुदुहिषिष्याव म पक्षे दुदुस्थाने दुदोइति ज्ञेयम् । ५६४ अर्ह (अर्ह) पूजायाम् ! १ अर्जिहिषति तः न्ति, सि थः थ, अर्जिहिषामि वः मः । २ अर्जिहिषेत् ताम् यु:, : तम् त, यम् व म । ३ अर्जिहिषतु/तात् ताम् न्तु : तात् तम् त, अर्जिहिषाणि व म। ४ आर्जिहिष त् ताम् न् : तम् त, म् आर्जिहिषाव म । ५ आर्जिहिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अर्जिहिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अर्जिहिषाम्बभूव अर्जिहिषामास । ७ अर्जिहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिहिषिष्यति तः न्ति, सि थः थ, अर्जिहिषिष्यामि वः मः । १० आर्जिहिषिष्यत् ताम् न् : तम् त, म् आर्जिहिषिष्याव म । 121 ५६५ मह (मह्) पूजायाम् । मिमहिषति तः न्ति, सि थः थ, मिमहिषामि वः मः । मिमहिषेत् ताम् यु:, : तम् त, यम् वम । मिमहिषतु /तात् ताम् न्तु : तात् तम् त, मिमहिषाणि व म। १ २ ३ ४ अमिमहिष त् ताम् न् : तम् त, म् अमिमहिषाव म । ५ अमिमहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमहिषाञ्चकार मिमहिषामास । ७ मिमहिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मिमहिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमहिषिष्यति तः न्ति, सि थः थ, मिमहिषिष्यामि वः मः । १० अमिमहिषिष्यत् ताम् न्, : तम् त, म् अमिमहिषिष्याव म ५६६ उक्ष (उक्ष) सेचने । १ उचिक्षिषति तः न्ति, सि थः थ, उचिक्षिषामि वः मः । २ उचिक्षिषेत् ताम् यु:, : तम् त, यम् वम । ३ उचिक्षिषतु/तात् ताम् न्तु तात् तम् त, उचिक्षिषाणि व म। ४ औचिक्षिषत् ताम् न् : तम् त, म् औचिक्षिषाव म । ५ औचिक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उचिक्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उचिक्षिषाम्बभूव उचिक्षिषामास । ७ उचिक्षिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उचिक्षिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उचिक्षिविष्यति तः न्ति, सि थः थ, उचिक्षिषिष्यामि वः मः । १० औचिक्षिषिष्यत् ताम् न् : तम् त, म् औचिक्षिषिष्याव म ५६७ रक्ष (रक्ष्) पालने । १ रिरक्षिषति तः न्ति, सि थः थ, रिरक्षिषामि वः मः । रिरक्षिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ रिरक्षिषतु/तात् ताम् न्तु तात् तम् त, रिरक्षिषाणि व म । ४ अरिरक्षिषत् ताम् न् : तम् त, म् अरिरक्षिषाव म ५ अरिरक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #131 -------------------------------------------------------------------------- ________________ 122 धातुरलाकर तृतीय भाग ६ रिरक्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५७० अक्षौ (अक्ष) व्याप्तौ च । कृम रिरक्षिषाम्बभूव रिरक्षिषामास । १ अचिक्षिषति त: न्ति, सि थ: थ, अचिक्षिषामि वः मः। ७ रिरक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ अचिक्षिषेत् ताम् यु:, : तम् त, यम् व म । ८ रिरक्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । ३ अचिक्षिषतु/तात् ताम् न्तु, : तात् तम् त, अचिक्षिषाणि व ९ रिरक्षिषिष्यति त: न्ति, सि थ: थ, रिरक्षिषिष्यामि वः मः। मा १० अरिरक्षिषिष्यत् ताम् न्, : तम् त, म् अरिरक्षिषिष्याव म। | ४ आचिक्षिष त् ताम् न्, : तम् त, म् आचिक्षिषाव म। ५६८ मक्ष (मक्ष्) सयाते । ५ आचिक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ मिमक्षिषति त: न्ति, सि थः थ, मिमक्षिषामि वः मः। षिष्म। ६ अचिक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर २ मिमक्षिषेत् ताम् युः, : तम् त, यम् व म । । कृव, कृम अचिक्षिषाम्बभूव अचिक्षिषामास । ३ मिमक्षिषतु/तात् ताम् न्तु, : तात् तम् त, मिमक्षिषाणि व | ७ अचिक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ अचिक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ४ अपिमक्षिष त् ताम् न्, : तम् त, म् अमिमक्षिषाव म।। | ९ अचिक्षिषिष्यति त: न्ति, सि थः थ, अचिक्षिषिष्यामि वः ५ अमिमक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। षिष्म। १० आचिक्षिषिष्यत् ताम् न्, : तम् त, म् आचिक्षिषिष्याव म। ६ मिमक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमक्षिषामास मिमक्षिषाञ्चकार। ५७१ तक्षौ (तक्ष्) तनूकरणे । ७ मिमक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तितक्षिषति त: न्ति, सि थः थ, तितक्षिषामि वः मः। ८ मिमक्षिषिता"रौरः, सि स्थः स्थ, स्मि स्व: स्मः। २ तितक्षिषेत् ताम् युः, : तम् त, यम् व म । ९ मिमक्षिषिष्यति त: न्ति, सि थ: थ, मिमक्षिषिष्यामि वः | ३ तितक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तितक्षिषाणि व म। मः। ४ अतितक्षिष त् ताम् न्, : तम् त, म् अतितक्षिषाव म। १० अमिमक्षिषिष्यत् ताम् न्, : तम् त, म् अमिमक्षिषिष्याव म। | ५ अतितक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५६९ मुक्ष (मुक्ष्) सङ्घाते । षिष्म। १ मुमुक्षिषति त: न्ति, सि थः थ, मुमक्षिषामि वः मः। ६ तितक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ मुमुक्षिषेत् ताम् युः, : तम् त, यम् व म । ___ कृम तितक्षिषाम्बभूव तितक्षिषामास । ३ मुमुक्षिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुक्षिषाणि व म) ७ तितक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अममक्षिष त ताम न. : तम त. म अममक्षिषाव म। ८ तितक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अमुमुक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ तितक्षिषिष्यति त: न्ति, सि थ: थ, तितक्षिषिष्यामि वः मः। षिष्म। १० अतितक्षिषिष्यत् ताम् न्, : तम् त, म् अतितक्षिषिष्याव म। ६ मुमुक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पक्षे। मुमुक्षिषाञ्चकार मुमुक्षिषामास । १ तितक्षति त: न्ति, सि थः थ, तितक्षामि वः मः। ७ मुमुक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमुक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | २ तितक्षेत् ताम् युः, : तम् त, यम् व म । ३ तितक्षतु/तात् ताम् न्तु, : तात् तम् त, तितक्षाणि व म। ९ मुमक्षिषिष्यति त: न्ति, सि थः थ, मुमुक्षिषिष्यामि वः मः। | ४ अतितक्ष त् ताम् न्, : तम् त, म् अतितक्षाव म। १० अमुमुक्षिषिष्यत् ताम् न्, : तम् त, म् अमुमुक्षिषिष्याव म। |' Page #132 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 123 ५ अतितक्षक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ८ तित्वक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। क्षिष्म । | ९ तित्वक्षिष्यति त: न्ति, सि थः थ, तित्वक्षिष्यामि वः मः। ६ तितक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अतित्वक्षिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिष्याव म। तितक्षाञ्चकार तितक्षाम्बभूव । ५७३ णिक्ष (निक्ष) चुम्बने । ७ तितक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १ निनिक्षिषति तः न्ति, सि थः थ, निनिक्षिषामि वः मः। ९ तितक्षिष्यति त: न्ति, सि थः थ, तितक्षिष्यामि वः मः। २ निनिक्षिषेत् ताम् युः, : तम् त, यम् व म । १० अतितक्षिष्यत् ताम् न्, : तम् त, म् अतितक्षिष्याव म। | ३ निनिक्षिषतु/तात् ताम् न्तु, : तात् तम् त, निनिक्षिषाणि व ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे।। ४ अनिनिक्षिष त् ताम् न्, : तम् त, म् अनिनिक्षिषाव म। १ तित्वक्षिषति त: न्ति, सि थः थ, तित्वक्षिषामि वः मः। ५ अनिनिक्षिषीत षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वक्षिषेत् ताम् युः, : तम् त, यम् व म ।। षिष्म। ३ तित्वक्षिषत/तात् ताम् न्त, : तात् तम् त. तित्वक्षिषाणि व | गाण व ६ निनिक्षिषाच कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सितिमिलाका कृम निनिक्षिषाम्बभूव निनिक्षिषामास । ४ अतित्वक्षिष त् ताम् न, : तम् त, म् अतित्वक्षिषाव मा ७ निनिक्षिष्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ५ अतित्वक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | निनिभिषिता" गैर. सि स्थ: स्थ. स्मि स्व: स्मः। षिष्म। ९ निनिक्षिषिष्यति त: न्ति, सि थः थ, निनिक्षिषिष्यामि वः ६ तित्वक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। तित्वक्षिषाञ्चकार तित्वक्षिषामास । १० अनिनिक्षिषिष्यत् ताम् न, : तम् त, म् अनिनिक्षिषिष्याव ७ तित्वक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तित्वक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ तित्वक्षिषिष्यति तः न्ति, सि थ: थ, तित्वक्षिषिष्यामि वः ५७४ तृक्ष (तक्ष्) गतौ । १ तितृक्षिषति त: न्ति, सि थः थ, तितृक्षिषामि वः मः। १० अतित्वक्षिषिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिषिष्याव । २ तितक्षिषेत ताम यः.: तम त, यम वम । ३ तितृक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तितृक्षिषाणि व म। ५७२ त्वक्ष (त्वक्ष्) पक्षे । ४ अतितृक्षिष त् ताम् न्, : तम् त, म् अतितृक्षिषाव म। १ तित्वक्षति त: न्ति, सि थः थ, तित्वक्षामि वः मः। ५ अतितृक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व २ तित्वक्षेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तित्वक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्वक्षाणि व म। | ६ तितृक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अतित्वक्षत् ताम् न, : तम् त, म् अतित्वक्षाव म। . तितृक्षिषामास तितृक्षिषाञ्चकार । ५ अतित्वक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम क्षिष्ट क्षिषम् क्षिष्व ७ तितृक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। क्षिष्म। ८ तितृक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ तित्वक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ तितृक्षिषिष्यति त: न्ति, सि थः थ, तितृक्षिषिष्यामि व: मः। कृम तित्वक्षाम्बभूव तित्वक्षामास। १० अतितृक्षिषिष्यत् ताम् न, : तम् त, म् अतितृक्षिषिष्याव म। ७ तित्वक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा मः। मा Page #133 -------------------------------------------------------------------------- ________________ 124 धातुरत्नाकर तृतीय भाग षिष्म। मा ५७५ स्तक्ष (स्तृक्ष) गतौ । ४ अविवक्षिष त् ताम् न्, : तम् त, म् अविवक्षिषाव म। १ तिस्तृक्षिषति त: न्ति, सि थ: थ, तिस्तृक्षिषामि वः मः। ५ अविवक्षिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व २ तिस्तृक्षिषेत् ताम् युः, : तम् त, यम् व म । ३ तिस्तृक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तृक्षिषाणि व । ६ विवक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवक्षिषाञ्चकार विवक्षिषामास । ४ अतिस्तृक्षिष त् ताम् न्, : तम् त, म् अतिस्तृक्षिषाव म। ७ विवक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्तृक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ विवक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ विवक्षिषिष्यति त: न्ति, सि थः थ, विवक्षिषिष्यामि वः ६ तिस्तृक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। तिस्तृक्षिषाञ्चकार तिस्तृक्षिषामास । १० अविवक्षिषिष्यत् ताम् न्, : तम् त, म् अविवक्षिषिष्याव म। ७ तिस्तृक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५७८ त्वक्ष (त्वक्ष) त्वचने । ८ तिस्तृक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ तित्वक्षिषति त: न्ति, सि थः थ, तित्वक्षिषामि वः मः। ९ तिस्तृक्षिषिष्यति त: न्ति, सि थः थ, तिस्तृक्षिषिष्यामि वः | | २ तित्वक्षिषेत् ताम् युः, : तम् त, यम् व म । मः। ३ तित्वक्षिषतु/तात् ताम् न्तु, : तात् तम् त, तित्वक्षिषाणि व १० अतिस्तृक्षिषिष्यत् ताम् न, : तम् त, म् अतिस्तृक्षिषिष्याव मा ४ अतित्वक्षिष त् ताम् न, : तम् त, म् अतित्वक्षिषाव म। ५७६ णक्ष (नक्ष्) गतौ । ५ अतित्वक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व १ निनक्षिषति त: न्ति, सि थः थ, निनक्षिषामि वः मः। षिष्म। २ निनक्षिषेत् ताम् युः, : तम् त, यम व म । ६ तित्वक्षिषामास सतुः सुः, सिथ सथु स स सिव सिम, ३ निनक्षिषतु/तात् ताम् न्तु, : तात् तम् त, निनक्षिषाणि व म। तित्वक्षिषाञ्चकार तित्वक्षिषाम्बभूव। ४ अनिनक्षिष त् ताम् न्, : तम् त, म् अनिनक्षिषाव म। | ७ तित्वक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अनिनक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ८ तित्वक्षिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ तित्वक्षिषिष्यति त: न्ति, सि थ: थ, तित्वक्षिषिष्यामि वः ६ निनक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | कृम निनक्षिषाम्बभूव निनक्षिषामास । | १० अतित्वक्षिषिष्यत् ताम् न्, : तम् त, म् अतित्वक्षिषिष्याव ७ निनक्षिष्यात् स्ताम् सुः, : स्तम स्त, सम स्व स्म। मा ८ निनक्षिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। , ५७९ सूर्भ (सूक्ष्) अनादरे । ९ निनक्षिषिष्यति त: न्ति, सि थः थ, निनक्षिषिष्यामि वः मः।। १ सुसूर्खिषति तः न्ति, सि थः थ, सुसूर्खिषामि वः मः। १० अनिनक्षिषिष्यत् ताम् न्, : तम् त, म् अनिनक्षिषिष्याव म। | २ सुसूक्षिषेत् ताम् युः, : तम् त, यम् व म । ५७७ वक्ष (वक्ष) रोषे । ३ सुसूर्खिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूर्खिषाणि व १ विवक्षिषति त: न्ति, सि थः थ, विवक्षिषामि वः मः। म। २ विवक्षिषेत् ताम् युः, : तम् त, यम् व म । | ४ असुसूर्खिष त् ताम् न्, : तम् त, म् असुसूर्खिषाव म। ३ विवक्षिषतु/तात् ताम् न्तु, : तात् तम् त, विवक्षिषाणि व | ५ असुसूर्खिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व। षिष्म। मः। मा Page #134 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 125 ६ सुसूर्खिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ६ विवाक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृम सुसूर्खिषाम्बभूव सुसूर्खिषामास । विवाक्षिषाञ्चकार विवाक्षिषामास । ७ सुसूर्खिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विवाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सुसूर्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ विवाङ्किषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवाङ्किषिष्यति त: न्ति, सि थः थ, विवाङ्किषिष्यामि ९ सुसूर्भिषिष्यति तः न्ति, सि थ: थ, सुसूर्भिषिष्यामि वः | व: मः। मः। | १० अविवाङ्किषिष्यत् ताम् न्, : तम् त, म् १० असुसूक्षिषिष्यत् ताम् न्, : तम् त, म् असुसूक्षिषिष्या वा अविवाइक्षिषिष्याव म। म। ५८० काक्षु (काङ्क) काङ्क्षायाम् । ५८२ माक्षु (माङ्क) काङ्खायाम् । १ मिमाक्षिषति त: न्ति, सि थः थ, मिमाक्षिषामि वः मः। १ चिकाक्षिषति त: न्ति, सि थः थ, चिकाक्षिषामि वः मः। | २ मिमाक्षिषेत् ताम् यु:, : तम् त, यम् व म । २ चिकाक्षिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमाक्षिषतु/तात ताम् न्तु, : तात् तम् त, मिमाक्षिषाणि ३ चिकाक्षिषतु/तात् ताम् न्तु, : तात् तम् त, चिकाक्षिषाणि व मा व मा ४ अमिमाक्षिष त् ताम् न्, : तम् त, म् अमिमाक्षिषाव म। ४ अचिकाइक्षिष त् ताम् न, : तम् त, म् अचिकाक्षिषाव |, अमिमाडभिषीत षिष्टम षिषः षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। ५ अचिकाक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ मिमाइक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। मिमाक्षिषामास मिमाक्षिषाञ्चकार । ६ चिकाक्षिषामास सतुः सुः, सिथ सथु स स सिव सिम, ७ मिमाडलिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। चिकाक्षिषाञ्चकार चिकाक्षिषाम्बभूव। | ८ मिमाङ्किषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमाक्षिषिष्यति त: न्ति, सि थः थ, मिमाक्षिषिष्यामि ८ चिकाङ्किषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ चिकाङ्किषिष्यति त: न्ति, सि थ: थ, चिकाक्षिषिष्यामि | १० अमिमाक्षिषिष्यत् ताम् न्, : तम् - त, म् वः मः। अमिमाक्षिषिष्याव म। १० अचिकाइक्षिषिष्यत् ताम् न्, तम् त, म् ५८३ द्राक्षु (द्राङ्क) धीरवासिते । अचिकाक्षिषिष्याव म। १ दिदाक्षिषति त: न्ति, सि थः थ, दिदाक्षिषामि वः मः। ५८१ वाक्षु (वाङ्ग) काङ्क्षायाम् । २ दिदाक्षिषेत् ताम् युः, : तम् त, यम् व म। १ विवाक्षिषति त: न्ति, सि थः थ. विवाडक्षिषामि वः म। | ३ दिद्राक्षिषतु/तात् ताम् न्तु, : तात् तम् त, दिदाइक्षिषाणि व २ विवाक्षिषेत् ताम् युः, : तम् त, यम् व म । | ४ अदिद्राक्षिष त् ताम् न्, : तम् त, म् अदिद्राक्षिषाव म। ३ विवाङ्किषतु/तात् ताम् न्तु, : तात् तम् त, विवाक्षिषाणि | ५ अदिद्राक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अविवाक्षिष त् ताम् न, : तम् त, म् अविवाइक्षिषाव म। | ६ दिद्राक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अविवाक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ___ कृव, कृम दिद्राक्षिषाम्बभूव द्रिाक्षिषामास । षिष्व षिष्म। | ७ दिदाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा Page #135 -------------------------------------------------------------------------- ________________ 126 धातुरत्नाकर तृतीय भाग ८ दिद्राङ्किषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अदिध्वाङ्किषिष्यत् ताम् न्, : तम् त म् ९ दिद्राङ्किषिष्यति त: न्ति, सि थ: थ, दिद्राइक्षिषिष्यामि वः ।। अदिध्वाइक्षिषिष्याव म। मः। ॥ अथ भ्वादावात्मनेपदिनः।। १० अदिद्राक्षिषिष्यत् ताम् न्, : तम् त म् अदिद्राङ्किषिष्याव म। ५८६ गाङ् (गा) गतौ । ५८४ धाक्षु (धाझ्) घोरवासिते च । १ जिगासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ दिध्राक्षिषति त: न्ति, सि थः थ, दिनाङक्षिषामि वः मः। २ जिगासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिगासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै २ दिध्राङ्क्षिपेत् ताम् युः, : तम् त, यम् व म । सामहै। ३ दिध्राक्षिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्राक्षिषाणि | | ४ अजिगासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि व मा सामहि ४ अदिध्राक्षिष त् ताम् न्, : तम् त, म् अदिध्राक्षिषाव म। | | ५ अजिगासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अदिध्राक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ष्वहि महि। षिष्म। ६ जिगासामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ दिध्राक्षिषाञ्च कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | जिगासाञ्चक्रे जिगासाम्बभूव। कृव, कृम दिध्राक्षिषाम्बभूव दिध्राक्षिषामास । | ७ जिगासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ दिध्राक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ दिध्राइक्षिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दिध्राङ्किषिष्यति त: न्ति, सि थः थ, दिध्राइक्षिषिष्यामि वः | | ८ जिगासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। मः। ९ जिगासिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अदिध्राङ्किषिष्यत् ताम् न्, : तम् त म् अदिधातिषिष्याव ष्यामहे म। १० अजिगासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५८५ ध्वाक्षु (ध्वाइझ्) घोरवासिते च। ष्यावहि ष्यामहि। १ दिध्वाक्षिषति त: न्ति, सि थः थ, दिध्वाक्षिषामि वः मः। ___ ५८७ ष्मिंङ् (स्मिा ईषद्धसने । २ दिध्वाक्षिषेत् ताम् युः, : तम् त, यम् व म। । | १ सिस्मयिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । ३ दिध्वाक्षिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वाइक्षिषाणि | २ सिस्मयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ -सिस्मयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अदिध्वाक्षिष त् ताम् न्, : तम् त, म् अदिध्वाक्षिषाव म। षावहै षामहै। ५ अदिध्वाक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिस्मयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षिष्व षिष्म। षामहि। ६ दिवाक्षिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ असिस्मयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि दिध्वाक्षिषामास दिध्वाक्षिषाचकार । ष्वहि महि। ७ दिध्वाक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिध्वाइक्षिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। | ६ सिस्मयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिस्मयिषाञ्चक्रे सिस्मयिषामास। ९ दिध्वाइक्षिषिष्यति त: न्ति, सि थः थ, दिवाइक्षिषिष्यामि ७ सिस्मयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि व: मः। महि। व म। Page #136 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 127 . ८ सिस्मयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ ऊषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ९ सिस्मयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ ऊषिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ ऊषिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे १० असिस्मयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ज्येथाम् ष्यध्वम्, | ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० औषिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ५८८ डीङ् (डी) विहायसां गतौ । १ डिडयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ५९० कुंङ् (कु) शब्दे । २ डिडयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चुकूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । ३ डिडयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ चुकूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ___षामहै। ३ चुकूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अडिडयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अचुकूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अडिडयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | षामहि । ष्वहि महि। ५ अचुकूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ६ डिडयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | महि।। कृमहे, डिडयिषाम्बभूव डिडयिषामास। चकृषाञ्चके क्राते क्रिरे, कृषे क्राथे कदवे, के कवहे कमहे, ७ डिडयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | चुकूषाम्बभूव चुकूषामास। महि। ७ चुकूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ डिडयिषिता"रौ रः, से साथे ध्वे. हे स्वहे स्महे। | ८ चुकूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ डिडयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चुकृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अडिडयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचुकूषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५८९ उंङ् (उ) शब्दे । ५९१ गुंङ् (गु) शब्दे । १ ऊषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। - १ जुगूषते घेते षन्ते, षसे षेथे षध्व, षे पावहे षामहे। २ ऊषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जुगूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ ऊषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुगूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ___षामहै। षामहै। ४ औषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुगूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ औषिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम षि ष्वहि | ५ अजुगूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ६ ऊषिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ जुगूषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम, ऊषिषाञ्चके ऊषिषामास। | जुगूषाञ्चक्रे जुगूषामास। ष्महि। Page #137 -------------------------------------------------------------------------- ________________ 128 धातुरलाकर तृतीय भाग ७ जुगूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ बुडूषिषीष्ट थास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जुगूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जुडूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जुगूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ बुडूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुगूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजुडूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५९२ पुंङ् (घु) शब्दे। ५९४ च्युङ् (च्यु) गतौ । १ जुघूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चुच्यूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुघूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चुच्यूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुघूषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | ३ चुच्यूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजुघू षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचुच्यूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुघूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ५ अचुच्यूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि महि। ६ जुघूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ चुच्यूषाञ्चके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, __ जुघूषाञ्चक्रे जुघूषाम्बभूव। चुच्यूषाम्बभूव चुच्यूषामास। ७ जुघूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ चुच्यूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जुघूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चुच्यूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जुघूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चुच्यूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुघूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये । १० अचुच्यूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५९३ डुंङ् (ङ) शब्दे । ५९५ ज्युङ् (ज्यु) गतौ । १ बुडूषते षेते षन्ते, षसे घेथे षव, षे षावहे षामहे। | १. जुज्यूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बुडूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जुज्यूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुडूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुज्यूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबुडूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । ४ अजुज्यूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबुडूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम षि ष्वहि ५ अजुज्यूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि महि। ष्वहि महि। . ६ जुड्याञ्चक्रे क्राते क्रिरे, कृषे क्राथे कदवे, के कवहे कुमहे, | ६ जुज्यूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, बुडूषाम्बभूव बुडूषामास। | जुज्यूषाञ्चक्रे जुज्यूषामास। Page #138 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७ जुज्यूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुज्यूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुज्यूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुज्यूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९६ जुंङ् (जु) गतौ । १ जुजूषते षेते षन्ते षसे षेथे षध्वं, षे षावहे षामहें । - २ जुजूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जुजूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजुजू षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजुजूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जुजूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जुजूषाञ्चक्रे जुजूषाम्बभूव। ७ जुजूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुजूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुजूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुजूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९७ प्रुङ् (प्रु) गतौ । १ पुप्रूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुप्रूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पुश्रूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपुप्रूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपुप्रूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पुश्रूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पुश्रूषाम्बभूव पुश्रूषामास । 129 ७ पुप्रूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पुप्रूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पुप्रूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९८ प्लुङ् (प्लु) गतौ । १ पुप्लूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुप्लूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पुप्लूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपुप्लूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपुप्लुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ पुप्लूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पुप्लूषाम्बभूव पुप्लूषामास । ७ पुप्लूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । पुप्लूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ पुप्लूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ज्ये ष्यावहे ष्यामहे । १० अपुप्लूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९९ रुङ् (रु) रषणे च । २ १ रुरूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । रुरुषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रुरूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरुरूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रुरूषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रुरूषाञ्चक्रे रुरूषामास । Page #139 -------------------------------------------------------------------------- ________________ 130 ७ रुरुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रुरूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रुरूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरुरूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०० पूङ् (पू) पवने । १ पिपविषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पिपविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपविषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ४ ५ अपिपविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६०१ मूङ् (मू) बन्धने । १ मुमूषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मुमूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मुमूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अदिधीर्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ६ पिपविषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिपविषाञ्चक्रे पिपविषाम्बभूव । अदिधीषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ७ पिपविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ६ दिधीर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिघीषाञ्चक्रे दिधीर्षामास । ७ दिधीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपविषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अमुमूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । धातुरत्नाकर तृतीय भाग ६ मुमूषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रे कृवहे कृमहे, मुमूषाम्बभूव मुमूषामास । ७ मुमूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि | ८ मुमूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०२ घृङ् (धृ) अविध्वंसने । ५ अमुमूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । १ दिधीर्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिधीर्षेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ दिधीर्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८ दिधीर्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिधीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिधीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहिष्यामहि । ६०३ मेङ् (मे) प्रतिदाने । १ मित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । मित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ मित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै साव है महै। ४ अमित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अमित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Page #140 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 131 सामहि ६ मित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ तित्रासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, __ मित्साञ्चक्रे मित्साम्बभूव। तित्रासाञ्चक्रे तित्रासामास। ७ मित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ तित्रासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ मित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तित्रासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मित्सिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तित्रासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अमित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतित्रासिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६०४ देङ् (दे) पालने। ६०६ श्यङ् (श्यै) गतौ। १ दित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ शिश्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। २ दित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शिश्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ शिश्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सामहै। __ सावहै सामहै। ४ अदित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि | ४ अशिश्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहि ५ अदित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि | ५ अशिश्यासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि ष्महि। ६ दित्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, दव, * कृवह कृमह, ६ शिश्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दित्साम्बभूव दित्सामासा शिश्यासाञ्चके शिश्यासामास। ७ दित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ शिश्यासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ दित्सिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। महि। ९ दित्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शिश्यासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ शिश्यासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अदित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अशिश्यासिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ६०५ त्रैङ् (त्रै) पालने । ष्ये ष्यावहि ष्यामहि। १ तित्रासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ६०७ प्यङ् (प्यै) वृद्धौ । २ तित्रासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तित्रासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | १ पिप्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। सामहै। २ पिप्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अतित्रासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि ३ पिप्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहि सामहै। ५ अतित्रासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | .| ४ अपिप्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ष्वहि ष्महि। सामहि Page #141 -------------------------------------------------------------------------- ________________ 132 धातुरत्नाकर तृतीय भाग ५ अपिप्यासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अमिमङ्किलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि ष्महि। ष्वहि महि। ६ पिप्यासामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ मिमङ्किषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिप्यासाचक्रे पिण्यासाम्बभूव। ___ मिमकिषाञ्चक्रे मिमङ्किषामास। ७ पिप्यासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ मिमङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ पिप्यासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ मिमङ्किषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पिप्यासिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ मिमङ्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अपिप्यासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमिमङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। . ष्यावहि ष्यामहि। - ६०८ कुङ् (वक्) कौटिल्ये । ६१० अकुङ् (अ) लक्षणे । १ विवतिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ अचिकिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ विनङ्किप्त याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ अचिकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ विवङ्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ अञ्चिकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अविवङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ आञ्चिकिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अविवकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ आझिकिषिष्ट षाताम षत. ष्ठाः षाथाम डढवम, ध्वम षि ष्वहि ष्महि। ष्वहि ष्महि। ६ विडिपाञ्चक्र क्रात क्रिर, कृष काथ कृढवे, के कृवहे | अशिकिषामा स सतः सः सिथ सथः स. स सिव सिम. कृमहे, विवङ्किषाम्बभूव विवतिषामास। अचिकिषाञ्चक्रे अञ्चिकिषाम्बभूव। ७ विवङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ अञ्चिकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, षि ष्वहि महि। ८ विवकिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ अञ्चिकिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ विवक्रिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ अञ्चिकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अविवङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० आचिकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६०९ मकुङ् (मड्क्) मण्डने । ष्यावहि ष्यामहि। १ मिमङ्किषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ६११ शीकृङ् (शीक्) सेचने । २ मिमङ्किषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | १ शिशीकिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ मिमषिताम् षेताम् षन्ताम, षस्व षेथाम षध्वम, षै षावहै | . २ शिशीकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ शिशीकिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै ४ अमिमङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। षामहि। महि। Page #142 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४ अशिशीकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अशिशीकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिशीकिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, शिशीकिषाञ्चक्रे शिशीकिषामास । ७ शिशीकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिशीकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशीकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे षे षावहि ष्यामहे । १० अशिशीकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६१२ लोकृङ् (लोक्) दर्शने । १ लुलोकिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलोकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलोकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलुलोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ लुलोकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलोकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६१३ श्लोकङ् (श्लोक) संघाते । १ शुश्लोकिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शुश्लोकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शुश्लोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अशुश्लोकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशुश्लोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । 133 ६ शुश्लोकिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शुश्लोकषाञ्च शुश्लोकिषाम्बभूव । ७ शुश्लोकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यि महि । ८ शुश्लोकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शुश्लोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुश्लोकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ अदिद्रेकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ लुलोकिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोकिषाम्बभूव लुलोकिषामास । ५ अदिद्रेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ७ लुलोकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ६ दिद्रेकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिकिषाम्बभूव दिद्रेकिषामास । ७ दिद्रेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । दिद्रेकिषिता' " रौ रः, से साथ ध्वे, हे स्वहे स्महे । दिद्रेकिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्रेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ ८ ९ ६१४ द्रेकृङ् (द्रेक्) शब्दोत्साहे । दिद्रेकिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । दिद्रेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिद्रेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Page #143 -------------------------------------------------------------------------- ________________ 134 धातुरत्नाकर तृतीय भाग ६१५ धेकृङ् (धेक्) शब्दोत्साहे । ६१७ शकुङ् (शङ्क्) शंकायाम् । १ दिब्रेकिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ शिशङ्किषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ दिब्रेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ शिशङ्कित याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिब्रेकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशङ्किषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदि किषत घेताम् षन्त, षथा: षेथाम षध्वम. षे षावहि । ४ अशिशङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदि किषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि ५ शिशङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम, ध्वम षि ष्वहि ष्महि। ष्वहि महि। ६ दिब्रेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ शिशङ्किषाञ्चके क्राते क्रिरे, कृषे काथे कृदवे, के कृवहे दिब्रेकिषाञ्चक्रे दिलेकिषामासा ___ कृमहे, शिशङ्किषाम्बभूव शिशङ्किषामास। ७ दिब्रेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ शिशङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ शिशङ्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दिब्रेकिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ शिशङ्किषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ दिब्रेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे। ष्यामहे। १० अशिशङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अदिब्रेकिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६१८ ककि (कक्) लौल्ये । ६१६ रेकृङ् (रेक्) शंकायाम् । १ चिककिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ रिरेकिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ चिककिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रिरेकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिककिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ रिरेकिषताम् षेताम् षन्ताम्, षस्व षेथाम षध्वम, षै षावहै षामहै। . षामहै। ४ अरिरेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिककिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि __षामहि। षामहि। ५..अचिककिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अरिरेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि ष्महि। ६ रिरेकिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ चिककिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, रिरेकिषाञ्चक्रे रिरेकिषाम्बभूव। चिककिषाञ्चक्रे चिककिषाम्बभूव। ७ रिरेकिषिषीष्ट यास्ताम रन, ठाः यास्थाम ध्वम. य वहि | ७ चिककिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ रिरेकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिककिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ रिरेकिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ष्ये व्यावहे । ९ चिककिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अरिरेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचिककिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #144 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 135 पामा ६१९ कुकि (कुक्) आदाने । ६२१ चकि (चक्) तृप्तिप्रतीघातयोः। १ चुकोकिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिचकिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चुकोकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिचकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चुकोकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ चिचकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अचुकोकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिचकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचुकोकिषिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम्, ध्वम् षि ५ अचिचकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ध्वहि ष्महि। . ष्वहि महि। ६ चुकोकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ चिचकिषाचक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे चुकोकिषाञ्चक्रे चुकोकिषामास। कृमहे, चिचकिषाम्बभूव चिचकिषामास। ७ चकोकिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम. य वहि | ७ चिचकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चुकोकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ चिचकिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चकोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ ९ चिचकिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अचुकोकिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, | १० अचिचकिषिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६२० वृकि (वृक्) आदाने । ६२२ ककुङ् (कक्) गतौ । १ विवर्किषते षेते षन्ते, षसे षेथे षध्वे षेषावहे षामहे। १ चिकङ्किषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवर्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ।' | २ चिकतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ विवर्किषताम् येताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिकङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अविवर्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि | ४ अचिकङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अविवर्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अचिकङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ विवर्किषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | |६ चिकतिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे विवर्किषाञ्चक्रे विवर्किषामास। ___ कृमहे, चिकङ्कियाम्बभूव चिकङ्कियामास। ७ विवकिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वद्धि | ७ चिकङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि महि। महि। 2 चिकडिषिता" रौर: से साथे ध्वे. हे स्वहे स्महे। ८ विवर्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवर्किषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ध्येयान ९ चिकङ्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविवर्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | | १० अचिकङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #145 -------------------------------------------------------------------------- ________________ 136 धातुरत्नाकर तृतीय भाग ६२३ श्वकुङ् (श्वङ्क्) गतौ । ६२५ श्रकुङ् (श्रङ्क्) गतौ । १ शिश्वङ्किषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिङ्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ शिश्वविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शिश्वङ्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अशिश्वतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अशिङ्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अशिश्वङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अशिङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि महि। __ष्वहि ष्महि। ६ शिश्वकियाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ शिङ्किषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, शिश्वङ्किषाम्बभूव शिश्वङ्किषामास। कृमहे, शिङ्कियाम्बभूव शिङ्किषामास। ७ शिवङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिङ्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ शिश्वङ्किषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ शिङ्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शिश्वकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिश्रििषष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अशिश्वङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अशिङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६२४ कुङ् (त्र) गतौ । ६२६ श्लकुङ् (श्ल) गतौ । १ तिङ्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिश्लषिते घेते षन्ते, षसे घेथे षध्वे, घे षावहे षामहे। २ तित्रतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ शिश्लङ्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तिङ्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | | ३ शिश्लङ्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अतिङ्किषत वेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहिं | ४ अशिश्लडिषत घेताम षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतिङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६. अशिश्लङ्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। __ष्वहि ष्महि। ६ तिङ्किषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ शिलतिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कृवहे तित्रतिषाञ्चक्रे तित्रतिषाम्बभूव। | कृमहे, शिश्लङ्कियाम्बभूव शिश्लङ्कियामास। ७ तित्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ शिश्लङ्किषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। महि। तित्रडिषिता"रौर: से साथे ध्वेहे स्वहे स्महे। शिलडिषिता"रौर. से साथे ध्वे. हे स्वहे स्महे। ९ तित्रङ्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिश्लडिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अतिङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशिश्लङ्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि यामहि। ध्ये ष्यावहि ष्यामहि। Page #146 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 137 ६२७ ढौकृङ् (ढौक्) गतौ । ६२९ ध्वष्कि (वष्क्) गतौ । १ डुढौकिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ षिष्वष्किषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ डुढौकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ षिष्वष्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ डुढौकिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ षिष्वष्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अडुढौकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अषिष्वष्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अडुढौकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अषिष्वष्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि ष्महि। ६ डुढौकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ षिष्वष्किषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे डुढौकिषाञ्चके डुढौकिषामास।। __कृमहे, षिष्वष्किषाम्बभूव षिष्वष्किषामास। ७ डुढौकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ षिष्वष्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ___ महि। महि। ८ डुढौकिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ षिष्वष्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ डुढौकिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ षिष्वष्किषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। | ष्यामहे। १० अडुढौकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अषिष्वष्किषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६२८ नौकृङ् (त्रौक्) गतौ । ६३० वस्कि (वस्क्) गतौ । १ तुत्रौकिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। । १ विवस्किषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे । २ तुत्रौकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ विवस्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तुत्रौकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवस्किषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अतुत्रौकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवस्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। | षामहि। ५ अतुत्रौकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अविवस्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि। | ष्वहि ष्महि। ६ तुत्रौकिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ विवस्किषाञ्चक्रे काते क्रिरे, कृषे माथे कृट्वे, के कृवहे तुत्रौकिषाञ्चक्रे तुत्रौकिषाम्बभूव। | कृमहे, विवस्किषाम्बभूव विवस्किषामास। ७ तुत्रौकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ विवस्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ तुत्रौकिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ विवस्किषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ तत्रौकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे । ९ विवस्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अतुत्रौकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविवस्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, घ्यावहि ष्यामहि। ___ष्ये ष्यावहि ष्यामहि। Page #147 -------------------------------------------------------------------------- ________________ 138 ६३१ मस्क (मस्क्) गतौ । १ मिमस्किषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमस्किषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमस्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अभिमस्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमस्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमस्किषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिमस्किषाञ्चक्रे मिमस्किषामास । ७ मिमस्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ महि । ८ मिमस्किषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मिमस्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमस्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६३२ तिकि ( तिक्) गतौ । १ तितेकिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तितेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तितेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहे । ४ अतितेकिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अतितेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ तितेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, तितेकिषाञ्चक्रे तितेकिषामास । ७ तितेकिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितेकिषिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ तितेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतितेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तितेस्थाने तिति इति ज्ञेयम् । १ टिटेकिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ टिटेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ टिटेकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। ४ अटिटेकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अटिटेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ टिटेकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, टिटेकिषाम्बभूव टिटेकिषामास । ७ टिटेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ धातुरत्नाकर तृतीय भाग ६३३ टिकि (टिक्) गतौ । महि । ८ टिटेकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टिटेकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अटिटेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे टिटेस्थाने टिटि इति ज्ञेयम् । ६३४ टीकृङ् (टीक्) गतौ । १ टिटीकिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । टिटीकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ टिटीकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अटिटीकिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अटिटीकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ टिटीकिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, टिटीकिषाम्बभूव टिटीकिषामास । ७ टिटीकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ टिटीकिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टिटीकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ५ १० अटिटीकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । , Page #148 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 139 ६३५ सेकृङ् (सेक्) गतौ । ६३७ रघुङ् (र) गतौ । १ सिसेकिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । १ रिरजिषते घेते षन्ते, षसे षेथे षध्वे, घे षावहे षामहे। २ सिसेकिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ रिरडिवेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिसेकिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, पै षावहै | ३ रिरजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै __षामहै। षामहै। ४ असिसेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अरिरविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिसेकिषिष्ट षाताम् पत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि । ५ न. ध्वम पि ५ अरिरविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि महि। ष्वहि महि। ६ सिसेकिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम.. ६ रिरविषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कुवहे सिसेकिषाचक्रे सिसेकिषामास। कृमहे, रिरविषाम्बभूव रिरविधामास। ७ सिसेकिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम. य वहि । ७ रिरविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि महि। महि। ८ सिसेकिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ रिरविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिसेकिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | | ९ रिरविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिसेकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | .. | १० अरिरविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६३६ रोकृङ् (स्रक्) गतौ । ६३८ लघुङ् (लय्) गतौ । १ सिकिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। | १ लिलविषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ सिरोकिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | | २ लिलवियेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सिरोकिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | | ३ लिलङ्घिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ असिस्रेकिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ४ अलिलविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि 'षामहि। षामहि। ५ असिस्रेकिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ५ | ५ अलिलविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ सिस्रकिषामा स सतः सः, सिथ सथः स, स सिव सिम | ६ लिलविषामा स सतुः सुः, सिथ सथुः स, स सिव सिम. सिरोकिषाञ्चक्रे सिरोकिषाम्बभूव। लिलवियाचक्रे लिलडियाम्बभूव। ७ सिरोकिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि । ७ लिलडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिस्रेकिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ लिलविषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिरोकिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लिलविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिस्रकिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अलिलविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #149 -------------------------------------------------------------------------- ________________ 140 ६३९ अघुङ् (अड्य्) गत्याक्षेपे । १ अञ्जिधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ अञ्जिघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अञ्जिघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आञ्जिघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आञ्जिघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ अञ्जिधिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, अञ्जिघिषाम्बभूव अञ्जिधिषामास । ७ अञ्जिघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अञ्जिघिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अञ्जिघिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आञ्जिघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ६४० वघुङ् (वड्य्) गत्याक्षेपे । १ विवङ्घिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवङ्गिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवङ्घिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । ६ विवदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवदिषाञ्चक्रे विवदिषाम्बभूव । ७ विवङ्घिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यह महि । ८ विवद्भिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवङ्गिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ६४१ मघुङ् (मय्) कैतवे च । १ मिमङ्घिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमङ्घिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमङ्घिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमङ्घिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमदिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिषाञ्चक्रे मिडियामास । ७ मिमङ्गिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमङ्किषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिममिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमङ्घिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४२ राघृङ् (राघ्) सामर्थ्ये । रिराधिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । रिराधिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिराधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ २ ३ ४ अरिराधिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिराधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि • वहि ष्महि । ६ रिराधिषाञ्चक्राते क्रिरे कृषे क्राथे कृवे, क्रे कृवहे कृमहे, रिराधिषाम्बभूव रिराधिषामास । ७ रिराधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिराधिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिराधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिराधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #150 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ६४३ लाघृङ् (लाघ्) सामर्थ्ये I १ लिलाघिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लिलाघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलाघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै। ४ अलिलाघिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अलिलाघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलाधिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, लिलाघिषाञ्चक्रे लिलाघिषाम्बभूव । ७ लिलाघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलाघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलाघिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलाघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । ६४४ द्राघृङ् (द्राघ्) आयासे च । १ दिद्राधिपते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिद्राघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिद्राघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६४५ श्लाघृङ् (श्लाघ्) कत्थने । २ १ शिश्लाघिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शिश्लाघित याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिश्लाघिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिश्लाघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिश्लाघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिश्लाघिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिश्लाघिषाञ्च शिश्लाघिषामास । ७ शिश्लाघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिश्लाघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्लाघिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्लाघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ज्यामहि । ६४६ लोचङ् (लोच्) दर्शने । 141 १ लुलोचिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । लुलोचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ ४ अदिद्राघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अदिद्राघिषिष्ट षाताम् पत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिद्राधिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिद्राघिषाञ्चक्रे दिद्राघिषाम्बभूव । ७ दिद्राघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राघिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिद्राघिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्राघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अलुलोचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अलुलोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ६ लुलोचिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोचिषाम्बभूव लुलोचिषामास । ७ लुलोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलोचिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #151 -------------------------------------------------------------------------- ________________ 142 धातुरत्नाकर तृतीय भाग महि। ष्यामहे। ६४७ षचि (सच्) सेचने । ६४९ कचि (कच्) बन्धने । १ सिसचिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिकचिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिकचिषेत याताम् रन, था: याथाम ध्वम य वहि महि। ३ सिसचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, चैषावहै | ३ चिकचिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ असिसचिषत घेताम् षन्त, षथा: षेथाम् पध्वम्, षे षावहि | ४ अचिकचिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि षामहि। षामहि। ५ असिसचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अचिकचिषिष्ट षाताम षत, ष्ठाः षाथाम डढवम, ध्वम षि प्वहि ष्महि। ष्वहि महि। ६ सिसचिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ चिकचिषामा स सतः सः. सिथ सथः स. स सिव सिम. सिसचिषाञ्चक्रे सिसचिषाम्बभूव। चिकचिषाञ्चक्रे चिकचिषाम्बभूव। ७ सिसचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिकचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ सिसचिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ चिकचिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिसचिषिष्यते ष्येते ष्यन्ते, प्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिकचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० असिसचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचिकचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ज्य ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६४८ शचि (शच्) व्यक्तायां वाचि । ६५० कचुङ् (क) दीप्तौ । १ शिशचिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | १ चिकचिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ शिशचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चिकञ्चिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शिशचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षव्वम्, षै षावहै | ३ चिकञ्चिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। षामहै। ४ अशिशचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिकञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अशिशचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिकञ्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि महि। ष्वहि महि। ६ शिशचिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिकनिषाशके क्राते क्रिरे, कषे क्राथे कदवे, के कवहे शिशचिषाञ्चक्रे शिशचिषामास। कृमहे, चिकञ्चिषाम्बभूव चिकञ्चिषामास। ७ शिशचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिकनिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि महि। ८ शिशचिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ चिकञ्चिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ शिशचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चिकचिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे। ष्यामहे। १० अशिशचिषिष्यत प्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, | १० अचिकञ्चिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। महि। Page #152 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६५१ श्वचि (श्वच्) गतौ । १ शिश्वचिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ शिश्वचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिश्वचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिश्वचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अविवर्चिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवर्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम्, ध्वम् षि ष्वहि ष्महि । ष्वहि ष्महि । ६ शिश्वचिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ विवर्चिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विवर्चिषाञ्चक्रे विवर्चिषामास । कृमहे, शिश्वचिषाम्बभूव शिश्वचिषामास । ७ शिश्वचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवर्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवर्चिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ विवर्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवर्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६५४ मचि (मच्) कल्कने । ५ अशिश्वचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि... - महि । ८ शिश्वचिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्वचिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्वचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६५२ श्वचुङ् (श्वञ्च) गतौ । १ शिश्वञ्चिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ शिश्वञ्चिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिश्वञ्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८ शिवञ्चिषिता " रौ र, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्वञ्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ४ अशिश्वञ्चिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अशिश्वञ्चिषिष्ट षाताम् षत, ष्टाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिवञ्चिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शिवञ्चिषाम्बभूव शिश्वचिषामास । ७ शिश्वञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ष्यामहे । १० अशिश्वञ्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६५३ वर्चि (वर्च्) दीप्तौ । १ विवर्चिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवर्चिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 143 २ १ मिमचिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मिमचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मिमचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ३ ४ अमिमचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ मिमचिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमचिषाञ्चक्रे मिमचिषाम्बभूव । ७ मिमचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि 'महि । ८ मिमचिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमचिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #153 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ६५५ मुचुङ् (मु) कल्कने । ६५७ पचुङ् (पञ्च्) व्यक्तीकरणे । १ ममञ्चिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। १ पिपञ्जिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मुमुचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ पिपञ्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मुमुञ्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ पिपञ्जिषताम् घेताम् षन्ताभ्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। षामहै। ४ अमुमुञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ अपिपञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अमुमुञ्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ५ अपिपञ्चिषिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, ध्वम् षि ६ मुमुञ्चिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, वहि महि। मुमुञ्चिषाञ्चके मुमुञ्चिषामास।। ६ पिपञ्चिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ७ मुमुञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि पिपजिषाञ्चके पिपञ्चिषाम्बभूव। महि। ७ पिपञ्चिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि ८. मुमुञ्चिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ मुमुञ्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ पिपश्चिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ पिपञ्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे घ्यध्वे, ष्ये ष्यावहे १० अमुमुञ्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अपिपञ्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ६५६ मचुङ् (मञ्च) धारणोच्छ्रायपूजनेषु च । ष्यावहि ष्यामहि। १ मिमञ्चिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ६५८ ष्टुचि (स्तुच्) प्रसादे । २ मिमञ्चिषेत याताम् रन, थाः याथाम् ध्वम, य वहि महि। । | १ तुस्तोचिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ३ मिमञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ तुस्तोचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ तुस्तोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अमिमञ्चिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। पामहि। ४ अतुस्तोचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिमञ्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अतुस्तोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि महि। ष्वहि महि। ६ मिमञ्चिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ६ तुस्तोचिषाञ्चके क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, मिमञ्चिषाम्बभूव मिमञ्चिषामास। ___ कृमहे, तुस्तोचिषाम्बभूव तुस्तोचिषामास। ७ मिमञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ तुस्तोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ मिमञ्चिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तुस्तोचिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ मिमचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे तस्तोचिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अमिमञ्चिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अतुस्तोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। षामहि। महि। Page #154 -------------------------------------------------------------------------- ________________ 145 सन्नन्तप्रक्रिया (भ्वादिगण) ६५९ एजङ् (एज्) दीप्तौ । ६६१ भ्राजि (भ्राज्) दीप्तौ । १ एजिजिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ बिभ्राजिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ एजिजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। २ विभ्राजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ एजिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बिभ्राजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ ऐजिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभ्राजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम इढवम, ध्वम षि | ५ अबिभ्राजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ एजिजिषाम्बभू व वतुः वः, विथ वथु: व, व विव विम, | ६ बिभ्राजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कृतने एजिजिषाञ्चके एजिजिषामास। कृमहे, बिभ्राजिषाम्बभूव बिभ्राजिषामास। ७ एजिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि | ७ बिभ्राजिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ एजिजिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ बिभ्राजिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। ९ एजिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ बिभ्राजिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० ऐजिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबिभ्राजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६६० भेज़ (भ्रेज्) दीप्तौ । ६६२ इजुङ् (इङ्ग) गतौ। १ विधेजिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ इञ्जिजिषते षेते षन्ते, षसे घेथे षध्व, पेषावहे षामहे। २ बिभ्रेजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । | २ इञ्जिजिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ बिभेजिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै | ३ इञ्जिजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबिभेजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ ऐञ्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिभेजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ ऐञ्जिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् पि ष्वहि महि। ष्वहि महि। ६ बिभेजिषाम्बभू व वतः वः, विथ वथः व, व विव विम, ६ इञ्जिजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कदवे, के कवह बिभेजिषाञ्चके बिभेजिषामास। कृमहे, इञ्जिजिषाम्बभूव इञ्जिजिषामास। ७ बिभेजिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि | ७ इअिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभेजिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ इञ्जिजिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विधेजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ इञ्जिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अबिभेजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० ऐञ्जिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #155 -------------------------------------------------------------------------- ________________ 146 धातुरत्नाकर तृतीय भाग ६६३ ईजि (ई) कुत्सने च । ६६५ ऋजुङ् (ऋङ्ग्) भर्जने । १ ईजिजिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। । १ ऋञ्जिजिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईजिजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ ऋञ्जिजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ ईजिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ ऋञ्जिजिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ ऐजिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ आर्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ आर्जिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम्, ध्वम् षि ष्वहि ष्महि। ___ष्वहि महि। ६ ईजिजिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ ऋञ्जिजिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ईजिजिषाञ्चके ईजिजिषामास। __ कृमहे, ऋञ्जिजिषाम्बभूव ऋञ्जिजियामास। ७ ईजिजिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ ऋञ्जिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ ईजिजिषिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे। ८ ऋञ्जिजिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ईजिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ ऋञ्जिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० ऐजिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० आझिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६६४ ऋजि (ऋज्) गतिस्थानार्जनोपार्जनेषु । ६६६ भृजैङ् (भृज्) भर्जने । १ अर्जिजिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ बिभर्जिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ अर्जिजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ बिभर्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ अर्जिजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बिभर्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आर्जिजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभर्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ आजिजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अबिभजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि ष्महि। -- ष्वहि पहि। ६ अर्जिजिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ बिभर्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, अर्जिजिषाशके अर्जिजिषामास। बिभर्जिषाचक्रे बिभर्जिषामास। ७ अजिजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ बिभजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ अजिजिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। ८ बिभर्जिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ अर्जिजिषिष्यते ष्येते ष्यन्ते, ध्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ बिभर्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० आर्जिजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबिभर्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। षामहै। महि। Page #156 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 147 ६६७ तिजि (तिज्) क्षमानिशानयोः। ६६९ स्फुटि (स्फुट्) विकसने । १ तितिक्षिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ पुस्फोटिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ तितिक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पुस्फोटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तितिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पुस्फोटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। ___षावहै षामहै। ४ अतितिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि | ४ अपुस्फोटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि। षामहि। ५ अतितिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अपुस्फोटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ष्वहि ष्महि। ६ तितिक्षिषाचक्रे क्राते क्रिरे, कषे काथे कढ़वे, के कवहे | ६ पुस्फोटिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, तितिक्षिषाम्बभूव तितिक्षिषामास। | कमहे, पुस्फोटिषाम्बभव पस्फोटिषामास।। ७ तितिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | " पुस्त नादि । ७ पुस्फोटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ तितिक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पुस्फोटिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ तितिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ध्ये ज्या ९ पुस्फोटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे - ष्यामहे। ष्यामहे। १० अतितिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अपुस्फोटिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६६८ घट्टि (घ) चलने । ६७० चेष्टि (चेष्ट) चेष्टायाम् । १ जिघट्टिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिचेष्टिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ जिघट्टिषेत याताम् रन, था: याथाम् ध्वम. य वहि महि। २ चिचेष्टिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिघट्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम. षै षावहै | ३ चिचेष्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, पैषावहै षामहै। षामहै। ४ अजिघट्टिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिचेष्टिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ___षामहि। ५ अजिघट्रिषिष्ट षाताम षत, ष्ठाः षाथाम डढवम, ध्वम षि ५ अचिचेष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। ष्वहि महि। ६ जिघट्टिषाम्बभू व वतुः वुः, विथ वथः व, व विव विम. | ६ चिचेष्टिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिघट्टिषाञ्चक्रे जिघट्टिषामास। चिचेष्टिषाचक्रे चिचेष्टिषाम्बभूव। ७ जिघट्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिचेष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिघट्टिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिचेष्टिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिघट्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चिचेष्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजिघट्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अचिचेष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #157 -------------------------------------------------------------------------- ________________ 148 ६७१ गोष्टि (गोष्ट) संघाते । १ जिघट्टिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिघट्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहिं महि | ३ जिघट्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिघट्टिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अजिघट्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ जिघट्टिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिघट्टिषाञ्चक्रे जिघट्टिषामास । ७ जिघट्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिघट्टिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिघट्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघट्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ६७२ लोष्टि (लोष्ट) संघाते । १ लुलोष्टिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लुलोष्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलोष्टिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ लुलोष्टिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलोष्टिषाम्बभूव लुलोष्टिषामास । ७ लुलोष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलोष्टिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलोष्टिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग ६७३ वेष्टि (वेष्ट) वेष्टने । १ विवेष्टिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विवेष्टिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ विवेष्टिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवेष्टिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविवेष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ विवेष्टिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवेष्टिषाञ्चक्रे विवेष्टिषाम्बभूव । ७ विवेष्टिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि अट्टिटिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अट्टिटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अट्टिटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलोष्टिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ आट्टिटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अलुलोष्टिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ आट्टिटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ष्वहि ष्महि । १० अलुलोष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । महि । ८ विवेष्टिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवेष्टिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवेष्टिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७४ अट्टि (अटू) हिंसातिक्रमयोः । १ २ ३ षे षावहि ६ अट्टिटिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, अट्टिटिषाञ्चक्रे अट्टिटिषाम्बभूव । ७ अट्टिटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अट्टिटिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । अट्टिटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ ष्ये १० आट्टिटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #158 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६७५ एठि (एठ्) विबाधायाम् । १ एटिठिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ एटिठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ एटिठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहै। ४ ऐटिठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ऐटिठिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि वहि ष्महि । ६ एटिठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, एटिठिषाञ्चक्रे एटिठिषामास । ७ एटिठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ एटिठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ एटिठिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐटिठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७६ हेठि (हेट्) विबाधायाम् । १ जेहेठिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जेहेठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहेठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६७७ मठुङ् (मण्ठ्) शोके । १ २ मिमण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मिमण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अजेहेठिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अजेहेठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ जेहेठिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जेहेठिषाम्बभूव जेहेठियामास । ७ जेहेठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जेहेठिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहेठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सर्वत्र जेहेस्थाने जिहि इति शुद्धम् । 149 ४ अमिमण्ठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ मिमण्ठिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमण्ठिषाञ्चक्रे मिमण्ठिषाम्बभूव । ७ मिमण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमण्ठिषिता " रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ मिमण्ठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ६७८ कठुङ् (कण्ठ्) शोके । २ १ चिकण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिकण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चिकण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ३ ४ अचिकण्ठिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिकण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकण्ठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकण्ठिषाञ्चक्रे चिकण्ठिषामास । ७ चिकण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकण्ठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #159 -------------------------------------------------------------------------- ________________ 150 ६७९ मुठुङ् (मुण्ठ्) पलायने । १ मुमुण्ठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मुमुण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मुमुण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अमुमुण्ठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमुमुण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मुमुण्ठिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृम, मुमुठिषाम्बभूव मुमुण्ठिषामास । ७ मुमुण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मुमुण्ठिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमुमुष्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८० वठुङ् (वण्ठ्) एकचर्यायां । १ विवण्ठिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवण्ठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवण्ठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ६ विवण्ठिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विवण्ठिषाञ्चक्रे विवण्ठिषाम्बभूव । ७ विवण्ठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवण्ठिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवण्ठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवण्ठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अविवण्ठिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ ५ अविवण्ठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६८१ अठुङ् (अण्ठ्) गतौ । १ २ अण्टिठिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अण्टिठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अण्टिषिताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आण्टिठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आण्टिठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अण्टिठिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, अण्टिठिषाञ्चक्रे अण्टिठिषाम्बभूव । ७ अण्टिठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य हि महि । ८ अण्टिठिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अण्टिठिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आण्टिठिषिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८२ पडुङ् (पण्ड्) गतौ । पिपण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिपण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिपण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामह । ४ अपिपण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अपिपण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । १ २ ३ धातुरत्नाकर तृतीय भाग ६ पिपण्डिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपण्डिषाञ्चक्रे पिपण्डिषाम्बभूव । ७ पिपण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #160 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 151 ६८३ हुडुङ् (हुण्ड्) संघाते । ६८५ शडुङ् (शण्ड्) रुजायाञ्च । १ जुहुण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिशण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुहुण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शिशण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुहुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशण्डिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अजुहुण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अशिशण्डिषत घेताम् षन्त, षथाः थाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुहुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अशिशण्डिषिष्ट पाताम् पत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि महि। ६ जुहुण्डिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ शिशण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, जुहुण्डिषाम्बभूव जुहुण्डिषामास। शिशण्डिषाञ्चके शिशण्डियामास। ७ जुहुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिशण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जुहुण्डिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। | ८ शिशण्डिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जहण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिशण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अजुहुण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अशिशण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६८४ पिडुङ् (पिण्ड्) संघाते । ६८६ तडुङ् (तण्ड्) ताडने । १ पिपिण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ तितण्डिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपिण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ तितण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पिपिण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ तितण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अपिपिण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अतितण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अपिपिण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अतितण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि ष्महि। ष्वहि महि। ६ पिपिण्डिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, । ६ तितण्डिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे पिपिण्डिषाञ्चक्रे पिपिण्डिषाम्बभूव। कृमहे, तितण्डिषाम्बभूव तितण्डिषामास। ७ पिपिण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ तितण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ पिपिण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ तितण्डिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पिपिण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तितण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिपिण्डिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अतितण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #161 -------------------------------------------------------------------------- ________________ 152 धातुरत्नाकर तृतीय भाग ६८७ कडुङ् (कण्ड्) मर्दे । ६८९खुडुङ् (खुण्ड्) गतिवैकल्ये। १ चिकण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। । १ चुखुण्डिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ चिकण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चुखुण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिकण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ चुखुण्डिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षावहै षामहै। ४ अचिकण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचुखण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचिकण्डिषिष्ट षाताम् पत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अचुखण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि। - ष्वहि ष्महि। ६ चिकण्डिषाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ चखण्डिषाशके क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे __ कृमहे, चिकण्डिषाम्बभूव चिकण्डिषामास। __ कृमहे, चुखुण्डिषाम्बभूव चुखुण्डिषामास। ७ चिकण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चखण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिकण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चुखुण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिकण्डिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ चखण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचिकण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचुखुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ६८८ खडुङ् (खण्ड्) मन्थे । ६९० कुडुङ् (कुण्ड्) दाहे । १ चिखण्डिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | १ चुकुण्डिषते घेते षन्ते, षसे घेथे षव, षे षावहे षामहे। २ चिखण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चुकुण्डिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिखण्डिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ चुकुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ___षावहै षामहै। षावहै षामहै। ४ अचिखण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचकण्डिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि षामहि। षामहि। ५ अचिखण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अचुकण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। वहि महि। ६ चिखण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ चंकण्डिषाचक्रे क्राते क्रिरे, कषे क्राथे कढवे, के कवहे चिखण्डिषाञ्चक्रे चिखण्डिषामास। कृमहे, चुकुण्डिषाम्बभूव चुकुण्डिषामास। ७ चिखण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चकण्डिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि महि। महि। ८ चिखण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चुकुण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिखण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चुकुण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचिखण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अचुकुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #162 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६९१ वडुङ् (वण्ड्) वेष्टने । १ विवण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवण्डिषताम् षेताम् षन्ताम् षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ विवण्डिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवण्डिषाम्बभूव विवण्डिषामास । ७ विवण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवण्डिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९२ मडुङ् (मण्ड्) वेष्टने । १ मिमण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ मिमण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ६९३ भडुङ् (भण्ड्) परिभाषणे । १ २ बिभण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विभण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विभण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभण्डिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविभण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 153 ६ बिभण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विभण्डिषाञ्चक्रे विभण्डिषामास । ७ विभण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विभण्डिषिता " रौ *:, से साधे ध्वे, हे स्वहे स्महे । ९ विभण्डिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९४ मुडुङ् (मुण्ड्) मज्जने । १ २ ३ ४ अमिमण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ मिमण्डिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिमण्डिषाम्बभूव मिमण्डिषामास । ७ मिमण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ७ ८ मिमण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमण्डिषिष्यते ष्येते यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । मुमुण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । मुमुण्डित याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मुमुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमुमुण्डिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । अमुमुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ मुमुण्डिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मुमुण्डिषाम्बभूव मुमुण्डिषामास । मुमुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मुमुण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुण्डिषिप्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #163 -------------------------------------------------------------------------- ________________ 154 ६९५ तुडुङ् (तुण्ड्) तोडने । १ तुतुण्डिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तुतुण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुतुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतुतुण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतुतुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ तुतुण्डिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, तुतुण्डिषाम्बभूव तुतुण्डिषामास । ७ तुतुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यह महि । ८ तुतुण्डिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तुतुण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतुतुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९६ भुडुङ् (भुण्ड्) वरणे । १ बुभुण्डिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बुभुण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बुभुण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६९७ चडुङ् (चण्ड्) कोपे । १ चिचण्डिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिचण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिचण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिचण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिचण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिचण्डिषाञ्चक्रे चिचण्डिषामास । ७ चिचण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिचण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिचण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९८ द्राइङ् (द्राड्) विशरणे । १ २ ३ ४ अबुभुण्डिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबुभुण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ५ ६ बुभुण्डिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृम, बुभुण्डिषाम्बभूव बुभुण्डिषामास । ७. बुभुण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बुभुण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बुभुण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबुभुण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग दिद्राडिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । दिद्राडिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिद्राडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिद्राडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अदिद्राडिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि वहि ष्महि । ६ दिद्राडिषाञ्च क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिद्राडिषाम्बभूव दिद्राडिषामास । ७ दिद्राडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राडिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिद्राडिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिद्राडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #164 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 155 ६९९ ध्राडङ् (ध्राड्) विशरणे । ७०१ वाइङ् (वाड्) आप्लाव्ये । १ दिध्राडिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ विवाडिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ दिधाडिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ विवाडिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिध्राडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवाडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदिध्राडिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवाडिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिध्राडिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवाडिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्पहि। ___ष्वहि महि। ६ दिवाडिषाचक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ विवाडिषाम्बभ व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, दिनाडिषाम्बभूव दिनाडिषामास। | विवाडिषाशके विवाडिषामास। ७ दिधाडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वाह |७ विवाडिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दिध्राडिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ विवाडिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ दिध्राडिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवाडिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदिध्राडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अविवाडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ७०० शाडङ् (शाड्) श्लाघायाम् । ७०२ हेडङ् (हेड्) अनादरे । १ शिशाडिषते षेते षन्ते, षसे षेथे षध्वे, फेषावहे षामहे। ! १ जिहेडिषते षेते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। २ शिशाडिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ जिहेडिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शिशाडिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ जिहेडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अशिशाडिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अजिहेडिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अशिशाडिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अजिहेडिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ध्वहि ष्महि। । ष्वहि ष्महि। ६ शिशांडिषाञ्चक्र क्राते क्रिरे, कृष क्रार्थ कृढ्वे, के कृवहे | जिहेडिषामा स सतः सः सिथ सथ: स. स सिव सिम. कृमहे, शिशाडिषाम्बभूव शिशाडिषामास। ___ जिहेडिषाञ्चक्रे जिहेडिषाम्बभूव। ७ शिशाडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जिहेडिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम्, य वहि महि। महि। ८ शिशाडिषिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ जिहेडिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शिशाडिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ जिहेडिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अशिशाडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अजिहेडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #165 -------------------------------------------------------------------------- ________________ 156 ७०३ होइङ् (होड्) अनादरे । १ जुहोडिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ जुहोडिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जुहोडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजुहोडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजुहोडिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् ि ष्वहि ष्महि । ६ जुहोडिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुहोडिषाम्बभूव जुहोडिषामास । ७ जुहोडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य महि । ८ जुहोडिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जुहोडिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अजुहोडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७०४ हिड्ङ् (हिण्ड्) गतौ च । १ जिहिण्डिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिहिण्डिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिहिण्डिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिहिण्डिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिहिण्डिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिहिण्डिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिहिण्डिषाञ्चक्रे जिहिण्डिषामास । ७ जिहिण्डिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिहिण्डिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिहिण्डिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिहिण्डिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०५ घिणुङ् (घिण्ण्) ग्रहणे । १ जिघिण्णिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिघिण्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिघिण्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। षे ४ अजिघिण्णिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । ५ अजिघिण्णिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिघिण्णिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिघिणिषाम्बभूव जिघिण्णिषामास । ७ जिघिण्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य धातुरत्नाकर तृतीय भाग महि । ८ जिघिण्णिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिघिण्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघिण्णिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०६ घुणुङ् (घुण्ण्) ग्रहणे । १ जुघुण्णिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । जुघुण्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जुघुण्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। २ ४ अजुघुण्णिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजुघुणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जुघुणिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुघुणिषाम्बभूव जुघुणिषामा । ७ जुघुण्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुघुण्णिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जुघुण्णिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुघुणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ Page #166 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 157 ७०७ घृणुङ् (घृण्ण) ग्रहणे। ___७०९ पूर्णि (घूर्ण) भ्रमणे । १ जिघृण्णिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ जुपूर्णिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ जिघृण्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ जुघूर्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जिघृण्णिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै ३ जुपूर्णिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षावहै षामहै। षामहै। ४ अजिघृण्णिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुपूर्णिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि __षामहि। षामहि। ५ अजिघण्णिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि अजघर्णिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि महि। ध्वहि ष्महि। ६ जिघृण्णिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | वह | ६ जुघूर्णिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, जिघृण्णिषाम्बभूव जिघृण्णिषामास। जुधूर्णिषाञ्चक्रे जुघूर्णिषामास। ७ जिघृण्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ | ७ जुपूर्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिघृण्णिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ जुपूर्णिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिघृण्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जुपूर्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजिघृण्णिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अजुघूर्णिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। ७०८ धुणि (घुण) भ्रमणे । ७१० पणि (पण) व्यवहारस्तुत्योः। १ जुघुणिषते षेते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। | १ पिपणिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जुघुणिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुघुणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम. षैषावहै । २ पिपाणषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ पिपणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजुघुणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। | ४ अपिपणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अजुघुणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि ष्महि। | ५ अपिपणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि। ६ जुघुणिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ पिपणिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जुघुणिषाञ्चक्रे जुघुणिषाम्बभूव। पिपणिषाञ्चक्रे पिपणिषाम्बभूव। ७ जुघुणिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पिपणिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जुघुणिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ पिपणिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जुघुणिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ पिपणिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुघुणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अपिपणिषिष्यत ध्येताम ष्यन्त व्यथा: ज्येथाम ष्यध्वम ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। पक्षे जुघु स्थाने जुचो इति ज्ञेयम्। पक्षे पिपणिषति त: न्ति, सि थः इत्वादि। महि। Page #167 -------------------------------------------------------------------------- ________________ 158 धातुरत्नाकर तृतीय भाग - ७११ यतैङ् (यत्) प्रयत्ने । ७१३ जुङ् (जुत्) भासने । १ यियतिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ जुजुतिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ यियतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जुजुतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ यियतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुजुतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अयियतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुजुतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अयियतिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अजुजुतिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि महि। ष्वहि ष्महि। ६ यियतिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ जुजुतिषाम्बभू व वतुः तुः, विथ वथुः व, व विव विम, कृमहे, यियतिषाम्बभूव यियतिषामास। जुजुतिषाञ्चक्रे जुजुतिषामास। ७ यियतिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुजुतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।. महि। ८ यियतिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ८ जुजुतिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ यियतिषिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ जुजुतिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अयियतिषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम ष्यध्वम, ष्ये । १० अजुजुतिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७१२ युतृङ् (युत्) भासने । पक्षे जुजु स्थाने जुजो इति ज्ञेयम्। १ युयुतिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ७१४ विशृङ् (विथ्) याचने । २ युयुतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ विविथिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। ३ युयुतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ विविथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ विविथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अयुयुतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहै। षामहि। ४ अविविथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अयुयुतिषिष्ट षाताम् षत, ष्ठाः षाथाम् इहवम. ध्वम षि | षामाह। ष्वहि महि। | ५ अविविथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ युयुतिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, वहि महि। युयुतिषाचक्रे युयुतिषाम्बभूव। ६ विविथिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | विविथिषाञ्चक्रे विविथिषाम्बभूव। ७ युयुतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ विविथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ युयुतिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ विविथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ युयुतिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विविथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अयुयुतिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अविविथिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। __ष्ये ष्यावहि ष्यामहि। पक्षे युयु स्थाने युयो इति ज्ञेयम्। पक्षे विवि स्थाने विवे इति ज्ञेयम्। महि। Page #168 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 159 ७१५ वेशृङ् (वेथ्) याचने । ७१७ श्रथुङ् (श्रन्थ्) शैथिल्ये। १ विवेथिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिश्रन्थिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवेथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ शिश्रन्थिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ विवेथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिश्रन्थिषताम् षेताम् पन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अविवेथिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि | ४ अशिश्रन्थिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अविवेथिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम.- ध्वम षि | ५ अशिश्रन्थिषिष्ट षाताम् षत, ठा: षाथाम् ड्ढवम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ विवेथिषाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ शिश्रन्थिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, विवेथिषाम्बभूव विवेथिषामास। शिश्रन्थिषाञ्चक्रे शिश्रन्थिषामास। ७ विवेथिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि | ७ शिश्रन्थिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम, य वहि महि। महि। ८ विवेथिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ शिश्रन्थिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ विवेथिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिश्रन्थिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविवेथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशिश्रन्थिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७१८ ग्रथुङ् (ग्रन्थ्) कौटिल्ये। ७१६ नाथ (नाथ्) उपतापैश्वर्याशी: षु च। १ जिग्रन्थिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ निनाथिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ निनाथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ जिग्रन्थिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ निनाथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ जिग्रन्थिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अनिनाथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अजिग्रन्थिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनाथिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ५ जिग्रन्थिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम. ध्वम षि ष्वहि महि। ध्वहि महि। ६ निनाथिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम. | ६ जिग्रन्थिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, निनाथिषाञ्चक्रे निनाथिषाम्बभूव। जिग्रन्थिषाञ्चक्रे जिग्रन्थिषामास। ७ निनाथिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम, य वहि | ७ जिग्रन्थिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ निनाथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जिग्रन्थिषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ निनाथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जिग्रन्थिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अनिनाथिषिष्यत ध्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, | १० अजिग्रन्थिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #169 -------------------------------------------------------------------------- ________________ 160 ७१९ कत्थि (कत्थ्) श्लाघायाम् । 1 १ चिकत्थिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ चिकत्थिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चिकत्थिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिकत्थिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अधिकत्थिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ चिकत्थिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिकत्थिषाम्बभूव चिकत्थिषामास । ७ चिकत्थिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकत्थिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकत्थिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अधिकत्थिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२० श्वदुङ् (श्वद्) श्वैत्ये । १ शिश्विन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शिश्विन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिश्विन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ७२१ वदुङ् (वन्द्) स्तुत्यभिवादनयोः । १ विवन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिश्विन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अशिश्विन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिश्विन्दिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शिश्विन्दिषाम्बभूव शिश्विन्दिषामास । ७ शिश्विन्दियिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । रः, ८ शिश्विन्दिषिता " रौ से साधे ध्वे, हे स्वहे स्महे । ९ शिश्विन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्विन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ४ अविवन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवन्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विवन्दिषाञ्चक्रे विवन्दिषामास । ७ विवन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवन्दिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अविवन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२२ भदुङ् (भन्द्) सुखकल्यामयोः । १ बिभन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिभन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अबिभन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वह ष्महि । ६ बिभन्दिषाम्बभू व वतुः वुः, विथ वथुः व, व बिभ विम बिभन्दिषाञ्चक्रे बिभन्दिषामास । ७ बिभन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विभन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबिभन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #170 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७२३ मदुङ् (मन्द्) स्तुतिमोदमदस्वप्नगतिषु । १ मिमन्दिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमन्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिमन्दिषाञ्चक्रे मिमन्दिषामास । ७ मिमन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमन्दिषिता " रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ मिमन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२४ स्पटुङ् (स्पन्द्) किंचिचलने । १ पिस्पन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिस्पन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्पन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिस्पन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अपिस्पन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ पिस्पन्दिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, पिस्पन्दिषाम्बभूव पिस्पन्दिषामास । ७ पिस्पन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिस्पन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्पन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्पन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२५ किदुङ् (किन्द्) परिदेवने । १ चिकिन्दिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्लिन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकिन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिकिन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । 161 ५ अचिकिन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ चिकिन्दिषाञ्चक्राते किरे, कृषे क्राथे कृवे, के कृवहे कृमहे, चिकिन्दिषाम्बभूव चिकिन्दिषामास । ७ चिकिन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । षे षावहि ८ चिकिन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकिन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १ २ ३ १० अचिकिन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२६ मुदि (मुद्) हर्षे । ५ मुमुदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मुमुदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मुमुदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है । ४ अमुमुदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमुमुदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मुमुदिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मुमुदिषाञ्चक्रे मुमुदिषामास । ७ मुमुदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मुमुदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मुमुदिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमुमुदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । पक्षे मुमु स्थाने मुमो इति ज्ञेयम् । Page #171 -------------------------------------------------------------------------- ________________ 162 धातुरत्नाकर तृतीय भाग महि। ७२७ ददि (दद्) दाने । ७२९ ष्वदि (स्वद्) आस्वादने । १ दिददिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ सिस्वदिषते घेते षन्ते, षसे घेथे षव, षे षावहे षामहे। २ दिददिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ सिस्वदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिददिषताम घेताम षन्ताम, षस्व षेथाम षध्वम, पैषावहै | ३ सिस्वदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। ___षावहै षामहै। ४ अदिददिषत घेताम षन्त, षथाः षेथाम षध्वम. षे पावहि । ४ असिस्वदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिददिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ असिस्वदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि ष्महि। ६ दिददिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ सिस्वदिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे दिददिषाचक्रे दिददिषामास। कृमहे, सिस्वदिषाम्बभूव सिस्वदिषामास। ७ दिददिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ७ सिस्वदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ सिस्वदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ दिददिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिस्वदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ दिददिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० असिस्वदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अदिददिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___७३० स्वर्दि (स्व) आस्वादने । ७२८ हदि(हद्) परिषोत्सर्गे । १ सिस्वर्दिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ जिहतसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। २ सिस्वदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जिहत्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिहत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै ३ सिस्वर्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै सामहै। षावहै षामहै। ४ अजिहत्सत सेताम् सन्त सथा: सेथाम सध्वम से सावहि ४ असिस्वदिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि सामहि __षामहि। ५ अजिहत्सिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम्, ध्वम षि ५ असिस्वदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। वहिष्महि। ६ जिहत्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ६ सिस्वर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, कृमहे, जिहत्साम्बभूव जिहत्सामास। सिस्वर्दिषाञ्चक्रे सिस्वर्दिषाम्बभूव। ७ जिहत्सिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि | ७ सिस्वर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिहत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ सिस्वर्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिहत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सिस्वर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अजिहत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असिस्वर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #172 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 163 ७३१ स्वादि (स्वाद्) आस्वादने ।। ७३३ कुर्दि (कू) क्रीडायाम् । १ सिस्वादिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चुकूर्दिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिस्वादिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चुकूदिषत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिस्वादिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ चुकूदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ असिस्वादिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचुकूर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिस्वादिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम..ध्वम षि ५ अचुकूदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ष्वहि महि। वहि महि। ६ सिस्वादिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कढवे, के कवहे | ६ चुकूदिषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम. कृमहे, सिस्वादिषाम्बभूव सिस्वादिषामास। चुकूर्दिषाञ्चक्रे चुकूर्दिषामास। ७ सिस्वादिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि । ७ चुकूदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिस्वादिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चुकूदिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सिस्वादिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चुकूर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिस्वादिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचुकूर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ७३२ उर्दि (ऊ) मानक्रीडयोश्च । ७३४ गुर्दि (गू) क्रीडायाम् । १ जुगूर्दिषते षेते षन्ते, षसे षेथे षध्वे, पेषावहे षामहे। १ ऊर्दिदिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जुगूदिषत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ ऊदिदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुगूर्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ ऊर्दिदिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ और्दिदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अजुगूर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ और्दिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अजुगूर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ ऊर्दिदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ जुगूर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ऊदिदिषाञ्चके ऊदिदिषाम्बभूव। जुगूर्दिषाञ्चके जुगूर्दिषाम्बभूवा ७ ऊदिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुगूर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ ऊर्दिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जुगूर्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ऊर्दिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ९ जुगूर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० और्दिदिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजुगूर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #173 -------------------------------------------------------------------------- ________________ 164 धातुरत्नाकर तृतीय भाग ७३५ गुदि (गुद्) क्रीडायाम् । ७३७ ह्रादि (ह्राद्) शब्दे । १ जुगुदिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ जिहादिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ जुगुदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जिहादिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जुगुदिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जिहादिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजुगुदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजिहादिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुगुदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अजिहादिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ जगदिषाञ्चक्रे क्रात क्रिर, कृष क्रार्थ कृट्वे, के कृवह जिहादिषाम्बभ व वतः वः विथ वथ: व. व विव विम, कृमहे, जुगुदिषाम्बभूव जुगुदिषामास। जिहादिषाञ्चक्रे जिहादिषामास। ७ जुगुदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जिहादिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जुगुदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जिहादिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जुगुदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९. जिहादिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुगुदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अजिहादिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। पक्षे जुगु स्थाने जुगो इति ज्ञेयम्। ७३८ ह्लादैङ् (ह्लाद्) सुखे च । ७३६ घूदि (सूद्) क्षरणे । १ जिलादिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ सुसूदिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ जिह्लादिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सुसूदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिह्लादिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ सुसूदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिह्लादिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ असुसूदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असुसूदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अजिह्लादिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि महि। ष्वहि महि। ६ सुसूदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ जिह्लादिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सुसूदिषाञ्चक्रे सुसूदिषाम्बभूव। जिह्लादिषाचक्रे जिह्लादिषामास। ७ जिह्लादिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ सुसूदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सुसूदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ जिह्लादिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ससदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ जिहादिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। १० असुसूदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम, ष्ये । १० अजिह्लादिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ष्यामहे। Page #174 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ७३९ पर्दि (पर्द) कुत्सिते शब्दे । १ पिपर्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपर्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपर्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपर्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षाि पामहि । ५ अपिपर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिपर्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिपर्दिषाञ्चक्रे पिपर्दिषामास । ७ पिपर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपर्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे I ९ पिपर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७४० स्कुदुङ् (स्कुन्द्) आप्रवणे । १ चुस्कुन्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चुस्कुन्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चुस्कुन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुस्कुन्दिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अचुस्कुन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ चुस्कुन्दिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुस्कुन्दिषाम्बभूव चुस्कुन्दिषामास । ७ चुस्कुन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चुस्कुन्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुस्कुन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुस्कुन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।' 165 ७४१ एधि (ए) वृद्धौ । १ एदिधिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ एदिधिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ एदिधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ ऐदिधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ऐदिधिषिष्ट षाताम् षत ष्ठा. षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ एदिधिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, एदिधिषाम्बभूव एदिधिषामास । ७ एदिधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ एदिधिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ एदिधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐदिधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । ७४२ स्पर्धि (स्पर्स्) सङ्घर्षे । २ १ पिस्पर्द्धिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिस्पर्द्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्पर्द्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, बै षावहै षामहै। ४ अपिस्पर्द्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिस्पर्द्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिस्पर्द्धिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिस्पर्द्धिषाञ्च पिस्पर्द्धिषाम्बभूव । ७ पिस्पर्द्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिस्पर्द्धिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्पर्द्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्पर्द्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #175 -------------------------------------------------------------------------- ________________ 166 धातुरत्नाकर तृतीय भाग ७४३ गाधृङ् (गाध्) प्रतिष्ठालिप्साग्रन्थेषु । ७४५ दधि (दध्) धारणे । १ जिगाधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ दिदधिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ जिगाधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ दिदधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिगाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ दिदधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिगाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अदिदधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिगाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ५ अदिदधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ जिगाधिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ दिदधिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, जिगाधिषाम्बभूव जिगाधिषामास। दिदधिषाञ्चक्रे दिदधिषामास। ७ जिगाधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ दिदधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। र जिगाधिषिता" रौ र. से साथे ध्वे हे स्वहे स्महे। दिदधिषिता" रौर. से साथे ध्वे. हे स्वहे स्महे। ९ जिगाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | ९ दिदधिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। _ष्यामहे। १० अजिगाधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अदिदधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७४४ बाधृङ् (बाध्) रोटने । ___७४६ बधि (बध्) बन्धने वैरूप्ये। १ बिबाधिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ बीभत्सिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिबाधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बीभत्सिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिबाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ बीभत्सिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै __षामहै। षावहै षामहै। ४ अबिबाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि | ४ अबीभत्सिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिबाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि |' | ५ अबीभत्सिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। __ष्वहि महि। ६ बीभत्रिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ बिबाधिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, बिबाधिषाचक्रे बिबाधिषाम्बभूव। कृमहे, बीभत्सिवाम्बभूव बीभत्सिषामास। ७ बीभत्सिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ बिबाधिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बीभत्सिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ बिबाधिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ बीभत्सिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ बिबाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये घ्यावहे ष्यामहे। ध्यामहे। १० अबीभत्सिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अबिबाधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। अर्थान्तरेतु बिबधि षते घेते षन्ते, इत्यादि। Page #176 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 167 ७४७ नाधृङ् (नाध्) नाथङ् वत् । ७४९ मानि (मान्) पूजायाम् विचारे। ११ निनाधिषते ते षन्ते. षसे षेथे षध्वे. षे षावहे षामहे। ।१ मामासषत षत षन्त, षस षथ षध्व, ष षावह ' २ निनाधिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। मयावधि माहित । २ मीमांसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ निनाधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ मीमांसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अनिनाधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अमीमासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनाधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | | ५ अमीमांसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि ष्महि। ६ निनाधिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ मीमांसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मीमांसिषाचक्रे मीमांसिषामास। कृमहे, निनाधिषाम्बभूव निनाधिषामास। ७ निनाधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ मीमांसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। |८ मीमांसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ निनाधिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ मीमांसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ निनाधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ध्यामहे। १० अमीमांसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अनिनाधिषिष्यत ष्येताम् ष्यन्त, व्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। अर्थान्तरे मिमानयिष ति त: न्ति, सि थः थ, इत्यादि। ७४८ पनि (पन्) स्तुतौ । ७५० तिपृङ् (तिए) क्षरणे । १ पिपनिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ तितिपिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ तितिपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ पिपनिषताम् षताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ तितिपिषताम घेताम षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अपिपनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अतितिपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अपिपनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अतितिपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ पिपनिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ तितिपिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे पिपनिषाञ्चके पिपनिषामास। कृमहे, तितिपिषाम्बभूव तितिपिषामास। ७ पिपनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ तितिपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ पिपनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तितिपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पिपनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तितिपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिपनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अतितिपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। पक्षे पिपनायिषति त: न्ति, सि थ: थ. मि वः मः। पक्षे तिति स्थाने तिते इति ज्ञेयम्। महि Page #177 -------------------------------------------------------------------------- ________________ 168 धातुरत्नाकर तृतीय भाग ७५१ ष्टिपृङ् (स्तिप्) क्षरणे। १० अतिस्तेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ तिस्तिपिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ तिस्तिपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ७५३ तेपृङ् (तेप्) कम्पने च । ३ तिस्तिपिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ तितेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ तितेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतिस्तिपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ तितेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अतिस्तिपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ४ अतितेपिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि ष्वहि ष्महि। __षामहि। ६ तिस्तिपिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ५ अतितेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, तिस्तिपिषाम्बभूव तिस्तिपिषामास। __ष्वहि महि। ७ तिस्तिपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ तितेपिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, महि। तितेपिषाञ्चक्रे तितेपिषाम्बभूव। ८ तिस्तिपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ तितेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तिस्तिपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ तितेपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अतिस्तिपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ९ तितेपिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। पक्षे तिस्ति स्थाने तिस्ते इति ज्ञेयम्। १० अतितेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७५२ ष्टेपृङ् (स्तेप) क्षरणे । ष्यावहि ष्यामहि। १ तिस्तेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ७५४ टुवेपृङ् (वेप्) चलने । २ तिस्तेपिषेत याताम रन, थाः याथाम ध्वम. य वहि महि। है निस्तेपिषताम घेताम पन्नाम पस्न पेशाम पवम बैषावहै । १ विवेपिषते ते षन्ते, षसे षेथे षध्व. ष षावहे षामहे। षामहै। २ विवेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतिस्तेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। - षामहै। ५ अतिस्तेपिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अविवेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि ष्वहि महि। __षामहि। ६ तिस्तेपिषाम्बभू व वतः वः, विथ वथः व, व विव विम. . ५ अविवेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि तिस्तेपिषाञ्चक्रे तिस्तेपिषामास। ष्वहि महि। ७ तिस्तेपिषिपीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम, य वहि | ६ विवेपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। विवेपिषाशके विवेपिषाम्बभूव। ८ तिस्तेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ विवेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तिस्तेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। | ८ विवेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। Page #178 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 169 ९ विवेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जिगेपिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जिगेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अविवेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे। ष्यावहि ष्यामहि। १० अजिगेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७५५ केपृङ् (केप्) चलने । ध्यावहि ष्यामहि। १ चिकेपिषते ते षन्ते, षसे षेथे षध्वे. पेषावहे षामहे। ७५७ कपुङ् (कम्प्) चलने । २ चिकेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चिकम्पिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ चिकेपिषताम् षताम् षन्ताम्, षस्व घेथाम् षध्वम्, षैषावहै । २ चिकम्पियेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ चिकम्पिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अचिकेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । षावहै षामहै। षामहि। ४ अचिकम्पिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अचिकेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | षामहि। ष्वहि महि। ५ अचिकम्पिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ चिकेपिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ष्वहि महि। कृमहे, चिकेपिषाम्बभूव चिकेपिषामास। ६ चिकम्पिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढ्वे, के कृवहे ७ चिकेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । कृमहे, चिकम्पिषाम्बभूव चिकम्पिषामास। महि। | ७ चिकम्पिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ चिकेपिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। महि। ९ चिकेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चिकम्पिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चिकम्पिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिकेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, । ष्यामहे । ष्ये ष्यावहि ष्यामहि। १० अचिकम्पिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् व्यध्वम्, ७५६ गेपृङ् (गेप्) चलने । ष्ये ष्यावहि ष्यामहि। १ जिगेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ७५८ ग्लेपृङ् (ग्लेप्) दैन्ये च । २ जिगेपिणेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ जिग्लेपिषते ते षन्ते, षसे घेथे षध्वे, रेषावहे षामहे । ३ जिगेपिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | २ जिग्लेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ४ अजिगेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ३ जिग्लेपिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अजिगेपिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अजिग्लेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम. षे षावहि ध्वहि महि। षामहि। ६ जिगेपिषाम्बभू व वतुः वः, विथ वथः व. व विव विम. | ५ अजिग्लेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि जिगेपिषाचक्रे जिगेपिषामास। ष्वहि महि। ७ जिगेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ जिग्लेपिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, जिग्लेपिषाम्बभूव जिग्लेपिषामास। महि। Page #179 -------------------------------------------------------------------------- ________________ 170 धातुरत्नाकर तृतीय भाग ७ जिग्लेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ रिरेपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। रिरेपिषाञ्चक्रे रिरेपिषाम्बभूव। ८ जिग्लेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ रिरेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिग्लेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ___ महि। प्यामहे। ८ रिरेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिग्लेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ रिरेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। ___७५९ मेपृङ् (मेप्) गतौ । १० अरिरेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ मिमेपिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्यावहि ष्यामहि। २ मिमेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७६१ लेपृङ् (लेप) गतौ। ३ मिमेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै १ लिलेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ लिलेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अमिमेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ लिलेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अमिमेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अलिलेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। ___षामहि। ६ मिमेपिषाञ्चके क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ५ अलिलेपिषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, मिमेपिषाम्बभूव मिमेपिषामास। ष्वहि महि। ७ मिमेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ लिलेपिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। लिलेपिषाचक्रे लिलेपिषामास। ८ मिमेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ लिलेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ८ लिलेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अमिमेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ९ लिलेपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे घ्यावहि ष्यामहि। - ष्यामहे। ७६० रेपृङ् (रेप) गतौ । १० अलिलेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ रिरेपिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ रिरेपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७६२ त्रपौषि (त्रप्) लजायाम् । ३ रिरेपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ तित्रपिषते पेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । षामहै। २ तित्रपिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ४ अरिरेपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ तित्रपिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अरिरेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि | ४ अतित्रपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि महि। षामहि। महि। Page #180 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अतित्रपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ७६४ अबुङ् (अम्ब्) शब्दे । ष्वहि ष्महि। १ अम्बिबिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। ६ तित्रपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, २ अम्बिबिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। तित्रपिषाञ्चक्रे तित्रपिषाम्बभूव। ३ अम्बिबिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ७ तित्रपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि षावहै षामहै। महि। ४ आम्बिबिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ८ तित्रपिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। षामहि। ९ तित्रपिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ५ आम्बिबिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्यामहे। ष्वहि ष्महि। १० अतित्रपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ६ अम्बिबिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्यावहि ष्यामहि। अम्बिबिषाञ्चके अम्बिबिषामास। पक्षे तित्रप्सते तित्रप्सेते तित्रप्सन्ते इत्यादि। ७ अम्बिबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७६३ गुपि (गुप्) गोपनकुत्सनयोः। महि। ८ अम्बिबिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। गर्हायाम्। ९ अम्बिबिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १ जुगुप्सिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । ष्यामहे। २ जुगुप्सिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १० आम्बिबिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ३ जुगुप्सिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ष्यावहि ष्यामहि। षामहै। ७६५ रबुङ् (रम्ब्) शब्दे । ४ अजुगुप्सिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | १ रिरम्बिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहि। २ रिरम्बिघेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अजुगुप्सिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ३ रिरम्बिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै ष्वहि ष्महि। षामहै। ६ जगप्सिषाचक्रे क्राते क्रिरे. कषे क्राथे कढवे के कवडे ४ अरिरम्बिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। कृमहे, जुगुप्सिषाम्बभूव जुगुप्सिषामास। ५ अरिरम्बिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ७ जुगुप्सिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ष्वहि महि। महि। ६ रिरम्बिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे ८ जुगुप्सिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। कृमहे, रिरम्बिषाम्बभूव रिरम्बिषामास। ९ जुगुप्सिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे | ७ रिरम्बिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि ष्यामहे। | महि। १० अजुगुप्सिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ८ रिरम्बिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्ये ष्यावहि ष्यामहि। ९ रिरम्बिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे अन्यत्र जुगोपि जुगुपिषते घेते षन्ते, षसे इत्यादि। ष्यामहे। जुगोपयिषति त: न्ति, सि थः थ, इत्यादि। १० अरिरम्बिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #181 -------------------------------------------------------------------------- ________________ 172 ७६६ लबुङ् (लम्ब्) अवस्रंसने च । १ लिलम्बिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलम्बिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलम्बिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ लिलम्बिषामा स सतुः सु, सिथ सथुः स, स सिव सिम, लिलम्बिषाञ्चक्रे लिलम्बिषाम्बभूव । ७ लिलम्बिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ४ अलिलम्बिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अलिलम्बिषिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ८ लिलम्बिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलम्बिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलम्बिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७६७ कबृङ् (कब्) वर्णे । १ चिकविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकबिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अचिकबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिकविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकविषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिकविषाम्बभूव चिकबिषामास । ७ चिकबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकविषिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ चिकविषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अधिकविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ७६८ क्लीबृङ् (लीब्) आधाष्टर्ये । १ चिक्कीबिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्कीबिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्कीबिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिक्कीबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिक्कीबिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्कीबिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्कीबिषाम्बभूव चिक्कीबिषामास । ७ चिक्कीबिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ चिक्कीबिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिक्कीबिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्कीविषिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७६९ क्षीबृङ् (क्षीब्) मर्दे । २ १ चिक्षीविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिक्षीविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्षीबिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिक्षीबिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्षीविषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि - ष्वहि ष्महि । ६ चिंक्षीबिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्षीविषाञ्चक्रे चिक्षीबिषामास । ७ चिक्षीत्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्षीबिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिक्षीबिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्षीविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #182 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 173 ७७० शीभृङ् (शीभ) कत्यने ।। १० अविवीभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ शिशीभिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ शिशीभिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ७७२ शल्भि (शल्म) कत्थने । ३ शिशीभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ शिशल्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ शिशल्भिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अशिशीभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ शिशल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अशिशीभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अशिशल्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ शिशीभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अशिशल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि शिशीभिषाञ्चक्रे शिशोभिषाम्बभूव। ष्वहि ष्महि। ७ शिशीभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ शिशल्भिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे महि। कृमहे, शिशल्भिषाम्बभूव शिशल्भिषामास। ८ शिशीभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शिशल्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि शिशीभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ शिशल्भिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अशिशीभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ शिशल्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। ७७१ वीभृङ् (वीभ्) कत्थने । १० अशिशल्भिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ विवीभिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवीभिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७७३ वल्भि (वल्म्) भोजने । ३ विवीभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ विवल्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ विवल्भिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अविवीभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अविवीभिषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अविवल्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि ष्महि। षामहि। ६ विवीभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ५ अविवल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् 'ड्ढ्वम्, ध्वम् षि कृमहे, विवीभिषाम्बभूव विवीभिषामास। ___ष्वहि महि। ७ विवीभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ विवल्भिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विवल्भिषाचक्रे विवल्भिषामास। ८ विवीभिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ विवल्भिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ९ विवीभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ध्यामहे। | ८ विवल्भिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। Page #183 -------------------------------------------------------------------------- ________________ 174 ९ विवभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अविवभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । ७७४ गल्भि (गल्भ्) धाष्टर्ये । १ जिगल्भिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगल्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै पावहै षामहै। ४ अजिगभिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अजिगल्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिगभिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जिगभिषाम्बभूव जिगल्भिषामास । ७ जिगल्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि षे षावहि महि । ८ जिगल्भिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगल्भिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अजिगल्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७७५ रेभृङ् (रेभ्) शब्दे । १ रिभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिरेभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरेभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। धातुरत्नाकर तृतीय भाग ७ रिरेभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरोभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिरेभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि T ७७६ अभुङ् (अम्भ) शब्दे । अम्बिभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अम्बिभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अम्बिभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आम्बिभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आम्बिभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अम्बिभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अम्बिभिषाम्बभूव अम्बिभिषामास । ७ अम्बिभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अम्बिभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । अम्बिभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये यावहे ष्यामहे । ९ १० आम्बिभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये . ष्यावहि ष्यामहि । ७७७ रभुङ् (रम्भ) शब्दे । १ २ ३ २ १ रिरम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । रिरम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिरम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ३ ४ अरिरेषित षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अरिरेभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अरिरम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ रिरेभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरेभिषाञ्चक्रे रिरेभिषाम्बभूव । ५ अरिरम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Page #184 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ६ रिरम्भिषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रिरम्भिषाञ्चक्रे रिरम्भिषामास । ७ रिरम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि! ८ रिरम्भिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७७८ लभुङ् (लम्भू) शब्दे । १ लिलम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहैषामहै। ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे । १ तिस्तम्भिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तिस्तम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तिस्तम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ चिस्कम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिस्कम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिस्कम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अलिलम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलिलम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अचिस्कम्भिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामाह । ६ लिलम्भिषाञ्चक्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ५ अचिस्कम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि कृमहे, लिलम्भिषाम्बभूव लिलम्भिषामास । ष्वहि ष्महि । ७ लिलम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलम्भिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलम्भिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलिलम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अतिस्तम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । 175 ५ अतिस्तम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तिस्तम्भिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, तिस्तम्भिषाञ्चक्रे तिस्तम्भिषामास। (य वहि महि ७ तिस्तम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तिस्तम्भिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तिस्तम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतिस्तम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८० स्कभुङ् (स्कम्भु) स्तम्भे । ६ चिस्कम्भिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिस्कम्भिषाम्बभूव चिस्कम्भिषामास । ७ चिस्कम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिस्कम्भिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिस्कम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचिस्कम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे । १ तुस्तोभिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । तुस्तोभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुस्तोभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ Page #185 -------------------------------------------------------------------------- ________________ 176 ४ अतुस्तोभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ अतुस्तोभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तुस्तोभिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तुस्तोभिषाञ्चक्रे तुस्तोभिषाम्बभूव । ७ तुस्तोभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुस्तोभिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तुस्तोभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अस्तोभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तुस्तो स्थाने तुस्तु इति ज्ञेयम् । ७८२ जभुङ् (जम्भ्) गात्रविनामे । १ जिजम्भिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिजम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जिजम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै। ४ अजिजम्भिषत पेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अजिजम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ जिजम्भिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिजम्भिषाञ्चक्रे जिजम्भिषाम्बभूव । ७ जिजम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिजम्भिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिजम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८३ जभैङ् (जभ्) गात्रविनामे । १ जिजम्भिषते षेते षन्ते षसे षेथे षध्वं, षे षावहे षामहे । धातुरत्नाकर तृतीय भाग २ जिजम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिजम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अजिजम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिजम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिजम्भिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृवे, क्रे कृवहे कृमहे, जिजम्भिषाम्बभूव जिजम्भिषामास । ७ जिजम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिजम्भिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिजम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७८४ जृभुङ् (जृम्भ्) गात्रविनामे | १ जिजृम्भिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिजृम्भिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जिजृम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिजृम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिजृम्भिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ जिंजृम्भिषामा स सतुः सुः, सिथ सथुः स स सिव सिम, जिजृम्भिषाञ्चक्रे जिजृम्भिषाम्बभूव । ७ जिजृम्भिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ जिजृम्भिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जिजृम्भिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिजृम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #186 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 177 ७८५ रभि (रभ) राभस्ये । ७८७ भामि (भाम्) क्रोधे । १ आरिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ बिभामिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ आरिप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ बिभामिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ आरिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ विभामिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै सामहै। षामहै। ४ आरिप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि | ४ अबिभामिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सामहि षामहि। ५ आरिप्सिष्ट षाताम् षत, ष्ठा: षाथाम डढवम, ध्वम विष्वहि । ५ अबिभामिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि महि। ष्वहि महि। ६ आरिप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | | ६ बिभामिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृवे, के कृवहे आरिप्साञ्चके आरिप्सामास। कृमहे, विभामिषाम्बभूव बिभामिषामास। ७ आरिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ बिभामिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभामिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ आरिप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ बिभामिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ आरिप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबिभामिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० आरिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७८८ क्षमौषि (क्षम्) सहने । ७८६ डुलभिष् (लभ) प्राप्तौ । १ चिक्षमिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ लिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | २ चिक्षमिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लिप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चिक्षमिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, खै षावहै ३ लिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | षामहै। सामहै। ४ अचिक्षमिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अलिप्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | - षामहि। सामहि | ५ अचिक्षमिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अलिप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ___ष्वहि महि। ष्महि। | ६ चिक्षमिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ लिप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | चिक्षमिषाञ्चक्रे चिक्षमिषाम्बभूव। लिप्साझके लिप्सामास। ७ चिक्षमिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । महि। ८ चिक्षमिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ लिप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ चिक्षमिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ९ लिप्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अचिक्षमिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अलिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। पक्षे चिक्षंसते सेते सन्ते इत्यादि। Page #187 -------------------------------------------------------------------------- ________________ 178 धातुरत्नाकर तृतीय भाग महि। ७८९ कमूङ् (कम्) कान्तौ । ७९१ वयि (वय्) गतौ । १ चिकामिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ चिकामिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ विवयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकामिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ विवयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै __षावहै षामहै। षामहै। ४ अचिकामिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि। षामहि। ५ अचिकामिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि | ५ अविवयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि ष्महि। __ष्वहि महि। ६ चिकामिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिकामिषाञ्चके चिकामिषाम्बभूव। ६ विवयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ७ चिकामिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि __कृमहे, विवयिषाम्बभूव विवयिषामास। महि। ७ विवयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ चिकामिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चिकामिषिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ विवयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। | ९ विवयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिकामिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अविवयिषिष्यत ष्येताम् ष्यन्त, यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे चिकामि स्थाने चिकामयि इति ज्ञेयम। ष्यावहि ष्यामहि। ७९० अयि (अय्) गतौ । __७९२ पयि (पय्) गतौ । १ अयियिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिपयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ अयियिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिपयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ अयियिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पिपयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आयियिषत घेताम् षन्त, पथाः षेथाम् षध्वम्, षे षावहि | ४ अपिपयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ आयियिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अपिपयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि ष्महि। _ष्वहि महि। ६ अयियिषाम्बभू व वतुः वु:, पिथ वथुः व, व विव विम, ६ पिपयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ___ अयियिषाञ्चके अयियिषामास। पिपयिषाचक्रे पिपयिषाम्बभूव।। ७ अयियिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पिपयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ अयियिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिपयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ अयियिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पिपयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० आयियिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्यथाम् ष्यध्वम्, ष्य | १० अपिपयिषिष्यत ष्येताम ष्यन्त ष्यथाः ष्येथाम ष्यध्वम. ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। षामहै। Page #188 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७९३ मयि १ मिमयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मिमयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। (मय्) गौ 1 १ निनयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ निनयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अमिमयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमयिषाञ्चक्रे मिमयिषाम्बभूव । ७ मिमयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमयिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ७९४ नयि (नय्) गतौ । ४ अनिनयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ अनिनयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । षावहि ६ निनयिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, नियिषाञ्चक्रे निनयिषामास । ७ निनयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ निनयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अनिनयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । ७९५ चयि (चय्) गतौ । १ चिचयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिचयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चिचयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिचयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 179 ६ चिचयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चिचयिषाम्बभूव चिचयिषामास । ७ चिचयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चिचयिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चिचयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७९६ रयि (रय्) गतौ । १ रिरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ३ रिरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रिरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ४ अरिरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरयिषाञ्चक्रे रिरयिषाम्बभूव । ७ रिरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । Page #189 -------------------------------------------------------------------------- ________________ 180 धातुरत्नाकर तृतीय भाग ७९७ तयि (तय्) रक्षणे च । ८०० ऊयैङ् (ऊय्) तन्तु सन्ताने । १ तितयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ ऊयियिषते घेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। २ तितयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ ऊयियिषेत याताम रन, था: याथाम ध्वम, य वहि महि। ३ तितयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ ऊयियिषताम् घेताम् षन्त, म्, षस्व घेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अतितयिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि ४ औयियिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतितयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि महि। .. ५ औयियिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ तितयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ष्वहि महि। तितयिषाचक्रे तितयिषाम्बभूव। ६ ऊयियिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ७ तितयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि कृमहे, ऊयियिषाम्बभूव ऊयियिषामास। महि।, ७ ऊयियिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ तितयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ तितयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ८ ऊयियिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ज्यामहे। ९ ऊयियिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अतितयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ___ष्यामहे। ष्यावहि ष्यामहि। १० औयियिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ७९८ णयि (नय्) रक्षणे च । नयि ७९४ वद्रूपाणि। ष्यावहि ष्यामहि। ७९९ दयि (दय) दानगतिहिंसादहनेषु च ।। ८०१ पूयैङ् (पूय्) दुर्गन्धविशरणयोः। १ दिदयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ पुपूयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ दिदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पुपूयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिदयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पुपूयिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदिदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अपुपूयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अपुपूयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। वहिष्महि। ६ दिदयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पुपूयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदयिषाशके दिदयिषामास। पुपूयिषाञ्चके पुपूयिषामास। ७ दिदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पुपूयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दिदयिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ पुपूयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दिदयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पुपूयिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदिदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपुपूयिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #190 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ८०२ क्नूयैङ् (क्नूय्) शब्दोन्दनयोः । १ चुक्नूयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चुक्नूयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुक्नूयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुक्नूयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षामहि । ५ ५ अचुक्नूयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । षे षावहि ६ चुक्नूयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चुक्नूयिषाञ्चक्रे चुक्नूयिषाम्बभूव । ७ चुक्नूयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुक्नूयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चुक्नूयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुक्नूयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८०३ क्ष्मायैङ् (क्ष्माय्) विधूनने । १ चिक्ष्मायिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्ष्मायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्ष्मायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहैषामहै। ६ चिक्ष्मायिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, चिक्ष्मायिषाञ्चक्रे चिक्ष्मायिषामास । ७ चिक्ष्मायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्ष्मायिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्ष्मायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ८०४ स्फायैङ् (स्फाय्) वृद्धौ । १ पिस्फायिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिस्फायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिस्फायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० अचिक्ष्मायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पिप्यायिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिप्यायिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिप्यायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षै वषामहै। ४ अपिस्फायिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अपिस्फायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिस्फायिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, पिस्फायिषाम्बभूव पिस्फायिषामास । ७ पिस्फायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ४ अचिक्ष्मायिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अचिक्ष्मायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 181 महि । ८ पिस्फायिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिस्फायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिस्फायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८०५ ओप्यायैङ् (प्याय्) वृद्धौ । १९ २ ३ ४ अपिप्यायिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । अपिप्यायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिप्यायिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिप्यायिषाञ्चक्रे पिप्यायिषामास । ७ पिप्यायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ पिप्यायिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिप्यायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिण्यायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #191 -------------------------------------------------------------------------- ________________ 182 धातुरत्नाकर तृतीय भाग महि। ८०६ तायुङ् (ताय) संतानपालनयोः। ८०८ वल्लि (वल्लू) संवरणे । १ तितायिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवल्लिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ तितायिषेत याताम् रन, थाः याथाम ध्वम, य वहि महि। २ विवल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तितायिषताम् पेताम् षन्ताम, षस्व षेथाम षध्वम. षैषावहै । ३ विवलिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै षावहै षामहै। षामहै। ४ अतितायिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अविवल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अविवल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ५ अतितायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ___ष्वहि महि। ष्वहि महि। ६ विवल्लिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ तितायिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, कृमहे, विवल्लिषाम्बभूव विवल्लिषामास। तितायिषाञ्चक्रे तितायिषाम्बभूव। ७ विवल्लिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ७ तितायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ विवल्लिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तितायिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। | ९ विवल्लिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये घ्यावहे ९ तितायिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ध्यामहे। ष्यामहे। १० अतितायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अविवल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ___ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८०९ शलि (शल्) चलने । ८०७ बलि (बल) संवरणे। १ शिशलिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। १ विवलिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे।। २ शिशलिषेत याताम् रन्, था: याथाम् ध्वम, य वहि महि। २ विवलिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ३ शिशलिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ विवलिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अशिशलिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अविवलिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अशिशलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि महि। प्वहि महि। ६ शिशलिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ विवलिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिशलिषाचक्रे शिशलिषामास। विवलिषाञ्चके विवलिषामास। ७ शिशलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | महि। महि। ८ शिशलिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ विवलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ विवलिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शिशलिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अशिशलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अविवलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। णे गावहि ष्यामहि। Page #192 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 183 महि। ८१० मलि (मल्) धारणे। ८१२ भलि (भल्) परिभाषणहिंसादानेषु । १ मिमलिषते घेते षन्ते. षसे षेथे षध्वे षे षावहे षामहे। १ बिभलिषते ते षन्ते, षसे षेथे षध्वे षे षावहे षामहे। २ मिमलिषेत याताम रन था. याथाम ध्वम य वहि महि। २ बिभलिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मिमलिषताम् षेताम षन्ताम, षस्व षेथाम षध्वम, षै षावहै । ३ बिभलिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अमिमलिषत घेताम् षन्त, षथाः षेथाम षध्वम पेषावति । ४ अबिभलिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि षामहि। षामहि। ५ अमिमलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ड्वम्, ध्वम् षि | ५ अबिभलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ध्वहि ष्महि। ६ मिमलिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ बिभलिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, बिभलिषाम्बभूव बिभलिषामास। __ मिमलिषाचक्रे मिमलिषाम्बभूव। | ७ बिभलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ मिमलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | महि। | ८ बिभलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ मिमलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे! | ९ बिभलिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ मिमलिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबिभलिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अमिमलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्ये ष्यावहि ष्यामहि। ज्ये ष्यावहि ष्यामहि। ८११ मल्लि (मल्ल्) धारणे। ८१३ भल्लि (भल्ल्) परिभाषणहिंसादानेषु । १ मिमल्लिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | १ बिभल्लिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ मिमल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ बिभल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मिमल्लिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम. षै षावहै | ३ बिल्लिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै षावहै षामहै। षामहै। ४ अमिमल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि | ४ अबिभल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिमल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि | ५ अबिभल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ध्वहि महि। ६ मिमल्लिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ बिभल्लिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे मिमल्लिषाचक्रे मिमल्लिषाम्बभूव। कृमहे, बिभल्लियाम्बभूव बिभल्लिषामास। ७ मिमल्लिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ विभल्लिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमल्लिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बिभल्लिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमल्लिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ बिभल्लिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अमिमल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, | १० अबिभल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #193 -------------------------------------------------------------------------- ________________ 184 धातुरत्नाकर तृतीय भाग ८१४ कलि (कल्) शब्दसंख्यानयोः। ८१६ तेवृङ् (तेव्) देवने । १ चिकलिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ तितेविषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ चिकलिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तितेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिकलिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ तितेविषताम् षेताम् षन्ताम, षस्व षेथाम षध्वम्, षै षावहै पामहै। षामहै। ४ अचिकलिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि | ४ अतितेविषिषत घेताम षन्त, षथाः षेथाम षध्वम, षे षावहि पामहि। षामहि। ५ अचिकलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्द्वम्, ध्वम् षि ५ अतितेविषिष्ट षाताम षत. ष्ठाः षाथाम डढवम ध्वम षि ष्वहि महि। ___ष्वहि महि। ६ चिकलिषाम्बभू व वतु: वुः, विथ वथुः व, व विव विम, | ६ तितेविषामा स सतः सः, सिथ सथुः स, स सिव सिम, चिकलिषाञ्चके चिकलिषामास। तितेविषाञ्चक्रे तितेविषाम्बभूव। ७ चिकलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ तितेविषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि महि। महि। ८ चिकलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ तितेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिकलिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | २ तितेविषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अचिकलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अतितेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८१५ कल्लि (कल्ल्) अशब्दे । ८१७ देवृङ् (देव्) देवने । १ चिकल्लिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | १ दिदेविषते ते षन्ते, षसे षेथे षध्व. षे षावहे षामहे। २ चिकल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ दिदेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिकल्लिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ दिदेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ___षामहै। ४ अचिकल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अदिदेविषिषत घेताम षन्त, षथाः षेथाम् षध्वम्, षे पावहि षामहि। षामहि। ५ अचिकल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अदिदेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। __ष्वहि महि। ६ चिकल्लिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ६ दिदेविषामा स सतः सः, सिथ सथुः स, स सिव सिम, कृमहे, चिकल्लिषाम्बभूव चिकल्लिषामास। दिदेविषाचक्रे दिदेविषाम्बभूव। ७ चिकल्लिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि | ७ दिदेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिकल्लिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दिदेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिकल्लिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दिदेविषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचिकल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अदिदेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ज्यामहि। ष्यावहि ष्यामहि। Page #194 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 185 ८१८ घेवृङ् (सेव्) सेवने । ८२१ खेवृङ् (खेव्) सेवने । १ सिसेविषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ चिखेविषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिसेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चिखेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिसेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिखेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ असिसेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिखेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिसेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अचिखेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ सिसेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिखेविषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे सिसेविषाञ्चके सिसेविषामास। कृमहे, चिखेविषाम्बभूव चिखेविषामास। ७ सिसेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिखेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिसेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चिखेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सिसेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ चिखेविषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ध्यध्वे ष्ये व्यावहे प्यामहे। ष्यामहे। १० असिसेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अचिखेविषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। ८ १९ सेवृङ् (सेव) सेवने । घेवङ ८१८ वदूपाणि । ८२२ गेवृङ् (गेव्) सेवने । ८२० केवृङ् (केव्) सेवने । | १ जिगेविषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ चिकेविषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ जिगेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिकेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ जिगेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिकेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै। ४ अजिगेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिकेविषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। षामहि। ५ अजिगेविषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिकेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ जिगेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ चिकेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | कृमहे, जिगेविषाम्बभूव जिगेविषामास। ___ कृमहे, चिकेविषाम्बभूव चिकेविषामास। ७ चिकेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ जिगेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिकेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जिगेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | १ जिगेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिकेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अचिकेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, । १० अजिगेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #195 -------------------------------------------------------------------------- ________________ - ष्वाह 186 धातुरत्नाकर तृतीय भाग ८२३ ग्लेवृङ् (ग्लेव) सेवने । ८२५ प्लेवृङ् (प्लेव्) सेवने । १ जिग्लेविषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिप्लेविषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जिग्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिप्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिग्लेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पिप्लेविषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, पै षावहै षामहै। षावहै षामहै। ४ अजिग्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अपिप्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिग्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अपिप्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। - ष्वहि महि। ६ जिग्लेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पिप्लेविषाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे जिग्लेविषाञ्चक्रे जिग्लेविषामास। _कृमहे, पिप्लेविषाम्बभूव पिप्लेविषामास। ७ जिग्लेविषिषीष्ट यांस्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिप्लेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिग्लेविषिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। ८ पिप्लेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिग्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पिप्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अजिग्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अपिप्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८२४ पेवृङ् (पेव्) सेवने । ८२६ मेवृङ् (मेव्) सेवने । १ पिपेविषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ मिमेविषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मिमेविषेत याताम रन, था: याथाम ध्वम, य वहि महि। ३ पिपेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ मिमेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अपिपेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अमिमेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अपिपेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ५ अमिमेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि 5. ज्वहि महि। ६ पिपेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, पिपेविषाम्बभूव पिपेविषामास। ६ मिमेविषाञ्चक्रे क्राते क्रिरे, कृष काथे कृढ्वे, के कृवहे ७ पिपेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | कृमहे, मिमेविषाम्बभूव मिमेविषामास। महि। ७ मिमेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ पिपेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ पिपेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ मिमेविषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मिमेविषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपिपेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। घ्यावहि ष्यामहि। १० अमिमेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #196 -------------------------------------------------------------------------- ________________ महि। सन्नन्तप्रक्रिया (भ्वादिगण) 187 ८२७ म्लेवृङ् (म्लेव्) सेवने । ८२९ पवि (पव) गतौ । पूङ् ६०० वदूपाणि। १ मिम्लेविषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ८३० काशृङ् (काश्) दीप्तौ । २ मिम्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चिकाशिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। ३ मिम्लेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ चिकाशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अमिम्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। षामहि। ४ अचिकाशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिम्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अचिकाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ मिम्लेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ___ष्वहि ष्महि। मिप्लेविषाञ्चक्रे मिग्लेविषामास। ६ चिकाशिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे ७ मिम्लेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि __ कृमहे, चिकाशिषाम्बभूव चिकाशिषामास। महि। ७ चिकाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ मिम्लेविषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ मिम्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चिकाशिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। २ चिकाशिषिष्यते ष्येते ष्यन्ते. व्यसे येथे ष्यध्वे. ष्ये व्यावहे १० अमिम्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, __ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अधिकाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ८२८ रेवृङ् (रेव्) गतौ । ___ष्ये ष्यावहि ष्यामहि। १ रिरेविषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। ८३१ क्लेशि (क्लेश्) विबाधने । २ रिरेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चिक्लेशिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ३ रिरेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ चिक्लेशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ चिक्लेशिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै ४ अरिरेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षावहै षामहै। षामहि। ४ अचिक्लेशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे अरिरेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | _षावहि षामहि। ष्वहि ष्महि। ५ अचिक्लेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ रिरेविषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ष्वहि महि। कृमहे, रिरेविषाम्बभूव रिरेविषामास। ६ चिक्लेशिषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम, ७ रिरेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि चिक्लेशिषाञ्चक्रे चिक्लेशिषामास। महि। ७ चिक्लेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ रिरेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। __ महि। ९ रिरेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चिक्लेशिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चिक्लेशिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अरिरेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचिक्लेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। __ष्ये ष्यावहि ष्यामहि। Page #197 -------------------------------------------------------------------------- ________________ 188 धातुरत्नाकर तृतीय भाग ८३२ भाषिच (भाष्) व्यक्तायां वाचि । ८३४ गेषङ् (गेष्) अन्विच्छायाम् । १ बिभषिषते ते षन्ते, षसे षेथे षध्वे. षेषावहे षामहे। । १ जिगेषिषते ते षन्ते, षसे षेथे षध्वे. षेषावहे षामहे। २ बिभविषेत याताम् रन, थाः याथाम् ध्वम, य वहि महि। २ जिगेषिषेत याताम रन, था: याथाम ध्वम. य वहि महि। ताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जिगेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अविभषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजिगेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिभषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अजिगेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ बिभषिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ जिगेषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृत्वे, के कृवहे कमहे, बिभषिषाम्बभूव बिभषिषामास। __ कृमहे, जिगेषिषाम्बभूव जिगेषिषामास। ७ बिभषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ जिगेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभषिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ८ जिगेषिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ बिभषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जिगेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविभषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजिगेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८३३ ईषि (ईए) गतिहिंसादर्शनेषु । ८३५ येवृङ् (येष्) प्रयत्ने । १ ईषिषिषते घेते षन्ते, षसे षेथे षध्व, पेषावहे षामहे। । १ यियेषिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ इंषिषिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । २ यियेषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईषिषिषताम् घेताम् षन्ताम्, पस्व षेथाम् षध्वम्, षै षावहै | ३ यियेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ ऐषिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अयियेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। __षामहि। ५ ऐषिषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ५ अयियेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। •ष्वहि ष्महि । ६ ईषिषिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ यियेषिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, ईषिषिषाम्बभूव ईषिषिषामास। कृमहे, यियेषिषाम्बभूव यियेषिषामास। ७ ईषिषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ यियेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ ईषिषिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ यियेषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ ईपिषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ यियेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० ऐषिषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये | १० अयियेषिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #198 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 189 ८३६ जेषङ् (जेष्) गतौ । ८३८ एपृङ् (एए) गतौ । १ जिजेषिषते षेते षन्ते, षसे षेथे षध्वे, पेषावहे षामहे। १ एषिषिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ जिजेषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ एषिषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिजेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ एषिषिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिजेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ ऐषिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिजेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ ऐषिषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्वहि ष्महि। महि। ६ जिजेषिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ एषिषिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे जिजेषिषाञ्चक्रे जिजेषिषामास। कृमहे, एषिषिषाम्बभूव एषिषिषामास। ७ जिजेषिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम. य वहि | ७ एपिषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिजेषिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ८ एषिषिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ जिजेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे घ्यध्वे, ष्ये घ्यावहे | ९ एषिषिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजिजेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० ऐषिषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८३७ णेषङ् (नेष्) गतौ । ८३९ हेषङ् (हृष्) गतौ। १ निनेषिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ जिह्वेषिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ निनेषिघेत याताम् रन्, था: 'याथाम् ध्वम्, य वहि महि। २ जिह्वेषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ निनेषिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जिह्वेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अनिनेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजिह्वेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अजिहेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ निनेषिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे | ६ जिद्वेषिषाचक्रे क्राते क्रिरे, कृषे क्राथे कुवे, के कवहे __ कृमहे, निनेषिषाम्बभूव निनेषिषामास। कृमहे, जिह्वेषिषाम्बभूव जिहेषिषामास। ७ निनेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जिह्वेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ निनेषिषिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ जिह्वेषिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ निनेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जिह्वेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अनिनेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजिहेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ____ष्यावहि ष्यामहि। Page #199 -------------------------------------------------------------------------- ________________ 190 धातुरत्नाकर तृतीय भाग ८४० रेषङ् (रेष्) अव्यक्ते शब्दे । ८४२ पर्षि (पर्ष) स्नेहने। १ रिरेषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ पिपर्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ रिरेषिषेत याताम् रन, थाः याथाम ध्वम, य वहि महि। २ पिपर्षिषेत याताम् रन, था: याथाम ध्वम, य वहि महि। रिरेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पिपर्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अरिरेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अपिपर्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अरिरेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिपर्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ___ष्वहि महि। ष्वहि महि। ६ रिरेषिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पिपर्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे रिरेषिषाञ्चके रिरेषिषामास। | कृमहे, पिपर्षिषाम्बभूव पिपर्षिषामास। ७ रिरेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पिपर्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ रिरेषिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ पिपर्षिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रिरेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पिपर्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अरिरेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अपिपर्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८४१ हेपङ् (हेष्) अव्यक्ते शब्दे । ८४३ घुषुङ् (पुंष्) कान्तीकरणे । १ जिहेषिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ जुधुषिषते घेते षन्ते, षसे घेथे षव, षे षावहे षामहे। २ जिहेषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जुघुषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिहेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुघुषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिहेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुघुषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिहेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अजुघुषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। -ष्वहि महि। ६ जिहेषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे । ६ जुथुषिषाचके क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, जिहेषिषाम्बभूव जिहेषिषामास। ___ कृमहे, जुघुषिषाम्बभूव जुघुषिषामास। ७ जिहेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुघुषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिहेषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जघंषिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ जिहेषिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जुथुषिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये घ्यावहे ष्यामहे। ष्यामहे। १० अजिहेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ध्यध्वम्, ध्ये | १० अजुघुषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #200 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ८४४ स्रंसूङ् (स्रंस्) प्रमादे । १ सिस्स्रंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्स्रंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिस्त्रसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्स्रंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिस्त्रसिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि प्वहि ष्महि । ६ सिस्स्रंसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिस्रंसिषाञ्चक्रे सिस्रंसिषामास । ७ सिस्स्रंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिस्रंसिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सिस्स्रंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४५ कासृङ् (कास्) शब्दकुत्सायाम् । १ चिकासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अधिकासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अचिकासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ चिकासिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकासिषाञ्चक्रे चिकासिषामास । ७ चिकासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकासिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अधिकासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४६ भासि (भास्) दीप्तौ । २ १ बिभासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । बिभासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 191 ४ अविभासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविभासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विभासिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, बिभासिषाम्बभूव विभासिषामास । ७ बिभासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभासिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विभासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४७ भ्रासि (भ्रास्) दीप्तौ । २ १ बिभ्रासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । बिभ्रासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभ्रासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अविभ्रासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । अबिभ्रासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ विभ्रासिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, बिभ्रासिषाञ्चक्रे विभ्रासिषाम्बभूव । ७ बिभ्रासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभ्रासिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विभ्रासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभ्रासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #201 -------------------------------------------------------------------------- ________________ 192 धातुरत्नाकर तृतीय भाग T ८४८ भ्लासि (भ्लास्) दीप्तौ । ८५० णासृङ् (नास्) शब्दे । १ बिभ्लासिषते षेते षन्ते, षसे षेथे षध्वे, घे षावहे षामहे। । १ निनासिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ बिभ्लासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। २ निनासिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिभ्लासिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै | ३ निनासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अबिभ्लासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अनिनासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिभ्लासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अनिनासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ बिभ्लासिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ निनासिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ___ कृमहे, बिभ्लासिषाम्बभूव बिभ्लासिषामासा निनासिषाञ्चक्रे निनासिषामास। ७ बिभ्लासिषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि | ७ निनासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभ्लासिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ निनासिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बिभ्लासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ निनासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबिभ्लासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अनिनासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८४९ रासृङ् (रास्) शब्दे । ८५१ णसि (नस्) कौटिल्ये। १ रिरासिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ निनसिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ रिरासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ निनसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रिरासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ निनसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरासिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि | ४ अनिनसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अरिरासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अनिनसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्यहि ष्महि। ध्वहि महि। ६ रिरासिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ निनसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिससिषाञ्चके रिरासिषाम्बभूव। निनसिषाचक्रे निनसिषाम्बभूव। ७ रिरासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ निनसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ रिरासिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ निनसिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रिरासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ निनसिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अरिरासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अनिनसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। षामहै। Page #202 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८५२ भ्यसि (भ्यस्) भये । १ बिभ्यसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिभ्यसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभ्यसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभ्यसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभ्यसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अजिग्रसिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिग्रसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बिभ्यसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ जिग्रसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विभ्यसिषाम्बभूव बिभ्यसिषामास । कृमहे, जिग्रसिषाम्बभूव जिग्रसिषामास । ७ बिभ्यसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि ७ जिग्रसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । महि । ८ जिग्रसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बिभ्यसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बिभ्यसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ९ जिग्रसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अबिभ्यसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अजिप्रसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५५ ग्लसूङ् (ग्लस्) अदने । ८५३ आङःशसुङ् (आशंस्) इच्छायाम् । १ आशिशंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ आशिशंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । षै ३ आशिशंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ६ आशिशंसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, आशिशंसिषाञ्चक्रे आशिशंसिषामास । ७ आशिशंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ४ आशिशंसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ आशिशंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । महि । ८ आशिशंसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ आशिशंसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आशिशंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५४ ग्रसूङ् (ग्रस्) अदने । १ जिग्रसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्रसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्रसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 193 १ जिग्लसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्लसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्लसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिग्लसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिग्लसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिग्लसिषाञ्चक्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिग्लसिषाम्बभूव जिग्लसिषामास । ७ जिग्लसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिग्लसिषिता” रौ र:, - से साधे ध्वे, हे स्वहे स्महे । ९ जिग्लसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिग्लसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #203 -------------------------------------------------------------------------- ________________ 194 ८५६ घसुङ् (घंस्) करणे । १ जिघंसिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ जिघंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिघंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै ४ अजिघंसिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिघंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । ६ जिघंसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिघंसिषाञ्चक्रे जिघंसिषाम्बभूव । ७ जिघंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिघंसिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जिघंसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिघंसिषिष्यत ष्येताम् ष्यन्त, यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५७ ईहि (ईह्) चेष्टायाम् । ९ ईजिहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईजिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ ईजिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ १ पिप्लिहिषते षेते षन्ते, वसे षेथे षध्व, षे षावहे षामहे । पिप्लिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिप्लिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ ४ ऐजिहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । अपिप्लिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ ऐजिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । अपिप्लिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईजिहिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ईजिहिषाञ्चक्रे ईजिहिषामास । ७ ईजिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईजिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईजिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐजिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ८५८ अहुङ् (अंह्) गतौ । १ अञ्जिहिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । अञ्जिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ अञ्जिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आञ्जिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आञ्जिहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अञ्जिहिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अञ्जिहिषाम्बभूव अञ्जिहिषामास । ७ अञ्जिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अञ्जिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ अञ्जिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आञ्जिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५९ प्लिह (प्लिह) गतौ । ६ पिप्लिहिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, पिप्लिहिषाञ्चक्रे पिप्लिहिषाम्बभूव । ७ पिप्लिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिप्लिहिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पिप्लिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिप्लिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #204 -------------------------------------------------------------------------- ________________ महि। सन्नन्तप्रक्रिया (भ्वादिगण) 195 ८६० गर्हि (गर्ह) कुत्सने । ८६२ वर्हि (वह) प्राधान्ये । १ जिगर्हिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ विवर्हिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जिगहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ विवहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिगर्हिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवर्हिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिगर्हिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । ४ अविवर्हिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिगर्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, -ध्वम् षि | ५ अविवर्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ जिगर्हिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ विवर्हिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिगर्हिषाञ्चक्रे जिगर्हिषामास। विवर्हिषाञ्चके विवर्हिषामास। ७ जिगर्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ विवर्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ जिगर्हिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ विवर्हिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिगर्हिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवर्हिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अजिगर्हिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविवर्हिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८६१ गल्हि (गल्ह्) कुत्सने । ८६३ वल्हि (वल्ह) प्राधान्ये । १ जिगल्हिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ विवल्हिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जिगल्हिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ विवल्हिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिगल्हिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ विवल्हिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षावहै षामहै। ४ अजिगल्हिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवल्हिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिगल्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अविवल्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। | ष्वहि महि। ६ जिगल्हिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ विवल्हिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे जिगल्हिषाञ्चक्रे जिगल्हिषामास। कृमहे, विवल्हियाम्बभूव विवल्हिषामास। ७ जिगल्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवल्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिगल्हिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ विवल्हिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १ जिगल्हिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे | ९ विवल्हिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजिगल्हिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, | १० अविवल्हिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #205 -------------------------------------------------------------------------- ________________ 196 धातुरत्नाकर तृतीय भाग ८६४ बर्हि (बर्ह) परिभाषणहिंसाच्छादनेषु । । ८६६ वेहङ् (वेह्) प्रयले । १ बिबर्हिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवेहिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिबहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ विवेहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिबहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवेहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबिबर्हिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवेहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिबर्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवेहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि महि। ६ बिबर्हिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ विवेहिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, बिबर्हिषाञ्चक्रे बिबर्हिषाम्बभूव। विवेहिषाचक्रे विवेहिषामास। ७ बिबर्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ विवेहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिबर्हिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ विवेहिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बिबर्हिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवेहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबिबर्हिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अविवेहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। ८६५ बल्हि (बल्ह्) परिभाषणहिंसाछादनेषु ।। ८६७ जेहङ् (जेह्) प्रयत्ने । १ बिबल्हिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ जिजेहिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिबल्हियेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जिजेहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिबल्हिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जिजेहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबिबल्हिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजिजेहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। अबिबल्हिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अजिजेहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। वहिष्महि। ६ बिबल्हिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ जिजेहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे बिबल्हिषाञ्चक्रे बिबल्हिषाम्बभूव। कृमहे, जिजेहिषाम्बभूव जिजेहिषामास। ७ बिबल्हिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जिजेहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिबल्हिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ जिजेहिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बिबल्हिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जिजेहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे। ष्यामहे। १० अबिबल्हिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अजिजेहिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #206 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८६८ वाहृङ् (वाह्) प्रयत्ने । १ विवाहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवाहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवाहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवाहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवाहिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, विवाहिषाञ्चक्रे विवाहिषामास । ७ विवाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवाहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवाहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८६९ द्राङ् (द्राह) निक्षेपे । १ दिद्राहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिद्राहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दिद्राहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिद्राहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिद्राहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ दिद्राहिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिद्राहिषाञ्चक्रे दिद्राहिषामास । ७ दिद्राहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिद्राहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिद्राहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये यावहे ष्यामहे । १० अदिद्राहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८७० ऊहि (ऊह्) तर्के । १ ऊजिहिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ऊजिहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ऊजिहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 197 ४ औजिहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औजिहिषिष्ट षाताम् षत ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ ऊजिहिषाम्बभू व वतुः तुः, विथ वथुः व, व विव विम, ऊजिहिषाञ्चक्रे ऊजिहिषामास । ७ ऊजिहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ऊजिहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ऊजिहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औजिहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८७१ गाहौ (गाह्) विलोडने । १ जिगाहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगाहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगाहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अजिगाहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिगाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिगाहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिगाहिषाम्बभूव जिगाहिषामास । ७ जिगाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगाहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगाहिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजिगाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे जिघाक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे इ० । ५ Page #207 -------------------------------------------------------------------------- ________________ 198 ८७२ ग्लहौङ् (ग्लह्) ग्रहणे । १ जिग्लहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिग्लहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिग्लहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिग्लहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ ५ अजिग्लहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिग्लहिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिग्लहिषाञ्चक्रे जिग्लहिषाम्बभूव । ७ जिग्लहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिग्लहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिग्लहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिग्लहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे जिघाक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे इ० । ८७३ बहुङ् (बंह) वृद्धौ । १ बिबंहिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिबंहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बिवंहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८७४ महुङ् (मंह्) वृद्धौ । १ मिमंहिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ मिमंहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मिमंहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमंहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अमिमहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ मिमंहिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमंहिषाञ्चक्रे मिमंहिषाम्बभूव । ७ मिमहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमहिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमहिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ८७५ दक्षि (दक्ष) शैघ्रये च । १ २ ३ दिदक्षिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । दिदक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दिदक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिबंहिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अदिदक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिबंहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि । ५- अदिदक्षिषष्ट षाताम् षत, ष्ठाः षाथाम् इदम्, ध्वम् षि ष्वहि ष्महि । ६ बिबंहिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे महे, बिहिषाम्बभूव बिबंहिषामास । ६ दिदक्षिषाम्बभू व वतुः वुः, विथ वधुः व, व विव विम, दिदक्षिषाञ्चक्रे दिदक्षिषामास । ७ ७ विहिषिषीष्ट यास्ताम् रन्, ष्ठाः यारथाम् ध्वम्, य वहि महि । दिदक्षिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदक्षिषता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ विबंहिषिता " रौं र:, से साथे ध्वे, हे स्वहे स्महे । ९ विबंहिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ दिदक्षिषष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबिबहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अदिदक्षिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #208 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 199 ८७६ धुक्षि (धुक्ष्) स्डीपनक्कुशनजीवनेषु । ८७८ वृक्षि (वृक्ष) वरणे । १ दुधुक्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवृक्षिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ दुधुक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विवृक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दुधुक्षिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवृक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अदुधुक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवृक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदुधुक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वभू षि ५ अविवृक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ दुधुक्षिषाचक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ६ विवृक्षिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, दुधुक्षिषाम्बभूव दुधुक्षिषामास। कृमहे, विवृक्षिषाम्बभूव विवृक्षिषामास। ७ दुधुक्षिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि ७ विवृक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दुधुक्षिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ विवृक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दुधुक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवृक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदुधुक्षिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविवृक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८७७ धिक्षि (धिक्ष्) संदीपनक्लेशनजीवनेषु। । ८७९ शिक्षि (शिक्ष) विद्योपादाने । १ दिधिक्षिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिशिक्षिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ दिधिक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ शिशिक्षिपेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दिधिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ शिशिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। षावहै षामहै। ४ अदिधिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । ४ अशिशिक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिधिक्षिषिष्ट पाताम् षत, ष्ठाः षाथाम इढवम. ध्वम षि | ५ अशिशिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ दिधिक्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ शिशिक्षिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, __ कृमहे, दिधिक्षिषाम्बभूव दिधिक्षिषामास। शिशिक्षिषाञ्चके शिशिक्षिषामास। ७ दिधिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ शिशिक्षिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। ८ दिधिक्षिषिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे।। ८ शिशिक्षिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ दिधिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शिशिक्षिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदिधिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अशिशिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। मासा महि। Page #209 -------------------------------------------------------------------------- ________________ 200 ८८० भिक्ष (भिक्ष) याञ्चायाम् । १ बिभिक्षिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बिभिक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अविभिक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ बिभिक्षिषामा स सतुः सुः, सिथ सधुः स स सिव सिम, बिभिक्षिषाञ्चक्रे बिभिक्षिषाम्बभूव । ७ बिभिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ विभिक्षिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बिभिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबिभिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८८१ दीक्षि (दीक्ष्) मौण्ड्येज्योपनयननि यमव्रतादेशेषु । १ दिदीक्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिदीक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदीक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिदीक्षिषत षेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिदीक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिदीक्षिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदीक्षिषाञ्चक्रे दिदीक्षिषामास । ७ दिदीक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदीक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिदीक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिदीक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८८२ ईक्षि (ई) दर्शने । १ ईचिक्षिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईचिक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईचिक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। धातुरत्नाकर तृतीय भाग ४ ऐचिक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ऐचिक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईचिक्षिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, ईचिक्षिषाम्बभूव ईचिक्षिषामास । ७ ईचिक्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ ईचिक्षिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईचिक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० ऐचिक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । इति श्रीमत्तपोगणगगनाङ्गणगगनमणिसार्वसार्वज्ञशासनसार्वभौमतीर्थरक्षणपरायणविद्यापीठादिप्रस्थानपञ्चकसमाराधकसंविग्नशाखीयआचार्यचूडामणिअखण्डविजयश्रीमद्गुरुराजविजयने मिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनि लावण्यविजयविरचितस्य धातुरत्नाकरस्य सन्नन्तरूपपम्पराप्रकृतिनिरूपणे । तृतीयभागे । ॥ भ्वादावात्मनेपदिनः ॥ ।। अथोभयपदिनः ।। ८८३ श्रिग् (श्रि) सेवायाम् । १ शिश्रयिषति तः न्ति, सि थः थ, शिश्रयिषामि वः मः । २ शिश्रयिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्रयिषतु/तात् ताम् न्तु तात् तम् त, शिश्रयिषाणि व ण | ४ अशिश्रयिषत् ताम् न् : तम् त, म् अशिश्रयिषाव म । Page #210 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 201 आत्मनेपद ५ अशिश्रयिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ निनीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम निनीषाम्बभूव निनीषामास। ६ शिश्रयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ निनीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शिश्रयिषाञ्चकार शिश्रयिषामास। ८ निनीषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ शिश्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ निनीषिष्यति त: न्ति, सि थ: थ, निनीषिष्या मि वः मः। ८ शिश्रयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । (अनिनीषिष्याव म। ९ शिश्रयिषिष्यति त: न्ति, सि थः थ, शिश्रयिषिष्यामि वः | १० अनिनीषिष्यत् ताम् न्, : तम् त म मः। (अशिश्रयिषिष्याव म। १० अशिश्रयिषिष्यत् ताम् न, : तम् त, म् । १ निनीषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । पक्षे शिश्रयिस्थाने शिश्री इति ज्ञेयम्। २ निनीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शिश्रयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | ३ निनीषताम घेताम षन्ताम, षस्व षेथाम षध्वम, षैषावहै २ शिश्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। | ४ अनिनीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ शिश्रयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहि। षामहै। ५ अनिनीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अशिश्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ निनीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ५ अशिश्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | मिनीषा निनीषामासा ष्वहि महि। ७ निनीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ६ शिश्रयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ८ निनीषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। शिश्रयिषाञ्चक्रे शिश्रयिषामास। ९ निनीषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ७ शिश्रयिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि | ष्यामहे। महि। | १० अनिनीषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ शिश्रयिषिता" रौर:,से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। २ शिश्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८८५ हंग् (ह) हरणे। ष्यामहे १ जिहीर्षति त: न्ति, सि थ: थ, जिहीर्षामि वः मः। १० अशिश्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। २ जिहीर्षत् ताम् युः, : तम् त, यम् व म। ८८४ णींग (नी) प्रापणे। ३ जिहीर्षतु/तात् ताम् न्तु, : तात् तम् त, जिहीर्षाणि व म। ४ अजिहीर्षत् ताम् न, : तम् त, म अजिहीर्षाव म। १ निनीषति त: न्ति, सि थः थ, निनीषामि वः मः। ५ अजिहीर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ निनीषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ निनीषतु/तात् ताम् न्तु, : तात् तम् त, निनीषाणि व म। | ६ जिहीर्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अनिनीषत् ताम् न्, : तम् त, म् अनिनीषाव म। कृम जिहीर्षाम्बभूव जिहीर्षामास। ५ अनिनीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ जिहाात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म! षिष्म। ८ जिहीर्षिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। Page #211 -------------------------------------------------------------------------- ________________ 202 धातुरत्नाकर तृतीय भाग महि। पाथाम् ड्वम्, ध्वम पि ९ जिहीर्षिष्यति त: न्ति, सि थः थ, जिहीर्षिष्या मि वः मः। २ बिभरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। __ (अजिहीर्षिष्याव म। ३ बिभरिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १० अजिहीर्षिष्यत् ताम् न्, : तम् त म षामहै। आत्मनेपद ४ अबिभरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि १ जिहीर्षते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । षामहि। | ५ अविभरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि २ जिहषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। चार माह। ३ जिहाँरषताम घेताम षन्ताम. षस्व षेथाम षध्वम पै षावहै । षामहै। ६ बिभरिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ४ अजिहीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि । कृमहे, बिभरिषाम्बभूव बिभरिषामास। षामहि। ७ बिभरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ अजिहीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ८ बिभरिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बिभरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ६ जिहीर्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ष्यामहे। जिहीर्षाञ्चक्रे जिहीर्षामास। १० अबिभरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७ जिहीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।। ष्यावहि ष्यामहि। ८ जिहीर्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जिहीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८८७ धृग् () धारणे। ष्यामहे। | १ दिधीर्षति त: न्ति, सि थ: थ, दिधीर्षामि वः मः। १० अजिहीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये २ दिधीपेत् ताम् युः, : तम् त, यम् व म। ष्यावहि ष्यामहि। ३ दिधीर्षतु/तात् ताम् न्तु, : तात् तम् त, दिधीर्षाणि व म। ८८६ भंग (भृ) भरणे। ४ अदिधीर्षत् ताम् न, : तम् त, म् अदिधीर्षाव म। १ विभरिषति त: न्ति, सि थः थ, बिभरिषामि वः मः। ५ अदिधीर्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभरिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ बिभरिषतु/तात् ताम् न्तु, : तात् तम् त, विरिषाणि व ण। । ६ दिधीर्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अबिभरिषत् ताम् न्, : तम् त, म् अबिभरिषाव म। दिधीर्षाञ्चकार दिधीर्षाम्बभूव। अबिभरिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ दिधीात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ दिधीर्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ बिभरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ दिधीर्षिष्यति त: न्ति, सि थ: थ, दिधीर्षिष्या मि वः मः। बिभरिषामास बिभरिषाञ्चकार । (अदिधीर्षिष्याव म। ७ बिभरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अदिधीर्षिष्यत् ताम् न्, : तम् त म ८ बिभरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ बिभरिषिष्यति त: न्ति, सि थ: थ, बिभरिषिष्यामि वः मः। आत्मनेपद (अबिभरिषिष्याव म। | १ दिधीर्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १० अबिभरिषिष्यत् ताम् न, : तम् त, म् । २ जिहषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । पक्षे बिभरिस्थाने बुभूर इति ज्ञेयम्। | ३ दिधीर्षताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै १ बिभरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। Page #212 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 203 ४ अदिधीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ६ चिकीर्षामास सतुः सु सिथ सथुः स, स सिव सिम, षामहि। चिकीर्षाञ्चक्रे चिकीर्षाम्बभूव। ५ अदिधीर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ७ चिकीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ष्वहि महि। महि। ६ दिधीर्षामास सतुः सु सिथ सथुः स, स सिव सिम, | ८ चिकीर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। दिधीर्षाचक्रे दिधीर्षाम्बभूव। | ९ चिकीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ दिधीर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ष्यामहे। ८ दिधीर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। . १० अचिकीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ दिधीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ष्यावहि ष्यामहि। ष्यामहे। ८८९ हिक्की (हिक्क्) अव्यक्ते शब्दे । १० अदिधीर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ जिहिक्किष ति त: न्ति, सि थः थ, जिहिक्किषामि वः ष्यावहि ष्यामहि। मः। ८८८ डुकंङ् (कृ) करणे। २ जिहिक्किषेत् ताम् युः, : तम् त, यम् व म। १ चिकीर्षति त: न्ति, सि थः थ, चिकीर्षामि वः मः। ३ जिहिक्किषतु/तात् ताम् न्तु, : तात् तम् त, जिहिक्किषाणि २ चिकीत् ताम् युः, : तम् त, यम् व म। व म। ३ चिकीर्षत/तात तामन्त, : तात तम त. चिकीर्षाणि व म। ४ अजिहिक्किषत् ताम् न. : तम् त, म् अजिहिक्किषाव म। ४ अचिकीर्षत् ताम् न्, : तम् त, म् अचिकीर्षाव म। ५ अजिहिक्किषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिकीर्षात् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ६ जिहिक्किषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिहिक्किषाञ्चकार जिहिक्किषाम्बभूव। ६ चिकीर्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ जिहिक्किष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकीर्षाशकार चिकीर्षामास। ८ जिहिक्किषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिकीर्ष्यात स्ताम् सः, : स्तम स्त, सम स्व स्म। ९ जिहिक्किषिष्य तित: न्ति, सि थ: थ, जिहिक्किषिष्यामि ८ चिकीर्षिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। व: मः। (अजिहिक्किषिष्याव म। चिकीर्षिष्यति त: न्ति, सि थ: थ, चिकीषिष्या मि वः मः।। १० अजिहिक्किषिष्यत् ताम् न, : तम्तम (अचिकीर्षिष्याव म। आत्मनेपद १० अचिकीर्षिष्यत् ताम् न्, : तम् त म १ जिहित्किषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । आत्मनेपद २ जिहिक्किषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चिकीर्षते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ जिहिक्किषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ जिहषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकीर्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अजिहिक्किषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षामहै। षावहि षामहि। ४ अचिकीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अजिहिक्किषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ध्वहि ष्महि। ५ अचिकीर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ६ जिहिक्किषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, .. ष्वहि महि। जिहिक्किषाञ्चक्रे जिहिक्किषाम्बभूव। Page #213 -------------------------------------------------------------------------- ________________ 204 ७ जिहिक्किषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिहिक्किषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जिहिक्किषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिहिक्किषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९० अञ्चग् (अञ्च) गतौ च । १ अञ्चिचिष ति तः न्ति, सि थः थ, अञ्चिचिषामि वः मः । २ अञ्चिचिषेत् ताम् युः, तम् त, यम् व म। : ३ अञ्चिचिषतु /तात् ताम् न्तु : तात् तम् त, अञ्चिचिषाणि व मा. ४ आञ्चिचिषत् ताम् न् : तम् त, म् अअञ्चिचिषाव म। ५ आञ्चिचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्चिचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अचिचिषाञ्चकार अञ्चिचिषामास । ७ अञ्चिचिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्चिचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्चिचिषिष्य ति तः न्ति, सि थः थ, अञ्चिचिषिष्यामि वः म: । (आञ्चिचिषिष्याव म। १० आञ्चिचिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ अञ्चिचिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ अञ्चिचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अञ्चिचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ आश्ञ्चिचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आञ्चिचिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ अञ्चिचिषामा स सतुः सुः, सिथ सथुः स स सिव सिम, अञ्चिचिषाञ्चक्रे अञ्चिचिषाम्बभूव । ७ अञ्चिचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । धातुरत्नाकर तृतीय भाग ८ अञ्चिचिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अञ्चिचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आञ्चिचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९१ याचृग् (याच्) याञ्चायाम् । १ यियाचिष ति तः न्ति, सि थः थ, यियाचिषामि वः मः । यियाचिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ यियाचिषतु /तात् ताम् न्तु तात् तम् त, यियाचिषाणि व म। ४ अयियाचिषत् ताम् न् : तम् त, म् अयियाचिषाव म । ५ अयियाचिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ यियाचिषामास सतुः सुः, सिथ सथुः स स सिव सिम, यियाचिषाञ्चकार यियाचिषाम्बभूव । ७ यियाचिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । यियाचिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ यियाचिषिष्य ति तः न्ति, सि थः थ, यियाचिषिष्यामि वः मः । (अयियाचिषिष्याव म १० अयियाचिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ यियाचिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ यियाचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ यियाचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अयियाचिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अयियाचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । . ६ यियाचिषामा स सतुः सुः, सिथ सथुः स स सिव सिम, यियाचिषाञ्चक्रे यियाचिषाम्बभूव । यियाचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ यियाचिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । यियाचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अयियाचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ Page #214 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ८९२ डुपचष् (पच्) पाके । १ पिपक्षति तः न्ति, सि थः थ, पिपक्षामि वः मः । २ पिपक्षेत् ताम् यु:, : तम् त, यम् वम । ३ पिपक्षतु /तात् ताम् न्तु, : तात् तम् त, पिपक्षाणि व म ४ अपिपक्ष त् ताम् न् : तम् त, म् अपिपक्षाव म । ५ अपिपक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ पिपक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपक्षाञ्चकार पिपक्षामास । ७ पिपक्ष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपक्षिष्यति तः न्ति, सि थः थ, पिपक्षिष्यामि वः मः । (अपिपक्षिष्याव म १० अपिपक्षिष्यत् ताम् न् : तम् त म आत्मनेपद १ पिपक्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पिपक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिपक्षिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ पिपक्षामा स सतुः सुः, सिथ सथुः स स सिव सिम, पिपक्षाञ्चक्रे पिपक्षाम्बभूव । ७ पिपक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पिपक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९३ राजृग् (राज्) दीप्तौ । १ रिराजिष ति तः न्ति, सि थः थ, रिराजिषामि वः मः । २ रिराजिषेत् ताम् यु:, : तम् त, यम् व म। ३ रिराजिषतु/तात् ताम् न्तु तात् तम् त, रिराजिषाणि व म। ४ अरिराजिषत् ताम् न् : तम् त, म् अरिराजिषाव म ५ अरिराजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 205 ६ रिराजिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रिराजिषाञ्चकार रिराजिषाम्बभूव । ७ रिराजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिराजिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिराजिषिष्य ति तः न्ति, सि थः थ, रिराजिषिष्यामि वः म: । (अरिराजिषिष्याव म । १० अरिराजिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ रिराजिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिराजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रिराजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिराजिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिराजिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिराजिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिराजिषाञ्चक्रे रिराजिषाम्बभूव । ७ रिराजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ ९ महि । रिराजिषिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । रिजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरिराजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८९४ टुभ्राजि (भ्राज्) दीप्तौ । भ्राजि ६६१ वद्रूपाणि । ८९५ भजी (भज्) सेवायाम् । १ बिभक्ष ति तः न्ति, सि थः थ, बिभक्षामि वः मः । २ विभवेत् ताम् यु:, : तम् त, यम् व म। Page #215 -------------------------------------------------------------------------- ________________ 206 ३ बिभक्षतु /तात् ताम् न्तु, : तात् तम् त, विभक्षाणि व म ४ अबिभक्षत् ताम् न् : तम् त, म् अबिभक्षाव म। ५ अविभक्षीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिभक्षाम्बभूव वतुः वुः, विथ वधु व व विव विम, बिभक्षाञ्चकार भिक्षामास । ७ बिभक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विभक्षिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ बिभविषष्य ति तः न्ति, सि थः थ, बिभविष्यामि वः मः । (अबिभक्षिष्याव । १० अबिभविषष्यत् ताम् न् : तम् तम कषयोः क्षो ज्ञेयः । १ बिभक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ बिभक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबिभक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबिभक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बिभक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, भिक्षाञ्चक्रे भिक्षाम्बभूव । ७ बिभक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बिभक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । कषयोः क्षो ज्ञेयः । ८९६ रञ्ज (रञ्ज) रागे । १ रिरक्षति तः न्ति, सि थः थ, रिरङ्क्षामि वः मः । २ रिरक्षेत् ताम् युः तम् त, यम् व म । ३ रिरक्षतु /तात् ताम् न्तु : तात् तम् त, रिरक्षाणि व म। धातुरत्नाकर तृतीय भाग ४ अरिरक्ष त् ताम् न् : तम् त, म् अरिरक्षाव म। ५ अरिरक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ रिरक्षाम्बभूव वतुः वुः, विथ वधु व व विव विम, रिरक्षाञ्चकार रिरक्षामास । ७ रिरक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरङ्गिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरविष्यति तः न्ति, सि थः थ, रिरङ्घिष्यामि वः मः । (अरिरङ्गिष्याव म १० अरिरङ्गिष्यत् ताम् नू : तम् तम आत्मनेपद १ रिरक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रिरक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रिरङ्क्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिक्षाञ्चक्रे रिरक्षाम्बभूव । ७ रिरक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरक्षिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ रिरक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे _ ष्यामहे । १० अरिरक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ कषयोः क्षो ज्ञेय । ८९७ रेट्टग् (रेट्) परिभाषणयाचनयोः । रिरेटिष ति तः न्ति, सि थः थ, रिरेटिषामि वः मः । रिरेटिषेत् ताम् यु : तम् त, यम् व म रिरेटिषतु /तात् ताम् न्तु तात् तम् त, रिरेटिषाणि व म । अरिरेटिषत् ताम् न् : तम् त, म् अरिरेटिषाव म। Page #216 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 207 ५ अरिरेटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अविवेणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ रिरेटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ विवेणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रिरेटिषाञ्चकार रिरेटिषाम्बभूव।। विवेणिषाञ्चकार विवेणिषाम्बभूव। ७ रिरेटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विवेणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरेटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ विवेणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । ९ रिरेटिषिष्य तित: न्ति, सि थ: थ, रिरेटिषिष्यामि वः मः। ९ विवेणिषिष्य तित: न्ति, सि थः थ, विवेणिषिष्यामि वः (अरिरेटिषिष्याव म। मः। (अविवेणिषिष्याव म। १० अरिरेटिषिष्यत् ताम् न्, : तम् त म १० अविवेणिषिष्यत् ताम् न्, : तम् त म आत्मनेपद आत्मनेपद १ रिरेटिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विवेणिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ रिरेटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ विवेणिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ रिरेटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ विवेणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। षामहै। ४ अरिरेटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविवेणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अरिरेटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अविवेणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि महि। ६ रिरेटिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ विवेणिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे रिरेटिषाचक्रे रिरेटिषाम्बभूव। __ कृमहे, विवेणिषाम्बभूव विवेणिषामास। ७ रिरेटिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि | ७ विवेणिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ रिरेटिषिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। | ८ विवेणिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ रिरेटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विवेणिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अविवेणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अरिरेटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८९९ चतेग् (चत्) याचने । ८९८ वेणग् (वेण्) गतिझानचिन्तानिशामनरादित्रग्रहणेषु । १ चिचतिषति त: न्ति, सि थः थ, चिचतिषामि वः मः। | २ चिचतिषेत् ताम् युः, : तम् त, यम् व म। १ विवेणिष ति त: न्ति, सि थ: थ, विवेणिषामि वः मः। | ३ चिचतिषतु/तात् ताम् न्तु, : तात् तम् त, चिचतिषाणि व २ विवेणिषेत् ताम् युः, : तम् त, यम् व म। ३ विवेणिषतु/तात् ताम् न्तु, : तात् तम् त, विवेणिषाणि व | ४ अचिचतिषत ताम् न. : तम् त, म् अचिचतिषाव मा ५ अचिचतिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविवेणिषत् ताम् न्, : तम् त, म् अविवेणिषाव म। षिष्म। महि। म। Page #217 -------------------------------------------------------------------------- ________________ 208 धातुरत्नाकर तृतीय भाग ६ चिचतिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ पुप्रोथिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। कृम चिचतिषाम्बभूव चिचतिषामास। ९ पुप्रोथिषिष्य ति त: न्ति, सि थः थ, पुप्रोथिषिष्यामि वः ७ चिचतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपुप्रोथिषिष्याव म। ८ चिचतिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अपुप्रोथिषिष्यत् ताम् न्, : तम् त म ९ चिचतिषिष्यति त: न्ति, सि थः थ, चिचतिषिष्या मि वः आत्मनेपद मः। (अचिचतिषिष्याव म। १ पुप्रोथिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १० अचिचतिषिष्यत् ताम् न्, : तम् त म २ पुप्रोथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। __ . आत्मनेपद ३ पुप्रोथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ चिचतिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ चिचतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ४ अपुप्रोथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ चिचतिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहि। षामहै। अपप्रोथिषिष्ट षाताम षत. ष्ठाः षाथाम् इदवम, ध्वम षि ४ अचिचतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ष्वहि ष्महि। षामहि। ६ पुप्रोथिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ५ अचिचतिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, पुप्रोथिषाम्बभूव पुप्रोथिषामास। प्वहि ष्महि। ७ पुप्रोथिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ६ चिचतिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | महि। __कृमहे, चिचतिषाम्बभूव चिचतिषामास। ८ पुप्रोथिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चिचतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ९ पुप्रोथिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। ८ चिचतिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अपुप्रोथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ चिचतिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यावहि ष्यामहि । ष्यामहे। ९०१ मिश्रृग् (मिथ्) मेधाहिंसनयो । १० अचिचतिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। १ मिमिथिषति तः न्ति, सि थ: थ, मिमिथिषामि वः मः। ९०० प्रोग् (प्रोथ्) पर्याप्तौ । २. मिमिथिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमिथिषतु/तात् ताम् न्तु, : तात् तम् त, मिमिथिषाणि व १ पप्रोथिष ति त: न्ति, सि थ: थ, पप्रोथिषामि वः मः। २ पुप्रोथिषेत् ताम् युः, : तम् त, यम् व म। ४ अमिमिथिषत् ताम् न्, : तम् त, म् अमिमिथिषाव म। ३ पुप्रोथिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्रोथिषाणि व म। ४ अपुप्रोथिषत् ताम् न्, : तम् त, म् अपुप्रोथिषाव म। | ५ अमिमिथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अपुप्रोथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ मिमिथिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ पुप्रोथिषानास सतुः सुः, सिथ सथुः स, स सिव सिम | कृम मिमिथिषाम्बभूव मिमिथिषामास। ___पुप्रोथिषाञ्चकार पुप्रोथिषाम्बभूव। | ७ मिमिथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पुप्रोथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमिथिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। Page #218 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ९ मिमिथिषिष्यति तः न्ति, सि थः थ, मिमिथिषिष्या मि वः मः । (अमिमिथिषिष्याव म। १० अमिमिथिषिष्यत् ताम् न् : तम् त म पक्षे मिमि स्थाने मिमे इति ज्ञेयम् । १ मिमिथिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमिथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमिथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षैषावहै षामहै। ४ अमिमिथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अमिमिधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमिथिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिमिथिषाम्बभूव मिमिथिषामास । ७ मिमिथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमिथिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमिथिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमिथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ९०२ मेधृग् (मेथ्) संगमे च । १ मिथिष ति तः न्ति, सि थः थ, मिमेथिषामि वः मः । २ मिमेथिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमेथिषतु /तात् ताम् न्तु : तात् तम् त, मिमेथिषाणि व म । ४ अमिमेथिषत् ताम् न् : तम् त, म् अमिमेथिषाव म। ५ अमिमेथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमेथिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिथिषाञ्चकार मिथिषाम्बभूव । ७ मिमेथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ मिमेथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमेथिषिष्य ति तः न्ति, सि थः थ, मिमेथिषिष्यामि वः मः । (अमिमेथिषिष्याव म। १० अमिमेथिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ मिमेथिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमेथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमेथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 209 ४ अमिमेथिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमेथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ मिमेथिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, मिथिषाम्बभूव मिमेथिषामास । ७ मिमेथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमेथिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमेथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावह ष्यामहे । १० अमिमेथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९०३ चदेग् (चद्) याचने । १ चिचदिषति तः न्ति, सि थः थ, चिचदिषामि वः मः । २ चिचदिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचदिषतु /तात् ताम् न्तु म। तात् तम् त, चिंचदिषाणि व ४ अचिचदिषत् ताम् न् : तम् त, म् अचिचदिषाव म। अचिचदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ चिचदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचदिषाम्बभूव चिचदिषामास । ७ चिचदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिचदिषिष्यति तः न्ति, सि थः थ, चिचदिषिष्यामि वः मः । (अचिचदिषिष्याव म । १० अचिचदिषिष्यत् ताम् न् : तम् त आत्मनेपद १ चिचदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । Page #219 -------------------------------------------------------------------------- ________________ 210 धातुरत्नाकर तृतीय भाग षामहै। । षामहि। २ चिचदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ३ बुबुन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिचदिषताम् षताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। | ४ अबुबुन्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिचदिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि. षामहि। ५ अबुबुन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिचदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ बुबुन्दिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ चिचदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, बुबुन्दिषाम्बभूव बुबुन्दिषामास। कृमहे, चिचदिषाम्बभूव चिचदिषामास। ७ बुबुन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिचदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बुबुन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिचदिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बुबुन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिचदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे _ष्यामहे। ष्यामहे। १० अबुबुन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अचिचदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९०५ णिदृग् (निद्) कुत्सासन्निकर्षयोः। ९०४ ऊबुन्दृग् (बुन्द) निशामने । १ निनिदिषति त: न्ति, सि थः थ, निनिदिषामि वः मः। १ बुबुन्दिष ति त: न्ति, सि थ: थ, बुबुन्दिषामि वः मः। २ निनिदिषेत् ताम् युः, : तम् त, यम् व म। २ बुबुन्दिषेत् ताम् युः, : तम् त, यम् व म। ३ निनिदिषतु/तात् ताम् न्तु, : तात् तम् त, निनिदिषाणि व ३ बुबुन्दिषतु/तात् ताम् न्तु, · तात् तम् त, बुबुन्दिषाणि व म। ४ अनिनिदिषत् ताम् न्, : तम् त, म् अनिनिदिषाव म। ४ अबुबुन्दिषत् ताम् न्, : तम् त, म् अबुबुन्दिषाव म। ५ अनिनिदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अबुबुन्दिषोत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ निनिदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ बुबुन्दिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ___ कृम निनिदिषाम्बभूव निनिदिषामास। बुबुन्दिषाञ्चकार बुबुन्दिषाम्बभूव। ७ निनिदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ बुबुन्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ निनिदिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ८ बुबुन्दिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। | ९ निनिदिषिष्यति त: न्ति, सि थः थ, निनिदिषिष्या मि वः ९ बुबुन्दिषिष्य ति तः न्ति, सि थः थ, बुबुन्दिषिष्यामि वः मः। (अनिनिदिषिष्याव म। मः। (अबुबुन्दिषिष्याव म। १० अनिनिदिषिष्यत् ताम् न्, : तम् त म १० अबुबुन्दिषिष्यत् ताम् न्, : तम् त म आत्मनेपद पक्षे निनिस्थाने निने इति ज्ञेयम्। १ बुबुन्दिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ निनिदिषते ते षन्ते, षसे षेथे षध्व. षेषावहे षामहे। २ बुबुन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ निनिदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। मा Page #220 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण) ३ निनिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अनिनिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अनिनिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ निनिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे निनिस्थाने निने इति ज्ञेयम् । ९०६ णेदृग् (नेद्) कुत्सासन्निकर्षयोः । १ निनेदिष ति तः न्ति, सि थः थ, निनेदिषामि वः मः । २ निनेदिषेत् ताम् यु:, : तम् त, यम् वम । ३ निनेदिषतु / तात् ताम् न्तु : तात् तम् त, निनेदिषाणि व ४ अनिनेदिषत् ताम् न् तम् त, म् अनिनेदिषाव म । ५ अनिनेदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनेदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निनेदिषाञ्चकार निनेदिषाम्बभूव । ३ निनेदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। ६ निनिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ निनेदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, निनिदिषाम्बभूव निनिदिषामास । कृमहे, निनेदिषाम्बभूव निनेदिषामास । ७ ७ निनिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि निनेदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । महि । ८ निनेदिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनेदिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनेदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ निनेदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनेदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनेदिषिष्य ति तः न्ति, सि थः थ, निनेदिषिष्यामि वः मः । (अनिनेदिषिष्याव म । १० अनिनेदिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ निनेदिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनेदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ४ अनिनेदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अनिनेदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 211 षै षावहै ९०७ मिदृग् (मिद्) मेधाहिंसयो । १ मिमिदिषति तः न्ति, सि थः थ, मिमिदिषामि वः मः । २ मिमिदिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमिदिषतु /तात् ताम् न्तु तात् तम् त, मिमिदिषाणि व म। ४ अमिमिदिषत् ताम् न् : तम् त, म् अमिमिदिषाच म। ५ अमिमिदिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमिदिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमिदिषाम्बभूव मिमिदिषामास । ७ मिमिदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । मिमिदिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । १० अमिमिदिषिष्यत् ताम् नू : तम् तम ८ ९ मिमिदिषिष्यति तः न्ति, सि थः थ, मिमिदिषिष्या मि वः मः । (अमिमिदिषिष्याव-म। पक्षे मिमिस्थाने मिमे इति ज्ञेयम् । १ मिमिदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ मिमिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Page #221 -------------------------------------------------------------------------- ________________ 212 धातुरलाकर तृतीय भाग षामहै। ३ पिपिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ मिमेदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमिदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अमिमेदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिमिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अमिमेदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ध्वहि महि। ६ मिमिदिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ६ मिमेदिषाचक्रे क्राते क्रिरे, कृषे क्राथे कुवे, के कवहे कृमहे, मिमिदिषाम्बभूव मिमिदिषामास। कृमहे, मिमेदिषाम्बभूव मिमेदिषामास। ७ मिमिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ मिमेदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमिदिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ मिमेदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमिदिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मिमेदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ज्यामहे। ष्यामहे। १० अमिमिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अमिमेदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। पक्षे मिमिस्थाने मिमे इति ज्ञेयम्। ९०९ मेधृग् (मेध्) संगमे च । ९०८ मेदृग् (मेद्) मेधाहिंसयोः। १ मिमेधिषति त: न्ति, सि थ: थ, मिमेधिषामि वः मः। १ मिमेदिष ति त: न्ति, सि थः थ, मिमेदिषामि वः मः। २ मिमेधिषेत् ताम् यु:, : तम् त, यम् व म। २ मिमेदिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमेधिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेधिषाणि व म। ३ मिमेदिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेदिषाणि व म। ४ अमिमेधिषत् ताम् न, : तम् त, म् अमिमेधिषाव म। ४ अमिमेदिषत् ताम् न्, : तम् त, म् अमिपेदिषाव म। ५ अमिमेधिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ५ अमिमेदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। षिष्म। ६ मिमेदिषात्रभूव वतुः वुः, विथ वथुः व, व विव विम, ६ मिमेधिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कम मिमेधिषाम्बभव मिमेधिषामास। मिमेदिषामास मिमेदिषाञ्चकार । ७ मिमेदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ मिमेधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमेदिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ मिमेधिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। ९ मिमेदिषिष्य तित: न्ति सि थःथ मिमेडिषिष्यामि वः | ९ मिमेधिषिष्यति त: न्ति, सि थः थ. मिमेधिषिष्या मि वः मः । (अमिमेदिषिष्याव म। मः। (अमिमेधिषिष्याव म। १० अमिमेदिषिष्यत् ताम् न्, : तम् त म १० अमिमेधिषिष्यत् ताम् न्, : तम् त म आत्मनेपद आत्मनेपद १ मिमेदिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ मिमेधिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मिमेदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मिमेधिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। Page #222 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ३ मिमेधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अमिमेधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अमिमेधिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमेधिषाम्बभू व वतुः वुः, विथ वथुः व, व क्वि विम, मिमेधिषाञ्चक्रे मिमेधिषामास । ७ मिमेधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमेधिपिता" " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमेधिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमेधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ९१० शृधूग् (शृध्) उन्दे । १ शिशर्धिष ति तः न्ति, सि थः थ, शिशर्धिषामि वः मः । २ शिशर्धिषेत् ताम् युः तम् त, यम् व म। ३ शिशर्धिषतु /तात् ताम् न्तु, : तात् तम् त, शिशर्धिषाणि व म। ४ अशिशर्धिषत् ताम् न् : तम् त, म् अशिशर्धिषाव म ५ अशिशर्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशर्धिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, शिशर्धिषामास शिशर्धिषाञ्चकार । ७ शिशर्धिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशर्धिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशर्धिषिष्य ति तः न्ति, सि थः थ, शिशर्धिषिष्यामि वः मः । (अशिशर्धिषिष्याव म । १० अशिशर्धिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ शिशर्धिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शिशर्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । 213 ३ शिशर्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशिशर्धिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिशर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिशर्धिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, शिशर्धिषाम्बभूव शिशर्धिषामास । ७ शिशर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिशर्धिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिशर्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९११ मृधूग् (मृध्) उन्दे । १ मिमर्धिषति तः न्ति, सि थः थ, मिमर्धियामि वः मः । २ मिमर्धिषेत् ताम् युः तम् त, यम् वम। ३ मिमर्धिषतु /तात् ताम् न्तु : तात् तम् त, मिमर्धिषाणि व म। ४ अमिमर्धिषत् ताम् न् : तम् त, म् अमिमर्धिषाव म अमिमर्धिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मिमर्धिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृमिमर्धिषाम्बभूव मिमर्धिषामास । ७ मिमर्धिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमर्धिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमर्धिषिष्यति तः न्ति, सि थः थ, मिमर्धिषिष्यामि वः म: । (अमिमर्धिषिष्याव म १० अमिमर्धिषिष्यत् ताम् न् : तम् तम आत्मनेपद १ मिमर्धिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । मिमर्धिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ Page #223 -------------------------------------------------------------------------- ________________ 214 धातुरलाकर तृतीय भाग ३ मिमर्धिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अबुबुधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अमिमर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अबुबुधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अमिमर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ बुबुधिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि ष्महि। बुबुधिषाञ्चक्रे बुबुधिषामास। मिमधिषाम्बभु व वतः वः, विथ वथः व, व विव विम, | ७ बबधिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम. य वहि मिमर्धिषाचक्रे मिमर्धिषामास। महि। ७ मिमधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ बुबुधिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ बुबुधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ मिमर्धिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मिमधिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अबुबुधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अमिमर्धिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे बुबु स्थाने बुबो इति ज्ञेयम्। ष्यावहि ष्यामहि। ९१३ खनूग् (खन्) अवदारणे । ९१२ बुधृग् (बुध्) बोधने । १ चिखनिष ति त: न्ति, सि थ: थ, चिखनिषामि वः मः। र चिखनिषेत ताम् युः, : तम् त, यम् व म। १ बुबुधिषति त: न्ति, सि थ: थ, बुबुधिषामि वः मः। ३ चिखनिषतु/तात् ताम् न्तु, : तात् तम् त, चिखनिषाणि व २ बुबुधिषेत् ताम् युः, : तम् त, यम् व म। म। ३ बुबुधिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुधिषाणि व म। ४ अबुबुधिषत् ताम् न, : तम् त, म् अबुबुधिषाव म। ४ अचिखनिषत् ताम् न्, : तम् त, अचिखनिषाव म। ५ अबुबुधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिखनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। पिष्म। ६ बुबुधिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिखनिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, चिखनिषामास चिखनिषाञ्चकार । कृम बुबुधिषाम्बभूव बुबुधिषामास। ७ चिखनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ बुबुधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बुबुधिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिखनिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ बुबधिषिष्यति त: न्ति, सि थ: थ, बबधिषिष्या मि वः मः। | ९ चिखनिषिष्य ति तः न्ति, सि थ: थ, चिखनिषिष्यामि वः मः। (अचिखनिषिष्याव म। (अबुबुधिषिष्याव म। १० अचिखनिषिष्यत् ताम् न्, : तम् त म १० अबुबुधिषिष्यत् ताम् न्, : तम् त म पक्षे बुबु स्थाने बुबो इति ज्ञेयम्। आत्मनेपद १ चिखनिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ बुबुधिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। २ चिखनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बुबुधिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ३ चिखनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ बुबुधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै! Page #224 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 215 ४ अचिखनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अदिदांसिषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। अचिवनिषित पाताम पता . पाथाम हवम वम वि६ दिदांसिषाम्बभू व वत: वुः, विथ वथुः व, व विव विम प्वहि महि। दिदांसिषाञ्चक्रे दिदांसिषामास। ६ चिखनिषाञके क्राते क्रिरे. कषे काथे करने के कई दिदांसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम. य वहि महि। कृमहे, चिखनिषाम्बभूव चिखनिषामास। ७ चिखनिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि ८ दिदांसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ९ दिदांसिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे महि। ष्यामहे। ८ चिखनिषिता'' रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अदिदांसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ चिखनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्ये ष्यावहि ष्यामहि। ध्यामहे। १० अचिखनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९१५ शानी (शान्) तेजने । तत्र निशाने । ष्ये ष्यावहि ष्यामहि। १ शिशांसिष ति त: न्ति, सि थ: थ, शिशांसिषामि वः मः। ९१४ दानी (दान) अवखण्डने । तत्रार्जवे। २ शिशांसिषेत् ताम् युः, : तम् त, यम् व म। | ३ शिशांसिषतु/तात् ताम् न्तु, : तात् तम् त, शिशांसिषाणि व २ दिदांसिषति त: न्ति, सि थः थ, दिदांसिषामि वः मः। मा २ दिदांसिषेत् ताम् युः, : तम् त, यम् व म। | ४ अशिशांसिषत् ताम् न्, : तम् त, म् अशिशांसिषाव म। ३ दिदांसिषतु/तात् ताम् न्तु, : तात् तम् त, दिदांसिषाणि व | ५ अशिशांसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदिदांसिषत् ताम् न्, : तम् त, म् अदिदांसिषाव म। ५ अदिदांसिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट षिषम षिष्व । ६ शिशांसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशांसिषाञ्चकार शिशांसिषामास । ६ दिदांसिषाञ्चकार क्रतुः क्रुः, कर्थ ऋथः ऋ, कार कर कव. | ७ शिशांसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कम दिदांसिषाम्बभूव दिदांसिषामास। | ८ शिशांसिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । ७ दिदांसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शिशांसिषिष्य तित: न्ति, सि थः थ, शिशांसिषिष्यामि वः ८ दिदांसिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अशिशांसिषिष्याव म। ९ दिदांसिषिष्यति त: न्ति, सि थः थ, दिदांसिषिष्या मि वः | १० अशिशांसिषिष्यत् ताम् न, : तम् त म मः। (अदिदांसिषिष्याव म। आत्मनेपद १० अदिदांसिषिष्यत् ताम् न्, : तम् त म १ शिशांसिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। आत्मनेपद २ शिशांसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ दिदांसिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ शिशांसिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै २ दिदांसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | षावहै षामहै। ३ दिदासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अशिशांसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अदिदासिषत षताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहिं | अशिशांसिषिष्ट षाताम षत. ष्ठाः षाथाम डढवम, ध्वम षि षामहि। ष्वहि महि। मा षिष्म। Page #225 -------------------------------------------------------------------------- ________________ 216 धातुरत्नाकर तृतीय भाग ६ शिशांसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ७ अशिशप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि शिशांसिषाञ्चक्रे शिशांसिषामास। | महि। ७ शिशांसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ अशिशप्सिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ अशिशप्सिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ८ शिशांसिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ शिशांसिषिष्यते ष्येते ष्यन्ते, ष्यसे प्येथे ष्यध्वे, ष्ये ष्यावहे । १० अशिशप्सिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अशिशांसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ९१७ चायग् (चाय) पूजानिशामनयोः। ध्ये प्यावहि ष्यामहि। १ चिचायिषति त: न्ति, सि थः थ, चिचायिषामि वः मः। ९१६ शपी (शप्) आक्रोशे । २ चिचायिषेत् ताम् युः, : तम् त, यम् व म। १ शिशप्सति तः न्ति, सि थः थ, शिशप्सामि वः मः। ३ चिचायिषतु/तात् ताम् न्तु, : तात् तम् त, चिचायिषाणि व २ शिशप्सेत् ताम् युः, : तम् त, यम् व म। ३ शिशप्सतु/तात् ताम् न्तु, : तात् तम् त, शिशप्साणि व म। | ४ अचिचायिपत् ताम् न, : तम् त, म् अचिचायिषाव म। ४ अशिशप्सत् ताम् न्, : तम् त, म् अशिशप्साव मा ५ अचिचायिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अशिशप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व षिष्म। सिष्म। | ६ चिचायिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ शिशप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृम चिचायिषाम्बभूव चिचायिषामास। शिशप्साञ्चकार शिशप्सामास। ७ चिचायिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ शिशप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।' ८ चिचायिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ शिशप्सिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिचायिषिष्यति त: न्ति, सि थः थ, चिचायिषिष्या मि वः ९ शिशप्सिष्यति त: न्ति, सि थः थ, शिशप्सिष्यामि वः मः। मः। (अचिचायिषिष्याव म। (अशिशप्सिष्याव म। १० अशिशप्सिष्यत् ताम् न, : तम् त म १० अचिचायिषिष्यत् ताम् न्, : तम् त म आत्मनेपद ___ आत्मनेपद १ चिचायिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ शिशप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। २ थिचायिषेत याताम रन, था: याथाम ध्वम. य वहि महि। २ शिशप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिचायिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ शिशप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै ___षावहै षामहै। सामहै। ४ अचिचायिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ शिशप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि __षामहि। सामहि ५ अचिचायिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अशिशप्सिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | । ष्वहि, महि। ष्वहि ष्महि। ६ चिचायिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ शिशप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | चिचायिषाञ्चक्रे चिचायिषामास। शिशप्साञके शिशप्सामास। | ७ चिचायिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। w Page #226 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 217 ८ चिचायिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ विव्ययिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चिचायिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ विव्ययिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे ष्यामहे १० अचिचायिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अविव्ययिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि । ष्ये ष्यावहि ष्यामहि। ९१८ व्ययी (व्यय) गतौ । ९१९ अली (अल्) भूषणपर्याप्तिवारणेषु । १ विव्ययिषति त: न्ति, सि थः थ, विव्ययिषामि वः मः। १ अलिलिष ति त: न्ति, सि थ: थ, अलिलिषामि वः मः। २ विव्ययिषेत् ताम् युः, : तम् त, यम् व म। २ अलिलिषेत् ताम् यु:, : तम् त, यम् व म। ३ विव्ययिषतु/तात् ताम् न्तु, : तात् तम् त, विव्ययिषाणि व | ३ अलिलिषतु/तात् ताम् न्तु, : तात् तम् त, अलिलिषाणि व म। म। ४ अविव्ययिषत् ताम् न, : तम् त, म् अविव्ययिषाव म। | ४ आलिलिषत् ताम् न्, : तम् त, म् आलिलिषाव म। ५ अविव्ययिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ आलिलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ विव्ययिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ६ अलिलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृम विव्ययिषाम्बभूव विव्ययिषामास। __अलिलिषाञ्चकार अलिलिषामास । ७ विव्ययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ अलिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विव्ययिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। ८ अलिलिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ विव्ययिषिष्यति त: न्ति, सि थः थ, विव्ययिषिष्या मि वः | ९ अलिलिषिष्य ति त: न्ति, सि थ: थ, अलिलिषिष्यामि वः मः। १० अविव्ययिषिष्यत् ताम् न्, : तम् त, म् अविव्ययिषिष्याव , १० आलिलिषिष्यत् ताम् न्, : तम् त, म् आलिलिषिष्याव म। मा आत्मनेपद आत्मनेपद १ अलिलिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ विव्ययिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । २ अलिलिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि । २ विव्ययिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ अलिलिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ विव्ययिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षैषावहै | षावहै षामहै। षामहै। | ४ आलिलिषत घेताम् षन्त, षथा: बेथाम् षध्वम्, षे षावहि ४ अविव्ययिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ आलिलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि ष्वहि महि। ५ अविव्ययिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ अलिलिषाम्बभू व वतु: वुः, विथ वथुः व, व विव विम, ध्वहि ष्महि। __ अलिलिषाञ्चके अलिलिषामास। ६ विव्ययिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | | ७ अलिलिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि विव्ययिषाञ्चके विव्ययिषामास। महि। ७ विव्ययिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ अलिलिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। Page #227 -------------------------------------------------------------------------- ________________ 218 धातुरत्नाकर तृतीय भाग मा ९ अलिलिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ दिधाविषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० आलिलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदिधाविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ९२० धावूग् (धाव्) गतिशुध्योः। ९२१ चीवृग् (चीव्) झषीवत् । १ दिधाविष ति त: न्ति, सि थ: थ, दिधाविषामि वः मः। १ चिचीविष ति त: न्ति, सि थः थ, चिचीविषामि वः मः। २ दिधाविषेत् ताम् युः, : तम् त, यम् व म। २ चिचीविषेत् ताम् युः, : तम् त, यम् व म। ३ दिधाविषतु/तात् ताम् न्तु, : तात् तम् त, दिधाविषाणि व | ३ चिचीविषतु/तात् ताम् न्तु, : तात् तम् त, चिचीविषाणि व म। ४ अदिधाविषत् ताम् न, : तम् त, म् अदिधाविषाव म। | ४ अचिचीविषत् ताम् न, : तम् त, म् अचिचीविषाव म। ५ अदिधाविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिचीविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ दिधाविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ चिचीविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिधाविषाञकार दिधाविषाम्बभूव। चिचीविषाञ्चकार चिचीविषामास । ७ दिधाविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिचीविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिधाविषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिचीविषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दिधाविषिष्य ति त: न्ति, सि थ: थ, दिधाविषिष्यामि वः | ९ चिचीविषिष्य ति त: न्ति, सि थः थ, चिचीविषिष्यामि वः मः। १० अदिधाविषिष्यत् ताम् न्, : तम् त, म् अदिधाविषिष्याव | १० अचिचीविषिष्यत् ताम् न्, : तम् त, म् अचिचीविषिष्याव म। आत्मनेपद आत्मनेपद १ दिधाविषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिचीविषते ते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। २ दिधाविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चिचीविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दिधाविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिचीविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। प्रावहै षामहै। ४ अदिधाविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अयिचीविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अदिधाविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिचीविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ दिधाविषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ चिचीविषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिधाविषाचक्रे दिधाविषाम्बभूव। चिचीविषाञ्चक्रे चिचीविषाम्बभूव। ७ दिधाविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिचीविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दिधाविषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ चिचीविषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। म। Page #228 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ९ चिचीविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अचिचीविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२२ दाशृग् (दाश्) दाने । १ दिदाशिष ति तः न्ति, सि थः थ, दिदाशिषामि वः मः । २ दिदाशिषेत् ताम् युः तम् त, यम् व म। ३ दिदाशिषतु /तात् ताम् न्तु : तात् तम् त, दिदाशिषाणि व म। ४ अदिदाशिषत् ताम् न् : तम् त, म् अदिदाशिषाव म। ५ अदिदाशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदाशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चकार दिदाशिषाम्बभूव । ७ दिदाशिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदाशिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदाशिषिष्य ति तः न्ति, सि थः थ, दिदाशिषिष्यामि वः म: । (अदिदाशिषिष्याव म। १० अदिदाशिषिष्यत् ताम् न्, : तम् तम आत्मनेपद १ दिदाशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ दिदाशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ दिदाशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिदाशिषाञ्चक्रे दिदाशिषाम्बभूव । ७ दिदाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदाशिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । 219 ९ दिदाशिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिदाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२३ झषी (झष्) आदानसंवरणयोः । १ जिझषिष ति तः न्ति, सि थः थ, जिझषिषामि वः मः । २ जिझषिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिझषिषतु /तात् ताम् न्तु : तात् तम् त, जिझषिषाणि व म। ४ अजिझषिषत् ताम् न् : तम् त, म् अजिझषिषाव म । ५ अजिझषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिझषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिझषिषाञ्चकार जिझषिषामास । ४ अजिझषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ४ अदिदाशिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजिझषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वह ष्महि । ५ अदिदाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ७ जिझषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिझषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिझषिषिष्य ति तः न्ति, सि थः थ, जिझषिषिष्यामि वः मः । (अजिझषिषिष्याव म। १० अजिझषिषिष्यत् ताम् न्, तम् तम आत्मनेपद १ जिझषिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिझषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिझषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ जिझषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जिझषिषाञ्चक्रे जिझषिषाम्बभूव । ७ जिझषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिझषिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिझषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजिझषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #229 -------------------------------------------------------------------------- ________________ 220 धातुरत्नाकर तृतीय भाग - मः। ९२४ भेषग् (भेष्) भये । ४ अबिभ्रेषिषत् ताम् न, : तम् त, म् अबिभ्रेषिषाव म। १ बिभेषिष ति त: न्ति, सि थः थ, बिभेषिषामि वः मः। ५ अबिभ्रेषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। २ बिभेषिषेत् ताम् यु:, : तम् त, यम् व म। ६ बिभ्रेषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ बिभेषिषतु/तात् ताम् न्तु, : तात् तम् त, बिभेषिषाणि व म। | बिभ्रेषिषाञ्चकार बिभ्रेषिषाम्बभूव। ४ अबिभेषिषत् ताम् न्, : तम् त, म् अबिभेषिषाव म। | ७ बिभ्रेषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अबिभेषिषीत् षिष्टाम् षिषुः, षी: पिष्टम् षिष्ट, षिषम् षिष्व ८ बिभ्रेषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। ९ बिभ्रेषिषिष्य ति तः न्ति, सि थः थ, बिभ्रेषिषिष्यामि वः ६ बिभेषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । बिभेषिषाञ्चकार बिभेषिषामास । १० अबिभ्रेषिषिष्यत् ताम् न, : तम् त, म अबिभेषिषिष्याव म। ७ बिभेषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। आत्मनेपद ८ बिभेषिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १ बिभ्रेषिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ बिभेषिषिष्य तित: न्ति, सि थ: थ. बिभेषिषिष्यामि वः मः २ बिभ्रेषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १० अबिभेषिषिष्यत् ताम् न्, : तम् त, म् अबिभेषिषिष्याव म। ३ बिभ्रेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै आत्मनेपद षामहै। १ बिभेषिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ४ अबिभ्रेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि २ बिभेषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। षामहि। ३ विभेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै | ५ अबिभ्रेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहै। ष्वहि महि। ४ अविभेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ६ बिभ्रेषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, षामहि। बिभ्रेषिषाञ्चक्रे बिभ्रेषिषाम्बभूव। ५ अबिभेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ७ विधेपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि प्वहि महि। महि। ६ बिभेषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ बिभेषिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। बिभेषिषाञ्चके बिभेषिषाम्बभूव। ९ बिभ्रेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ बिभेषिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ष्यामहे। महि। १०. अबिभ्रेषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ बिभेषिषिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। ९ बिभेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९२६ पषी (पष्) बाधनस्पर्शनयोः। ध्यामहे। १० अबिभेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ पिपषिष ति तः न्ति, सि थः थ, पिपषिषामि वः मः। ष्यावहि ष्यामहि। २ पिपषिषेत् ताम् युः, : तम् त, यम् व म। ९२५ भेषग (भ्रेष) चलने च। ३ पिपषिषतु/तात् ताम् न्तु, : तात् तम् त, पिपषिषाणि व मा १ बिभेषिष तित: न्ति, सि थ: थ, बिभ्रेषिषामि वः मः। ४ अपिपषिषत् ताम् न्, : तम् त, म् अपिपषिषाव म। २ बिभ्रेषिषेत् ताम् यु:, : तम् त, यम् व म। ५ अपिपषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ बिभ्रेषिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रेषिषाणि व म।। षिष्मा Page #230 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 221 ६ पिपषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ लिलषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिपषिषाञ्चकार पिपषिषामास । ८ लिलपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ७ पिपषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लिलपिषिष्य तित: न्ति, सि थः थ, लिलषिषिष्यामि वः ८ पिपषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अलिलपिषिष्याव म। ९ पिपषिषिष्य ति त: न्ति, सि थः थ, पिपषिषिष्यामि वः मः। | १० अलिलषिषिष्यत् ताम् न्, : तम् त म १० अपिपषिषिष्यत् ताम् न्, : तम् त, म् अपिपषिषिष्याव म। - आत्मनेपद आत्मनेपद १ लिलषिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिपषिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ....| २ लिलषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिपषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लिलषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ पिपषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै। ४ अलिलषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अपिपषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। षामहि। ५ अलिलषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिपषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ लिलषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ पिपषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | लिलषिषाचक्रे लिलषिषाम्बभूव। पिपषिषाञ्चक्रे पिपषिषाम्बभूव। ७ लिलषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिपषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | __ महि। ८ लिलषिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पिपषिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। १ लिलषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पिषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अलिलषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अपिपषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९२८ चषी (चष्) भक्षणे । ९२७ लषी (लए) कान्तौ । १ चिचषिष ति त: न्ति, सि थ: थ, चिचषिषामि वः मः। २ चिचषिषेत् ताम् युः, : तम् त, यम् व म। १ लिलषिष ति त: न्ति, सि थः थ, लिलषिषामि वः मः। ३ चिचषिषतु/तात् ताम् न्तु, : तात् तम् त, चिचषिषाणि व २ लिलषिषेत् ताम् युः, : तम् त, यम् व म। म। ३ लिलषिषतु/तात् ताम् न्तु, : तात् तम् त, लिलषिषाणि व ४ अचिचषिषत् ताम् न, : तम त, म अचिचषिषाव म। ५ अचिचषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अलिलषिषत् ताम् न, : तम् त, म अलिलषिषाव म। षिष्म। ५ अलिलषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चिचषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चिचषिषाञ्चकार चिचषिषामास । ६ लिलषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ चिचषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलषिषाञ्चकार लिलषिषाम्बभूव। ८ चिचषिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। Page #231 -------------------------------------------------------------------------- ________________ 222 धातुरत्नाकर तृतीय भाग ९ चिचषिषिष्य ति त: न्ति, सि थः थ, चिचषिषिष्यामि वः | ९ चिच्छषिषिष्य ति तः न्ति, सि थः थ, चिच्छषिषिष्यामि वः मः। (अचिचषिषिष्याव म। मः। (अचिच्छषिषिष्याव म। १० अचिचषिषिष्यत् ताम् न्, : तम् त म १० अचिच्छषिषिष्यत् ताम् न्, : तम् त म आत्मनेपद आत्मनेपद १ चिचषिषत घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चिच्छषिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिचषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चिच्छषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिचषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिच्छषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहै। . षावहै षामहै। ४ अचिचषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | शाम त पादि | ४ अचिच्छषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। | ५ अचिच्छषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अचिचषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ चिच्छषिषामा स सतुः सुः, सिथ सथः स, स सिव सिम, ६ चिचषिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | चिच्छषिषाञ्चक्रे चिच्छषिषाम्बभूव। चिचषिषाञ्चक्रे चिचषिषाम्बभूव। ७ चिच्छषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिचषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिच्छषिषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिचषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिच्छषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिचषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचिच्छषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचिचषिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९३० त्विषीं (त्विष्) दीप्तौ । ९२९ छषी (छष्) हिंसायाम् । १ तित्विक्षति त: न्ति, सि थ: थ, तित्विक्षामि वः मः। १ चिच्छषिष ति त: न्ति, सि थ: थ, चिच्छषिषामि वः मः। २ तित्विक्षेत् ताम् युः, : तम् त, यम् वम । २ चिच्छषिषेत् ताम् युः, : तम् त, यम् व म। ३ तित्विक्षतु/तात् ताम् न्तु, : तात् तम् त, तित्विक्षाणि व म। ३ चिच्छषिषतु/तात् ताम् न्तु, : तात् तम त. चिच्छषिषाणि व | ४ अतित्विक्ष त् ताम् न, : तम् त, म अतित्विक्षाव म। ५ अतित्विक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्प । ४ अचिच्छषिषत् ताम् न्, : तम् त, म् अचिच्छषिषाव म।। ६ तित्विक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अचिच्छषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तित्विक्षाञ्चकार तित्विक्षाम्बभूव । षिष्म। ७ तित्विक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिच्छषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ८ तित्विक्षिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। चिच्छषिषाञ्चकार चिच्छषिषाम्बभूव। ९ तित्विक्षिष्यति त: न्ति, सि थ: थ, तित्विक्षिष्यामि वः मः। ७ चिच्छषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अतित्विक्षिष्याव म। ८ चिच्छषिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अतित्विक्षिष्यत् ताम् न्, : तम् त म Ter Page #232 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) आत्मनेपद १ तित्विक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तित्विक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तित्विक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतित्विक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतित्विक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ तित्विक्षाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, तित्विक्षाम्बभूव तित्विक्षामास । ७ तित्विक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तित्विक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तित्विक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतित्विक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ९३१ अषीं (अष्) गत्यादानयोश्च । १ अषिषिषति तः न्ति, सि थः थ, अषिषिषामि वः मः । २ अषिषिषेत् ताम् युः तम् त, यम् व म। ३ अषिषिषतु/तात् ताम् न्तु, : तात् तम् त, अषिषिषाणि व म। ४ आषिषिषत् ताम् न् : तम् त, म् आषिषिषाव म । ५ आषिषिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अषिषिषाञ्चकार क्रतुः क्रुः, कर्ध क्रथुः क्र, कार कर कृव, कृम अषिषिषाम्बभूव अषिषिषामास । ७ अषिषिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अषिषिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ अषिषिषिष्यति तः न्ति, सि थः थ, अषिषिषिष्या मि वः म: । (आषिषिषिष्याव म। १० आषिषिषिष्यत् ताम् न् : तम् तम १ अषिषिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ अषिषिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अषिषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षैषावहै षामहै। ४ आषिषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ आषिषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ अषिषिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अषिषिषाम्बभूव अषिषिषामास । 223 ७ अषिषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ अषिषिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ अषिषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आषिषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९३२ असी (अस्) गत्यादानयोश्च । १ असिसिषति तः न्ति, सि थः थ, असिसिषामि वः मः । २ असिसिषेत् ताम् यु:, : तम् त, यम् व म। ३ असिसिषतु /तात् ताम् न्तु, : तात् तम् त, असिसिषाणि व म। ४ आसिसिषत् ताम् न् : तम् त, म् आसिसिषाव म । ५ आसिसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ असिसिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम असिसिषाम्बभूव असिसिषामास । ७ असिसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ असिसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ असिसिषिष्यति तः न्ति, सि थः थ, असिसिषिष्या मि वः मः । (आसिसिषिष्याव म। १० आसिसिषिष्यत् ताम् न् : तम् तम Page #233 -------------------------------------------------------------------------- ________________ 224 धातुरलाकर तृतीय भाग षामहै। आत्मनेपद २ दिदासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ असिसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | ३ दिदासिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै २ असिसिषेत याताम् रन, था: याथाम ध्वम. य वहि महि। । षामहै। असिसिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै षावहै | ४ अदिदासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ आसिसिषत घेताम षन्त, षथाः षेथाम षध्वम. षे षावहि । ५ अदिदासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ष्वहि ष्महि। षामहि। ६ दिदासिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ५ आसिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि |' कृमहे, दिदासिषाम्बभूव दिदासिषामास। ष्वहि महि। | ७ दिदासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ असिसिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे | । महि। कृमहे, असिसिषाम्बभूव असिसिषामास। | ८ दिदासिषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ असिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | १ दिदासिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। ८ असिसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अदिदासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ असिसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे। ९३४ माहग् (माह्) माने । १० आसिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ मिमाहिष ति त: न्ति, सि थः थ, मिमाहिषामि वः मः। २ मिमाहिषेत् ताम् युः, : तम् त, यम् व म। ९३३ दासृग् (दास्) दाने । ३ मिमाहिषतु/तात् ताम् न्तु, : तात् तम् त, मिमाहिषाणि व १ दिदासिष ति तः न्ति, सि थः थ, दिदासिषामि व: मः। म। २ दिदासिषेत् ताम् युः, : तम् त, यम् व म। ४ अमिमाहिषत् ताम् न्, : तम् त, म् अमिमाहिषाव म। ३ दिदासिषतु/तात् ताम् न्तु, : तात् तम् त, दिदासिषाणि व | ५ अमिमाहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अदिदासिषत् ताम् न्, : तम् त, म् अदिदासिषाव म।। ५ अदिदासिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ६ मिमाहिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। मिमाहिषाञ्चकार मिमाहिषाम्बभूव। ६ दिदासिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ मिमाहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। दिदासिषाञ्चकार दिदासिषाम्बभूव। ८ मिमाहिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ दिदासिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमाहिषिष्य ति त: न्ति, सि थः थ, मिमाहिषिष्यामि वः ८ दिदासिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अमिमाहिषिष्याव म। २ दिदासिषिष्य तित: न्ति, सि थः थ, दिदासिषिष्यामि वः | १० अमिमाहिषिष्यत् ताम् न, : तम् त म मः। (अदिदासिषिष्याव म। आत्मनेपद १० अदिदासिषिष्यत् ताम् न्, : तम् त म १ मिमाहिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। आत्मनेपद २ मिमाहिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ दिदासिषते षेते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। Page #234 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 225 ३ मिमाहिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अजुघुक्षत क्षेताम् क्षन्त क्षथाः क्षेथाम् क्षध्वम् क्षे क्षावहि षामहै। क्षामहि ४ अमिमाहिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अजुघुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि षामहि। महि। ५ अमिमाहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ जुघुक्षाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, ष्वहि महि। जुधुक्षाम्बभूव जुघुक्षामास। ६ मिमाहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ७ जुघुक्षिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। कृमहे, मिमाहिषाम्बभूव मिमाहिषामास। ... । ८ जुघुक्षिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ मिमाहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ९ जुघुक्षिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे महि। ष्यामहे। ८ मिमाहिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अजुघुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ मिमाहिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे। ९३६ श्लक्षी (लक्ष्) भक्षणे । १० अमिमाहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। | १ बिभ्लक्षिष ति त: न्ति, सि थः थ, बिल्लक्षिषामि वः मः। २ बिभ्लक्षिषेत् ताम् युः, : तम् त, यम् व म। ९३५ गुहौङ् (गुह्) संवदणे। ३ बिभ्लक्षिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्लक्षिषाणि व १ जुघुक्षति त: न्ति, सि थः थ, जुघुक्षामि व: मः। २ जुघुक्षेत् ताम् युः, : तम् त, यम् व म । ४ अविभ्लक्षिषत् ताम् न, : तम् त, म् अबिभ्लक्षिषाव म। ३ जुघुक्षतु/तात् ताम् न्तु, : तात् तम् त, जुघुक्षाणि व म। ५ अविभ्लक्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट. षिषम षिष्व ४ अजुघुक्षत् ताम् न्, : तम् त, म् अजुघुक्षाव म। षिष्म। ५ अजुघुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ६ बिभ्लक्षिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, क्षिष्म। बिभ्लक्षिषाञ्चकार बिभ्लक्षिषाम्बभूव। ६ जुघुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ बिभ्लक्षिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम जुघुक्षाम्बभूव जुघुक्षामास। ८ बिभ्लक्षिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ जुघुझ्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। ९ बिभ्लक्षिषिष्य तित: न्ति, सि थ: थ, बिभ्लक्षिषिष्यामि वः ८ जुघुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अबिभ्लक्षिषिष्याव म। ९ जुघुक्षिष्यति तः न्ति, सि थः थ, जुघुक्षिष्यामि वः मः। / १० अबिभ्लक्षिषिष्यत् ताम् न्, : तम् त म (अजुघुक्षिष्याव म। आत्मनेपद १० अजुघुक्षिष्यत् ताम् न्, : तम् त म १ बिश्लक्षिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। आत्मनेपद २ बिभ्लक्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ जुघुक्षते क्षेते क्षन्ते क्षसे क्षेथे क्षध्वे क्षे क्षावहे क्षामहे। ३ बिश्लक्षिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ जुघुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । षावहै षामहै। ३ जुघुक्षताम् क्षेताम् क्षन्ताम् क्षस्व क्षेथाम् क्षध्वम् : क्षावहै | ४ अबिभ्लक्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि क्षामहै। षामहि। Page #235 -------------------------------------------------------------------------- ________________ 226 धातुरलाकर तृतीय भाग ५ अबिभ्लक्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ३ रुरुचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ष्वहि महि। षामहै। ६ बिभ्लक्षिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कवहे | ४ अरुरुचिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि कृमहे, विश्लक्षिषाम्बभूव बिभ्लक्षिषामास। षामहि। ७ बिभ्लक्षिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि | ५ अरुरुचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि महि। ८ बिभ्लक्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ६ रुरुचिषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम, ९ बिभ्लक्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | रुरुचिषाञ्चके रुरुचिषामास। ष्यामहे। ७ रुरुचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १० अबिभ्लक्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | महि। ष्ये ष्यावहि ष्यामहि। ८ रुरुचिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ रुरुचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९३७ द्युति (द्युत्) दीप्तौ।। ष्यामहे। १ दिदयुतिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । १० अरुरुचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ दिदयुतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। घ्यावहि ष्यामहि। ३ दिदयुतिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, पै षावहै पक्षे रुरुस्थाने रुरोइति ज्ञेयम्। षामहै। ४ अदिदयुतिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ९३९ घुटि (घुट) परिवर्तने । षामहि। १ जघटिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ५ अदिदयुतिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | २ जुघुटिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्वहि ष्महि। ३ जुघुटिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ६ दिदयुतिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | षामहै। कृमहे, दिदयुतिषाम्बभूव दिदयुतिषामास। ४ अजुघुटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ७ दिदयुतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ५ अजुघुटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि महि। ष्वहि महि। ८ दिदयुतिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ६ जुघुटिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, २ दिदयतिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे जघटिषाञ्चके जघुटिषामास। ष्यामहे। ७ जुघुटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १० अदिदयुतिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | महि। ष्ये ष्यावहि ष्यामहि। ८ जुघुटिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। पक्षे दिद्युस्थाने दिद्यो इति ज्ञेयम्। ९ जघटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ९३८ रुचि (रुच्) अभिप्रीत्याच। | १० अजुघुटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ रुरुचिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। पक्षे जुघुस्थाने जुघोइति ज्ञेयम्। २ रुरुचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। Page #236 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) ९४० रुटि (रुट) प्रतीघाते । ९ रुरुटिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रुरुटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रुरुटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरुरुटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरुरुटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रुरुटिषाम्बभू व वतुः वुः, विथ वधु व व विव विम, रुरुटिषाञ्चक्रे रुरुटिषामास । ७ रुरुटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रुरुटिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ रुरुटिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरुरुटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे रुरुस्थाने रुरोइति ज्ञेयम् । ९४१ लुटि (लुट्) प्रतीघाते । ६ लुलुटिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लुलुटिषाम्बभूव लुलुटिषामास । ७ लुलुटिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलुटिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लुलुटिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलुटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे लुलुस्थाने लुलोइति ज्ञेयम् । १ लुलुटिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलुटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलुटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। ४ अलुलुटिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अलुलुटिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ९४२ लुठि (लुठ्) प्रतीघाते । १ लुलुठिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लुलुठिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लुलुठिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलुलुठिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलुलुठिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लुलुठिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लुलुठिषाञ्चक्रे लुलुठिषामास । ७ लुलुठिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लुलुठिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लुलुठिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलुलुठिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे लुलुस्थाने लुलोइति ज्ञेयम् । ९४३ श्विताङ् (श्वित्) वर्णे । 227 १ २ ३ शिश्वितिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शिश्वितिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शिश्वितिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अशिश्वितिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अशिश्वितिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिश्वितिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिश्वितिषाञ्चक्रे शिश्वितिषामास । ७ शिश्वितिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिश्वितिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिश्वितिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिश्वितिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे शिश्विस्थाने शिवइति ज्ञेयम् । Page #237 -------------------------------------------------------------------------- ________________ 228 ९४४ त्रिमिदाङ् (मिद्) स्नेहने । १ मिमिदिषते घेते षन्ते, पसें षेथे षध्व, षे षावहे षामहे । २ मिमिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मिमिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अमिमिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अमिमिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ मिमिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, मिमिदिषाम्बभूव मिमिदिषामास । ७ मिमिदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ मिमिदिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मिमिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमिमिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे मिमिस्थाने मिमेइति ज्ञेयम् । ९४५ ञिविदाङ् (विद्) मोचने च । १ चिक्षिदिपते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिक्षिदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्षिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ८ चिक्षिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्षिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्षिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चिक्षिस्थाने चिक्षेइति ज्ञेयम् । धातुरत्नाकर तृतीय भाग ९४६ ञिष्विदार (स्विद्) मोचने च । १ सिस्विदिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्विदिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिस्विदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ९४७ शुभि (शुभ) दीप्तौ । २ १ शुशुभिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शुशुभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शुशुभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ३ ४ अचिक्षिदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अशुशुभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्षिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ५ अशुशुभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ष्वहि ष्महि । ६ चिक्षिदिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ शुशुभिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्षिदिषाम्बभूव चिक्षिदिषामास । कृमहे, शुशुभिषाम्बभूव शुशुभिषामास । ७ ७ चिक्षिदिपिषीष्ट यास्ताम् रन् ष्ठाः यास्थाम् ध्वम्, य वहि महि । शुशुभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशुभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शुशुभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुशुभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पशुशुस्थाने शुशोइति ज्ञेयम् । ४ असिस्विदिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिस्विदिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ सिस्विदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, सिस्विदिषाञ्चक्रे सिस्विदिषाम्बभूव । ७ सिस्विदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिस्विदिषिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ सिस्विदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिस्विदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । पक्षे सिस्वि स्थाने सिस्वे इति ज्ञेयम् । Page #238 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ९४८ क्षुभि (क्षुभ्) सञ्चलने । १ चुक्षुभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चुक्षुभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुक्षुभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ६ चुक्षुभिषाम्बभू व वतुः वुः, विथ वधु व व विव विम, चुक्षुभिषाञ्चक्रे चुक्षुभिषामास । ७ चुक्षुभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ४ अचुक्षुभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अतुतुभिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अचुक्षुभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । अतुतुभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि हि ष्महि । ८ चुक्षुभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चक्षुभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अचुक्षुभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चुक्षुस्थाने चुक्षोइति ज्ञेयम् । ९४९ णभि (नभ्) हिंसायाम् । १ निनभिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ निनभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ९५० तुभि (तुभ्) हिंसायाम् । १ तुतुभिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तुतुभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुतुभिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 229 ६ तुतुभिषाम्बभू व वतुः वुः विथ वथुः व, व विव विम, तुतुभिषाञ्चक्रे तुतुभिषामास । ७ तुतुभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुतुभिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तुतुभिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतुतुभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तुतुस्थाने तुतोइति ज्ञेयम् । ४ अनिनभिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अनिनभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ निनभिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, निभिषाञ्चक्रे निनभिषामास । ७ निनभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनभिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनभिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९५१ स्रम्भूङ् (स्रम्भ) विश्वासे । १ २ सिस्रम्भिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । सिस्रभिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिस्त्रम्भिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्रम्भिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । असिस्स्रभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ सिस्रम्भिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिस्रम्भषाञ्चक्रे सित्रम्भिषामास । ७ सिस्रम्भषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिस्रम्भषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिस्रम्भषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिस्aम्भिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #239 -------------------------------------------------------------------------- ________________ 230 धातुरत्नाकर तृतीय भाग ९५२ भ्रंशूङ् (भ्रंश्) अवस्रंसने । ९५४ ध्वंसूङ् (ध्वंस्) गतौ च । १ बिभ्रंशिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ दिध्वंसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ बिभ्रंशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ दिध्वंसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिभ्रंशिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ दिध्वंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अबिभ्रंशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अदिध्वंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अबिभ्रंशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अदिध्वंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ष्वहि ष्पहि। ६ बिभ्रंशिषाचक्रे क्राते क्रिरे, कृषे क्राथे कदवे, ६ दिध्वंसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, कृमहे, बिभ्रंशिषाम्बभूव बिभ्रंशिषामास। दिध्वंसिषाञ्चक्रे दिध्वंसिषाम्बभूव। ७ बिभ्रंशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ दिध्वंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ बिभ्रंशिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ दिध्वंसिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बिभ्रंशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ दिध्वंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अबिभ्रंशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अदिध्वंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९५३ स्रंसूङ् (संस्) अवलंसने । ९५५ वृतूङ् (वृत्) वर्तने । १ सिस्रंसिषते घेते षन्ते, षसे घेथे षध्वे, घे षावहे षामहे। | १ विवर्तिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिस्रंसिपेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिस्रंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | २ विवतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ विवर्तिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्रंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अविवर्तिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिस्रंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवर्तिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ___ष्वहि महि। ६ सिस्रंसिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ विवर्तिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, सिस्रंसिषाम्बभूव सिस्रंसिषामास। विवर्तिषाञ्चके विवर्तिषामास। ७ सिस्रंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवतिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिस्रंसिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ विवर्तिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ सिस्रंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ विवर्तिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असिस्रंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अविवर्तिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #240 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 231 सिष्म। १ विवृत्सति तः न्ति, सि थ: थ, विवृत्सामि वः मः। ३ सिस्यन्त्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै २ विवृत्सेत् ताम् युः, : तम् त, यम् व म। सावहै सामहै। ३ विवृत्सतु/तात् ताम् न्तु, : तात् तम् त, विवृत्साणि व म। | ४ असिस्यन्त्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ४ अविवृत्सत् ताम् न्, : तम् त, म् अविवृत्साव म। सामहि ५ अविवृत्सीत् सिष्टाम् सिषः, सीः सिष्टम सिष्ट. सिषम सिष्व | ५ असिस्यन्त्सिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम्, ध्वम् षि ष्वहि महि। ६ विवृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ सिस्यन्त्साञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे विवृत्सामास विवृत्साञ्चकार। कृमहे, सिस्यन्त्सानभून सिस्यन्त्सामास। ७ विवृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। - ७ सिस्यन्त्सिषीष्ट यास्ताम रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ विवृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । महि। ९ विवृत्सिष्यति त न्ति सि थः थ, विवृत्सिष्यामि वः मः।। ८ सिस्यन्त्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। (अविवृत्सिष्याव म। ९ सिस्यन्त्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अविवृत्सिष्यत् ताम् न्, : तम् त म ष्यामहे। १० असिस्यन्त्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ९५६ स्यन्दौङ् (स्यन्द्) स्रवणे । ष्ये ष्यावहि ष्यामहि। १ सिस्यन्दिषते घेते षन्ते, षसे षेथे षध्वे, पेषावहे षामहे। २ सिस्यन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ सिस्यन्त्सति त: न्ति, सि थ: थ, सिस्यन्त्सामि वः मः। ३ सिस्यन्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | २ सिस्यन्त्सेत् ताम् युः, : तम् त, यम् व म। षावहै षामहै। | ३ सिस्यन्त्सतु/तात् ताम् न्तु, : तात् तम् त, सिस्यन्त्साणि व ४ असिस्यन्दिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि मा षामहि। | ४ असिस्यन्त्सत् ताम् न, : तम् त, म् असिस्यन्त्साव म। ५ असिस्यन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम, ध्वम षि | ५ असिस्यत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ष्वहि ष्महि। सिष्व सिष्म। ६ सिस्यन्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ सिस्यन्त्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सिस्यन्दिषाञ्चक्रे सिस्यन्दिषाम्बभूव। कृम सिस्यन्त्साम्बभूव सिस्यन्त्सामास। ७ सिस्यन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | | ७ सिस्यन्त्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सिस्यन्त्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । महि। . | ९ सिस्यन्त्सिष्यति त न्ति सि थ: थ, सिस्यन्त्सिष्यामि वः मः। ८ सिस्यन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। (असिस्यन्त्सिष्याव म। ९ सिस्यन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असिस्यन्त्सिष्यत् ताम् न, : तम् त म ष्यामहे। १० असिस्यन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९५७ वृधूङ् (वृध्) वृद्धौ । ष्ये ष्यावहि ष्यामहि। १ विवर्धि षते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ विवर्धिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ सिस्यन्त्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ३ विवर्धिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ सिस्यन्त्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। षामहै। Page #241 -------------------------------------------------------------------------- ________________ 232 धातुरत्नाकर तृतीय भाग ४ अविवर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अशिशर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अविवर्धिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ६ शिशर्धिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, प्वहि महि। शिशर्धिषाञ्चक्रे शिशर्धिषाम्बभूव। ६ विवर्धिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ७ शिशर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि कृमहे, विवर्धिषाम्बभूव विवर्धिषामास। महि। ७ विवर्धिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ शिशर्धिषिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ शिशर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ विवर्धिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ विवर्धिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | १० अशिशर्धिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अविवर्धिषिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये आत्मनेपद ष्यावहि ष्यामहि। १ शिशृत्सति तः न्ति, सि थः थ, शिशृत्सामि वः मः। आत्मनेपद २ शिशृत्सेत् ताम् यु:, : तम् त, यम् व म। १ विवृत्सति त: न्ति, सि थ: थ, विवृत्सामि वः मः। ३ शिशृत्सतु/तात् ताम् न्तु, : तात् तम् त, शिशृत्साणि व म। २ विवृत्सेत् ताम् युः, : तम् त, यम् व म। ४ अशिशृत्सत् ताम् न्, : तम् त, म् अशिशृत्साव म। ३ विवृत्सतु/तात् ताम् न्तु, : तात् तम् त, विवृत्साणि व म। ५ अशिशृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ४ अविवृत्सत् ताम् न्, : तम् त, म् अविवृत्साव म। सिष्म। ५ अविवृत्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ६ शिशृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिष्म। शिशृत्साशकार शिशृत्सामास। ६ विवृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ शिशृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। विवृत्साञ्चकार विवृत्सामास। ८ शिशत्सिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शिशृत्सिष्यति त न्ति सि थः थ, शिशत्सिष्यामि वः मः। ८ विवृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।। (अशिशृत्सिष्याव म। ९ विवृत्सिष्यति त न्ति सि थः थ, विवृत्सिष्यामि वः मः। | १० अशिशृत्सिष्यत् ताम् न्, : तम् त म (अविवृत्सिष्याव म। - ९५९ कृपौङ् (कृप्) सामर्थ्ये । १० अविवृत्सिष्यत् ताम् न्, : तम् त म १ चिकल्पिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ९५८ शृधूङ् (शृध्) शब्दकुत्सायाम् । २ चिकल्पिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शिशर्धिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ चिकल्पिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ शिशर्धिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। __षावहै षामहै। ३ शिशर्धिषताम् घेताम् षन्ताम्, षस्व षेथाम् वध्वम्, षै षावहै | ४ अचिकल्पिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अशिशर्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अचिकल्पिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि षामहि। ष्वहि ष्महि। Page #242 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ६ चिकल्पिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकल्पिषाञ्चक्रे चिकल्पिषामास । ७ चिकल्पिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकल्पिषता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकल्पिषष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकल्पिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । आत्मनेपद १ चिक्लृप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिक्लृप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्लृप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सावहै सामहै। सै ४ अचिक्लृप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अचिक्लृप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्लृप्साञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्लृप्साम्बभूव चिक्लृप्सामास । ७ चिक्लृप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्लृप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्लृप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्लृप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । आत्मनेपद १ चिक्लृप्सति तः न्ति, सि थः थ, चिक्लृप्सामि वः मः । २ चिक्लृप्सेत् ताम् यु:, : तम् त, यम् व म ३ चिक्लृप्सतु /तात् ताम् न्तु तात् तम् त, चिक्लृप्साणि व म। ४ अचिक्लृप्सत् ताम् न् : तम् त, म् अचिक्लृप्साव म। ५ अचिक्लृप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिक्लृप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्लृप्साम्बभूव चिक्लृप्सामास । 233 ७ चिक्लृप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्लृप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्लृप्सिष्यति त न्ति सि थः थ, चिक्लृप्सिष्यामि वः म: । (अचिक्लृप्सिष्याव म। १० अचिक्लृप्सिष्यत् ताम् न् : तम् त म ९६० ज्वल (ज्वल्) दीप्तौ । १ जिज्वलिषति तः न्ति, सि थः थ, जिज्वलिषामि वः मः । २ जिज्वलिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिज्वलिषतु/तात् ताम् न्तु, : तात् तम् त, जिज्वलिषाणि व म। ४ अजिज्वलिषत् ताम् न् : तम् त, म् अजिज्वलिषाव म । ५ अजिज्वलिसीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिज्वलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिज्वलिषाम्बभूव जिज्वलिषामास । ७ जिज्वलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिज्वलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिज्वलिषिष्यति त न्ति सि थः थ, जिज्वलिषिष्यामि वः मः । (अजिज्वलिषिष्याव म १० अजिज्वलिषिष्यत् ताम् न् : तम् त म ९६१ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कुच वपाणि । ९६२ पत्लृ (पत्) गतौ । १ पिपतिषति तः न्ति, सि थः थ, पिपतिषामि वः मः । २ पिपतिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपतिषतु/तात् ताम् न्तु तात् तम् त, पिपतिषाणि व म । ४ अपिपतिषत् ताम् न् : तम् त, म् अपिपतिषाव म। ५ अपिपतिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपतिषाञ्चकार पिपतिषामास । Page #243 -------------------------------------------------------------------------- ________________ 234 ७ पिपतिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपतिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपतिषिष्यति त न्ति सि थः थ, पिपतिषिष्यामि वः मः । ( अपिपतिषिष्याव म । १० अपिपतिषिष्यत् ताम् न् : तम् त म आत्मनेपद १ पित्सति तः न्ति, सि थः थ, पित्सामि वः मः । २ पित्सेत् ताम् यु:, : तम् त, यम् व म ३ पित्सतु / तात् ताम् न्तु : तात् तम् त, पित्साणि व म । ४ अपित्सत् ताम् न् : तम् त, म् अपित्साव म । ५ अपित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म ६ पित्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पित्साञ्चकार पित्सामास । ७ पित्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पित्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पित्सिष्यति त न्ति सि थः थ, पित्सिष्यामि वः मः । (अपित्सिष्याव म १० अपित्सिष्यत् ताम् न् : तम् त म ९६३ पथै (पथ) गतौ । १ पिपथिषति तः न्ति, सि थः थ, पिपथिषामि वः मः । २ पिपथिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपथिषतु /तात् ताम् न्तु तात् तम् त, पिपथिषाणि व म। ४ अपिपथिषत् ताम् न् : तम् त, म् अपिपथिषाव म। ५ अपिपथिसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ पिपथिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपथिषाम्बभूव पिपथिषामास । ७ पिपथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपथिषिष्यति त न्ति सि थः थ, पिपथिषिष्यामि वः मः । (अपिपथिषिष्याव म। १० अपिपथिषिष्यत् ताम् न् : तम् त म ९६४ थे कथ्) निष्पाके । धातुरत्नाकर तृतीय भाग १ चिक्वथिषति तः न्ति, सि थः थ, चिक्वथिषामि वः मः । २ चिक्वथिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्वथिषतु / तात् ताम् न्तु : तात् तम् त, चिक्वथिषाणि व म। ४ अचिक्वथिषत् ताम् न् : तम् त, म् अचिक्वथिषाव म। ५ अचिक्वथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्वथिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्वथिषाम्बभूव चिक्वथिषामास । ७ चिक्वथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्वथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्वथिषिष्यति त न्ति सि थः थ, चिक्वथिषिष्यामि वः मः । (अचिक्वथिषिष्याव म १० अचिक्वथिषिष्यत् ताम् न् : तम् त म ९६५ मधे (मथ्) विलोडने । १ मिमथिषति तः न्ति, सि थः थ, मिमथिषामि वः मः । २ मिमथिषेत् ताम् यु:, : तम् त, यम् व म। ३ मिमथिषतु/तात् ताम् न्तु तात् तम् त, मिमथिषाणि व म। ४ अमिमथिषत् ताम् नू : तम् त, म् अमिमथिषाव म । ५ अमिमथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमथिषाञ्चकार मिमथिषामास । ७ मिमथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमथिषिष्यति त न्ति सि थः थ, मिमथिषिष्यामि वः मः । (अमिमथिषिष्याव म । १० अमिमथिषिष्यत् ताम् न् : तम् त म ९६६ षट्टं (सद्) विशरणगत्यवसादनेषु । १ सिषत्सति तः न्ति, सि थः थ, सिषत्सामि वः मः । २ सिषत्सेत् ताम् यु:, : तम् त, यम् वम । ३ सिषत्सतु/तात् ताम् न्तु तात् तम् त, सिषत्साणि व म । ४ असिषत्सत् ताम् न् : तम् त, म् असिषत्साव म। Page #244 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 235 म। ५ असिषत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | ९ बुबुधिषिष्यति त न्ति सि थः थ, बुबुधिषिष्यामि वः मः। सिष्म। (अबुबुधिषिष्याव म। ६ सिषत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अबुबुधिषिष्यत् ताम् न्, : तम् त म सिषत्साञ्चकार सिषत्साम्बभूव। . पक्षे बुबुस्थाने बुबोइति ज्ञेयम्। ७ सिषत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९६९ टुवमू (वम्) उद्गिरणे। ८ सिषत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । | १ विवमिषति त: न्ति, सि थ: थ, विवमिषामि वः मः। ९ सिषत्सिष्यति त न्ति सि थः थ, सिषत्सिष्यामि वः मः।। १ (असिषत्सिष्याव म। २ विवमिषेत् ताम् युः, : तम् त, यम् व म। १० असिषत्सिष्यत् ताम् न, : तम् त म ३ विवमिषतु/तात् ताम् न्तु, : तात् तम् त, विवमिषाणि व ९६७ शलू (शद्) विशरणगत्यवसादनेषु । ४ अविवमिषत् ताम् न, : तम् त, म् अविवमिषाव म। १ शिशत्सति त: न्ति, सि थः थ, शिशत्सामि वः मः। ५ अविवमिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व २ शिशत्सेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ शिशत्सतु/तात् ताम् न्तु, : तात् तम् त, शिशत्साणि व मा ६ विवमिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अशिशत्सत् ताम् न्, : तम् त, म् अशिशत्साव म। विवमिषाशकार विवमिषामास। है अशिशत्सीत सिष्टाम शिशः सीः सिष्टम् सिष्ट, सिषम् सिष्व | ७ विवमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिष्म। ८ विवमिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ शिशत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ विवमिषिष्यति त न्ति सि थ: थ, विवमिषिष्यामि वः मः। शिशत्साञ्चकार शिशत्साम्बभूव। (अविवमिषिष्याव म। ७ शिशत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविवमिषिष्यत् ताम् न, : तम् त म ८ शिशत्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ शिशत्सिष्यति त न्ति सि थः थ, शिशत्सिष्यामि वः मः। ९७० भ्रमू (भ्रम्) चलने । (अशिशत्सिष्याव म। १ बिभ्रमिषति त: न्ति, सि थः थ, बिभ्रमिषामि वः मः। १० अशिशत्सिष्यत् ताम् न्, : तम् तम २ बिभ्रमिषेत् ताम् युः, : तम् त, यम् व म। ९६८ बुध (बुध्) अवगमने। ३ बिभ्रमिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रमिषाणि व म। १ बुबुधिषति त: न्ति, सि थः थ, बुबुधिषामि वः मः। ४ अबिभ्रमिषत् ताम् न, : तम् त, म् अबिभ्रमिषाव म। २ बुबुधिषेत् ताम् युः, : तम् त, यम् व म। ५ अबिभ्रमिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ बुबुधिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुधिषाणि व म। | ४ अबुबुधिषत् ताम् न्, : तम् त, म अबुबुधिषाव म। ६ बिभ्रमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अबुबुधिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | . कृम बिभ्रमिषाम्बभूव बिभ्रमिषामास। षिष्म। ७ बिभ्रमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ बबुधिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | बिभमिषिता"रौर: सि स्थ: स्थ. स्मि स्वः स्मः। कृम बुबुधिषाम्बभूव बुबुधिषामास। ९ बिभ्रमिषिष्यति त न्ति सि थः थ, बिभ्रमिषिष्यामि वः मः। ७ बुबुधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अबिभ्रमिषिष्याव म। ८ बबधिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अबिभ्रमिषिष्यत् ताम् न, : तम् त म षिष्म। Page #245 -------------------------------------------------------------------------- ________________ 236 धातुरत्नाकर तृतीय भाग ९७१ क्षर (क्षर) सञ्चलने । ३ जिजलिषतु/तात् ताम् न्तु, : तात् तम् त, जिजलिषाणि व मा १ चिक्षरिषति त: न्ति, सि थ: थ, चिक्षरिषामि वः मः। ४ अजिजलिषत् ताम् न, : तम् त, म् अजिजलिषाव म। २ चिक्षरिषेत् ताम् युः, : तम् त, यम् व म। ५ अजिजलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिक्षरिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षरिषाणि व म। षिष्म। ४ अचिक्षरिषत् ताम् न, : तम् त, म् अचिक्षरिषाव म। ५ अचिक्षरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिजलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम जिजलिषाम्बभूव जिजलिषामास। ७ जिजलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ जिजलिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। चिक्षरिषामास चिक्षरिषाञ्चकार । ९ जिजलिषिष्यति त न्ति सि थ: थ, जिजलिषिष्यामि वः मः। ७ चिक्षरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अजिजलिषिष्याव म। ८ चिक्षरिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ चिक्षरिषिष्यति त न्ति सि थः थ, चिक्षरिषिष्यामि वः मः।। । १० अजिजलिषिष्यत् ताम् न्, : तम् त म (अचिक्षरिषिष्याव म। ९७४ टल (टल्) वैक्लव्ये। १० अचिक्षरिषिष्यत् ताम् न्, : तम् त म १ टिटलिषति त: न्ति, सि थ: थ, टिटलिषामि वः मः। ९७२ चल (चल्) कम्पने । २ टिटलिषेत् ताम् युः, : तम् त, यम् व म। | ३ टिटलिषतु/तात् ताम् न्तु, : तात् तम् त, टिटलिषाणि व म। १ चिचलिषति त: न्ति, सि थः थ, चिचलिषामि वः मः। ४ अटिटलिषत ताम न. : तम त. म अटिटलिषाव म। २ चिचलिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचलिषाणि व | ५ अटिटलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम्'षिष्व षिष्म। ४ अचिचलिषत् ताम् न, : तम् त, म् अचिचलिषाव म। |६ टिटलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, टिटलिषाञ्चकार टिटलिषामास। ५ अचिचलिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ टिटलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ टिटलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिचलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचलिषाम्बभूव चिचलिषामास। ९ टिटलिषिष्यति त न्ति सि थः थ, टिटलिषिष्यामि वः मः। -(अटिटलिषिष्याव म। ७ चिचलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिचलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अटिटलिषिष्यत् ताम् न्, : तम् त म ९ चिचलिषिष्यति त न्ति सि थः थ, चिचलिषिष्यामि वः मः। ९७५ ट्वल (ट्वल्) वैक्लव्ये । (अचिचलिषिष्याव म। १ टिट्वलिषति त: न्ति, सि थः थ, टिट्वलिषामि व: मः। १० अचिचलिषिष्यत् ताम् न, : तम् त म २ टिट्वलिषेत् ताम् युः, : तम् त, यम् व म। ९७३ जल (जल्) घात्ये । ३ टिट्वलिषतु/तात् ताम् न्तु, : तात् तम् त, टिट्वलिषाणि व मा १ जिजलिषति त: न्ति, सि थ: थ, जिजलिषामि वः मः। २ जिजलिषेत् ताम् युः, : तम् त, यम् व म। ४ अटिट्वलिषत् ताम् न, : तम् त, म् अटिट्वलिषाव म। Page #246 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 237 ५ अटिट्वलिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिहलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ टिट्वलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ जिहलिषिष्य ति त: न्ति, सि थ: थ, जिहलिषिष्यामि वः टिट्वलिषाञ्चकार टिट्वलिषामास। मः। (अजिहलिषिष्याव म। ७ टिट्वलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहलिषिष्यत् ताम् न्, : तम् त म ८ टिट्वलिषिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९७८ णल (नल्) दाने । ९ टिट्वलिषिष्यति त न्ति सि थः थ, टिट्वलिषिष्यामि वः | १ निनलिष ति त: न्ति, सि थ: थ, निनलिषामि वः मः। मः। (अटिट्वलिषिष्याव म। २ निनलिषेत् ताम् युः, : तम् त, यम् व म। १० अटिट्वलिषिष्यत् ताम् न्, : तम् तम ३ निनलिषत/तात ताम न्त, : तात तम त. निनलिषाणि व म। ९७६ ष्ठल् (स्थल्) स्थाने । ४ अनिनलिषत् ताम् न, : तम् त, म् अनिनलिषाव म। १ तिस्थलिषति त: न्ति, सि थः थ, तिस्थलिषामि वः मः। ५ अनिनलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तिस्थलिषेत् ताम् यु:, : तम् त, यम् व म। षिष्म। ३ तिस्थलिषत/तात ताम न्त. : तात तम त. तिस्थलिषाणि व | ६ निनलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. मा निनलिषाञ्चकार निनलिषाम्बभूव । ४ अतिस्थलिषत् ताम् न, : तम् त, म् अतिस्थलिषाव म। |७ निनलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्थलिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ८ निनलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ निनलिषिष्य तित: न्ति, सि थ; थ, निनलिषिष्यामि वः ६ तिस्थलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। (अनिनलिषिष्याव म। कृम तिस्थलिषाम्बभूव तिस्थलिषामास। १० अनिनलिषिष्यत् ताम् न, : तम् त म । ७ तिस्थलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९७९ बल (बल्) प्राणनधान्यावरोधयोः। ८ तिस्थलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | १ बिबलिष ति त: न्ति, सि थ: थ, बिबलिषामि वः मः। ९ तिस्थलिषिष्यति त: न्ति, सि थ: थ, तिस्थलिषिष्या मि वः २ विबलिषेत् ताम् यु:, : तम् त, यम् व म। - मः। (अतिस्थलिषिष्याव म। ३ बिबलिषतु/तात् ताम् न्तु, : तात् तम् त, बिबलिषाणि व १० अतिस्थलिषिष्यत् ताम् न्, : तम् त म म। ९७७ हल (हल्) विलेखने । ४ अबिबलिषत् ताम् न्, : तम् त, म् अबिबलिषाव म। | ५ अबिबलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिहलिष ति त: न्ति, सि थः थ, जिहलिषामि वः मः। षिष्म। २ जिहलिषेत् ताम् युः, : तम् त, यम् व म। | ६ बिबलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ जिहलिषतु/तात् ताम् न्तु, : तात् तम् त, जिहलिषाणि व बिबलिषाञ्चकार बिबलिषाम्बभूव। ७ बिबलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजिहलिषत् ताम् न, : तम् त, म् अजिहलिषाव म। ८.बिबलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अजिहलिषीत् षिष्टाम षिषः. षी: षिष्टम षिष्ट. षिषम षिष्व ९ बिबलिषिष्य ति त: न्ति, सि थ: थ, बिबलिषिष्यामि वः षिष्म। मः। (अबिबलिषिष्याव म। ६ जिहलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अबिबलिषिष्यत् ताम् न्, : तम् त म जिहलिषाञ्चकार जिहलिषामास । Page #247 -------------------------------------------------------------------------- ________________ 238 धातुरत्नाकर तृतीय भाग ९८० पुल (पुल्) महत्त्वे । ४ अपिपलिषत् ताम् न्, : तम् त, म् अपिपलिषाव म। १ पुपुलिपति त: न्ति, सि थः थ, पुपुलिषामि वः मः। ५ अपिपलिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व २ पुपुलिषेत् ताम् युः, : तम् त, यम व म। षिष्म। ३ पुपुलिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुलिषाणि व म। |६ पिपलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अपुपुलिषत् ताम् न, : तम् त, म् अपुपुलिषाव म। कृम पिपलिषाम्बभूव पिपलिषामास। ५ अपपलिषीत् षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिपलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ पिपलिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पपुलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १ पिपलिषिष्यति त: न्ति, सि थ: थ, पिपलिषिष्या मि वः ___ कृम पुपुलिषाम्बभूव पुपुलिषामास। मः। (अपिपलिषिष्याव म। ७ पुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपलिषिष्यत् ताम् न्, : तम् त म ८ पुपुलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः समः। ९ पुपुलिषिष्यति त: न्ति, सि थः थ, पपलिषिष्या मि वः मः। ९८३ फल (फल) गतौ । (अपुपुलिषिष्याव म। १ पिफलिष ति त: न्ति, सि थः थ, पिफलिषामि वः मः। १० अपुपुलिषिष्यत् ताम् न, : तम् त म २ पिफलिषेत् ताम् युः, : तम् त, यम् व म। पक्षे पुपुस्थाने पुपोइति ज्ञेयम्। ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व ९८१ कुल (कुल्) बन्धुस्रत्स्यानयोः। १ चुकुलिष ति त: न्ति, सि थ: थ, चुकुलिषामि वः मः। ४ अपिफलिषत् ताम् न्, : तम् त, म् अपिफलिषाव म। २ चुकुलिषेत् ताम् यु:, : तम् त, यम् व म। ५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकुलिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुलिषाणि व लिया म। ६ पिफलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुकुलिषत् ताम् न, : तम् त, म् अचुकुलिषाव म। पिफलिषाञ्चकार पिफलिषामास। ५ अचुकुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ पिफलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिफलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | चुकुलिषाञ्चकार चुकुलिषामास। ९ पिफलिषिष्य तित: न्ति, सि थः थ. पिफलिषिष्यामि वः ७ चुकुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपिफलिषिष्याव म। ८ चुकुलिषिता" रो र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अपिफलिषिष्यत् ताम् न्, : तम् त म ९ चुकुलिषिष्य ति त: न्ति, सि थः थ, चकलिषिष्यामि वः : ९८४ शल (शल्) गतौ । मः। (अचुकुलिषिष्याव म। १० अचुकुलिषिष्यत् ताम् न, : तम् त म १ शिशलिषति त: न्ति, सि थः थ, शिशलिषामि वः मः। पक्षे चुकुस्थाने चुकोइति ज्ञेयम्। २ शिशलिषेत् ताम् युः, : तम् त, यम् व म। ९८२ पल (पल्) गतौ । ३ शिशलिषतु/तात् ताम् न्तु, : तात् तम् त, शिशलिषाणि व १ पिपलिषति त: न्ति, सि थः थ, पिपलिषामि वः मः। २ पिपलिषेत् ताम् युः, : तम् त, यम् व म। ४ अशिशलिषत् ताम् न, : तम् त, म् अशिशलिषाव म। ३ पिपलिषतु/तात् ताम् न्तु, : तात् तम् त, पिपलिषाणि व । ५ - ५ अशिशलिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व षिष्म। मा म। Page #248 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 239 ६ शिशलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ चुक्रुक्षिष्यति तः न्ति, सि थः थ, चुक्रुक्षिष्यामि वः मः। कृम शिशलिषाम्बभूव शिशलिषामास। (अचुक्रुक्षिष्याव म। ७ शिशलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुक्रुक्षिष्यत् ताम् न्, : तम् त म ८ शिशलिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। ९८७ कस (कस्) गतौ । ९ शिशलिषिष्यति त: न्ति, सि थ: थ, शिशलिषिष्या मि वः मः। (अशिशलिषिष्याव म। | १ चिकसिष तित: न्ति, सि थ: थ, चिकसिषामि वः मः। १० अशिशलिषिष्यत् ताम् न्, : तम् त म २ चिकसिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकसिषतु/तात् ताम् न्तु, : तात् तम् त, चिकसिषाणि व ९८५ हुल (हुल्) हिंसासंवरणयोश्च । म। १ जुहुलिष ति त: न्ति, सि थ: थ, जुहुलिषामि वः मः। - ४ अचिकसिषत् ताम् न, : तम् त, म् अचिकसिषाव म। २ जुहुलिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिकसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुहुलिषतु/तात् ताम् न्तु, : तात् तम् त, जुहुलिषाणि व म। षिष्म। ४ अजुहुलिषत् ताम् न्, : तम् त, म् अजुहुलिषाव म। ६ चिकसिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अजुहुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिकसिषाञ्चकार चिकसिषाम्बभूव। षिष्म। ७ चिकसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जुहुलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिकसिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । __जुहुलिषाञ्चकार जुहुलिषामास। ९ चिकसिषिष्य ति त: न्ति, सि थः थ, चिकसिषिष्यामि वः ७ जुहुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अचिकसिषिष्याव म। ८ जहलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकसिषिष्यत् ताम् न्, : तम् त म ९ जुहुलिषिष्य ति त: न्ति, सि थः थ, जुहुलिषिष्यामि वः ९८८ सहं (सह्) जन्मनि । ___मः। (अजुहुलिषिष्याव म। १० अजुहुलिषिष्यत् ताम् न्, : तम् त म १ रुरुक्षति तः न्ति, सि थ: थ, रुरुक्षामि वः मः। पक्षे जुहुस्थाने जुहोइति ज्ञेयम्। २ रुरुक्षेत् ताम् युः, : तम् त, यम् व म । ३ रुरुक्षतु/तात् ताम् न्तु, : तात् तम् त, रुरुक्षाणि व म। ९८६ क्रुशं (क्रुश्) आह्वानरोदनयोः। ४ अरुरुक्षत् ताम् न्, : तम् त, म् अरुरुक्षाव म। १ चुक्रुक्षति तः न्ति, सि थ: थ, चुक्रुक्षामि वः मः। ५ अरुरुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व २ चुक्रुक्षेत् ताम् युः, : तम् त, यम व म । क्षिष्म। ३ चुक्रुक्षतु/तात् ताम् न्तु, : तात् तम् त, चुक्रुक्षाणि व म। ६ रुरुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अचुक्रुक्ष त् ताम् न्, : तम् त, म् अचुक्रुक्षाव म। कृम रुरक्षाम्बभूव रुरुक्षामास। ५ अचुक्रुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ७ रुरुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। क्षिष्म । ८ रुरुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुक्रुक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ रुरुक्षिष्यति त: न्ति, सिं थः थ, रुरुक्षिष्यामि वः मः। चुक्रुक्षाञ्चकार चुक्रुक्षाम्बभूव । (अरुरुक्षिष्याव मा ७ चुक्रुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरुरुक्षिष्यत् ताम् न्, : तम् त म ८ चुक्रुक्षिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। Page #249 -------------------------------------------------------------------------- ________________ 240 ९८९ रमिं (रम्) क्रीडायाम् । १ रिरंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिरंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरंसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरंसिषाञ्चक्रे रिरंसिषाम्बभूव । ७ रिरंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरंसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रिरंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ९९० षहि (ह) मर्षणे । १ सिसहिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ सिसहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सिसहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ९९१ यजीं (यज्) देवपूजासंगतिकरणदानेषु । यियक्षति तः न्ति, सि थः थ, यियक्षामि वः मः । यियक्षेत् ताम् यु:, : तम् त, यम् व म । यियक्षतु / तात् ताम् न्तु : तात् तम् त, यियक्षाणि वम । अयियक्षत् ताम् न् : तम् त, म् अयियक्षाव म । ४ ५ अयियक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । १ २ ३ धातुरत्नाकर तृतीय भाग ६ यियक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम यियक्षाम्बभूव यियक्षामास । ७ यियक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियक्षिष्यति तः न्ति, सि थः थ, यियक्षिष्यामि वः मः । (अयियक्षिष्याव म १० अयियक्षिष्यत् ताम् न् : तम् तम १ यियक्षते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ यियक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ यियक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अयियक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अयियक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ असिसहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिसहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ सिसहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रे कृवहे ९ यियक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ये ष्याव याम कृमहे, सिसहिषाम्बभूव सिसहिषामास । ७ सिसहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसहिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सिसहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ यियक्षाम्बभू व वतुः वुः, विथ वधु व व विव विम, यियक्षाञ्चक्रे यियक्षामास । ७ यियक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८- यियक्षिता' रौरः, से साथे ध्वे, हे स्वहे स्महे । १० अयियक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ९९२ वेंग् (वे) तन्तु सन्ताने । १ विवासति तः न्ति, सि : थ विवासामि वः मः । विवासेत ताम् यु:, : तम् त, यम् व म। २ ३ विवासतु /तात् ताम् न्तु : तात् तम् त, विवासाणि व म । ४ अविवासत् ताम् नू : तम् तम् अविवासाव म । Page #250 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 241 ५ अविवासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ६ विव्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिष्म। विव्यासाञ्चकार विव्यासामास। ६ विवासामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विव्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। विवासाञ्चकार विवासाम्बभूव।। ८ विव्यासिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ विवास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विव्यासिष्यति त: न्ति, सि थः थ, विव्यासिष्यामि वः मः। ८ विवासिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। (अविव्यासिष्याव म। ९ विवासिष्यति त: न्ति, सि थ: थ, विवासिष्यामि वः मः। नियासियत: (अविवासिष्याव म। आत्मनेपद १० अविवासिष्यत् ताम् न्, : तम् त म १ विव्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। आत्मनेपद २ विव्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ विवासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | ३ विव्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै २ विवासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। सामहै। ३ विवासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ४ अविव्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहै। सामहि ४ अविवासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि |, अविव्यामिश खाताम पत प्रा. बाशाम दुहवम ध्वम षि सामहि ष्वहि ष्महि। ५ अविवासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ विव्यासामास सतुः सुः, सिथ सथुः स, स सिव सिम, ष्वहि महि। विव्यासाञ्चक्रे विव्यासाम्बभूव। ६ विवासामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विव्यासिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि विवासाञ्चके विवासाम्बभूव। महि। ७ विवासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ विव्यासिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ विव्यासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ विवासिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ष्यामहे ९ विवासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अविव्यासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अविवासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९९४ ह्वग् (हे) स्पर्धाशब्दयोः। ९९३ व्यंग् (व्ये) संवरणे । १ जुहूष ति त: न्ति, सि थः थ, जुहूषामि वः मः। १ विव्यासति त: न्ति, सि थः थ, विव्यासामि वः मः। २ जुहूषेत् ताम् युः, : तम् त, यम् व म। २ विव्यासेत् ताम् युः, : तम् त, यम् व म। ३ जुहूषतु/तात् ताम् न्तु, : तात् तम् त, जुहूषाणि व म। ३ विव्यासतु/तात् ताम् न्तु, : तात् तम त, विव्यासाणि व म। | ४ अजुहूषत् ताम् न्, : तम् त, म् अजुहूषाव म। ४ अविव्यासत् ताम् न्, : तम् त, म् अविव्यासाव म। ५ अजुहूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अविव्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। ६ जुहषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, जुहूषाञ्चकार जुहूषामास। ष्यामहे Page #251 -------------------------------------------------------------------------- ________________ 242 धातुरत्नाकर तृतीय भाग ७ जुहूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवप्सिष्यति त: न्ति, सि थः थ, विवप्सिष्यामि वः मः। ८ जुहूषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। (अविवप्सिष्याव म। ९ जुहूषिष्य ति तः न्ति, सि थः थ, जुहूषिष्यामि वः मः। १० अविवप्सिष्यत् ताम् न्, : तम् त म (अजुहूषिष्याव म। आत्मनेपद १० अजुहूषिष्यत् ताम् न्, : तम् त म १ विवप्ससते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। आत्मनेपद २ विवप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ जुहूषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ विवप्ससताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै २ जुहूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। सावहै सामहै। ३ जुहूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अविवप्ससत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि षामहै। सामहि ४ अजुहूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अविवप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अजुहूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि | ६ विवप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, महि। विवप्साञ्चक्रे विवप्साम्बभूव। ६ जुहूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ७ विवप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि जुहूषाञ्चके जुहूषामास। महि। ७ जुहूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । ८ विवप्सिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जुहूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जहषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ष्यामहे। १० अविवप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजुहूषिष्यत ष्येताम् घ्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ९९६ वहीं (वह) प्रापणे । ९९५ टुवपी (वप्) बीजसन्ताने । १ विवक्षति त: न्ति, सि थ: थ, विवक्षामि वः मः। १ विवप्सति त: न्ति, सि थः थ, विवप्सामि वः मः। २ विवक्षेत् ताम् युः, : तम् त, यम् व म । २ विवप्सेत् ताम् युः, : तम् त, यम् व म । ३ विवक्षतु/तात् ताम् न्तु, : तात् तम् त, विवक्षाणि व म। ४ अविवक्षत् ताम् न्, : तम् त, म अविवक्षाव म। ३ विवप्सतु/तात् ताम् न्तु, : तात् तम् त, विवप्साणि व म। ५ अविवक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ४ अविवप्स त् ताम् न, : तम् त, म् अविवप्साव म। क्षिष्म। ५ अविवप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व । ६ विवक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सिष्म। कृम विवक्षाम्बभूव विवक्षामास। ६ विवप्साम्बभू स सतुः सुः, सिथ सथु स स सिव सिम, | ७ विवक्ष्यात स्ताम सः : स्तम स्त. सम स्व स्म। विवप्साञ्चकार विवप्सामास। ८ विवक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ विवप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवक्षिष्यति त: न्ति, सि थ: थ, विवक्षिष्यामि वः मः। ८ विवप्सिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। (अविवक्षिष्याव म। १० अविवक्षिष्यत् ताम् न्, : तम् त म Page #252 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) आत्मनेपद १ विवक्षते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवक्षाञ्चक्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवक्षाम्बभूव विवक्षामास । ७ विवक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९९७ ट्वाश्वि (श्वि) गतिवृद्ध्योः । १ शिश्वयिषति तः न्ति, सि थः थ, शिश्वयिषामि वः मः । २ शिश्वयिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्वयिषतु/तात् ताम् न्तु तात् तम् त, शिश्वयिषाणि व म। ४ अशिश्वयिषत् ताम् न् : तम् त, म् अशिश्वयिषाव म । ५ अशिश्वयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्वयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्वयिषाम्बभूव शिश्वयिषामास । ७ शिश्वयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्वयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्वयिषिष्यति तः न्ति, सि थः थ, शिश्वयिषिष्यामि वः म: । (अशिश्वयिषिष्याव म। १० अशिश्वयिषिष्यत् ताम् न् : तम् तम ९९८ वद (वद्) व्यक्तायांवाचि । 243 १ विवदिष ति तः न्ति, सि थः थ, विवदिषामि वः मः । २ विवदिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवदिषतु/तात् ताम् न्तु तात् तम् त, विवदिषाणि व म ४ अविवदिषत् ताम् न् : तम् त, म् अविवदिषाव म । ५ अविवदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष् षिष्म । ६ विवदिषाम्बभूव वतुः वुः, विथ वथुः व व विव विम, विवदिषाञ्चकार विवदिषामास । ७ विवदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवदिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवदिषिष्य ति तः न्ति, सि थः थ, विवदिषिष्यामि वः मः । (अविवदिषिष्याव म। १० अविवदिषिष्यत् ताम् न् : तम् तम ९९९ वसं (वस्) निवासे । १ विवत्सति तः न्ति, सि थः थ, विवत्सामि वः मः । २ विवत्सेत् ताम् यु:, : तम् त, यम् व म ३ विवत्सतु / तात् ताम् न्तु : तात् तम् त, विवत्साणि व म। ४ अविवत्सत् ताम् न् : तम् त, म् अविवत्साव म । ५ अविवत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ विवत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, विवत्साञ्चकार विवत्साम्बभूव । ७ विवत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवत्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवत्सिष्यति त न्ति सि थः थ, विवत्सिष्यामि वः मः । (अविवसिष्याव म । १० अविवत्सिष्यत् ताम् न् : तम् तम १००० घटि (घट्) चेष्टायाम् । १ जिघटिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिघटिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिघटिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। पै पात्र Page #253 -------------------------------------------------------------------------- ________________ 244 धातुरलाकर तृतीय भाग ४ अजिघटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविव्यथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिघटिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अविव्यथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ जिघटिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ विव्यथिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे जिघटिषाञ्चक्रे जिघटिपामास। कृमहे, विव्यथिषाम्बभूव विव्यथिषामास। ७ जिघटिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि । ७ विव्यथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिघटिषिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ८ विव्यथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जिघटिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ विव्यथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे १० अजिघटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविव्यथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १००१ क्षजुङ् (क्ष) गतिदानयोः। १००३ प्रथिष् (प्रथ्) प्रख्याने । १ पिप्रथिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। १ चिक्षञ्जिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ पिप्रथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिक्षञ्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ पिप्रथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिक्षञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अपिप्रथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिक्षञ्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचिक्षञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिप्रथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि __ष्वहि महि। ष्वहि ष्महि। | ६ पिप्रथिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिक्षञ्जिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिप्रथिषाञ्चके पिप्रथिषामास। चिक्षञ्जिषाञ्चक्रे चिक्षञ्जिषाम्बभूव। ७ पिप्रथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिक्षञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ पिप्रथ्रिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिक्षञ्जिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ पिप्रथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिक्षञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिप्रथिषिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचिक्षञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ___ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १००४ प्रदिष् (मृद्) मदने । १००२ व्यथिष् (व्यथ्) भयचलनयोः। | १ मिप्रदिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ विव्यथिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ मिप्रदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विव्यथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ विव्यथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ मिम्रदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। Page #254 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 245 ४ अमिम्रदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिकन्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिम्रदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अचिकन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ मिम्रदिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिकन्दिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, मिप्रदिषाञ्चक्रे मिप्रदिषामास। चिकन्दिषाञ्चक्रे चिकन्दिषामास। ७ मिम्रदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ चिकन्दिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिम्रदिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ चिकन्दिषिता" रौ र:, स साथे ध्वे, हे स्वहे स्महे । ९ मिप्रदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चिकन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे। ष्यामहे। १० अमिप्रदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचिकन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। १००५ स्खदिष् (स्खद्) स्खदने । १००७ क्रदुङ् (क्रन्द्) वैक्लव्ये । १ चिस्खदिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिक्रन्दिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिस्खदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चिक्रन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिस्खदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ चिक्रन्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षावहै षामहै। षामहै। ४ अचिस्खदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिक्रन्दिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचिस्खदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अचिक्रन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि महि। __ष्वहि महि। ६ चिस्खदिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ चिक्रन्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिस्खदिषाञ्चक्रे चिस्खदिषाम्बभूव। चिक्रन्दिषाचक्रे चिक्रन्दिषाम्बभूव। ७ चिस्खदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ चिक्रन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिस्खदिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चिक्रन्दिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिस्खदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चिन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अचिस्खदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अचिक्रन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्येष्यावहि ष्यामहि। - ष्ये ष्यावहि ष्यामहि। १००६ कदुङ् (कन्द्) वैकल्ये। १००८ लदुङ् (कन्द्) वैक्लव्ये । १ चिकन्दिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ चिकृन्दिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिकन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिकृन्दिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चिकन्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ चिकुन्दिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षावहै षामहै। पानि Page #255 -------------------------------------------------------------------------- ________________ ष्यामहे। 246 धातुरत्नाकर तृतीय भाग ४ अचिकृन्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अतित्वरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। | षामहि। ५ अचिकृन्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अतित्वरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि __ष्वहि ष्महि। वहिष्महि। ६ चिकृन्दिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कृवहे | ६ तित्वरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, कृमहे, चिकन्दिषाम्बभूव चिकृन्दिषामास। तित्वरिषाञ्चक्रे तित्वरिषामास। ७ चिकृन्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ तित्वरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिकुन्दिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ तित्वरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चिकृन्दिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ तित्वरिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे १० अचिकृन्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अतित्वरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ज्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १००९ क्रपि (क्रप्) कृपायाम् । १०११ प्रसिष् (प्रस्) विस्तारे । १ चिक्रपिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। । १ पिप्रसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ चिक्रपिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पिप्रसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चिक्रपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पिप्रसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अचिक्रपिषत षताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अपिप्रसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचिक्रपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि , ५ अपिप्रसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ चिक्रपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ पिप्रसिपाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे चिक्रपिषाञ्चके चित्रपिषाम्बभव। __ कृमहे, पिप्रसिषाम्बभूव पिप्रसिषामास। ७ चिक्रपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिप्रसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। 1. महि। ८ चिपिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिप्रसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चिक्रपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पिप्रसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे १० अचिक्रपिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, । १० अपिप्रसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १० १० जित्विरिष् (त्वर) सम्भ्रमे । १०१२ दक्षि (दक्ष्) हिंसागत्याः। १ तित्वरिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ दिदक्षिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ तित्वरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दिदक्षिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तित्वरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ दिदक्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। १० Page #256 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अदिदक्षिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिदक्षिषष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ दिदक्षिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिदक्षिषाम्बभूव दिदक्षिषामास । ७ दिदक्षिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदक्षिषता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिदक्षिषष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदक्षिषष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०१३ श्रां (श्रा) पाके । * ४६ वद्रूपाणि । १०१४ स्मृ (स्मृ) आध्याने । स्मृ १८ वद्रूपाणि । १०१५ दृ (दृ) भये । १ दिदरिषति तः न्ति, सि थः थ, दिदरिषामि वः मः । २ दिदरिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदरिषतु / तात् ताम् न्तु : तात् तम् त, दिदरिषाणि वम । ४ अदिदरिषत् ताम् न् : तम् त, म् अदिदरिषाव म । ५ अदिदरिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदरिषाम्बभूव दिदरिषामास । ७ दिदरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदरिषिष्यति तः न्ति, सि थः थ, दिदरिषिष्या मि वः मः । (अदिदरिषिष्याव मा १० अदिदरिषिष्यत् ताम् न् : तम् त म पक्षे दिदरिस्थाने ददीर् दिदरिइति ज्ञेयम् । १०१६ नृ (न्) नये । १ निनरिषति तः न्ति, सि थः थ, निनरिषाभि वः मः । २ निनरिषेत् ताम् युः तम् त, यम् व म ३ निनरिषतु /तात् ताम् न्तु, : तात् तम् त, निनरिषाणि व म। ४ अनिनरिषत् ताम् न् : तम् त, म् अनिनरिषाव म । ५ अनिनरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निरिषाम्बभूव निनरिषामास । ७ निनरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । निनरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ निनरिषिष्यति तः न्ति, सि थः थ, निनरिषिष्या मि वः मः । ( अनिनरिषिष्याव मः १० अनिनरिषिष्यत् ताम् तम् तम पक्षे निनरिस्थाने निनरी निनीइति ज्ञेयम् । 247 १०१७ ष्टक (स्तक्) प्रतीघाते । १ तिस्तकिषति तः न्ति, सि थः थ, तिस्तकिषामि वः मः । २ तिस्तकिषेत् ताम् यु:, : तम् त, यम् व म। ३ तिस्तकिषतु/तात् ताम् न्तु तात् तम् त, तिस्तकिषाणि व ण । ४ अतिस्तकिषत् ताम् न् : तम् त, म् अतिस्तकिषाव म। ५ अतिस्तकिषीत् षिष्टाम् षि: षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तिस्तकिषाञ्चकार तिस्तकिषामास । ७ तिस्तकिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तकिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तकिषिष्यति तः न्ति, सि थः थ; तिस्तकिषिष्यामि वः म: । (अतिस्तकिषिष्याव म । १० अतिस्तकिषिष्यत् ताम् न् : तम् त म १०१८ स्तक (स्तक्) प्रतीघाते । ष्टक १०१७ वद्रूपाणि । १०१९ चक (चक्) तृप्तौ च । १ चिचकिषति तः न्ति, सि थः थ, चिचकिषामि वः मः । २ चिचकिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिचकिषतु /तात् ताम् न्तु : तात् तम् त, चिचकिषाणि व म। ४ अचिचकिषत् ताम् न् : तम् त, म् अचिचकिषाव म । Page #257 -------------------------------------------------------------------------- ________________ 248 धातुरत्नाकर तृतीय भाग ५ अचिचकिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व ६ चिकखिषाञ्चकार ऋतः क्र: कर्थ क्रथः क्र. कार कर कव षिष्म। - कृम चिकखिषाम्बभूव चिकखिषामास। ६ चिचकिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ चिकखिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम चिचकिषाम्बभूव चिचकिषामास। ८ चिकखिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिचकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिकखिषिष्यति त: न्ति, सि थः थ. चिकखिषिष्या मि वः ८ चिचकिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । मः। (अचिकखिषिष्याव म। ९ चिचकिषिष्यति त: न्ति, सि थः थ, चिचकिषिष्या मि वः | १० अचिकखिषिष्यत् ताम् न, : तम् त म मः। (अचिचकिषिष्याव म। १०२२ अग (अग्) अकवत् । १० अचिचकिषिष्यत् ताम् न्, : तम् त म | १ अचिगिषति त: न्ति, सि थः थ, अचिगिषामि वः मः। १०२० अक (अक्) कुटिलायां गतौ। २ अचिगिषेत् ताम् युः, : तम् त, यम् व म। १ अचिकिषति त: न्ति, सि थः थ, अचिकिषामि वः मः।। ३ अचिगिषतु/तात् ताम् न्तु, : तात् तम् त, अचिगिषाणि व २ अचिकिषेत् ताम् युः, : तम् त, यम् व म। ३ अचिकिषतु/तात् ताम् न्तु, : तात् तम् त, अचिकिषाणि व ४ आचिगिषत् ताम् न, : तम् त, म् आचिगिषाव म। ण। | ५ आचिगिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ आचिकिषत् ताम् न्, : तम् त, म् आचिकिषाव म। षिष्म। ५ आचिकिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व | ६ अचिगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्मा अचिगिषाञ्चकार अधिगिषामास । ६ अचिकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ अचिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। अचिकिषाञ्चकार अचिकिषामास । ८ अचिगिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ अचिकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ अचिगिषिष्यति त: न्ति, सि थः थ. अचिगिषिष्यामि वः ८ अचिकिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। मः। (आचिगिषिष्याव म। ९ अचिकिषिष्यति त: न्ति, सि थः थ, अचिकिषिष्यामि वः | १० आचिगिषिष्यत् ताम् न्, : तम् त म मः। (आचिकिषिष्याव म। १०२३ रगे (रग्) शङ्कायाम् । १० आचिकिषिष्यत् ताम् न्, : तम् त म १ रिगिष ति त: न्ति, सि थः थ, रिरगिषामि व: मः। १०२१ कखे (कख्) हसने । २ रिरगिषेत् ताम् युः, : तम् त, यम् व म। १ चिकखिषति त: न्ति, सि थः थ, चिकखिषामि वः मः। ३ रिरगिषतु/तात् ताम् न्तु, : तात् तम् त, रिरगिषाणि व म। २ चिकखिषेत् ताम् यु:, : तम् त, यम् व म। ४ अरिरगिषत् ताम् न्, : तम् त, म् अरिरगिषाव म। ३ चिकखिषतु/तात् ताम् न्तु, : तात् तम् त, चिकखिषाणि व ५ अरिरगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। म। ६ रिरगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अचिकखिषत् ताम् न्, : तम् त, म् अचिकखिषाव म। रिरगिषाञ्चकार रिरगिषाम्बभूव। ५ अचिकखिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ रिरगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ रिरगिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। Page #258 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 249 मा मा ९ रिरगिषिष्य ति त: न्ति, सि थः थ, रिरगिषिष्यामि वः मः। | ३ जिलगिषतु/तात् ताम् न्तु, : तात् तम् त, जिलगिषाणि व (अरिरगिषिष्याव म। १० अरिरगिषिष्यत् ताम् न्, : तम् त म ४ अजिह्लगिषत् ताम् न्, : तम् त, म् अजिह्लगिषाव म। १०२४ लगे (लग्) सङ्गे । ५ अजिगिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व १ लिलगिष ति त: न्ति, सि थ: थ, लिलगिषामि वः मः। षिष्म। २ लिलगिषेत् ताम् युः, : तम् त, यम् व म। ६ जिलगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ लिलगिषतु/तात् ताम् न्तु, : तात् तम् त, लिलगिषाणि व जिह्लगिषाञ्चकार जिह्लगिषाम्बभूव। ७ जिगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलिलगिषत् ताम् न्, : तम् त, म् अलिलगिषाव मा ८ जिगिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ५ अलिलगिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १ जिगिषिष्य तित: न्ति. सि थ: थ, जिह्वगिषिष्यामि वः षिष्म। मः। (अजिह्नगिषिष्याव म। ६ लिलगिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | .. | १० अजिह्लगिषिष्यत् ताम् न्, : तम् त म लिलगिषाञ्चकार लिलगिषाम्बभूव। ७ लिलगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०२७ षगे (सग्) संवरणे । ८ लिलगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ सिसगिषति त: न्ति, सि थः थ, सिसगिषामि वः मः। ९ लिलगिषिष्य तित: न्ति, सि थः थ. लिलगिषिष्यामि वः | २ सिसगिषेत् ताम् युः, : तम् त, यम् व म। मः। (अलिलगिषिष्याव म। ३ सिसगिषत/तात ताम् न्त, : तात तम त. सिसगिषाणि व १० अलिलगिषिष्यत् ताम् न, : तम् त म १०२५ ह्रगे (ह्रग्) संवरणे । ४ असिसगिषत् ताम् न, : तम् त, म असिसगिषाव म। १ जिह्रगिषति त: न्ति, सि थः थ, जिह्रगिषामि वः मः। ५ असिसगिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जिहगिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जिहगिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्रगिषाणि व ण | ६ सिसगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसगिषाम्बभव सिसगिषामास। ४ अजिह्रगिषत् ताम् न, : तम् त, म अजिहगिषाव म। | ७ सिसगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिगिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ सिसगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ सिसगिषिष्यति त: न्ति, सि थः थ, सिसगिषिष्या मि वः ६ जिह्रगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। (असिसगिषिष्याव म। . जिगिषाञ्चकार जिह्रगिषामास । ७ जिह्रगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० असिसगिषिष्यत् ताम् न्, : तम् त म ८ जिह्रगिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। । १०२८ सगे (सग्) संवरणे । षगे १०२७ वदूपाणि। ९. जिह्वगिषिष्यति त: न्ति, सि थः थ, जिह्रगिषिष्यामि वः | १०२९ ष्ठगे (स्थग्) संवरणे । मः। (अजिह्रगिषिष्याव म। १० अजिह्रगिषिष्यत् ताम् न्, : तम् तम १ तिस्थगिषति त: न्ति, सि थः थ, तिस्थगिषामि वः मः। २ तिस्थगिषेत् ताम् युः, : तम् त, यम् व म। १०२६ ह्रगे (ह्नग्) संवरणे। ३ तिस्थगिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्थगिषाणि व १ जिगिष ति त: न्ति, सि थ: थ, जिलगिषामि वः मः। २ जिलगिषेत् ताम् युः, : तम् त, यम् व म। | ४ अतिस्थगिषत् ताम् न्, : तम् त, म् अतिस्थगिषाव म। Page #259 -------------------------------------------------------------------------- ________________ 250 धातुरलाकर तृतीय भाग ५ अतिस्थगिषीत् षिष्टाम् षिः पीः षिष्टम् षिष्ट, षिषम् षिष्व | ३ जिहेडिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेडिपाणि व म। षिष्म। ४ अजिहेडिषत् ताम् न, : तम् त, म अजिहेडिषाव म। ६ तिस्थगिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५ अजिहेडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व तिस्थगिषाञ्चकार तिस्थगिषामास । षिष्म। ७ तिस्थगिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिहेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ तिस्थगिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम जिहेडिषाम्बभूव जिहेडिषामास। ९ तिस्थगिषिष्यति त: न्ति, सि थः थ, तिस्थगिषिष्यामि वः | ७ जिहेडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्थगिषिष्याव म। ८ जिहेडिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अतिस्थगिषिष्यत् ताम् न्, : तम् त म ९ जिहेडिषिष्यति त: न्ति, सि थ: थ, जिहेडिषिष्या मि वः १०३० स्थगे (स्थग्) संवरणे। ठगे १०२९ वद्रूपाणि। मः। (अजिहेडिषिष्याव म। १०३१ वट (वट्) परिभाषणे। वट १७६ वदूपाणि। | १० अजिहेडिषिष्यत् ताम् न्, : तम् त म १०३२ भट (भट्) परिभाषणे। भट १८४ वद्रूपाणि। १०३६ लड (लड्) जिह्वोन्मथने । १०३३ णट (नट) नतौ। णट १८७ वदूपाणि। १ लिलडिषति त: न्ति, सि थः थ, लिलडिषामि वः मः। १०३४ गड (गड्) कम्पने । २ लिलडिषेत् ताम् युः, : तम् त, यम् व म। १ जिगडिषति त: न्ति, सि थः थ, जिगडिषामि वः मः। ३ लिलडिषतु/तात् ताम् न्तु, : तात् तम् त, लिलडिषाणि व २ जिगडिषेत् ताम् युः, : तम् त, यम् व म। ३ जिगडिषत/तात ताम न्त. : तात तम त. जिगडिपाणि व | ४ अलिलडिषत् ताम् न, : तम् त, म् अलिलडिषाव म। ५ अलिलडिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अजिगडिषत् ताम् न्, : तम् त, म् अजिगडिषाव म। षिष्म। ५ अजिगडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ लिलडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। लिलडिषामास लिलडिषाञ्चकार । ७ लिलडिष्यात् स्ताम् सः, : स्तम् स्त, सम स्व स्म। ६ जिगडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ लिलडिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम जिगडिषाम्बभूव जिगडिपामास। ९ लिलडिषिष्यति त: न्ति, सि थः थ, लिलडिषिष्यामि वः ७ जिगडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अलिलडिषिष्याव म। ८ जिगडिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। | १० अलिलडिषिष्यत् ताम् न्, : तम् त म ९ जिगडिषिष्यति त: न्ति, सि थः थ. जिगडिषिष्या मि वः मः। (अजिगडिषिष्याव म। लत्वे लिललिषतीत्यादि। १० अजिगडिषिष्यत् ताम् न्, : तम् त म १०३७ फण (फण) गतौ । लत्वे जिगलिषतीत्यादि। १ पिफणिषति त: न्ति, सि थः थ, पिफणिषामि वः मः। १०३५ हेड (हेड्) वेष्टने । २ पिफणिषेत् ताम् युः, : तम् त, यम् व म। ३ पिफणिषतु/तात् ताम् न्तु, : तात् तम् त, पिफणिषाणि व १ जिहेडिषति त: न्ति, सि थः थ, जिहेडिषामि वः मः। ण । २ जिहेडिषेत् ताम् युः, : तम् त, यम् व म। | ४ अपिफणिषत् ताम् न, : तम् त, म् अपिफणिषाव म। म। Page #260 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (भ्वादिगण) 251 म। ५ अपिफणिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिश्रणिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रणिषाणि व षिष्म। ६ पिफणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ४ अशिश्रणिषत् ताम् न्, : तम् त, म् अशिश्रणिषाव म। पिफणिषामास पिफणिषाञ्चकार । ५ अशिश्रणिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ पिफणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिफणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ६ शिश्रणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ पिफणिषिष्यति त: न्ति, सि थः थ, पिफणिषिष्यामि वः __ कृम शिश्रणिषाम्बभूव शिश्रणिषामास। मः। (अपिफणिषिष्याव म। ७ शिश्रणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिफणिषिष्यत् ताम् न, : तम् त म ८ शिश्रणिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिश्रणिषिष्यति त: न्ति, सि थ: थ, शिश्रणिषिष्या मि वः १०३८ कण (कण्) गतौ। कण २७० वदूपाणि। मः। (अशिश्रणिषिष्याव म। १०३९ रण (रण) गतौ। रण २६० वदूपाणि। १० अशिश्रणिषिष्यत् ताम् न्, : तम् त म १०४० चण (चण) हिंसादानयोश्च। चण २७२ १०४३ स्नथ (स्नथ्) हिंसार्थः। वद्रूपाणि। १ सिस्नथिषति त: न्ति, सि थः थ, सिस्नथिषामि वः मः। १०४१ शण (शण) दाने । २ सिस्नथिषेत् ताम् युः, : तम् त, यम् न म। १ शिशणिषति त: न्ति, सि थः थ. शिशणिषामि वः मः। ३ सिस्नथिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नथिषाणि व ण । २ शिशणिषेत् ताम् युः, : तम् त, यम् व म। ४ असिस्नथिषत् ताम् न, : तम् त, म् असिस्नथिषाव म। ३ शिशणिषतु/तात् ताम् न्तु, : तात् तम् त, शिशणिषाणि व | ५ असिस्नथिषीत् षिष्टाम् षिः षी: षिष्टम षिष्ट, षिषम् षिष्व षिष्म। ४ अशिशणिषत् ताम् न्, : तम् त, म् अशिशणिषाव म।। ६ सिस्नथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अशिशणिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व सिस्नथिषामास सिस्नथिषाञ्चकार। षिष्म। ७ सिस्नथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | |८ सिस्नथिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। शिशणिषाञ्चकार शिशणिषामास । ९ सिस्नथिषिष्यति त: न्ति, सि थ: थ, सिस्नथिषिष्यामि वः ७ शिशणिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (असिस्नथिषिष्याव म। . ८ शिशणिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० असिस्नथिषिष्यत् ताम् न्, : तम् त म ९ शिशणिषिष्यति त: न्ति, सि थः थ, शिशणिषिष्यामि वः मः। (अशिशणिषिष्याव म। १०४४ क्नथ (क्नथ्) हिंसार्थः। १० अशिशणिषिष्यत् ताम् न, : तम् त म १ चिक्नथिषति त: न्ति, सि थ: थ, चिक्नथिषामि वः मः। २ चिक्नथिषेत् ताम् युः, : तम् त, यम् व म। १०४२ श्रण (श्रण) दाने । ३ चिक्नथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्नथिषाणि व १ शिश्रणिषति त: न्ति, सि थः थ, शिश्रणिषामि वः मः। मा २ शिश्रणिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिक्नथिषत् ताम् न्, : तम् त, म् अचिक्नथिषाव म। Page #261 -------------------------------------------------------------------------- ________________ 252 धातुरत्नाकर तृतीय भाग ण। ५ अचिक्नथिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चिक्लथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चिक्लथिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चिक्नथिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कव, | ९ चिक्लथिषिष्यति त: न्ति, सि थः थ, चिक्लथिषिष्या मि व: मः। (अचिक्लथिषिष्याव म।। कृम चिक्नथिषाम्बभूव चिक्नथिषामास। ७ चिक्नथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिक्लथिषिष्यत् ताम् न्, : तम् त म ८ चिक्नथिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः।। १०४७ छद (छद्) ऊर्जने। ९ चिक्नथिषिष्यति त: न्ति, सि थः थ, चिक्नथिषिष्या मि वः | १ चिच्छदिषति त: न्ति, सि थ: थ, चिच्छदिषामि व: मः। मः। (अचिक्नथिषिष्याव मा २ चिच्छदिषेत् ताम् युः, : तम् त, यम् व म। १० अचिक्नथिषिष्यत् ताम् न, : तम् त म ३ चिच्छदिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छदिषाणि व ण । १०४५ ऋथ (ऋथ्) हिंसार्थः। ४ अचिच्छदिषत् ताम् न्, : तम् त, म् अचिच्छदिषाव म। १ चिऋथिषति त: न्ति, सि थः थ, चिक्रथिषामि वः मः। ५ अचिच्छदिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिक्रथिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ चिक्रथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रथिषाणि व ६ चिच्छदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्छदिषामास चिच्छदिषाञ्चकार। ४ अचिक्रथिषत् ताम् न्, : तम् त, म् अचिक्रथिषाव म। ७ चिच्छदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिक्रथिषीत षिष्टाम षिः षी: षिष्टम षिष्ट, षिषम षिष्व | ८ चिच्छदिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चिच्छदिषिष्यति त: न्ति, सि थः थ, चिच्छदिषिष्यामि वः ६ चिक्रथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | मः। (अचिच्छदिषिष्याव म। चिक्रथिषामास चिक्रथिषाञ्चकार। १० अचिच्छदिषिष्यत् ताम् न्, : तम् त म ७ चिक्रथिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०४८ मदै (मद्) हर्षग्लपनयोः। ८ चिक्रथिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिक्रथिषिष्यति त: न्ति, सि थः थ. चिक्रथिषिष्यामि वः | १ मिमदिषति त: न्ति, सि थ: थ, मिमदिषामि वः मः। मः। (अचिक्रथिषिष्याव म। २ मिमदिषेत् ताम् युः, : तम् त, यम् व म। १० अचिक्रथिषिष्यत् ताम् न्, : तम् त म ३ मिमदिषतु/तात् ताम् न्तु, : तात् तम् त, मिमदिषाणि व म। ४ अमिमदिषत् ताम् न्, : तम् त, म् अमिमदिषाव म। १०४६ क्लथ (क्लथ्) हिंसार्थः। |६. अमिमदिषीत षिष्टाम षिष:. षी: षिष्टम षिष्ट. षिषम षिष्व १ चिक्लथिषति त: न्ति, सि थ: थ, चिक्लथिषामि वः मः। । षिष्म। २ चिक्लथिषेत् ताम् युः, : तम् त, यम् व म। ६ मिमदिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ चिक्लथिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लथिषाणि कृम मिमदिषाम्बभूव मिमदिषामास। व म। ७ मिमदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचिक्लथिषत् ताम् न, : तम् त, म् अचिक्लथिषाव म। | | ८ मिमदिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अचिक्लथिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ९ मिमदिषिष्यति त: न्ति, सि थः थ, मिमदिषिष्या मि वः षिष्म। मः । (अमिमदिषिष्याव म। ६ चिक्लथिषाञ्चकार ऋतु: क्रुः, कर्थ क्रथुः क्र, कार कर १० अमिमदिषिष्यत् ताम् न, : तम् त म कृव, कृम चिक्लथिषाम्बभूव चिक्लथिषामास। Page #262 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 253 मा १०४९ ष्टन (स्तन्) शब्दे। स्तन ३२३ वद्रूपाणि। १०५७ ह्मल (ह्मल्) चलने । १०५० स्तन (स्तन्) शब्दे। वट ३२३ वद्रूपाणि। १ जिह्मलिष ति त: न्ति, सि थ: थ, जिह्मलिषामि वः मः। १०५१ ध्वन (ध्वन्) शब्दे। ध्वन ३२५ वद्रूपाणि। २ जिह्यलिषेत् ताम् यु:, : तम् त, यम् व म। १०५२ स्वन (स्वन्) अवतंसे। स्वन ३२७ वद्रूपाणि। ३ जिह्मलिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्मलिषाणि व १०५३ चन (चन्) हिंसायाम्। चन ३२६ वद्रूपाणि। म। १०५४ ज्वर (ज्वर) रोगे। ४ अजिह्मलिषत् ताम् न्, : तम् त, म अजिह्मलिषाव म। १ जिज्वरिषति त: न्ति, सि थः थ, जिज्वरिषामि वः मः। ५ अजिह्मलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जिज्वरिषेत् ताम् युः, : तम् त, यम् व मा . षिष्म। ३ जिज्वरिषतु/तात् ताम् न्तु, : तात् तम् त, जिज्वरिषाणि व ६ जिह्मलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिह्मलिषाकार जिह्मलिषाम्बभूव। ४ अजिज्वरिषत् ताम् न, : तम् त, म् अजिज्वरिषाव म। ७ जिह्मलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिज्वरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ८ जिहालिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ जिज्वरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कत | ९ जिह्मलिषिष्य तित: न्ति, सि थ: थ, जिह्मलिषिष्यामि वः कृम जिज्वरिषाम्बभूव जिज्वरिषामास। मः। (अजिहालिषिष्याव म। ७ जिज्वरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिह्मलिषिष्यत् ताम् न्, : तम् त म ८ जिज्वरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिज्वरिषिष्यति तः न्ति, सि थः थ, जिज्वरिषिष्या मि वः १०५८ ज्वल (ज्वल्) दीप्तौ। ज्वल ९६० वदूपाणि। १०५८ पल (पल्प दाता। पल १५० वपू मः। (अजिज्वरिषिष्याव म। ॥ तृतीयभागे भ्वादिगणः संपूर्णः ।। १० अजिज्वरिषिष्यत् ताम् न, : तम् त म ॥ अथ अदादिगणः ॥ १०५५ चल (चल्) कम्पने। चल ९७२ वद्रूपाणि। १०५६ हल (ह्वल्) चलने । १०५९ अदं (अद्) भक्षणे । १ जिह्वलिषति त: न्ति, सि थ: थ, जिह्वलिषामि वः मः। १ जिघत्स तित: न्ति, सि थः थ, जिघत्सामि वः मः। २ जिह्वलिषेत् ताम् युः, : तम् त, यम् व म। २ जिघत्सेत् ताम् युः, : तम् त, यम् व म। ३ जिह्वलिषतु/तात् ताम् न्तु, : तात् तम् त, जिह्वलिषाणि व ३ जिघत्सतु/तात् ताम् न्तु, : तात् तम् त, जिघत्साणि व म। ४ अजिघत्सत् ताम् न्, : तम् त, म् अजिघत्साव म। ४ अजिह्वलिषत् ताम् न्, : तम् त, म् अजिह्वलिषाव म।। ५ अजिघत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अजिह्वलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ जिघत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ जिह्वलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, जिघत्साशकार जिघत्साम्बभूव। कम जिह्वलिषाम्बभूव जिह्वलिषामास। ७ जिघत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिह्वलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघत्सिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ जिह्वलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिह्वलिषिष्यति त: न्ति, सि थ: थ, जिह्वलिषिष्या मि वः । ९ जिघत्सिष्य ति त: न्ति, सि थः थ, जिघसिष्यामि वः मः। मः। (अजिह्वलिषिष्याव म। (अजिघत्सिष्याव म। १० अजिह्वलिषिष्यत् ताम् न, : तम् त म १० अजिघत्सिष्यत् ताम् न, : तम् त म म। सिष्म। मा Page #263 -------------------------------------------------------------------------- ________________ 254 धातुरत्नाकर तृतीय भाग १०६० प्यां (प्या) भक्षणे । ५ अयियासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व १ पिप्सासति त: न्ति, सि : थ पिप्सासामि वः मः। सिष्म। २ पिप्सासेत ताम् युः, : तम् त, यम् व म। ६ यियामाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ पिप्सासतु/तात् ताम् न्तु, : तात् तम् त, पिप्सासाणि व म। | कृम यियासाम्बभूव यियासामास। ४ अपिप्सासत् ताम् न्, :, तम् त म्, अपिप्सासाव म। ७ यियास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपिप्सासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ८ यियासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। सिष्म। |९ यियासिष्यति त: न्ति, सि थः थ, यियासिष्यामि वः मः। ६ पिप्सासामास सतुः सुः, सिथ सथुः स, स सिव सिम, (अयियासिष्याव म। पिप्सासाञ्चकार पिप्सासाम्बभूव। १० अयियासिष्यत् ताम् न्, : तम् त म ७ पिप्सास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०६३ वाक् (वा) गतिबन्धनयोः। ओवै ४८ वद्रूपाणि। ८ पिप्सासिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १०६४ ष्णांक् (स्त्रा) शौचे। ष्णे ४९ वद्रूपाणि। पिप्सासिष्यति त: न्ति, सि थ: थ, पिप्सासिष्यामि वः मः। १०६५ श्रांक (श्रा) पाके। श्रां ४६ वदूपाणि। (अपिप्सासिष्याव म। १० अपिप्सासिष्यत् ताम् न्, : तम् त म १०६६ द्रांक (द्रा) कुत्सित गतौ। द्रै ३४ वदूपाणि। १०६७ पांक् (पा) रक्षणे। २ वद्रूपाणि। १०६१ भांक् (भा) दीप्तौ । १०६८ लांक (ला) आदाने । १ बिभासति त: न्ति, सि थ: थ. बिभासामि वः मः। २ बिभासेत् ताम् युः, : तम् त, यम् व म। १ लिलासति त: न्ति, सि थ: थ, लिलासाभि वः मः। ३ बिभासतु/तात् ताम् न्तु, : तात् तम् त, बिभासाणि व म। | विभामाणि व म। | २ लिलासेत् ताम् युः, : तम् त, यम् व म। अबिभासत् ताम् न, : तम् त, म अबिभासाव म। ३ लिलासतु/तात् ताम् न्तु, : तात् तम् त, लिलासाणि व म। अबिभासीत् सिष्टाम् सिषः, सीः सिष्टम सिष्ट, सिषम सिष्व | ४ अलिलासत् ताम् न्, : तम् त, म् अलिलासाव म।। सिष्म। ५ अलिलासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व ६ बिभासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिष्म। बिभासाञ्चकार बिभासामास। ६ लिलासाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ बिभास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम लिलासाम्बभूव लिलासामास। ८ बिभासिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लिलास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ बिभासिष्यति त: न्ति, सि थः थ, बिभासिष्यामि वः मः। ८ लिलासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। (अबिभासिष्याव म। ९ लिलासिष्यति त: न्ति, सि थ: थ, लिलासिष्यामि वः मः। १० अबिभासिष्यत् ताम् न्, : तम् त म (अलिलासिष्याव म। १० अलिलासिष्यत् ताम् न्, : तम् त म १०६२ यांक (या) प्रापणे। १०६९ रांक् (रा) दाने। रै ३८ वदूपाणि। १ यियासति त: न्ति, सि थ: थ, यियासाभि व: मः। १०७० दांवक् (दा) लवने। दैव २९ वद्रूपाणि। २ यियासेत् ताम् यु:, : तम् त, यम् व म। १०७१ ख्यांक (ख्या) प्रकथने । ३ यियासतु/तात् ताम् न्तु, : तात् तम् त, यियासाणि व म। ४ अयियासत् ताम् न, : तम् त, म् अयियासाव म। १ चिख्यास तित: न्ति, सि थः थ, चिख्यासा मि वः मः। | २ चिख्यासेत् ताम् युः, : तम् त, यम् व म। Page #264 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 255 म। ३ चिख्यासतु/तात् ताम् न्तु, : तात् तम् त, चिख्यासाणि व | ६ मित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, मित्साञ्चकार मित्साम्बभूव । ४ अचिख्यासत् ताम् न्, : तम् त, म् अचिख्यासाव म। । ७ मित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिख्यासीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व साल |८ मित्सिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। सिष्म। ९ मित्सिष्य ति त: न्ति, सि थ: थ, मित्सिष्यामि वः मः। ६ चिख्यासामास सतुः सुः, सिथ सथु स स सिव सिम, (अमित्सिष्याव म। चिख्यासाञ्चकार चिख्यासाम्बभूव। १० अमित्सिष्यत् ताम् न्, : तम् त म ७ चिख्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०७४ इंक् (इ) स्मरणे। अज्ञानार्थे गम्यूँ ३९८ ८ चिख्यासिता" रौरः, सि स्थ: स्थ, स्मि स्व स्म। - वद्रूपाणि। ९ चिख्यासिष्य ति त: न्ति, सि थः थ, चिख्यासिष्यामि वः | १०७५ इंण्क् (इ) गतौ। गम्लं ३९६ वदूपाणि ज्ञाने तु इं मः। (अचिख्यासिष्याव म। १ वदूपाणि। १० अचिख्यासिष्यत् ताम् न्, : तम् त म १०७६ वींक (वी) प्रजनकान्त्यसनखादने च । १०७२ प्रांक (प्रा) पूरणे। १ विवीषति त: न्ति, सि थ: थ, विवीषामि वः मः। १ पिप्रासति त: न्ति, सि थः थ, पिप्रासामि वः मः। २ विवीषेत् ताम् युः, : तम् त, यम् व म। २ पिप्रासेत् ताम् युः, : तम् त, यम् व म। ३ विवीषतु/तात् ताम् न्तु, : तात् तम् त, विवीषाणि व म। ३ पिप्रासतु/तात् ताम् न्तु, : तात् तम् त, पिप्रासाणि व म। ४ अविवीषत् ताम् न, : तम् त, म अविवोषाव म। ४ अपिप्रासत् ताम् न, : तम् त, म् अपिप्रासाव म। ५ अविवीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अपिप्रासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व षिष्म। सिष्म। | ६ विवीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ पिप्रासाम्बभू व वतुः वः, विथ वथः व, व विव विम. | कृम विवीषाम्बभूव विवीषामास। पिप्रासाञ्चकार पिप्रासामास। ७ विवीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिप्रास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ पिप्रासिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवीषिष्यति त: न्ति, सि थ: थ. विवीषिष्या मि वः मः। १ पिप्रासिष्यति त: न्ति, सि थः थ, पिप्रासिष्यामि वः मः। (अविवीषिष्याव म। (अपिप्रासिष्याव म। १० अविवीषिष्यत् ताम् न्, : तम् त म १० अपिप्रासिष्यत् ताम् न्, : तम् त म १०७७ छुक् (धु) अभिगमने । १ दुयूषति त: न्ति, सि थः थ, दुयूषामि वः मः। १०७३ मांक (मा) माने । २ दुयूषेत् ताम् युः, : तम् त, यम् व मा १ मित्स ति त: न्ति, सि थ: थ, मित्सामि वः मः। ३ दुयूषतु/तात् ताम् न्तु, : तात् तम् त, दुयूषाणि व म। २ मित्सेत् ताम् युः, : तम् त, यम् व म। ४ अदुयूषत् ताम् न्, : तम् त, म् अदुयूषाव म। ३ मित्सतु/तात् ताम् न्तु, : तात् तम् त, मित्साणि व म। | ५ अदुयूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ४ अमित्सत् ताम् न्, : तम् त, म् अमित्साव म। षिष्म। ५ अमित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ६ दुयूषाकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, सिष्म। कृम दुयूषाम्बभूव दुयूषामास। Page #265 -------------------------------------------------------------------------- ________________ 256 धातुरत्नाकर तृतीय भाग ७ दुयूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १०८१ णुक् (नु) स्तुतौ । ८ दुयूषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ नुनूषति त: न्ति, सि थ: थ, नुनूषामि वः मः। ९ दयषिष्यति त: न्ति, सि थः थ, दुयूषिष्या मि वः मः।। २ ननषेत् ताम् युः, : तम् त, यम् व म। (अदुयूषिष्याव म। ३ नुनूषतु/तात् ताम् न्तु, : तात् तम् त, नुनूषाणि व ण । १० अदुयूषिष्यत् ताम् न्, : तम् त म ४ अनुनूषत् ताम् न्, : तम् त, म् अनुनूषाव म। १०७८ पुंक् (सु) प्रसवैश्वर्ययोः। सुं १७ वदूपाणि। ५ अनुनूषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १०७९ तुंक् (तु) वृत्तिहिंसापूरणेषु । ६ नुनूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, नुनूषाञ्चकार नुनूषामास । १ तुतूषति त: न्ति, सि थः थ, तुतूषामि वः मः। ७ नुनूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुतूषेत् ताम् युः, : तम् त, यम् व म। ८ नुनूषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ तुतूषतु/तात् ताम् न्तु, : तात् तम् त, तुषाणि व ण । ९ नुनूषिष्यति त: न्ति, सि थः थ, नुनूषिष्यामि वः मः। ४ अतुतूषत् ताम् न्, : तम् त, म् अतुतूषाव म। (अनुसूषिष्याव म।। ५ अत्तषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। । १० अनुषिष्यत् ताम् न्, : तम् त म ६ तुतूषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, तुतूषाञ्चकार तुतूषामास । १०८२ क्ष्णुक् (क्ष्णु) तेजने । ७ तुतूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ चुक्ष्णूषति त: न्ति, सि थः थ, चुक्ष्णूषामि वः मः। ८ तुतूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। २ चुक्ष्णूषेत् ताम् युः, : तम् त, यम् व म। ९ तुतूषिष्यति त: न्ति, सि थः थ, तुतूषिष्यामि वः मः। | ३ चुणूषतु/तात् ताम् न्तु, : तात् तम् त, चुक्ष्णूषाणि व म। (अतुतूषिष्याव म। ४ अचुक्ष्णूषत् ताम् न्, : तम् त, म् अचुक्ष्णूषाव म। १० अतुतूषिष्यत् ताम् न्, : तम् त म ५ अचुक्ष्णूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १०८० युक् (यु) मिश्रणे। ६ चुक्ष्णूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ युयूष ति त: न्ति, सि थ: थ, युयूषामि वः मः। कृम चुक्ष्णूषाम्बभूव चुणूषामास। २ युयूषेत् ताम् युः, : तम् त, यम् व म। ७ चुक्ष्णूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ युयूषतु/तात् ताम् न्तु, : तात् तम् त, युयूषाणि व म। ८ चुक्ष्णषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अयुयूषत् ताम् न्, : तम् त, म् अयुयूषाव म। ९ चुक्ष्णूषिष्यति त: न्ति, सि थः थ, चुणूषिष्या मि वः मः। ५ अयुयूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | (अचुक्ष्णूषिष्याव म। | १० अचुक्ष्णूषिष्यत् ताम् न्, : तम् त म ६ युयूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, युयूषाञ्चकार युयूषाम्बभूव। १०८३ स्नुक् (स्नु) प्रस्तवने । ७ युयूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ सुस्नूषति तः न्ति, सि थ: थ, सुस्नूषामि वः मः। ८ युयुषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। २ सुस्नूषेत् ताम् युः, : तम् त, यम् व म। ९ युयूषिष्य ति त: न्ति, सि थः थ, युयूषिष्यामि वः मः। | ३ सुस्नूषतु/तात् ताम् न्तु, : तात् तम् त, सुस्नूषाणि व ण । (अयुयूषिष्याव म। ४ असुस्नूषत् ताम् न, : तम् त, म् असुस्नूषाव म। १० अयुयूषिष्यत् ताम् न्, : तम् त म ५ असुस्नूषीत् षिष्टाम् षिः षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। षिष्म। Page #266 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 257 ६ सुस्नूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १०८६ कुंक् (कु) शब्दे । सुस्नूषामास सुस्नूषाञ्चकार । १ चुकृषति त: न्ति, सि थः थ, चषामि वः मः। ७ सुस्नूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ चुकूषेत् ताम् यु:, : तम् त, यम् व म। ८ सस्नषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ चुकूषतु/तात् ताम् न्तु, : तात् तम् त, चुकूषाणि व म। ९ सस्नषिष्यति त: न्ति, सि थः थ, सुस्नूषिष्यामि वः मः।। ४ अचकपत ताम न. : तम त. त: न्ति, सि थः थ, सुस्तूषिष्यामि वः मः।। ४ अचुकूषत् ताम् न्, : तम् त, म् अचुकूषाव म। (असुस्नूषिष्याव म। ५ अचुकूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १० असुस्नूषिष्यत् ताम् न्, : तम् त म षिष्म। __ १०८४ टुक्षु (क्षु) शब्दे । .... ६ चुकूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव १ चुक्षूषति त: न्ति, सि थः थ, चुक्षूषामि वः मः। कृम चुकूषाम्बभूव चुकूषामास। ७ चुकूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ चुक्षूषेत् ताम् युः, : तम् त, यम् व म। ८ चुकूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ चुक्षूषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षुषाणि व म। | ९ चुकूषिष्यति तः न्ति, सि थः थ, चुकूषिष्या मि वः मः। ४ अचुक्षूषत् ताम् न, : तम् त, म् अचुक्षूषाव म। __ (अचुकूषिष्याव म। ५ अचुक्षूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अचुकूषिष्यत् ताम् न्, : तम् त म षिष्म। ६ चुक्षूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १०८७ रुदृक् (रुद्) अश्रुविमोचने । कृम चुक्षूषाम्बभूव चुक्षूषामास। १ रुरुदिषति त: न्ति, सि थ: थ, रुरुदिषामि वः मः। ७ चुक्षुष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रुरुदिषेत् ताम् युः, : तम् त, यम् व म। ८ चक्षुषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रुरुदिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुदिषाणि व ण । ९ चक्षषिष्यति त: न्ति, सि थः थ, चक्षषिष्या मि वः मः।। ४ अरुरुदिषत् ताम् न, : तम् त, म् अरुरुदिषाव म। (अचुक्षूषिष्याव म। ५ अरुरुदिषीत षिष्टाम षिः षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। १० अचुक्षूषिष्यत् ताम् न्, : तम् त म १०८५ रूक् (रू) शब्दे । ६ रुरुदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रुरुदिषाञ्चकार रुरुदिषामास। १ रुरूषति त: न्ति, सि थः थ, रुरूषामि वः मः। ७ रुरुदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ रुरूषेत् ताम् युः, : तम् त, यम् व म। ८ रुरुदिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३ रुरूषतु/तात् ताम् न्तु, : तात् तम् त, रुरूषाणि व म। ९ रुरुदिषिष्यति त: न्ति, सि थः थ, रुरुदिषिष्यामि वः मः। ४ अरुरूषत् ताम् न्, : तम् त, म् अरुरूषाव म। (अरुरुदिषिष्याव म। ५ अरुरूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १० अरुरुदिषिष्यत् ताम् न्, : तम् त म ६ रुरूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १०८८ जिस्वपंक् (स्वप्) शये । कृम रुरूषाम्बभूव रुरूषामास। १ सुषुप्सति त: न्ति, सि : थ सुषुप्सामि वः मः। ७ रुरूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ सुषुप्सेत ताम् युः, : तम् त, यम् व म। ८ रुरूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ सुषुप्सतु/तात् ताम् न्तु, : तात् तम् त, सुषुप्साणि व म। ९ रुरूषिष्यति त: न्ति, सि थः थ, रुरूषिष्या मि वः मः। ४ असुषुप्सत् ताम् न्, :, तम् त म्, असुषुप्साव म। (अरुरूषिष्याव म। ५ असुषुप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व १० अरुरूषिष्यत् ताम् न्, : तम् त म सिष्म। Page #267 -------------------------------------------------------------------------- ________________ 258 ६ सुषुप्सामास सतुः सुः, सिथ सथुः स स सिव सिम, सुषुप्साञ्चकार सुषुप्साम्बभूव । ७ सुषुप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुषुप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुषुप्सिष्यति तः न्ति, सि थः थ, सुषुप्सिष्यामि वः मः । (असुवि १० असुषुप्सिष्यत् ताम् न् : तम् तम १०८९ अन (अन्) प्राणने । १ अनिनिषति तः न्ति, सि थः थ, अनिनिषामि वः मः । २ अनिनिषेत् ताम् यु:, : तम् त, यम् व म । ३ अनिनिषतु/तात् ताम् न्तु : तात् तम् त, अनिनिषाणि व म । ४ आनिनिष त् ताम् न् : तम् त, म् आनिनिषाव म । ५ आनिर्निषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अनिनिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम अनिनिषाम्बभूव अनिनिषामास । ७ अनिनिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्प | ८ अनिनिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अनिनिषिष्यति तः न्ति, सि थः थ, अनिनिषिष्यामि वः मः । ( आनिनिषिष्याव म। १० आनिनिषिष्यत् ताम् न्, : तम् त म १०९० श्वसक् (श्वस्) प्राणने । १ शिश्वसिषति तः न्ति, सि थः थ, शिश्वसिषामि वः मः । २ शिश्वसिषेत् ताम् यु:, : तम् त, यम् व म ३ शिश्वसिषतु/तात् ताम् न्तु : तात् तम् त, शिश्वसिषाणि व ण । ४ अशिश्वसिषत् ताम् न् : तम् त, म् अशिश्वसिषाव म। ५ अशिश्वसिषीत् षिष्टाम् षिः षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शिश्वसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिश्वसिषाञ्चकार शिश्वसिषामास । ७ शिश्वसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्वसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्वसिषिष्यति तः न्ति, सि थः थ, शिश्वसिषिष्यामि वः म: । (अशिश्वसिषिष्याव म। धातुरत्नाकर तृतीय भाग १० अशिश्वसिषिष्यत् ताम् न्, तम् तम १०९१ जक्षक् (जक्ष) भक्षहसनयोः । १ जिजक्षिष ति तः न्ति, सि थः थ, जिजक्षिषामि वः मः । २ जिजक्षिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिजक्षिषतु /तात् ताम् न्तु तात् तम् त, जिजक्षिषाणि व म। ४ अजिजक्षिषत् ताम् न् : तम् त, म् अजिजक्षिषाव म। ५ अजिजक्षिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजक्षिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिजक्षिषाञ्चकार जिजक्षिषाम्बभूव । ७ जिजक्षिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजक्षिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजक्षिषिष्य ति तः न्ति, सि थः थ, जिजक्षिषिष्यामि वः म: । (अजिजक्षिषिष्याव म। १० अजिजक्षिषिष्यत् ताम् न्, : तम् त म १०९२ दरिद्राक् (दरिद्रा) दुर्गतौ । १ दिदरिद्रासति तः न्ति, सि थः थ, दिदरिद्रासामि वः मः । २ दिदरिद्रासेत् ताम् युः, : तम् त, यम् व म। ३ दिदरिद्रासतु / तात् ताम् न्तु : तात् तम् त, दिदरिद्रासाणि व म। ४ अदिदरिद्रासत् ताम् न् : तम् त, म् अदिदरिद्रासाव म ५ अदिदरिद्रासीत् सिष्टाम् सिषुः सीः सिष्टम् सिष्ट, सिषम् सिष्वसिष्म । ६ दिदरिद्रासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदरिद्रासाञ्चकार दिदरिद्रासामास । ७ दिदरिद्रास्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिद्रासिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदरिद्रासिष्यति तः न्ति, सि थः थ, दिदरिद्रासिष्यामि वः म: । (अदिदरिद्रांसिष्याव म। १० अदिदरिद्रासिष्यत् ताम् न् : तम् त म ॥ पक्षे ॥ १ दिदरिद्रिषति तः न्ति, सि थः थ, दिदरिद्रिषामि वः मः । २ दिदरिद्रिषेत् ताम् यु:, : तम् त, यम् व म Page #268 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) ३ दिदरिद्रिषतु/तात् ताम् न्तु : तात् तम् त, दिदरिद्रिषाणि व ण । ४ अदिदरिद्रिषत् ताम् न् : तम् त, म् अदिदरिद्रिषाव म। ५ अदिदरिद्रिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदरिद्रिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिदरिद्रिषाञ्चकार दिदरिद्रिषामास । ७ दिदरिद्रिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिदरिद्रिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ९ दिदरिद्रिषिष्यति तः न्ति, सि थः थ, दिदरिद्रिषिष्यामि वः म: । (अदिदरिद्रिषिष्याव म। १० अदिदरिद्रिषिष्यत् ताम् न् : तम् त म १०९३ जागृक् (जागृ) निद्राक्षये । १ जिजागरिष ति तः न्ति, सि थः थ, जिजागरिषामि वः मः । २ जिजागरिषेत् ताम् युः, तम् त, यम् व म । ३ जिजागरिषतु /तात् ताम् न्तु तात् तम् त, जिजागरिषाणि व म। ४ अजिजागरिषत् ताम् न् : तम् त, म् अजिजागरिषाव म ५ अजिजागरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजागरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिजागरिषाञ्चकार जिजागरिषाम्बभूव । ७ जिजागरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजागरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजागरिषिष्य ति तः न्ति, सि थः थ, जिजागरिषिष्यामि व: म: । (अजिजागरिषिष्याव म। १० अजिजागरिषिष्यत् ताम् न् : तम् त म १०९४ चकासृक् (चकास्) दीप्तौ । १ चिचकासिषति तः न्ति, सि थः थ, चिचकासिषामि वः मः । २ चिचकासिषेत् ताम् युः तम् त, यम् व म। ३ चिचकासिषतु / तात् ताम् न्तु, : तात् तम् त, चिचकासिषाणि व मा ४ अचिचकासिषत् ताम् न् : तम् त, म् अचिचकासिषाव म। ५ अचिचकासिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचकासिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम चिचकासिषाम्बभूव चिचकासिषामास । : ७ चिचकासिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचकासिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचकासिषिष्यति तः न्ति, सि थः थ, चिचकासिषिष्या मि वः मः । (अचिचकासिषिष्याव म। १० अचिचकासिषिष्यत् ताम् न्, : तम् त म १०९५ शासू (शास्) अनुशिष्टौ । १ शिशासिषति तः न्ति, सि थः थ, शिशासिषामि वः मः । २ शिशासिषेत् ताम् यु:, : तम् त, यम् व म ३ शिशासिषतु /तात् ताम् न्तु, : तात् तम् त, शिशासिषाणि व ण | 259 ४ अशिशासिषत् ताम् न् : तम् त, म् अशिशासिषाव म। ५ अशिशासिषीत् षिष्टाम् षिः षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशासिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशासिषाञ्चकार शिशासिषामास । ७ शिशासिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशासिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशासिषिष्यति तः न्ति, सि थः थ, शिशासिषिष्यामि वः म: । (अशिशासिषिष्याव म। १० अशिशासिषिष्यत् ताम् न् : तम् तम १०९६ वचक् (वच्) भाषणे । १ विवक्षति तः न्ति, सि थः थ, विवक्षामि वः मः । २ विवक्षेत् ताम् युः तम् त, यम् व म । ३ विवक्षतु /तात् ताम् न्तु तात् तम् त, विवक्षाणि व म। ४ अविवक्षत् ताम् नू : तम् त, म् अविवक्षाव म । ५ अविवक्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ विवक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवक्षाम्बभूव विवक्षामास । ७ विवक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #269 -------------------------------------------------------------------------- ________________ 260 ९ विवक्षिष्यति तः न्ति, सि थः थ, विवक्षिष्यामि वः मः । (अविवक्षिष्याव म । १० अविवक्षिष्यत् ताम् न् तम् त म १०९७ मृजौक् (मृज्) शुद्धौ । १ मिमार्जिषति तः न्ति, सि थः थ, मिमार्जिषामि वः मः । २ मिमार्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमार्जिषतु /तात् ताम् न्तु तात् तम् त, मिमार्जिषाणि व म। ४ अमिमार्जिषत् ताम् न् : तम् त, म् अमिमार्जिषाव म। ५ अमिमार्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमार्जिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमार्जिषाम्बभूव मिमार्जिषामास । ७ मिमार्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमार्जिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमार्जिषिष्यति तः न्ति, सि थः थ, मिमार्जिषिष्यामि वः मः । (अमिमार्जिषिष्याव म। १० अमिमार्जिषिष्यत् ताम् न्, : तम् त म पक्षे मिमार्जिस्थाने मिमृइति ज्ञेयम् । १०९८ सस्तुक् (संस्त्) स्वप्ने । १ सिसंस्तिषति तः न्ति, सि थः थ, सिसंस्तिषामि वः मः । २ सिसंस्तिषेत् ताम् युः तम् त, यम् व म! ३ सिसंस्तिषतु /तात् ताम् न्तु : तात् तम् त, सिसंस्तिषाणि व ण । ४ असिसंस्तिषत् ताम् न् : तम् त, म् असिसंस्तिषाव म । ५ असिसंस्तिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसंस्तिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसंस्तिषाञ्चकार सिसंस्तिषामास । ७ सिसंस्तिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिसंस्तिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसंस्तिषिष्यति तः न्ति, सि थः थ, सिसंस्तिषिष्यामि वः म: । (असिसंस्तिषिष्याव म । १० असिसंस्तिषिष्यत् ताम् न् : तम् त म धातुरत्नाकर तृतीय भाग १०९९ विदक् (विद्) ज्ञाने । १ विविदिष ति तः न्ति, सि थः थ, विविदिषामि वः मः । २ विविदिषेत् ताम् यु:, : तम् त, यम् व म ३ विविदिषतु/तात् ताम् न्तु तात् तम् त, विविदिषाणि व म। ४ अविविदिषत् ताम् न् : तम् त, म् अविविदिषाव म ५ अविविदिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । + ६ विविदिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विविदिषाञ्चकार विविदिषाम्बभूव । ७ विविदिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविदिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविदिषिष्य ति तः न्ति, सि थः थ, विविदिषिष्यामि वः म: । (अविविदिषिष्याव म। १० अविविदिषिष्यत् ताम् न् : तम् तम ११०० हनंक् (हन्) हिंसागत्योः । . १ जिघांसति तः न्ति, सि : थ जिघांसामि वः मः । जिघांसेत ताम् यु:, : तम् त, यम् व म। २ ३ जिघांसतु /तात् ताम् न्तु तात् तम् त, जिघांसाणि व म ४ अजिघांसत् ताम् न् : तम् तम् अजिघांसाव म । ५ अजिघांसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ जिघांसामास सतुः सुः, सिथ सथुः स स सिव सिम, जिघांसाञ्चकार जिघांसाम्बभूव । ७ जिघांस्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । जिघांसिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ जिघांसिष्यति तः न्ति, सि थः थ, जिघांसिष्यामि वः मः । ( अजिघांसिष्याव म। १० अजिघांसिष्यत् ताम् न् : तम् तम ११०१ वशक् (वश्) कान्तौ । १ विवशिष ति तः न्ति, सि थः थ, विवशिषामि वः मः । २ विवशिषेत् ताम् युः, तम् त, यम् व म। ३ विवशिषतु /तात् ताम् न्तु तात् तम् त, विवशिषाणि व म। Page #270 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 261 ण । ४ अविवशिषत् ताम् न, : तम् त, म अविवशिषाव म। ५ अध्यजिगांसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अविवशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___ष्वहि ष्पहि। षिष्म। ६ अधिजिगांसामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ विवशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, अधिजिगांसाञ्चक्रे अधिजिगांसाम्बभूव। विवशिषाञ्चकार विवशिषाम्बभूव। ७ अधिजिगांसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ विवशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ विवशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ अधिजिगांसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ विवशिषिष्य ति त: न्ति, सि थः थ, विवशिषिष्यामि वः | ९ अधिजिगांसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये मः। (अविवशिषिष्याव म। ष्यावहे ष्यामहे १० अविवशिषिष्यत् ताम् न्, : तम् त म १० अध्यजिगांसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ११०२ असक् (अस्भू) भुवि। भू वद्रूपाणि। ११०५ शीक् (शी) स्वप्ने । ११०३ षसक् (सस्) स्वप्ने । | १ शिशयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ सिससिषति त: न्ति, सि थः थ, सिससिषामि वः मः। २ शिशयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सिससिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिशयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ३ सिससिषतु/तात् ताम् न्तु, : तात् तम् त, सिससिषाणि व | ४ अशिशयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ___षामहि। (ढ्वम् षि ष्वहि महि। ४ असिससिषत् ताम् न्, : तम् त, म् असिससिषाव म।। | ५ अशिशयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम। ५ असिससिषीत् षिष्टाम् षिः षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिशयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रेकृवहे षिष्म। कृमहे, शिशयिषाम्बभूव शिशयिषामास। ६ सिससिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ! ७ शिशयिषिषीष्ट यास्ताम् रन्,ष्ठा: यास्थाम् ध्वम्,ढ्वम्। सिससिषाञ्चकार सिससिषामास। ८ शिशयिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महें। ७ सिससिष्यात स्ताम् सः, : स्तम स्त. सम स्व स्म।। ९ शिशयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ सिससिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ष्यामहे। ९ सिससिषिष्यति तः न्ति, सि थ: थ, सिससिषिष्यामि वः | १० अशिशयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, मः। (असिससिषिष्याव म। ष्ये ष्यावहि ष्यामहि। १० असिससिषिष्यत् ताम् न्, : तम् त म ११०६ हनुङ् (हनु) अपनयने । ११०४ इंड्क् (इ) अध्ययने । | १ जुनूषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ अधिजिगांसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | २ जुनूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ अधिजिगांसेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ जुनूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ अधिजिगांसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै षामहै। सावहै सामहै। ४ अजुनूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अध्यजिगांसत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि षामहि। सामहि Page #271 -------------------------------------------------------------------------- ________________ 262 ५ अजुनूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ जुनूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जुनूषाञ्चक्रे जुनूषामास । ७ जुनूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुनूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुनूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजुनूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०७ षूडौक् (सू) प्राणिगर्भवमोचने । १ सुसूषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ सुसूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सुसूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असुसूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असुसूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सुसूषाम्बभू व वतुः वुः, विथ वधु व व विव विम, सुसूषाञ्चक्रे सुसूषामास। ७ सुसूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सुसूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सुसूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असुसूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०८ पृचैङ् (पृच्) संपर्चने । १ पिपर्चिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपर्चिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपर्चिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपिपर्चिषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । धातुरत्नाकर तृतीय भाग ५ अपिपर्चिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि हि ष्महि । ६ पिपर्चिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपर्चिषाञ्चक्रे पिपर्चिषाम्बभूव । ७ पिपर्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपर्चिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपर्चिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । अपिपर्चिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११०९ पृजुङ (पृञ्ज्) संम्पर्चने । १ पिपृञ्जिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ पिपृञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पिपृञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० ४ अपिपृञ्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिपृञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ पिपृञ्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिपृञ्जिषाञ्चक्रे पिपृञ्जिषामास । ७ पिपृञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८. पिपृञ्जिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपृञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अपिपृञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १११० पिजुकि (पिञ्ज) सम्पर्चने । पिपिञ्जिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । पिपिञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पिपिञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Page #272 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) ४ अपिपिञ्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपिपिञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ पिपिञ्जिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिपिञ्जिषाञ्चक्रे पिपिञ्जिषाम्बभूव । ७ पिपिञ्चिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिपिञ्जिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिपिञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिपिञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११११ वृजैकि (वृज्) वर्जने । १ विवर्जिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विवर्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवर्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । (वम् षि ष्वहि ष्महि । ५ अविवर्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम | ६ विवर्जिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, कृवहे कृमहे, विवर्जिषाम्बभूव विवर्जिषामास । ७ विवर्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, दवम् । ८ विवर्जिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवर्जिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवर्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १११२ णिजुकि (निञ्ज) विशुद्धौ । १ निनिञ्जिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ निनिञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ निनिञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अनिनिञ्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अनिनिञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 263 ६ निनिञ्जिषामा स सतुः सुः, सिथ सधुः स स सिव सिम, निनिञ्जिषाञ्चक्रे निनिञ्जिषाम्बभूव । ७ निनिञ्जिषिषीष्ट वास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनिञ्जिषिता " रौ रः, साध्वे, हे स्वहे स्महे । ९ निनिञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनिनिञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १११३ शिजुकि (शिअ ) अव्यक्ते शब्दे । १ २ शिशिञ्जिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । शिशिञ्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशिञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहैषामहै। ४ अशिशिञ्जिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिशिञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिशिञ्जिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शिशिञ्जिषाञ्चक्रे शिशिञ्जिषामास । ७ शिशिञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिशिञ्जिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शिशिञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अशिशिञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १११४ ईडिक् (ईड्) स्तुतौ । १ ईडिडिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ ईडिडिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Page #273 -------------------------------------------------------------------------- ________________ 264 ३ ईडिडिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औडिडिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औडिडिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ ईडिडिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, ईडिडिषाञ्चक्रे ईडिडिषाम्बभूव । ७ ईडिडिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईडिडिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ ईडिडिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औडिडिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १११५ ईरिक् (ईर् ) गतिकम्पनयोः । १ ईरिरिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईरिरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईरिरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औरिरिषत ताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ औरिरिषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईरिरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, ईरिरिषाम्बभूव ईरिरिषामास । ७ ईरिरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईरिरिषिता " रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ ईरिरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औरिरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १९९६ ईशिक् (ईश्) भैश्वर्ये । १ ईशिशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ ईशिशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ ईशिशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ औशिशिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि षामहि । ५ औशिशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ ईशिशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ईशिशिषाञ्चक्रे ईशिशिषाम्बभूव । ७ ईशिशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ ईशिशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ईशिशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० औशिशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १११७ वसिक् (वस्) आच्छादने । १ २ ३ विवसिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । विवसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । विवसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षामहै। षैषावहै ४ अविवसिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५. अविवसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवसिषामा स सतुः सुः, सिथ सथुः स, स सित्र सिम, विवसिषाञ्चक्रे विवसिषाम्बभूव । ७ विवसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य महि । ८ विवसिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवसिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #274 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 265 १११८ आङ:शासूकि (आशास्) इच्छायाम् । १० आसिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ अशिशासिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ अशिशासिषेत याताम रन, थाः याथाम् ध्वम्, य वहि ११२० कसुकि (कंस्) गतिसातनयोः। महि। १ चिकंसिषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। ३ अशिशासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ चिकंसिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ आशिशासिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | षामहै। षावहि षामहि। ४ अचिकंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ आशिशासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम्-षि | षामहि। (वम् षि ष्वहि ष्महि। ष्वहि महि। ५ अचिकंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम। ६ अशिशासिषाम्बभू व वतुः वुः, विथ वथुः व, व विव ६ चिकंसिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, क्रेकृवहे विम, अशिशासिषाञ्चके अशिशासिषामास। __ कृमहे, चिकंसिषाम्बभूव चिकंसिषामास। ७ अशिशासिषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि । ७ चिकंसिषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,दवम्। महि। | ८ चिकंसिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ अशिशासिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | १ चिकंसिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ९ अशिशासिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यामहे। ____ष्यावहे ष्यामहे। १० अचिकंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० आशिशासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्ये ष्यावहि ष्यामहि । ष्ये ष्यावहि ष्यामहि। ११२१ णिसुंकि (निस्) चुम्बने । १११९ आसिक् (आस्) उपवेशने । १ निनिसिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ आसिसिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ निनिसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ आसिसिषेत याताम् रन, था: याथाम् ध्वम, य वहि महि। | ३ निनिसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ आसिसिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | षामहै। षावहै षामहै। ४ अनिनिसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ आसिसिषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अनिनिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ आसिसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ निनिसिषाम्बभू व वतुः वु:. विथ वथुः व, व विव विम, ६ आसिसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | निनिसिपाञ्चक्रे निर्मिसिषामास। आसिसिषाञ्चक्रे आसिसिषाम्बभूव। ७ निनिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ आसिसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ निनिसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ आसिसिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ निनिसिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ आसिसिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे ष्यामहे। १० अनिनिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #275 -------------------------------------------------------------------------- ________________ 266 ११२२ चक्षिक् (चक्षू) व्यक्तायांवाचि । १ चिक्शासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिक्शासेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्शासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अचिक्शासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अचिक्शासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्शासाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिक्शासाम्बभूव चिक्शासामास । ७ चिक्शासिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्शासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्शासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचिक्शासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चिक्शास्थाने चिख्शाइति चिख्या इति च ज्ञेयम् । १ चिक्शासति तः न्ति, सि थः थ, चिक्शासामि वः मः । २ चिक्शासेत् ताम् युः तम् त, यम् व म । ३ चिक्शासतु /तात् ताम् न्तु : तात् तम् त, चिक्शासाणि व म! ४ अचिक्शासत् ताम् न् : तम् त, म् अचिक्शासाव म । ५ अचिक्शासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिक्शासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्शासाञ्चकार चिक्शासामास । ७ चिक्शास्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्शासिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्शासिष्यति तः न्ति, सि थः थ, चिक्शासिष्यामि वः मः । (अचिक्शासिष्याव म। १० अचिक्शासिष्यत् ताम् न्, : तम् त म पक्षे चिक्शास्थाने चिख्शा इति चिख्या इति च ज्ञेयम् । धातुरत्नाकर तृतीय भाग ११२३ ऊर्णुग्क् (ऊर्णू) आच्छादने । प्रपूर्वोऽयम् । १ प्रोर्णुनूषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ प्रोर्णुनूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ प्रोर्णुनूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ प्रौणुनूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । (वम् षिष्वहि ष्महि । ५ ६ प्रौर्जुनूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम | प्रोर्णुनूषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, कृवहे कृमहे, प्रोर्णुषाम्बभूव प्रोर्णुनूषामास । ७ प्रोर्णुनूषिषीष्ट यास्ताम् रन्,ष्ठाः यास्थाम् ध्वम्,ढ्वम्। ८ प्रोर्णुनूषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ प्रोर्णुनुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० प्रौर्जुनूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे प्रोर्णनूस्थाने प्रौणुनू स्थाने प्रोर्मुनवि प्रौर्जुनवि प्रोर्णुनुवि प्रौर्णुनुवि इति ज्ञेयम्। १ प्रोर्णुनूष ति तः न्ति, सि थः थ, प्रोर्णुनूषामि वः मः । २ ३ ४ ५ प्रोर्णुनूषेत् ताम् यु:, : तम् त, यम् व म। प्रोर्णुनूषतु / तात् ताम् न्तु तात् तम् त, प्रोर्णुनूषाणि व म । प्रौणुनूषत् ताम् न् तम् त, म् प्रौर्णुनूषाव म। प्रौणुनूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६- प्रोर्णुनूषामास सतुः सुः, सिथ सधुः स, स सिव सिम, प्रोर्णुनूषाञ्चकार प्रोर्णुनूषाम्बभूव । ७ प्रोर्णुनूष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ प्रोर्णुनूषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ प्रोर्णुनूषिष्य ति तः न्ति, सि थः थ, प्रोर्णुनूषिष्यामि वः मः । (प्रौर्जुनूषिष्याव म १० प्रौर्णुनूषिष्यत् ताम् न्, : तम् तम पक्षे प्रोस्थाने प्रोर्णुनुवि प्रोर्णुनवि प्रौणुनु स्थाने प्रौर्णुनुवि प्रौर्जुनवि । Page #276 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 267 ११२४ ष्टुंग्क् (स्तु) स्तुतौ । | २ दिद्विक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ तुष्टुषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। ३ दिद्विक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ तुष्टषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ तुष्टुषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अदिद्विक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अतुष्टूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ५ अदिद्विक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि महि। ५ अतुष्टुषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ६ दिद्विक्षाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, ष्महि। दिद्विक्षाम्बभूव दिद्विक्षामास। ६ तष्टषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ दिदिक्षिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि महि। तुष्टूषाञ्चक्रे तुष्टुषाम्बभूव। ८ दिद्विक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ तुष्टषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ९ दिद्विक्षिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ८ तुष्टषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ तुष्टूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अदिद्विक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अतुष्टुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ॥ पक्ष। ॥पक्ष। १ दिद्विक्षति त: न्ति, सि थः थ, दिद्विक्षामि वः मः। १ तुष्टुष ति त: न्ति, सि थ: थ, तुष्टुषामि वः मः। २ दिद्विक्षेत् ताम् युः, : तम् त, यम् व म । २ तुष्टषेत् ताम् युः, : तम् त, यम् व म। ३ दिद्विक्षतु/तात् ताम् न्तु, : तात् तम् त, दिद्विक्षाणि व म। ४ अदिद्विक्ष त् ताम् न, : तम् त, म् अदिद्विक्षाव म। ३ तुष्टुषतु/तात् ताम् न्तु, : तात् तम् त, तुष्टुषाणि व मा ४ अतुष्टूषत् ताम् न्, : तम् त, म् अतुष्ट्रषाव म। ५ अदिद्विक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ५ अतुष्टूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ दिद्विक्षाम्बभूव वतुः वुः, विथ वथः व. व विव विम. दिद्विक्षाञ्चकार दिद्विक्षामास । ६ तुष्टुषामास सतुः सुः, सिथ सथुः स, स सिव सिम, तुष्टूषाञ्चकार तुष्टुषाम्बभूव। ७ दिद्विक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिद्विक्षिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तुष्टुष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तुष्टषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दिद्विक्षिष्यति त: न्ति, सि थ: थ, दिद्विक्षिष्यामि वः मः। ९ तुष्टूषिष्य ति तः न्ति, सि थः थ, तुष्टुषिष्यामि वः म:।। __(अदिद्विक्षिष्याव म। (अतुष्टुषिष्याव म। १० अदिद्विक्षिष्यत् ताम् न्, : तम् त म १० अतुष्टूषिष्यत् ताम् न्, : तम् त म ११२७ दुहीं (दुह्) क्षरणे। ११२५ बॅग्क् (ब्रूवच्) व्यक्तायां वाचि। वहीं ९९६ । | १ दुधुक्षते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। वद्रूपाणि। २ दुधुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११२६ द्विषींक् (द्विष्) अप्रीतौ । | ३ दुधुक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ दिद्विक्षते घेते षन्ते, षसे घेथे षध्वे, घे षावहे षामहे। Page #277 -------------------------------------------------------------------------- ________________ 268 धातुरत्नाकर तृतीय भाग ४ अदुधुक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ दिधिक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, षामहि। दिधिक्षाचक्रे दिधिक्षाम्बभूव। ५ अदुधुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ७ दिधिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दिधिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ६ दुधुक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ९ दिधिक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे दुधुक्षाञ्चक्रे दुधुक्षामास। ष्यामहे। ७ दुधुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। १० अदिधिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ दधक्षिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यावहि ष्यामहि। ९ दुधुक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ॥ पक्षे।। ष्यामहे १ दिधिक्षति त: न्ति, सि थः थ, दिधिक्षामि वः मः। १० अदुधुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | २ दिधिक्षेत् ताम् युः, : तम् त, यम् व म। ष्यावहि ष्यामहि। ३ दिधिक्षतु/तात् ताम् न्तु, : तात् तम् त, दिधिक्षाणि व म। ॥ पक्षे॥ ४ अदिधिक्षत् ताम् न्, : तम् त, म् अदिधिक्षाव म। १ दुधुक्षति त: न्ति, सि थ: थ, दुधुक्षामि वः मः। ५ अदिधिक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व २ दुधुक्षेत् ताम् युः, : तम् त, यम् व म। क्षिष्म। ३ दुधुक्षतु/तात् ताम् न्तु, : तात् तम् त, दुधुक्षाणि व म। ६ दिधिक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अदुधुक्षत् ताम् न्, : तम् त, म् अदुधुक्षाव म। ___ कृम दिधिक्षाम्बभूव दिधिक्षामास। ५ अदुधुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ७ दिधिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। क्षिष्म। ८ दिधिक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ दुधुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ९ दिधिक्षिष्यति तः न्ति, सि थः थ, दिधिक्षिष्यामि वः मः। दुधुक्षाम्बभूव दुधुक्षामास। (अदिधिक्षिष्याव म। ७ दुधुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अदिधिक्षिष्यत् ताम् न्, : तम् त म ८ धक्षिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दुधुक्षिष्यति त: न्ति, सि थः थ, दुधुक्षिष्यामि वः मः। ११२९ लिहीक् (लिह्) आस्वादने । (अदुधुक्षिष्याव म। | १ लिलिक्षते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १० अदुधुक्षिष्यत् ताम् न्, : तम् त म २ लिलिक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। __ ११२८ दिहीक् (दिह्) लेपे । ३ लिलिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १ दिधिक्षते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। ४ अलिलिक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि २ दिधिक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहि। ३ दिधिक्षताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै ५ अलिलिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् डढ्वम्, ध्वम् षि षामहै। ष्वहि महि। ४ अदिधिक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ लिलिक्षाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे षामहि। कृमहे, लिलिक्षाम्बभूव लिलिक्षामास। ५ अदिधिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ७ लिलिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ष्वहि ष्महि। महि। Page #278 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) 269 ८ लिलिक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १ जिहास ति त: न्ति, सि थः थ, जिहासामि वः मः। ९ लिलिक्षिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ जिहासेत ताम | २ जिहासेत् ताम् युः, : तम् त, यम् व म। ष्यामहे। ३ जिहासतु/तात् ताम् न्तु, : तात् तम् त, जिहासाणि व म। १० अलिलिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ४ अजिहासत् ताम् न्, : तम् त, म् अजिहासाव म। ष्यावहि ष्यामहि। ५ अजिहासीत् सिष्टाम् सीषु, सीः सिष्टम् सिष्ट, सिषम् सिष्व ॥ पक्ष।। सिष्म। १ लिलिक्षति त: न्ति, सि थः थ, लिलिक्षामि वः मः। | ६ जिहासाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ लिलिक्षेत् ताम् युः, : तम् त, यम् व म। . कुम जिहासाम्बभूव जिहासामास। ३ लिलिक्षतु/तात् ताम् न्तु, : तात् तम् त, लिलिक्षाणि-व म। ७ जिहास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलिलिक्ष त् ताम् न्, : तम् त, म् अलिलिक्षाव म। ८ जिहासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अलिलिक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् पम् ९ जिहासिष्य ति त: न्ति, सि थ: थ, जिहासिष्यामि वः मः। क्षिष्व क्षिष्म । (अजिहासिष्याव म। ६ लिलिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अजिहासिष्यत् ताम् न्, : तम् त म लिलिक्षाञ्चकार लिलिक्षामास । ११३२ अिभीक् (भी) भये । ७ लिलिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ बिभीष ति त: न्ति, सि थ: थ, बिभीषामि वः मः। ८ लिलिक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ लिलिक्षिष्यति त: न्ति, सि थः थ, लिलिक्षिष्यामि वः मः।। २ बिभीषेत् ताम् युः, : तम् त, यम् व म। (अलिलिक्षिष्याव म। ३ विभीषतु/तात् ताम् न्तु, : तात् तम् त, बिभीषाणि व म। १० अलिलिक्षिष्यत् ताम् न, : तम् त म ४ अबिभीषत् ताम् न, : तम् त, म् अबिभीषाव म। ५ अबिभीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ११३० हुंक् (हु) दानादानयोः। षिष्म। १ जुहूक्षति त: न्ति, सि थ: थ, जुहूक्षामि वः मः। ६ बिभीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ जुहूक्षेत् ताम् युः, : तम् त, यम् व म । बिभीषाञ्चकार बिभीषामास। ३ जुहूक्षतु/तात् ताम् न्तु, : तात् तम् त, जुहूक्षाणि व म। ७ विभीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजुहूक्ष त् ताम् न्, : तम् त, म् अजुहूक्षाव म। ८ विभीषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । ५ अजुहूक्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम क्षिष्व | ९ बिभीषिष्य तित: न्ति, सि थः थ, बिभीषिष्यामि वः मः। क्षिष्म । (अविभीषिष्याव म। ६ जुहूक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अविभीषिष्यत् ताम् न, : तम् त म जुहूक्षाञ्चकार जुहूक्षाम्बभूव । ११३३ ह्रींक् (ह्री) लज्जायाम् । . जुहूक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जुहूक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ जिह्रीष ति त: न्ति, सि थ: थ, जिह्रीषामि वः मः। ९ जुहूक्षिष्यति तः न्ति, सि थः थ, जुहूक्षिष्यामि वः मः। २ जिह्रीषेत् ताम् युः, : तम् त, यम् व म। (अजुहूक्षिष्याव म। ३ जिह्रीषतु/तात् ताम् न्तु, : तात् तम् त, जिह्रीषाणि व म। ४ अजिह्रीषत् ताम् न, : तम् त, म् अजिह्रीषाव म। १० अजुहूक्षिष्यत् ताम् न्, : तम् त म ५ अजिह्रीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ११३१ ओहांक् (हा) त्यागे । षिष्म। . Page #279 -------------------------------------------------------------------------- ________________ 270 धातुरत्नाकर तृतीय भाग ६ जिह्रीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ जिहासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि जिह्रीषाञ्चकार जिह्रीषाम्बभूव। महि। ७ जिह्रीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ जिहासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जिह्रीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिहासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जिह्रीषिष्य तित: न्ति, सि थ: थ, जिहीषिष्यामि वः मः।। ष्यामहे (अजिह्रीषिष्याव म। १० अजिहासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजिह्रीषिष्यत् ताम् न्, : तम् त म ष्यावहि ष्यामहि। ११३४ पुंक्. (पृ) पालनपूरणयोः। ११३७ मांड्क् (मा) माने। में ६०३ वदूपाणि। ११३८ डुदांड्क् (दा) दाने। परस्मैपदे दांम् ३४ वद्रूपाणि १ पुपूर्ष ति तः न्ति, सि थः थ, पुपूर्षामि वः मः। ___ आत्मनेपदे देङ् ६०४ वदूपाणि। २ पुपूत् ताम् युः, : तम् त, यम् व म। ११३९ डुधांग्क् (धा) धारणे । ३ जिजीर्षतु/तात् ताम् न्तु, : तात् तम् त, पुपूर्षानि व म। १ धित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ४ अपुपूर्षत् ताम् न्, : तम् त, म् अपुपूर्षाव म। | २ धित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अपुपूर्फत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ३ धित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै षिष्म। सामहै। ६ पुपूर्वाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम | | ४ अधित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि पुपूर्षाम्बभूव पुपूर्षामास। सामहि ५ अधित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ७ पुपूर्ध्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ पुपूर्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ धित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ पुपूर्षिष्य ति त: न्ति, सि थः थ, पुपूर्षिष्यामि वः मः। धित्साशके धित्साम्बभूव। (अपुपूर्षिष्याव म। ७ धित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। १० अपुपूर्षिष्यत् ताम् न्, : तम् त म ८ धित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ११३५ ऋक् (ऋ) गतौ। * २६ वद्रूपाणि। ९ धिसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ११३६ ओहां (हा) गतौ । १० अधित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ जिहासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। ष्यावहि ष्यामहि। २ जिहासेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ११४० परस्मैपदेतु टेंध २८ वदूपाणि। जिहासताम सेताम सन्ताम सस्व सेथाम सध्वम सै साव सामहै। टुडुमंग्क् (भ) पोषणे चा भंग ४८ वदूपाणि नवरं ४ अजिहासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि इडभावात् इड्रहितानि। सामहि ११४१ णिजूकी (निज्) शौचे च । ५ अजिहासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | १ निनिक्षति त: न्ति, सि थ: थ, निनिक्षामि वः मः। ष्वहि महि। २ निनिक्षेत् ताम् युः, : तम् त, यम् व म । ६ जिहासाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ३ निनिक्षतु/तात् ताम् न्तु, : तात् तम् त, निनिक्षानि व म। कृमहे, जिहासाम्बभूव जिहासामास। ४ अनिनिक्षत् ताम् न्, : तम् त, म् अनिनिक्षाव म। Page #280 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (अदादिगण) ५ अनिनिक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ निनिक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनिक्षाम्बभूव निनिक्षामास । ७ निनिक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनिक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनिक्षिष्यति तः न्ति, सि थः थ, निनिक्षिष्यामि वः मः । (अनिनिक्षिष्याव म । १० अनिनिक्षिष्यत् ताम् न् : तम् त म ॥ पक्षे ॥ १ निनिक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ निनिक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ निनिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अनिनिक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अनिनिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ निनिक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, निनिक्षाञ्चक्रे निनिक्षामास । ७ निनिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अनिनिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११४२ विकी (विज्) पृथग्भावे । १ विविक्षति तः न्ति, सि थः थ, विविक्षामि वः मः । २ विविक्षेत् ताम् यु:, : तम् त, यम् व म । ३ विविक्षतु /तात् ताम् न्तु : तात् तम् त, विविक्षानि व म । ४ अविविक्षत् ताम् न् : तम् त, म् अविविक्षाव म ५ अविविक्षीत् षिष्टाम् षिषुः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विविक्षाम्बभूव वतुः वुः, विध वथुः व, व विव विम, विविक्षाञ्चकार विविक्षामास । ७ विविक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विविक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविक्षिष्यति तः न्ति, सि थः थ, विविक्षिष्यामि वः मः । (अविविक्षिष्याव म । १० अविविक्षिष्यत् ताम् न् : तम् तम ॥ पक्षे ॥ १ विविक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विविक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविविक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविविक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । 271 ६ विविक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, विविक्षाञ्चक्रे विविक्षामास । ७ विविशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विविक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे १० अविविक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ ११४३ विष्लंकि (विष) व्याप्तौ । विविक्षति तः न्ति, सि थः थ, विविक्षामि वः मः । विविक्षेत् ताम् यु:, : तम् त, यम् व-म । . विविक्षतु /तात् ताम् न्तु अविविक्षत् ताम् न् : तम् त, म् अविविक्षाव म । तात् तम् त, विविक्षानि व म । ५ अविविक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । ६ विविक्षाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम विविक्षाम्बभूव विविक्षामास । ७ विविश्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विविक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ Page #281 -------------------------------------------------------------------------- ________________ 272 ९ विविक्षिष्यति तः न्ति, सि थः थ, विविक्षिष्यामि वः मः । (अविविक्षिष्याव म १० अविविक्षिष्यत् ताम् न् : तम् तम ॥ पक्षे ॥ १ विविक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विविक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविविक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविविक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विविक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, विविक्षाञ्चक्रे विविक्षाम्बभूव । ७ विविशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविक्षिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ विविक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविविक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ।। तृतीयभागे अदादिगण: संपूर्णः ॥ ॥ अथ दिवादयः ॥ ११४४ दिवच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । धातुरत्नाकर तृतीय भाग १ दिदेविष ति तः न्ति, सि थः थ, दिदेविषामि वः मः । दिदेविषेत् ताम् यु:, : तम् त, यम् व म। २ ३ दिदेविषतु /तात् ताम् न्तु : तात् तम् त, दिदेविषानिव । ४ अदिदेविषत् ताम् न् : तम् त, म् अदिदेविषाव म । ५ अदिदेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदेविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदेविषाञ्चकार दिदेविषाम्बभूव । ७ दिदेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदेविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदेविषिष्य ति तः न्ति, सि थः थ, दिदेविषिष्यामि वः म: । (अदिदेविषिष्याव म १० अदिदेविषिष्यत् ताम् न् तम् तम पक्षे दिदेविस्थाने दुद्युइति ज्ञेयम् । ११४५ जृष् (ज्) जरंसि । १ जिजरिष ति तः न्ति, सि थः थ, जिजरिषामि वः मः । २ जिजरिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिजरिषतु /तात् ताम् न्तु : तात् तम् त, जिजरिषाणि व म । ४ अजिजरिषत् ताम् न् : तम् त, म् अजिजरिषाव म । ५ अजिजरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६- जिजरिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, जिजरिषाञ्चकार जिजरिषाम्बभूव । ७ जिजरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजरिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजरिषिष्य ति तः न्ति, सि थः थ, जिजरिषिष्यामि वः म: । (अजिजरिषिष्याव म। १० अजिजरिषिष्यत् ताम् न् : तम् तम पक्षे जिजरिस्थाने जिजरी इति जिजीर् इति च ज्ञेयम्। Page #282 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 273 ११४६ पृष् (झ) जरसि। ११४९ छोंच् (छो) छेदने । १ जिझरिष ति त: न्ति, सि थ: थ, जिझरिषामि वः मः। १ चिच्छासति त: न्ति, सि थः थ, चिच्छासामि वः मः। २ जिझरिषेत् ताम् युः, : तम् त, यम् व म। २ चिच्छासेत् ताम् युः, : तम् त, यम् व म। ३ जिझरिषतु/तात् ताम् न्तु, : तात् तम् त, जिझरिषानि व म। | ३ चिच्छासतु/तात् ताम् न्तु, : तात् तम् त, चिच्छासानि व म। ४ अजिझरिषत् ताम् न्, : तम् त, म् अजिझरिषाव म। । ४ अचिच्छासत् ताम् न्, : तम् त, म् अचिच्छासाव म। ५ अजिझरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिच्छासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् षिष्म। सिष्व सिष्म। ६ जिझरिषामास सतुः सुः, सिथ सथः स स सिव सिम ६ चिच्छासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिझरिषाञ्चकार जिझरिषाम्बभूव। चिच्छासाञकार चिच्छासामास। | ७ चिच्छास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ जिझरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिच्छासिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ जिझरिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। | ९ चिच्छासिष्यति त: न्ति, सि थः थ, चिच्छासिष्यामि वः ९ जिझरिषिष्य तित: न्ति, सि थ: थ, जिझरिषिष्यामि वः । मः। (अचिच्छासिष्याव म। मः। (अजिझरिषिष्याव म। १० अचिच्छासिष्यत् ताम् न्, : तम् त म १० अजिझरिषिष्यत् ताम् न्, : तम् त म __ ११५० पोंच् (सो) अन्तकर्मणि । पक्षे जिझरिस्थाने जिझरी इति जिझीर् इति च ज्ञेयम्। १ सिषासति त: न्ति, सि थ: थ, सिषासामि वः मः। ११४७ शोंच् (शो) तक्षणे। २ सिषासेत ताम् युः, : तम् त, यम् व म। ३ सिषासतु/तात् ताम् न्तु, : तात् तम् त, सिषासानि व म। १ शिशासति तः न्ति, सि थ: थ, शिशासामि वः मः। | ४ असिषासत् ताम् न्, :, तम् तम्, असिषासाव म।। २ शिशासेत ताम् यः.: तम त. यम व म। ५ असिषासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ३ शिशासतु/तात् ताम् न्तु, : तात् तम् त, शिशासानि व म। सिष्म। ४ अशिशासत् ताम् न्, :, तम् त म्, अशिशासाव म। ६ सिषासाच कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अशिशासीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व सिषासाम्बभूव सिषासामास। सिष्म। ७ सिषास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशासाञ्ज कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ सिषासिता" रौ र:, सि स्थ: स्थ, स्मि.स्व: स्मः। कृम शिशासाम्बभूव शिशासामास। ९ सिषासिष्यति त: न्ति, सि थः थ, सिषासिष्यामि वः मः। ७ शिशास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (सिषासिष्याव म। ८ शिशासिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० असिषासिष्यत् ताम् न्, : तम् त म ९ शिशासिष्यति तः न्ति, सि थः थ, शिशासिष्यामि वः मः।। ११५१ वीडच् (व्रीड्) लज्जायाम् । (अशिशासिष्याव म। १ विव्रीडिषति त: न्ति, सि थः थ, विव्रीडिषामि वः मः। १० अशिशासिष्यत् ताम् न्, : तम् त म २ विव्रीडिषेत् ताम् युः, : तम् त, यम् व म। ११४८ दोव् (दो) छेदने । दांम् ७ वद्रूपाणि। ३ विवीडिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रीडिषानि व मा ४ अविव्रीडिषत् ताम् न्, : तम् त, म् अविव्रीडिषाव म। Page #283 -------------------------------------------------------------------------- ________________ 274 ५ अविव्रीडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विव्रीडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विव्रीडिषाम्बभूव विव्रीडिषामास । ७ विव्रीडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विव्रीडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विव्रीडिषिष्यति तः न्ति, सि थः थ, विव्रीडिषिष्या मि वः म: । (अविव्रीडिषिष्याव म । १० अविव्रीडिषिष्यत् ताम् न् : तम् तम ११५२ नृतैच् (नृत्) नर्तने । १ निनर्तिषति तः न्ति, सि थः थ, निनर्तिषामि वः मः । २ निनर्तिषेत् ताम् यु:, : तम् त, यम् व म। ३ निनर्तिषतु /तात् ताम् न्तु : तात् तम् त, निनर्तिषानि व म । ४ अनिनर्तिषत् ताम् नू : तम् त, म् अनिनर्तिषाव म । ५ अनिवर्तिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ! ६ निनर्तिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निर्तिषाम्बभूव निवर्तिषामास । ७ निनर्तिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनर्तिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनर्तिषिष्यति तः न्ति, सि थः थ, निनर्तिषिष्या मि वः मः । (अनिनर्तिषिष्याव म । १० अनिनर्तिषिष्यत् ताम् नू : तम् तम १ निनृत्सति तः न्ति, सि थः थ, निनृत्सामि वः मः । २ निनृत्सेत् ताम् यु:, : तम् त, यम् व म ३ निनृत्सतु /तात् ताम् न्तु : तात् तम् त, निनृत्सानि व म । ४ अनिनृत्सत् ताम् नू : तम् त, म् अनिनृत्साव म । ५ अनिनृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ निनृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निनृत्साञ्चकार निनृत्सामास । ७ निनृत्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनृत्सिता" रौ रः, सि स्थः स्थ, स्भि स्वः स्मः । धातुरत्नाकर तृतीय भाग ९ निनृत्सिष्यति त न्ति सि थः थ, निनृत्सिष्यामि वः मः । ( अनिनृत्सिष्याव म । १० अनिनृत्सिष्यत् ताम् न् : तम् तम ११५३ कुथच् (कुथ्) पूतीभावे । १ चुकुथिष ति तः न्ति, सि थः थ, चुकुथिषामि वः मः । चुकुथिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ चुकुथिषतु /तात् ताम् न्तु : तात् तम् त, चुकुथिषानि व म । ४ अचुकुथिषत् ताम् न् : तम् त, म् अचुकुथिषाव म । ५ अचुकुथिषीत् षिष्टाम् षिषुः श्रीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुथिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकुथिषाञ्चकार चुकुथिषामास । ७ चुकुथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुथिषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ चुकुथिषिष्य ति तः न्ति, सि थः थ, चुकुथिषिष्यामि वः म: । (अचुकुथिषिष्याव म १० अचुकुथिषिष्यत् ताम् न् : तम् त म पक्षे कुथिस्थाने कोटिइति ज्ञेयम् । ११५४ पुथच् (पुथ्) हिंसायाम् । १ पुपुथिषति तः न्ति, सि थः थ, पुपुथिषामि वः मः । पुपुथिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ पुपुथिषतु / तात् ताम् न्तु : तात् तम् त, पुपुथिषानि व म । ४ अपुपुथिषत् ताम् न् : तम् त, म् अपुपुथिषाव म। ५ अपुपुथिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुथिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुपुथिषाम्बभूव पुपुथिषामास । ७ ८ ९ पुपुथिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। पुपुथिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । पुपुथिषिष्यति तः न्ति, सि थः थ, पुपुथिषिष्या मि वः मः । ( अपुपुथिषिष्याव म। १० अपुपुथिषिष्यत् ताम् न्, : तम् तम पक्षे पुथिस्थाने पोथिइति ज्ञेयम् । Page #284 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण ) ११५५ गुधच् (गुध्) परिवेष्टने । १ जुगुधिष ति तः न्ति, सि थः थ, जुगुधिषामि वः मः । २ जुगुधिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुधिषतु /तात् ताम् न्तु तात् तम् त, जुगुधिषानि व म। ४ अजुगुधिषत् ताम् न् : तम् त, म् अजुगुधिषाव म। ५ अजुगुधिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुधिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जुगुधिषाञ्चकार जुगुधिषाम्बभूव । ७ जुगुधिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुधिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुधिषिष्य ति तः न्ति, सि थः थ, जुगुधिषिष्यामि वः मः । (अजुगुधिषिष्याव म १० अजुगुधिषिष्यत् ताम् न् : तम् तम पक्षे गुधिस्थाने गोधिइति ज्ञेयम्। ११५६ राधच् (राघ्) वृद्धौ । १ रिरात्सति तः न्ति, सि थः थ, रिरात्सामि वः मः । २ रिरात्सेत् ताम् यु:, : तम् त, यम् व म। ३ रिरात्सतु /तात् ताम् न्तु तात् तम् त, रिरात्सानि व म। ४ अरिरात्सत् ताम् न् : तम् त, म् अरिरात्साव म । ५ अरिरात्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रिरात्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरात्सामास रिरात्साञ्चकार । ७ रिरात्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ रिरात्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरात्सिष्यति त न्ति सि थः थ, रिरात्सिष्यामि वः मः । (अरिरात्सिष्याव म १० अरिरात्सिष्यत् ताम् न् : तम् तम ११५७ व्यधच् (व्यघ्) ताडने । १ विव्यत्सति तः न्ति, सि थः थ, विव्यत्सामि वः मः । २ विव्यत्सेत् ताम् यु:, : तम् त, यम् वम । ३ विव्यत्सतु /तात् ताम् न्तु : तात् तम् त, विव्यत्सानि व म। ४ अविव्यत्सत् ताम् न् : तम् त, म् अविव्यत्साव म । ५ अविव्यत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ विव्यत्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विव्यत्साम्बभूव विव्यत्सामास । ७ विव्यत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विव्यत्सिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विव्यत्सिष्यति तः न्ति, सि धः थ, विव्यत्सिष्या मि वः मः । (अविव्यत्सिष्याव म। १० अविव्यत्सिष्यत् ताम् न् : तम् तम 275 ११५८ क्षिपं (क्षिप्) प्रेरणे । १ चिक्षिप्सति तः न्ति, सि थः थ, चिक्षिप्सामि वः मः । २ चिक्षिप्सेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्षिप्सतु /तात् ताम् न्तु : तात् तम् त, चिक्षिप्सानि व म । ४ अचिक्षिप्सत् ताम् न् : तम् त, म् अचिक्षिप्साव म ५ अचिक्षिप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ चिक्षिप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म चिक्षिप्साम्बभूव चिक्षिप्सामास । ७ चिक्षिप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षिप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षिप्सिष्यति त न्ति सि थः थ, चिक्षिप्सिष्यामि वः मः । (अचिक्षिप्सिष्याव म १० अचिक्षिप्सिष्यत् ताम् न् : तम् त १ २ ११५९ पुष्पच् (पुष्प) विकसने । पुपुष्पिषति तः न्ति, सि थः थ, पुपुष्पिषामि वः मः । पुपुष्पिषेत् ताम् यु: : तम् त, यम् व म। ३ पुपुष्पिषतु /तात् ताम् न्तु तात् तम् त, पुपुष्पिषानि व म । ४ अपुपुष्पिषत् ताम् न् : तम् त, म् अपुपुष्पिषाव म । ५ अपुपुष्पिषीत् षिष्टाम् पिषः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुष्पिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुपुष्पिषाम्बभूव पुपुष्पिषामास । ७ पुपुष्पिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पुपुष्पिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #285 -------------------------------------------------------------------------- ________________ 276 धातुरत्नाकर तृतीय भाग ९ पुपुष्पिषिष्यति त: न्ति, सि थः थ, पुपुष्पिषिष्या मि वः मः। ११६२ ष्टिमच् (स्तिम्) आर्द्रभावे । (अपुपुष्पिषिष्याव म। १ तिस्तिमिषति त: न्ति, सि थ: थ, तिस्तिमिषामि वः मः। १० अपुपुष्पिषिष्यत् ताम् न्, : तम् त म २ तिस्तिमिषेत् ताम् युः, : तम् त, यम् व म। ११६० तिम (तिम्) आर्द्रभावे । ३ तिस्तिमिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तिमिषानि व १ तितिमिष ति त: न्ति, सि थः थ, तितिमिषामि वः मः। ४ अतिस्तिमिषत् ताम् न्, : तम् त, म् अतिस्तिमिषाव म। २ तितिमिषेत् ताम् युः, : तम् त, यम् व म। ५ अतिस्तिमिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ तितिमिषतु/तात् ताम् न्तु, : तात् तम् त, तितिमिषानि व षिष्म। ४ अतितिमिषत् ताम् न्, : तम् त, म् अतितिमिषाव म। ६ तिस्तिमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतितिमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । कृम तिस्तिमिषाम्बभूव तिस्तिमिषामास। षिष्म। ७ तिस्तिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितिमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ तिस्तिमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ___तितिमिषाञकार तितिमिषाम्बभूव। ९ तिस्तिमिषिष्यति त: न्ति, सि थः थ. तिस्तिमिषिष्या मि वः ७ तितिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तिमिषिष्याव म। ८ तितिमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतिस्तिमिषिष्यत् ताम् न, : तम् त म ९ तितिमिषिष्य तित: न्ति, सि थः थ, तितिमिषिष्यामि वः पक्षे स्तिमिस्थाने स्तेभिइति ज्ञेयम। मः। (अतितिमिषिष्याव म। ११६३ ष्टीमच् (स्तीम्) आर्द्रभावे । १० अतितिमिषिष्यत् ताम् न्, : तम् त म पक्षे तिमिस्थाने तेमि इति ज्ञेयम्। | १ तिस्तीमिष ति त: न्ति, सि थः थ. तिस्तीमिषामि वः मः। २ तिस्तीमिषेत् ताम् युः, : तम् त, यम् व म। ११६१ तीम (तीम्) आर्द्रभावे । ३ तिस्तीमिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तीमिषानि व १ तितीमिष ति त: न्ति, सि थः थ, तितीमिषामि वः मः। २ तितीमिषेत ताम यः, : तम त, यम व म।। ४ अतिस्तीमिषत् ताम् न्, : तम् त, म् अतिस्तीमिषाव म। ३ तितीमिषतु/तात् ताम् न्तु, : तात् तम् त, तितीमिषानि व ५ अतिस्तीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतितीमिषत् ताम् न्, : तम् त, म् अतितीमिषाव म।। | ६ तिस्तीमिषाम्बभूव वतः वः. विथ वथः व, व विव विम ५ अतितीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तिस्तीमिषाञ्चकार तिस्तीमिषामास। षिष्म। | ७ तिस्तीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितीमिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ तिस्तीमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः। तितीमिषामास तितीमिषाशकार। ९ तिस्तीमिषिष्य तित: न्ति, सि थः थ. तिस्तीमिषिष्यामि वः ७ तितीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तीमिषिष्याव म। ८ तितीमिषिता"रौर:, सि स्थ: स्थ, स्मि स्व स्मः। । १० अतिस्तीमिषिष्यत् ताम् न्, : तम् त म ९ तितीमिषिष्य ति त: न्ति. सि थः थ, तितीमिषिष्यामि वः __ ११६४ षिवूच् (सिव्) उतौ । मः। (अतितीमिषिष्याव म। १ सिसेविष ति त: न्ति, सि थः थ, सिसेविषामि वः मः। १० अतितीमिषिष्यत् ताम् न, : तम् त म | २ सिसेविषेत् ताम् युः, : तम् त, यम् व म। म। Page #286 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण ) ३ सिसेविषतु /तात् ताम् न्तु तात् तम् त, सिसेविषानि व म। ४ असिसेविषत् ताम् न् : तम् त, म् असिसेविषाव म। ५ असिसेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसेविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसेविषाञ्चकार सिसेविषामास । ७ सिसेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसेविषिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ सिसेविषिष्य ति तः न्ति, सि थः थ, सिसेविषिष्यामि वः म: । (असिसेविषिष्याव म। १० असिसेविषिष्यत् ताम् न् : तम् त म पक्षे सिसेविस्थानेसूस्यू इति ज्ञेयम् । ११६५ श्रिवच् श्रिव्) गतिशोषणयोः । १ शुश्रूष ति तः न्ति, सि थः थ, शुश्रूषामि वः मः । २ शुश्रूषेत् ताम् युः तम् त, यम् वम । ३ शुश्रूषतु /तात् ताम् न्तु तात् तम् त, शुश्रूषानि व म । ४ अशुश्रूषत् ताम् न्, तम् त, म् अशुश्रूषाव म। ५ अशुश्रूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शुश्रूषाम्बभूव वतुः वुः, विथ वधु व व विव विम, शुश्रूषाञ्चकार शुश्रूषामास । ७ शुश्रूष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शुश्रूषिता " रौ र सि स्थः स्थ, स्मि स्व स्मः । ९ शुश्रूषिष्य ति तः न्ति, सि थः थ, शुश्रूषिष्यामि वः मः । (अशुश्रूषिष्याव म १० अशुश्रूषिष्यत् ताम् न् तम् तम पक्षे शस्थाने शिश्रविइति ज्ञेयम् । ११६६ ष्ठिवच् (ष्ठिव्) निरसने। वहीं ४६३ वद्रूपाणि । ११६७ क्षिवूद (क्षिव्) निरसने । क्षिवू ४६४ वद्रूपाणि । ११६८ इषच् (इष्) गतौ । १ एषिषिषति तः न्ति, सि थः थ, एषिषिषामि वः मः । एषिषिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ एषिषिषतु /तात् ताम् न्तु, : तात् तम् त, एषिषिषानि व म। ४ ऐषिषिषत् ताम् न् : तम् त, म् ऐषिषिषाव म । ५ ऐषिषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ एषिषिषाञ्चकार क्रतुः कुः, कर्थ क्रथुः क्र, कार कर कृव, कृम एषिषिषाम्बभूव एषिषिषामास । ७ एषिषिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ एषिषिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ एषिषिषिष्यति तः न्ति, सि थः थ, एषिषिषिष्या मि वः मः । (ऐषिषिषिष्याव म १० ऐषिषिषिष्यत् ताम् न् : तम् तम ११६९ ष्णसूच् (स्नस्) निरसने । १ सिस्नसिष ति तः न्ति, सि थः थ, सिस्नसिषामि वः मः । सिस्नसिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ सिस्नसिषतु /तात् ताम् न्तु : तात् तम् त, सिस्नसिषानि व मा 277 ४ असिस्नसिषत् ताम् न् : तम् त, म् असिस्नसिषाव म । ५ असिस्नसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिस्नसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्नसिषाञ्चकार सिस्नसिषामास । ७ सिस्नसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिस्नसिषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ सिस्नसिषिष्य ति तः न्ति, सि थः थ, सिस्नसिषिष्यामि वः म: । (असिस्नसिषिष्याव म १० असिस्नसिषिष्यत् ताम् न्, : तम् त म ११७० क्नसूच् (क्नस्) वृतिदीप्त्योः । म। १ चिक्नसिष ति तः न्ति, सि थः थ, चिक्नसिषामि वः मः । २ चिक्नसिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकसिषतु /तात् ताम् न्तु : तात् तम् त, चिक्नसिषानि व Page #287 -------------------------------------------------------------------------- ________________ 278 ४ अचिक्नसिषत् ताम् न् : तम् त, म् अचिक्नसिषाव म । ५ अचिक्नसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्नसिषामास सतुः सु:, सिथ सथुः स, स सिव सिम, चिक्नसिषाञ्चकार चिक्नसिषाम्बभूव । ७ चिक्नसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्नसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्नसिषिष्य ति तः न्ति, सि थः थ, चिक्नसिषिष्यामि वः मः । (अचिक्नसिषिष्याव म १० अचिक्नसिषिष्यत् ताम् न् : तम् तम ११७१ त्रसैच् (त्रस्) भये । १ तित्रसिषति तः न्ति, सि थः थ, तित्रसिषामि वः मः । २ तित्रसिषेत् ताम् यु:, : तम् त, यम् व म ३ तित्रसिषतु /तात् ताम् न्तु : तात् तम् त, तित्रसिषानि व म । ४ अतित्रसिषत् ताम् न् : तम् त, म् अतित्रसिषाव म । ५ अतित्रसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तित्रसिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृतित्रसिषाम्बभूव तित्रसिषामास । ७ तित्रसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तित्रसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तित्रसिषिष्यति तः न्ति, सि थः थ, तित्रसिषिष्यामि वः म: । (अतित्रसिषिष्याव म। १० अतित्रसिषिष्यत् ताम् न्, : तम् त म ११७२ प्युसच् (प्युस्) दाहे । १ पुप्युसिष ति तः न्ति, सि थः थ, पुप्युसिषामि वः मः । २ पुप्युसिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुण्युसिषतु /तात् ताम् न्तु : तात् तम् त, पुप्युसिषानि व म। ४ अपुप्युसिषत् ताम् न् : तम् त, म् अपुष्युसिषाव म । ५ अपुप्युसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुण्युसिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पुण्युसिषाञ्चकार पुण्युसिषाम्बभूव । ७ पुप्युसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुप्युसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुप्युरिषिष्य ति तः न्ति, सि थः थ, पुष्युसिषिष्यामि वः मः । (अपुप्यसिषिष्याव म १० अपुप्युसिषिष्यत् ताम् न् : तम् त धातुरत्नाकर तृतीय भाग पक्षे प्युसिस्थाने प्योसिइति ज्ञेयम् । ११७३ षहच् (षह्) शक्तौ । १ सिसहिषति तः न्ति, सि थः थ, सिसहिषामि वः मः । २ सिसहिषेत् ताम् यु:, : तम् त, यम् व म। ३ सिसहिषतु /तात् ताम् न्तु म। तात् तम् त, सिसहिषानि व ४ असिसहिषत् ताम् न् : तम् त, म् असिसहिषाव म। असिसहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ सिसहिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसहिषाम्बभूव सिसहिषामास । ७ सिसहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसहिषिष्यति तः न्ति, सि थः थ, सिसहिषिष्या मि वः मः । (असिसहिषिष्याव म। १० असिसहिषिष्यत् ताम् न् : तम् त म ११७४ षहच् (सुह्) शक्तौ । १ सुसुहिष ति तः न्ति, सि थः थ, सुसुहिषामि वः मः । २ सुसुहिषेत् ताम् यु:, : तम् त, यम् व म । -३ सुसुहिषतु /तात् ताम् न्तु : तात् तम् त, सुसुहिषानि व म । ४ ५ असुसुहिषत् ताम् न् : तम् त, म् असुसुहिषाव म असुसुहिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसुहिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, सुसुहिषाञ्चकार सुसुहिषाम्बभूव । ७ सुसुहिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सुसुहिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सुसुहिषिष्य ति तः न्ति, सि थः थ, सुसुहिषिष्यामि वः मः । (असुसुहिषिष्याव म । Page #288 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 279 १० असुसुहिषिष्यत् ताम् न्, : तम् त म ११७८ विदांच् (स्विद्) गात्रप्रक्षरणे । पक्षे सुहिस्थाने सोहि इति ज्ञेयम्। १ सिष्वित्सति त: न्ति, सि थः थ, सिष्वित्सामि वः मः। ११७५ पुषंच (पुष्) पुष्टौ । २ सिष्वित्सेत् ताम् युः, : तम् त, यम् व म। १ पुपुक्षति त: न्ति, सि थः थ, पुपुक्षामि वः मः। ३ सिष्वित्सतु/तात् ताम् न्तु, : तात् तम् त, सिष्वित्सानि व म। २ पुपुक्षेत् ताम् युः, : तम् त, यम् व म । ४ असिष्वित्सत् ताम् न, : तम् त, म् असिष्वित्साव म। ३ पुपुक्षतु/तात् ताम् न्तु, : तात् तम् त, पुपुक्षानि व म। ५ असिष्वित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ४ अपुपुक्ष त् ताम् न्, : तम् त, म् अपुपुक्षाव म। . . सिष्व सिष्म। ५ अपुपुक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ६ सिष्वित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, क्षिष्म । कृम सिष्वित्साम्बभूव सिष्वित्सामास । ७ सिष्वित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुपुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ सिष्वित्सिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। पुपुक्षाञ्चकार पुपुक्षामास । ९ सिष्वित्सिष्यति त: न्ति, सि थ: थ, सिष्वित्सिष्या मि वः ७ पुपुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (असिष्वित्सिष्याव म। ८ पुपुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिष्वित्सिष्यत ताम न. : तम त म ९ पपुक्षिष्यति तः न्ति, सि थ: थ, पक्षिष्यामि वः मः। ११७९ क्लिदौच (क्किद्) आद्रभावे । (अपुपुक्षिष्याव म। १ चिकिदिषति त: न्ति, सि थ: थ, चिक्किदिषामि वः मः। १० अपुपुक्षिष्यत् ताम् न्, : तम् त म २ चिक्लिदिषेत् ताम् यु:, : तम् त, यम् व म। ११७६ उचच् (उच्) समवाये । ३ चिक्लिदिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्किदिषानि व १ अचिचिष ति तः न्ति, सि थः थ, अचिचिषामि व: मः। । ४ अचिक्किदिषत् ताम् न्, : तम् त, म् अचिक्किदिषाव म। २ अचिचिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिकिदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ अचिचिषतु/तात् ताम् न्तु, : तात् तम् त, अचिचिषानि व | __ षिष्म। मा ६ चिकिदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ औचिचिषत् ताम् न, : तम् त, म् औचिचिषाव म। ५ औचिचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिक्किदिषाञ्चकार चिक्किदिषामास। षिष्म। ७ चिक्किदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अचिचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिक्किदिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व स्मः। अचिचिषाञ्चकार अचिचिषामास। ९ चिकिदिषिष्य ति त: न्ति, सि थः थ, चिकिदिषिष्यामि वः ७ अचिचिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। । मः। (अचिक्किदिषिष्याव म। ८ अचिचिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० अचिकिदिषिष्यत् ताम् न्, : तम् त म ९ अचिचिषिष्य ति त: न्ति, सि थः थ, अचिचिषिष्यामि वः | __पक्षे चिकिदिस्थाने चिकलेदि इति ज्ञेयम्। मः। (औचिचिषिष्याव म। । १ चिकित्सति त: न्ति, सि थ: थ, चिकित्सामि वः मः। १० औचिचिषिष्यत् ताम् न, : तम् त म २ चिकित्सेत् ताम् युः, : तम् त, यम् व म। ११७७ लुटच् (लुट्) विलोटने । लुट १९० वदूपाणि। | ३ चिकित्सतु/तात् ताम् न्तु, : तात् तम् त, चिकित्सानि व म। मा Page #289 -------------------------------------------------------------------------- ________________ 280 धातुरत्नाकर तृतीय भाग ४ अचिकित्सत् ताम् न्, : तम् त, म् अचिकित्साव म। ५ अचुक्षुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अचिकित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। सिष्म। ६ चुक्षुत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिकित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुक्षुत्साम्बभूव चुक्षुत्सामास । - कृम चिकित्साम्बभूव चिकित्सामास । ७ चुक्षुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुक्षुत्सिता" रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। ८ चिकित्सिता" रौर:, सि स्थ: स्थ. स्मि स्व: स्मः।। ९ चुक्षुत्सिष्यति त: न्ति, सि थः थ, चुक्षुत्सिष्या मि वः मः। ९ चिकित्सिष्यति त: न्ति, सि थः थ, चिकित्सिष्या मि वः । (अचुक्षुत्सिष्याव म। मः। (अचिकित्सिष्याव म। १० अचुक्षुत्सिष्यत् ताम् न्, : तम् त म १० अचिकित्सिष्यत् ताम् न्, : तम् त म ११८३ शुधंच (शुध्) शौचे। ११८० जिमिदाच् (मिद्) स्नेहने । १ शुशुत्सति त: न्ति, सि थः थ, शुशुत्सामि वः मः। १ मिमेदिष ति त: न्ति, सि थ: थ. मिमेदिषामि वः मः। २ शुशुत्सेत् ताम् युः, : तम् त, यम् व म। ३ शुशुत्सतु/तात् ताम् न्तु, : तात् तम् त, शुशुत्सानि व म। २ मिमेदिषेत् ताम् युः, : तम् त, यम् व म। ४ अशुशुत्सत् ताम् न, : तम् त, म् अशुशुत्साव म। ३ मिमेदिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेदिषानि व म। ५ अशुशुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ४ अमिमेदिषत् ताम् न, : तम् त, म अमिमेदिषाव म। सिष्म। ५ अमिमेदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ शुशुत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शुशुत्साञ्चकार शुशुत्सामास। ६ मिमेदिषाम्बभूव वतु: वुः, विथ वथुः व, व विव विम, ७ शुशुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मिमेदिषाञ्चकार मिमेदिषामास। ८ शुशुत्सिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ मिमेदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शुशुत्सिष्यति त न्ति सि थः थ, शुशुत्सिष्यामि वः मः। ८ मिमेदिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। (अशुशुत्सिष्याव म। ९ मिमेदिषिष्य तित: न्ति, सि थः थ, मिमेदिषिष्यामि वः । मः। (अमिमेदिषिष्याव म। १० अशुशुत्सिष्यत् ताम् न्, : तम् त म १० अमिमेदिषिष्यत् ताम् न, : तम् त म ११८४ क्रुधंच् (क्रुध्) कोपे। पक्षे मिमेदिस्थाने मिमेदिइति ज्ञेयम्। १ चुक्रुत्सति त: न्ति, सि थ: थ, चुक्रुत्सामि वः मः। ११८१ विक्ष्विदाच् (क्ष्विद्) मोचने च । ब्रिक्ष्वदा २ चुक्रुत्सेत् ताम् युः, : तम् त, यम् व म। ३ चुक्रुत्सतु/तात् ताम् न्तु, : तात् तम् त, चुक्रुत्सानि व म। ३०० वदूपाणि ४ अचुक्रुत्सत् ताम् न्, : तम् त, म् अचुक्रुत्साव म। ११८२ क्षुधंच् (क्षुध्) बुभुक्षायाम् । ५ अचुक्रुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व चुक्षुत्सति त: न्ति, सि थः थ, चक्षत्सामि वः मः। सिष्म। ६ चुक्रुत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ चुक्षुत्सेत् ताम् युः, : तम् त, यम् व म। ३ चुक्षुत्सतु/तात् ताम् न्तु, : तात् तम् त, चुक्षुत्सानि व म। कृम चुक्रुत्साम्बभूव चुक्रुत्सामास । ७ चुकुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचुक्षुत्सत् ताम् न्, : तम् त, म् अचुक्षुत्साव म। | ८ चुक्रुत्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। Page #290 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 281 ९ चुक्रुत्सिष्यति तः न्ति, सि थः थ, चुक्रुत्सिष्या मि वः मः। | ४ ऐस॑त् ताम् न, : तम् त, म् ऐराव म। (अचुक्रुत्सिष्याव मा ५ ऐत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व १० अचुक्रुत्सिष्यत् ताम् न्, : तम् त म सिष्म। ११८५ षिधंच् (सिध्) संराद्धौ। ६ ईम्बिभूव वतुः वुः, विथ वथुः व, व विव विम, १ सिषित्सति त: न्ति, सि थः थ, सिषित्सामि वः मः। ईञ्चिकार ईर्सामास। २ सिषित्सेत् ताम् युः, : तम् त, यम् व मा | ७ ईात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ सिषित्सतु/तात् ताम् न्तु, : तात् तम् त, सिषित्सानि व म। ८ इसिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ असिषित्सत् ताम् न, : तम् त, म् असिषित्साव म। ९ ईर्सिष्यति त न्ति सि थः थ, ईहिँष्यामि वः मः। ५ असिषित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व (ऐसिष्याव म। सिष्म। १० ऐर्सिष्यत् ताम् न्, : तम् त म ६ सिषित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___ ११८७ गृध्च् (गृध्) अभिकाङ्क्षायाम् । कृम सिषित्साम्बभूव सिषित्सामास । | १ जिगर्धिष ति त: न्ति, सि थः थ, जिगर्धिषामि वः मः। ७ सिषित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जिगर्धिषेत् ताम् यु:, : तम् त, यम् व म। ८ सिषित्सिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ जिगर्धिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्धिषानि व म। ९ सिषित्सिष्यति त: न्ति, सि थ: थ. सिषित्सिष्या मि वः | ४ अजिगर्धिषत् ताम् न्, : तम् त, म् अजिगर्धिषाव म। मः। (असिषित्सिष्याव म। ५ अजिगर्धिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० असिषित्सिष्यत् ताम् न, : तम् त म षिष्म। __ ११८६ ऋधूच् (ऋध्) वृद्धौ । | ६ जिगर्धिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ अदिधिष ति त: न्ति, सि थः थ, अदिधिषामि वः मः। । जिगर्धिषामा जिगर्धिषाक २ अदिधिषेत् ताम् युः, : तम् त, यम् व म। ७ जिगर्धिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ अदिधिषतु/तात् ताम् न्तु, : तात् तम् त, अदिधिषानि व म। | ८ जिगर्धिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ४ आदिधिषत् ताम् न्, : तम् त, म् आर्दिधिषाव मा ९ जिगर्धिषिष्य ति त: न्ति, सि थः थ, जिगर्धिषिष्यामि वः ५ आदिधिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | मः। (अजिगधिषिष्याव म। षिष्म। १० अजिगर्धिषिष्यत् ताम् न्, : तम् त म ६ अदिधिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अदिधिषाञ्चकार अदिधिषामास। ११८८ रधौच् (रध्) हिंसासंराद्ध्योः । ७ अदिधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ रिरधिषति त: न्ति, सि थः थ, रिरधिषामि वः मः। ८ अर्दिधिषिता" रौ र:, सि स्थः स्थ, स्मि स्व स्मः। २ रिरधिषेत् ताम् युः, : तम् त, यम् व म ९ अदिधिषिष्य ति त: न्ति, सि थः थ, अदिधिषिष्यामि वः | ३ रिरधिषतु/तात् ताम् न्तु, : तात् तम् त, रिरधिषानि व म। मः। (आदिधिषिष्याव म। ४ अरिरधिषत् ताम् न, : तम् त, म् अरिरधिषाव म। १० आर्दिधिषिष्यत् ताम् न्, : तम् त म ५ अरिरधिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ ईर्ल्सति त: न्ति, सि थ: थ, ईामि वः मः। षिष्म। २ ईर्सेत् ताम् युः, : तम् त, यम् व म। ६ रिरधिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ ईतुि/तात् ताम् न्तु, : तात् तम् त, ईरानि व म। कृम रिरधिषाम्बभूव रिरधिषामास। Page #291 -------------------------------------------------------------------------- ________________ 282 धातुरत्नाकर तृतीय भाग ७ रिरधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ॥ पक्ष। ८ रिरधिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १ तितृप्सति त: न्ति, सि थः थ, तितृप्सामि वः मः। ९ रिरधिषिष्यति त: न्ति, सि थः थ, रिरधिषिष्या मि व: मः।। २ तितृप्सेत् ताम् युः, : तम् त, यम् व म। (अरिरधिषिष्याव म। ३ तितृप्सतु/तात् ताम् न्तु, : तात् तम् त, तितृप्सानि व म। १० अरिरधिषिष्यत् ताम् न्, : तम् त म ४ अतितृप्सत् ताम् न, : तम् त, म् अतितृप्साव म। ॥पक्षे॥ ५ अतितृप्सीत् सिष्टाम् सिषुः, सीः सिष्टम सिष्ट, सिषम् सिष्व १ रिरित्सति तः न्ति, सि थ: थ, रिरित्सामि वः मः। सिष्म। २ रिरित्सेत ताम यः : तम त. यम व म। ६ तितृप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तितृप्साम्बभूव तितृप्सामास। ३ रिरित्सतु/तात् ताम् न्तु, : तात् तम् त, रिरित्सानि व म। ७ तितृप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अरिरित्सत् ताम् न्, : तम् त, म् अरिरित्साव म। ८ तितृप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अरिरित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ तितप्सिष्यति त न्ति सि थः थ, तितप्सिष्यामि वः मः। सिष्य (अतितृप्सिष्याव म। ६ रिरित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अतितृप्सिष्यत् ताम् न्, : तम् त म कृम रिरित्साम्बभूव रिरित्सामास । ११९० दृपौच (दृप्) हर्षमोहनयोः। ७ रिरित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरित्सिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ दिदर्पिषति तः न्ति, सि थः थ, दिदर्पिषामि वः मः। ९ रिरित्सिष्यति त: न्ति, सि थः थ, रिरित्सिष्या मि वः मः।। २ दिदपिर्षत् ताम् युः, : तम् त, यम् व म। (अरिरित्सिष्याव म। ३ दिदर्पिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्पिपानि व म। १० अरिरित्सिष्यत् ताम् न्, : तम् त म ४ अदिदर्पिषत् ताम् न्, : तम् त, म् अदिदर्पिषाव म। | ५ अदिदर्पिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ११८९ तृपौच (तृप्) प्रीतौ ।। षिष्म। १ तितKिष ति त: न्ति, सि थः थ, तितर्पिषामि वः मः। ६ दिदर्पिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ तितर्पिषेत् ताम् यु:, : तम् त, यम् व म। __ कृम दिदर्पिषाम्बभूव दिदर्पिषामास। ३ तितर्पिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्पिषानि व म। | ७ दिदर्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितर्पिषत् ताम् न्, : तम् त, म् अतितर्पिषाव म।। | ८ दिदर्पिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । ५ अतितर्पिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ९ -दिदर्पिषिष्यति त: न्ति, सि थ: थ, दिदर्पिषिष्या मि वः मः। षिष्म। (अदिदर्पिषिष्याव म। ६ तितर्पिताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अदिदर्पिषिष्यत् ताम् न्, : तम् त म तितर्पिषामास तितर्षिषाञ्चकार । ॥ पक्षे।। १ दिदृप्सति त: न्ति, सि थः थ, दिदप्सामि वः मः। ७ तितर्पिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ दिदृप्सेत् ताम् युः, : तम् त, यम् व म। ८ तितर्पिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ३ दिदृप्सतु/तात् ताम् न्तु, : तात् तम् त, दिदृप्सानि व म। ९ तितर्पिषिष्य तित: न्ति, सि थः थ. तितर्पिषिष्यामि वः मः। ४ अदिदृप्सत् ताम् न्, : तम् त, म् अदिदृप्साव म। (अतितर्पिषिष्याव म। ५ अदिदृप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व १० अतितर्पिषिष्यत् ताम् न, : तम् त म सिष्म। Page #292 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) ६ दिदृप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदृप्साम्बभूव दिदृप्सामास । ७ दिदृप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदृप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृप्सिष्यति त न्ति सि थः थ, दिदृप्सिष्यामि वः मः । (अदिदृप्सिष्याव म १० अदिदृप्सिष्यत् ताम् न् : तम् तम १९९१ कुपच् (कुप्) क्रोधे । १ चुकोपिष ति तः न्ति, सि थः थ, चुकोपिषामि वः मः । २ चुकोपिषेत् ताम् यु:, : तम् त, यम् वम। ३ चुकोपिषतु /तात् ताम् न्तु : तात् तम् त, चुकोपिषानि व म। ४ अचुकोषिषत् ताम् न् : तम् त, म् अचुकोपिषाव म ५ अचुकोषिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकोपिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकोपिषामास चुकोपिषाञ्चकार । ७ चुकोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोपिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोपिषिष्य ति तः न्ति, सि थः थ, चुकोपिषिष्यामि वः म: । (अचुकोपिषिष्याव म। १० अचुकोपिषिष्यत् ताम् न् : तम् तम पक्षे चुकोपिस्थाने चुकोपि इति ज्ञेयम् । ११९२ गुपच् (गुप्) व्याकुलत्वे । १ जुगोपिष ति तः न्ति, सि थः थ, जुगोपिषामि वः मः । . २ जुगोपिषेत् ताम् यु:, : तम् त, यम् व म ३ जुगोपिषतु /तात् ताम् न्तु : तात् तम् त, जुगोपिषानि व म । ४ अजुगोषिषत् ताम् न् : तम् त, म् अजुगोपिषाव म । ५ अजुगोपिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगोपिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुगोपिषाञ्चकार जुगोपिषामास । ७ जुगोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगोपिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगोपिषिष्य ति तः न्ति, सि थः थ, जुगोपिषिष्यामि वः म: । (अजुगोपिषिष्याव म १० अजुगोपिषिष्यत् ताम् न् : तम् तम पक्षे जगोस्थाने जुगि इति ज्ञेयम् । ११९३ युपच् (युप्) विमोहने । युयोपिषति तः न्ति, सि थः थ, युयोपिषामि वः मः । युयोपिवेत् ताम् यु:, : तम् त, यम् व म युयोपिषतु / तात् ताम् न्तु, : तात् तम् त, युयोपिषानि व म । अयुयोषिषत् ताम् न् : तम् त, म् अयुयोपिषाव म । ५ अयुयोपिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १ २ ३ ४ ६ युयोपिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम युयोपिषाम्बभूव युयोपिषामास । ७ ८ ९ 283 युयोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। युयोपिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । युयोपिषिष्यति तः न्ति, सि थः थ, युयोपिषिष्या मि वः म: । (अयुयोपिषिष्या । १० अयुयोपिषिष्यत् ताम् न् : तम् तम पक्षे युयोथाने युयु इति ज्ञेयम् । ११९४ रुपच् (रुप्) विमोहने । १ रुरोपिष ति तः न्ति, सि थः थ, रुरोपिषामि वः मः । २ रुरोपिबेत् ताम् यु:, : तम् त, यम् व म। ३ रुरोपिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोपिषानि व म । ४ अरुरोषिषत् ताम् न् : तम् त, म् अरुरोपिषाव म । ५ अरुरोपिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रुरोपिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, • रुरोपिषाञ्चकार रुरोपिषामास । ७ रुरोपिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रुरोपिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रुरोपिषिष्य ति तः न्ति, सि थः थ, रुरोपिषिष्यामि वः मः । (अरुरोपिषिष्याव म १० अरुरोपिषिष्यत् ताम् न् : तम् तम Page #293 -------------------------------------------------------------------------- ________________ 284 धातुरत्नाकर तृतीय भाग मा ११९५ लुपच् (लुप्) विमोहने । ४ अतुस्तूपिषत् ताम् न्, : तम् त, म् अतुस्तूपिषाव म। १ लुलोपिष ति त: न्ति, सि थः थ, लुलोपिषामि वः मः। ५ अतुस्तूपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ लुलोपिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ लुलोपिषतु/तात् ताम् न्तु, : तात् तम् त, ललोपिषानि व । ६ तुस्तूपिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. तुस्तूपिषाञ्चकार तुस्तूपिषाम्बभूव। ४ अलुलोपिषत् ताम् न्, : तम् त, म् अलुलोपिषाव म। ७ तुस्तूपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अलुलोपिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ तुस्तूपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। . ९ तुस्तूपिषिष्य ति त: न्ति, सि थः थ, तुस्तूपिषिष्यामि वः ६ लुलोपिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम. - मः। (अतुस्तूपिषिष्याव म। ___लुलोपिषाञ्चकार लुलोपिषामास। १० अतुस्तूपिषिष्यत् ताम् न्, : तम् त म ७ लुलोपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ११९८ लुभच् (लुभ) गाद्धर्ये । ८ लुलोपिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ लुलोभिष ति तः न्ति, सि थः थ, लुलोभिषामि वः मः। ९ लुलोपिषिष्य ति तः न्ति, सि थः थ, लुलोपिषिष्यामि वः | २ लुलोभिषेत् ताम् यु:, : तम् त, यम् व म। मः। (अलुलोपिषिष्याव म।। ३ लुलोभिषतु/तात् ताम् न्तु, : तात् तम् त, लुलोभिषानि व १० अलुलोपिषिष्यत् ताम् न्, : तम् त म मा पक्षे लुलोस्थाने लुलुइति ज्ञेयम्। ४ अलुलोभिषत् ताम् न, : तम् त, म् अलुलोभिषाव म। ११९६ डिपच् (डिप्) क्षेपे। ५ अलुलोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ डिडेपिषति त: न्ति, सि थः थ, डिडेपियामि वः मः। २ डिडेपिषेत् ताम् युः, : तम् त, यम् व म। ६ लुलोभिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, लुलोभिषाञ्चकार लुलोभिषामास। ३ डिडेपिषतु/तात् ताम् न्तु, : तात् तम् त, डिडेपिषानि व म। ७ लुलोभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अडिडेपिषत् ताम् न्, : तम् त, म् अडिडेपिषाव म। | ८ ललोभिषिता" रौ र:, सि स्थ: स्थ. स्मि स्व: स्मः। ५ अडिडेपिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ लुलोभिषिष्य ति त: न्ति, सि थः थ, ललोभिषिष्यामि वः षिष्म। __मः। (अलुलोभिषिष्याव म। ६ डिडेपिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | कृम डिडेपिषाम्बभूव डिडेपिषामास। | १० अलुलोभिषिष्यत् ताम् न्, : तम् त म । ७ डिडेपिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। __पक्षे लुलोस्थाने लुलुइति ज्ञेयम्। ८ डिडेपिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ११९९ क्षुभच् (क्षुभ्) संचलने । ९ डिडेपिषिष्यति त: न्ति, सि थः थ, डिडेपिषिष्या मि वः | १ चुक्षोभिषति त: न्ति, सि थः थ, चुक्षोभिषामि वः मः। मः। (अडिडेपिषिष्याव म। २ चुक्षोभिषेत् ताम् युः, : तम् त, यम् व म। १० अडिडेपिषिष्यत् ताम् न्, : तम् त म ३ चुक्षोभिषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षोभिषानि व ११९७ ष्ट्रपच् (स्तूप्) समुच्छाये । १ तुस्तूपिष ति त: न्ति, सि थ: थ, तुस्तूपिषामि वः मः। ४ अचुक्षोभिषत् ताम् न्, : तम् त, म् अचुक्षोभिषाव म। २ तुस्तूपिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुक्षोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ तुस्तूपिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्तूपिषानि व म। Page #294 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) ६ चुक्षोभिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुक्षोभिषाम्बभूव चुक्षोभिषामास । ७ चुक्षोभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुक्षोभिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुक्षोभिषिष्यति तः न्ति, सि थः थ, चुक्षोभिषिष्यामि वः म: । (अचुक्षोभिषिष्याव म १० अचुक्षोभिषिष्यत् ताम् न् : तम् तम १२०० णभच् (नभ्) हिंसायाम् । १ निनभिष ति तः न्ति, सि थः थ, निनभिषामि वः मः । २ निनभिषेत् ताम् यु:, : तम् त, यम् व म ३ निनभिषतु/तात् ताम् न्तु : तात् तम् त, निनभिषानि व म। ४ अनिनभिषत् ताम् न् : तम् त, म् अनिनभिषाव म। ५ अनिनभिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनभिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, निनभिषाञ्चकार निनभिषाम्बभूव । ७ निनभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनभिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनभिषिष्य ति तः न्ति, सि थः थ, निनभिषिष्यामि वः मः । (अनिनभिषिष्याव म। १० अनिनभिषिष्यत् ताम् न् : तम् त म १२०१ तुभच् (तुभ्) हिंसायाम् । १ तुतोभिषति तः न्ति, सि थः थ, तुतोभिषामि वः मः । २ तुतोभिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतोभिषतु /तात् ताम् न्तु : तात् तम् त, तुतोभिषानि व म। ४ अतुतोभिषत् ताम् न् : तम् त, म् अतुतोभिषाव म। ५ अतुतोभिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतोभिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, तुतभिषाञ्चकार तुतोभिषाम्बभूव । ७ तुतोभिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोभिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः। ९ तुतोभिषिष्य ति तः न्ति, सि थः थ, तुतोभिषिष्यामि वः म: । ( अतुतोभिषिष्याव म। १० अतुतोभिषिष्यत् ताम् न्तम् तम पक्षे तुतोस्थाने तुतुइति ज्ञेयम् । १२०२ नशौच् (नश्) अदर्शने । १ निनशिषति तः न्ति, सि थः थ, निनशिषामि वः मः । २ निनशिषेत् ताम् युः तम् त, यम् व म ३ निनशिषतु/तात् ताम् न्तु तात् तम् त, निनशिषानि व म। ४ अनिनशिषत् ताम् न् : तम् त, म् अनिनशिषाव म। ५ अनिनशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनशिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनशिषाम्बभूव निनशिषामास । ७ निनशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनशिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनशिषिष्यति तः न्ति, सि थः थ, निनशिषिष्या मि वः म: । ( अनिनशिषिष्याद म। १० अनिनशिषिष्यत् ताम् न् : तम् त म पक्षे निनशिस्थाने निनङ्कइति ज्ञेयम् । म। 285 १२०३ कुशच् (कुश्) श्लेषणे । १ चुकोशिष ति तः न्ति, सि थः थ, चुकोशिषामि वः मः । २ चुकोशिषेत् ताम् यु:, : तम् त, यम् व म ३ चुकोशिषतु /तात् ताम् न्तु : तात् तम् त, चुकोशिषानि व ५ ४ अचुकोशिषत् ताम् न् : तम् त, म् अचुकोशिषाव म । अचुकोशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व षिष्म । ६ चुकोशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकोशिषाञ्चकार चुकोशिषामास । ७ चुकोशिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकोशिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकोशिषिष्य ति तः न्ति, सि थः थ, चुकोशिषिष्यामि वः म: । (अकोशिषिष्याव म। १० अचुकोशिषिष्यत् ताम् न् : तम् तम पक्षे चुकोस्थाने चुकइति ज्ञेयम् । Page #295 -------------------------------------------------------------------------- ________________ 286 धातुरत्नाकर तृतीय भाग १२०४ भृशूच् (भृश्) अधःपतने । ३ विवशिषतु/तात् ताम् न्तु, : तात् तम् त, विवशिषानि व म। १ विशिषति तः न्ति, सि थः थ, बिभर्शियामि वः मः। ४ अविवशिषत् ताम् न्, : तम् त, म अविवशिषाव म। २ बिभर्शिषेत् ताम् युः, : तम् त, यम् व म। ५ अविवशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विभर्शिषतु/तात् ताम् न्तु, : तात् तम् त, बिभर्शिषानि व षिष्म। ६ विवशिषाञ्चकार क्रतुः :, कर्थ क्रथुः क्र, कार कर कृव, ४ अबिभर्शिषत् ताम् न, : तम् त, म् अबिभर्शिषाव म। कृम विवशिषाम्बभूव विवशिषामास। ६ अबिभशिषीत षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ विवशिष्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ विवशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विभर्शिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ विवशिषिष्यति त: न्ति, सि थ: थ, विवशिषिष्या मि वः ___ कृम बिभर्शिषाम्बभूव बिभर्शिषामास। मः। (अविवशिषिष्याव म। ७ बिभशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अविवशिषिष्यत् ताम् न्, : तम् त म ८ विभर्शिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १२०७ कृशच् (कृश्) तनुत्वे । ९ बिभर्शिषिष्यति तः न्ति, सि थः थ, बिभर्शिषिष्या मि वः | १ चिकशिष ति त: न्ति, सि थः थ, चिकशिषामि वः मः। मः। (अबिभर्शिषिष्याव म। २ चिकशिषेत् ताम् युः, : तम् त, यम् व मा १० अबिभर्शिषिष्यत् ताम् न्, : तम् त म ३ चिकर्शिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्शिषानि व म। १२०५ भ्रंशूच् (भ्रंश्) अधःपतने । ४ अचिकर्शिषत् ताम् न्, : तम् त, म् अचिकर्शिषाव म। १ बिभ्रंशिषति त: न्ति, सि थः थ, बिभ्रंशिषामि वः मः। । | ५ अचिकशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ बिभ्रंशिषेत् ताम् युः, : तम् त, यम् व मा षिष्म। ३ विभ्रंशिषतु/तात् ताम् न्तु, : तात् तम् त, बिभ्रंशिषानि व | ६ चिकशिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम. चिकशिषाञ्चकार चिकशिषामास। मा ७ चिकशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अबिभ्रंशिषत् ताम् न, : तम् त, म् अबिभ्रंशिषाव म।। ८ चिकशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अबिभ्रंशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ चिकशिषिष्य ति त: न्ति, सि थः थ, चिकशिषिष्यामि वः षिष्म। मः। (अचिकशिषिष्याव म। ६ बिभ्रंशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अचिकशिषिष्यत ताम न. : तम त म बिभ्रंशिषाञ्चकार बिभ्रंशिषाम्बभूव। - . १२०८ शुषंच् (शुष्) शोषणे । ७ विभ्रंशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ शशक्षति त: न्ति, सि थः थ, शशक्षामि वः मः। ८ बिभ्रंशिषिता" रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। २ शुशुक्षेत् ताम् युः, : तम् त, यम् व म । ९ बिभ्रंशिषिष्य तित: न्ति, सि थः थ, बिभ्रंशिषिष्यामि वः | ३ शुशुक्षतु/तात् ताम् न्तु, : तात् तम् त, शशक्षानि व म। मः। (अबिभ्रंशिषिष्याव म। ४ अशुशुक्ष त् ताम् न्, : तम् त, म् अशुशक्षाव म। १० अबिभ्रंशिषिष्यत् ताम् न्, : तम् त म ५ अशुशक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १२०६ वृशच् (वृश्) वरणे। । ६ शुशुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ विवशिषति त: न्ति, सि थः थ, विवशिषामि वः मः। शुशुक्षाञ्चकार शुशुक्षामास । २ विवशिषेत् ताम् युः, : तम् त, यम् व म। ७ शुशुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #296 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 287 ८ शुशुक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। १२११ प्लुषूव् (प्लुए) दाहे। प्लुषू ५३३ वद्रूपाणि। ९ शुशुक्षिष्यति त: न्ति, सि थ: थ, शुशुक्षिष्यामि वः मः। | १२ १२ बितृषच् (तृष्) पिपासायाम् । (अशुशुक्षिष्याव म। १ तितर्षिषति त: न्ति, सि थः थ, तितर्षिषामि वः मः। १० अशुशुक्षिष्यत् ताम् न्, : तम् त म २ तितर्षिषेत् ताम् युः, : तम् त, यम् व म। १२०९ दुषंच (दुष्) वैकृत्ये । । ताम् न्तु, : तात् तम् त, तितर्षिषानि व म। १ दुदुक्षति तः न्ति, सि थ: थ, दुदुक्षामि वः मः। ४ अतितर्षिषत् ताम् न, : तम् त, म् अतितर्षिषाव म। | ५ अतितर्षिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ दुदुक्षेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ दुदुक्षतु/तात् ताम् न्तु, : तात् तम् त, दुदुक्षानि व मां ६ तितर्षिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अदुदुक्ष त् ताम् न्, : तम् त, म् अदुदुक्षाव म। __कृम तितर्षिषाम्बभूव तितर्षिषामास। ५ अक्क्षीत् षिष्टाम् सिषुः षोः षिष्टम् षिष्ट, षिषम् षिष्व | ७ तितर्षिष्यात स्ताम सः, : स्तम स्त, सम स्व स्म। षिष्म । ८ तितर्षिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दुदक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, २ तितर्षिषिष्यति त: न्ति. सि थः थ. तितर्षिषिष्या मि वः मः। दुदुक्षाञ्चकार दुदुक्षाम्बभूव । (अतितर्षिषिष्याव म। ७ दुदुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अतितर्षिषिष्यत् ताम् न्, : तम् त म ८ दुदक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १२१३ तुषंच् (तुष्) तुष्ठौ । ९ दुदुक्षिष्यति त: न्ति, सि थः थ, दक्षिष्यामि वः मः। (अदुदक्षिष्याव म। १ तुतुक्षति तः न्ति, सि थ: थ, तुतुक्षामि वः मः। १० अदुदुक्षिष्यत् ताम् न्, : तम् त म २ तुतुक्षेत् ताम् यु:, : तम् त, यम् व म। ३ तुतुक्षतु/तात् ताम् न्तु, : तात् तम् त, तुतुक्षानि व म। १२१० श्लिषंच् (श्लिष्) आलिङ्गने । ४ अतुतुक्ष त् ताम् न, : तम् त, म् अतुतुक्षाव म। १ शिश्लिक्षति त: न्ति, सि थ: थ, शिश्लिक्षामि वः मः। । ५ अतुतुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिश्लिक्षेत् ताम् युः, : तम् त, यम् व म। षिष्म । ३ शिश्लिक्षतु/तात् ताम् न्तु, : तात् तम् त, शिश्लिक्षानि व ६ तुतुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. म। तुतुक्षाञ्चकार तुतुक्षामास । ७ तुतुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अशिश्लिक्ष त् ताम् न्, : तम् त, म् अशिश्लिक्षाव म।। ८ तुतुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अशिश्लिक्षीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ९ तुतुक्षिष्यति त: न्ति, सि थ: थ, तुतुक्षिष्यामि वः मः। (अतुतुक्षिष्याव म। ६ शिश्लिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अतुतुक्षिष्यत् ताम् न्, : तम् त म ___ शिश्लिक्षाञ्चकार शिश्लिक्षामास । १२ १४ हषच् (हष्) तुष्टौ। हषू ५३५ वद्रूपाणि। ७ शिश्लिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १२ १५ रुषच् (रुष्) रोषे। रुष ५१४वद्रूपाणि। ८ शिश्लिक्षिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ शिश्लिक्षिष्यति त: न्ति, सि थः थ, शिश्लिक्षिष्यामि वः १२१६ प्युषच् (प्युष्) विभागे। मः। (अशिश्लिक्षिष्याव म। १ पुप्योषिषति त: न्ति, सि थः थ, पुष्योषिषामि वः मः। १० अशिश्लिक्षिष्यत् ताम् न्, : तम् त म | २ पुप्योषिषेत् ताम् युः, : तम् त, यम् व म। Page #297 -------------------------------------------------------------------------- ________________ 288 धातुरत्नाकर तृतीय भाग ३ पुष्योपिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्योषिषानि व | ४ अविवेसिष त् ताम् न, : तम त, म अविवेसिषाव म। ५ अविवेसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपुष्योषिपत् ताम् न्, : तम् त, म् अपुप्योषिषाव म। । षिष्म। ५ अपुष्योषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विवेसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम विवेसिषाम्बभूव विवेसिषामास । ६ पुप्योषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विवेसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पुष्योषिषाञ्चकार पुप्योषिषाम्बभूव। ८ विवेसिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ७ पुष्योषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवेसिषिष्यति त: न्ति, सि थः थ, विवेसिषिष्यामि वः ८ पुष्योषिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अविवेसिषिष्याव म। ९ पुष्योषिषिष्य ति तः न्ति, सि थः थ, पुष्योषिषिष्यामि वः | १० अविवेसिषिष्यत् ताम् न्, : तम् त म ___मः। (अपुप्योषिषिष्याव म। १२२० कुसच् (कुस्) श्लेषे । १० अपुष्योषिषिष्यत् ताम् न, : तम् त म १ चुकोसिषति त: न्ति, सि थः थ, चुकोसिषामि वः मः। १२ १७ प्युसच् (प्युस्) विभागे। प्युसच ११७३ वदूपाणि। | २ चुकोसिषेत् ताम् युः, : तम् त, यम् व म । १२१८ पुसच् (पुस्) विभागे। ३ चुकोसिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोसिपानि व म। १ पुपोसिषति त: न्ति, सि थः थ, पुपोसिषामि वः मः। ४ अचुकोसिष त् ताम् न, : तम त, म अचकोसिषाव म। २ पुपोसिषेत् ताम् यु:, : तम् त, यम् व म । ५ अचुकोसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पुपोसिपतु/तात् ताम् न्तु, : तात् तम् त, पुपोसिपानि व म। | षिष्म। ४ अपुपोसिष त् ताम् न्, : तम् त, म् अपुपोसिषाव म। ५ अपुपोसिषीत षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चुकोसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चुकोसिषाञ्चकार चुकोसिषामास । ६ पुपोसिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | | ७ चुकोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चकोसिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। पुपोसिषाञ्चकार पुपोसिषामास । ७ पुपोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ चुकोसिषिष्यति तः न्ति, सि थः थ, चुकोसिषिष्यामि वः ८ पुपोसिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । मः। (अचुकोसिषिष्याव म। ९ पुपोसिषिष्यति त: न्ति, सि थः थ, पुपोसिषिष्यामि वः मः। | १० अचुकोसिषिष्यत् ताम् न्, : तम् त म (अपुपोसिषिष्याव म। १२२१ असूव (अस्) क्षेपणे। असी ९३२ वदूपाणि नवर १० अपुपोसिषिष्यत् ताम् न्, : तम् त म __परस्मैपदमेव। पक्षे पुपोस्थाने पुपुइति ज्ञेयम्। १२२२ यसूच् (यस्) प्रयत्ने । १२१९ विसच् (विस्) प्रेरणे । १ यियसिषति त: न्ति, सि थः थ, यियसिषामि वः मः। १ विवेसिषति त: न्ति, सि थः थ, विवेसिषामि वः मः। २ यियसिषेत् ताम् युः, : तम् त, यम् व म । ३ यियसिषतु/तात् ताम् न्तु, : तात् तम् त, यियसिषानि व २ विवेसिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवेसिषतु/तात् ताम् न्तु, : तात् तम् त, विवेसिषानि व ४ अयियसिष त् ताम् न्, : तम् त, म् अयियसिषाव म। मा मा Page #298 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण ) ५ अयियसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ यियसिषामास सतुः सुः, सिथ सधु स स सिव सिम, यियसिषाञ्चकार यियसिषाम्बभूव । ७ यियसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियसिषिष्यति तः न्ति, सि थः थ, यियसिषिष्यामि वः मः । (अयियसिषिष्याव म । १० अयियसिषिष्यत् तम् न् : तम् त म १२२३ जसूच् (जस्) मोक्षणे । १ जिजसिषति तः न्ति, सि थः थ, जिजसिषामि वः मः । २ जिजसिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजसिषतु/तात् ताम् न्तु : तात् तम् त, जिजसिधानि व म। ४ अजिजसिष त् ताम् न् : तम् त, म् अजिजसिषाव म । ५ अजिजसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजसिषामास सतुः सुः, सिथ सधु स स सिव सिम, जिजसिषाञ्चकार जिजसिषाम्बभूव । ७ जिजसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजसिषिष्यति तः न्ति, सि थः थ, जिजसिषिष्यामि वः म: । (अजिजसिषिष्याव म। १० अजिजसिषिष्यत् ताम् न् : तम् त म १२२४ तसूच् (तस्) उपक्षये । १ तितसिषति तः न्ति, सि थः थ, तितसिषामि वः मः । २ तितसिषेत् ताम् यु:, : तम् त, यम् व म । ३ तितसिषतु/तात् ताम् न्तु : तात् तम् त, तितसिषानि व म ४ अतितसिष त् ताम् न् : तम् त, म् अतितसिषाव म । ५ अतितसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितसिषामास सतुः सुः, सिथ सथु स स सिव सिम, तितसिषाञ्चकार तितसिषाम्बभूव । ७ तितसिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितसिषिष्यति तः न्ति, सि थः थ, तितसिषिष्यामि वः मः । ( अतितसिषिष्याव म १० अतितसिषिष्यत् ताम् न् : तम् त म १२२५ दसूच् (दस्) उपक्षये । १ दिदसिषति तः न्ति, सि थः थ, दिदसिषामि वः मः । २ दिदसिषेत् ताम् यु:, : तम् त, यम् वम । ३ दिदसिषतु / तात् ताम् न्तु : तात् तम् त, दिदसिषानि वम । ४ अदिदसिष त् ताम् न् : तम् त, म् अदिदसिषाव म। ५ अदिदसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदसिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदसिषाम्बभूव दिदसिषामास । ७ दिदसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । दिदसिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ दिदसिषिष्यति तः न्ति, सि थः थ, दिदसिषिष्यामि वः मः । (अदिदसिषिष्याव म। १० अदिदसिषिष्यत् ताम् न् : तम् तम 289 म। १२२६ वसूच् (वस्) स्तम्भे । १ विवसिषति तः न्ति, सि थः थ, विवसिषामि वः मः । २ विवसिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवसिषतु /तात् ताम् न्तु तात् तम् त, विवसिषानि व ४ अविवसिष त् ताम् न् : तम् त, म् अविवसिषाव म । ५ अविवसिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवसिषामास सतुः सुः, सिथ सथु स स सिव सिम, विवसिषाञ्चकार विवसिषाम्बभूव । ७ विवसिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवसिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवसिषिष्यति तः न्ति, सि थः थ, विवसिषिष्यामि वः म: । (अविवसिषिष्याव म। १० अविवसिषिष्यत् ताम् न् : तम् त म Page #299 -------------------------------------------------------------------------- ________________ 290 धातुरत्नाकर तृतीय भाग म। १२२७ वुसूच् (वुस्) उत्सर्गे । १२२९ मसैच् (मस्) परिणामे । १ वुवोसिषति त: न्ति, सि थ: थ, वुवोसिषामि वः मः। १ मिमसिषति त: न्ति, सि थ: थ, मिमसिषामि वः मः। २ वुवोसिषेत् ताम् युः, : तम् त, यम् व म । ३ वुवोसिषतु/तात् ताम् न्तु, : तात् तम् त, वुवोसिषानि व २ मिमसिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमसिषतु/तात् ताम् न्तु, : तात् तम् त, मिमसिषानि व मा ४ अवुवोसिष त् ताम् न्, : तम् त, म् अवुवोसिषाव म। ५ अवुवोसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अमिमसिष त् ताम् न्, : तम् त, म् अमिमसिषाव म। षिष्म। ५ अमिमसिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ वुवोसिषामास सतुः सुः, सिथ सथु स स सिव सिम, ६ मिमसिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, वुवोसिषाञ्चकार वुवोसिषाम्बभूव। __ कृम मिमसिषाम्बभूव मिमसिषामास । ७ वुवोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ मिमसिष्यात स्ताम् सः, : स्तम स्त, सम स्व स्म। ८ वुवोसिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ मिमसिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ वुवोसिषिष्यति त: न्ति, सि थः थ, वुवोसिषिष्यामि वः ९ मिमसिषिष्यति त: न्ति, सि थः थ, मिमसिषिष्यामि वः मः। (अवुवोसिषिष्याव म। मः। (अमिमसिषिष्याव मा १० अवुवोसिषिष्यत् ताम् न्, : तम् त म १० अमिमसिषिष्यत् ताम् न्, : तम् त म १२२८ मुसूच् (मुस्) खण्डने । १ मुमोसिषति त: न्ति, सि थ: थ, मुमोसिषामि वः मः। १२३० शमूच् (शम्) उपशमे । २ मुमोसिषेत् ताम् युः, : तम् त, यम् व म । १ शिशमिष ति त: न्ति, सि थः थ, शिशमिषामि वः मः। ३ मुमोसिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोसिषानि व | २ शिशमिषेत् ताम् युः, : तम् त, यम् व म। ३ शिशमिषतु/तात् ताम् न्तु, : तात् तम् त, शिशमिषानि व ४ अमुमोसिष त् ताम् न्, : तम् त, म् अमुमोसिषाव म।। म। ५ अमुमोसिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ४ अशिशमिषत् ताम् न, : तम् त, म् अशिशमिषाव म। षिष्म। ५ अशिशमिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ६ मुमोसिषामास सतुः सुः, सिथ सथु स स सिव सिम, षिष्म। मुमोसिषाञ्चकार मुमोसिषाम्बभूव। ६ शिशमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ७ मुमोसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। शिशमिषाकार शिशमिषाम्बभूव। ८ मुमोसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ शिशमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मुमोसिषिष्यति त: न्ति, सि थः थ, मुमोसिषिष्यामि वः ८ शिशमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म:। (अमुमोसिषिष्याव म। ९ शिशमिषिष्य ति त: न्ति, सि थ: थ, शिशमिषिष्यामि वः १० अमुमोसिषिष्यत् जाम् न्, : तम् त म ___मः। (अशिशमिषिष्याव म। पक्षे मुमोस्थाने मुमुइति ज्ञेयम्। १० अशिशमिषिष्यत् ताम् न्, : तम् त म . Page #300 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) १२३१ दमूच् (दम्) उपशमे । १ दिदमिषति तः न्ति, सि थः थ, दिदमिषामि वः मः । २ दिदमिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिदमिषतु/तात् ताम् न्तु तात् तम् त, दिदमिषानि व म । ४ अदिदमिष त् ताम् न् : तम् त, म् अदिदमिषाव म । ५ अदिदमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्व, कृम दिदमिषाम्बभूव दिदमिषामास । ७ दिदमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदमिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदमिषिष्यति तः न्ति, सि थः थ, दिदमिषिष्यामि वः मः । (अदिदमिषिष्याव म १० अदिदमिषिष्यत् ताम् न् : तम् तम १२३२ तमूच् (तम्) काङ्क्षायाम् । १ तितमिष ति तः न्ति, सि थः थ, तितमिषामि वः मः । २ तितमिषेत् ताम् यु:, : तम् त, यम् व म। ३ तितमिषतु /तात् ताम् न्तु तात् तम् त, तितमिषानि व म । ४ अतितमिषत् ताम् न् : तम् त, म् अतितमिषाव म । अतितमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तितमिषामास सतुः सुः, सिथ सथुः स स सिव सिम, तितमिषाञ्चकार तितमिषाम्बभूव । ७ तितमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितमिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितमिषिष्य ति तः न्ति, सि थः थ, तितमिषिष्यामि वः म: । (अतितमिषिष्याव म । १० अतितमिषिष्यत् ताम् न् : तम् तम १२३३ श्रमूच् (श्रम्) खेदतपसोः । १ शिश्रमिष ति तः न्ति, सि थः थ, शिश्रमिषामि वः मः । २ शिश्रमिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्रमिषतु /तात् ताम् न्तु म। तात् तम् त, शिश्रमिषानि व ४ अशिश्रमिषत् ताम् न् : तम् त, म् अशिश्रमिषाव म ५ अशिश्रमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिश्रमिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, शिश्रमिषाञ्चकार शिश्रमिषाम्बभूव । ७ शिश्रमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्रमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्रमिषिष्य ति तः न्ति, सि थः थ, शिश्रमिषिष्यामि वः म: । (अशिश्रमिषिष्याव म । १० अशिश्रमिषिष्यत् ताम् न् : तम् तम १२३४ भ्रमूच् (भ्रम्) अनवस्थाने । भ्रमू ९७० पाणि । 291 १२३५ क्षमौच् (क्षम्) सहने । १ चिक्षमिष ति तः न्ति, सि थः थ, चिक्षमिषामि वः मः । २ ३ चिक्षमिषतु /तात् ताम् न्तु म। ४ अचिक्षमिषत् ताम् न् : तम् त, म् अचिक्षमिषाव म। ५ अचिक्षमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । चिक्षमिषेत् ताम् यु:, : तम् त, यम् व म। तात् तम् त, चिक्षमिषानि व ६ चिक्षमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिक्षमिषाञ्चकार चिक्षमिषाम्बभूव । ७ चिक्षमिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिक्षमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षमिषिष्य ति तः न्ति, सि थः थ, चिक्षमिषिष्यामि वः म: । (अचिक्षमिषिष्याव म । १० अचिक्षमिषिष्यत् ताम् न्, म् ॥ पक्षे ॥ १ चिशंसति तः न्ति, सि थः थ, चिशंसामि वः मः । २ चिक्षसेत् ताम् युः तम् त, यम् व म। ३ चिक्षंसतु /तात् ताम् न्तु : तात् तम् त, चिशंसानि व म। ४ अचिक्षंसत् ताम् न् : तम् त, म् अचिक्षसाव म ५ अचिक्षसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । Page #301 -------------------------------------------------------------------------- ________________ 292 धातुरत्नाकर तृतीय भाग ६ चिक्षसाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ८ मुमोहिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। चिक्षसाञ्चकार चिक्षंसामास। ९ मुमोहिषिष्यति त: न्ति, सि थः थ, ममोहिषिष्यामि वः मः। ७ चिक्षस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अमुमोहिषिष्याव म। ८ चिक्षसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० अमुमोहिषिष्यत् ताम् न, : तम् त म ९ चिदंसिष्यति त: न्ति, सि थः १, चिक्षसिष्यामि वः मः। पक्षे मुमोहि स्थाने मुमुहि इति मुमुक् इति च ज्ञेयम्। (अचिक्षसिष्याव म। १२३९ दुहौच (दुह्) जिघांसायाम् । १० अचिक्षसिष्यत् ताम् न्, : तम् त म १ दुद्रोहिषति त: न्ति, सि थ: थ, दुद्रोहिषामि वः मः। १२३६ मदैच् (मद्) हर्षे। मदै १०४८ वद्रूपाणि। | २ दुद्रोहिषेत् ताम् युः, : तम् त, यम् व म । १२३७ कमूच् (क्लम्) ग्लानौ । ३ दुद्रोहिषतु/तात् ताम् न्तु, : तात् तम् त, दुद्रोहिषानि व म। १ चिकृमिष ति त: न्ति, सि थः थ, चिकृमिषामि वः मः। | ४ अदुद्रोहिष त् ताम् न्, : तम् त, म् अदुद्रोहिषाव म। २ चिकृमिषेत् ताम् युः, : तम् त, यम् व म। | ५ अदुद्रोहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकृमिषतु/तात् ताम् न्तु, : तात् तम् त, चिकृमिषानि व | षिष्म। म। |६ दुद्रोहिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अचिकृमिषत् ताम् न्, : तम् त, म् अचिकृमिषाव म। कृम दुद्रोहिषाम्बभूव दुद्रोहिषामास । ५ अचिकृमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। | ७ दुद्रोहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकृमिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ दुद्रोहिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। चिकृमिषाञ्चकार चिकृमिषाम्बभूव। ९ दुद्रोहिषिष्यति तः न्ति, सि थ: थ, दुद्रोहिषिष्यामि वः मः। ७ चिकृमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अदुद्रोहिषिष्याव म। ८ चिकृमिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। ९ चिकृमिषिष्य ति त: न्ति, सि थः थ, चिकमिषिष्यामि वः | १० अदुद्रोहिषिष्यत् ताम् न्, : तम् त म मः। (अचिकृमिषिष्याव म। पक्षे दुरेहिस्थाने दगुहि इति दुधुक इचि च ज्ञेयम्। १० अचिकृमिषिष्यत् ताम् न्, : तम् त म १२४० ष्णुहोच् (स्वुह्) उद्गिरणे । १२३८ मुहौच् (मुह) वैचित्र्ये । १ सुस्नोहिषति तः न्ति, सि थ: थ, सुस्त्रोहिषामि वः मः। १ मुमोहिषति त: न्ति, सि थः थ, मुमोहिषामि वः मः। २ सुस्नोहिषेत् ताम् यु:, : तम् त, यम् व म । २ मुमोहिषेत् ताम् यु:, : तम् त, यम् व म । ३ सुस्नोहिषतु/तात् ताम् न्तु, : तात् तम् त, सुस्नोहिषानि व ३ मुमोहिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोहिषानि व म। | म। ४ अमुमोहिष त् ताम् न्, : तम् त, म् अमुमोहिषाव म। ४ असुस्नोहिष त् ताम् न्, : तम् त, म् असुस्त्रोहिषाव म। ५ अमुमोहिषोत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ असुस्नोहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ मुमोहिषामास सतुः सुः, सिथ सथु स स सिव सिम, | ६ सुस्त्रोहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मुमोहिषाञ्चकार मुमोहिषाम्बभूव। | सुस्रोहिषाञ्चकार सुस्त्रोहिषामास । ७ मुमोहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ सुस्नोहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #302 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 293 मा ८ सुस्नोहिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ दुदूषिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सुस्रोहिषिष्यति त: न्ति, सि थः थ, सुस्त्रोहिषिष्यामि वः | ९ दुषिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे मः। (असुनोहिषिष्याव म। ष्यामहे। १० असुस्नोहिषिष्यत् ताम् न्, : तम् त म। १० अदुदूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे सुस्नोहिस्थने सुस्नुहि इति सुस्नुक् इचि च ज्ञेयम्। ष्यावहि ष्यामहि। १२४१ ष्णिहौच (स्निह्) प्रीतौ । १२४४ दीड्च् (दी) क्षये। १ सिस्नेहिषति त: न्ति, सि थ: थ, सिस्नेहिषामि वः मः। । १ दिदीषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिस्नेहिषेत् ताम् युः, : तम् त, यम् व म। .. २ दिदीषेत याताम रन था याथाम ध्वम. य वहि महि। ३ सिस्नेहिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नेहिषानि व | ३ दिदीषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्नेहिष त् ताम् न्, : तम् त, म् असिस्नेहिषाव म। | ४ अदिदीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ असिस्नेहिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | षामहि। षिष्म। ५ अदिदीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ सिस्नेहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि महि। सिस्नेहिषाञ्चकार सिस्नेहिषामास । ६ दिदीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ७ सिस्नेहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। दिदीषाञ्चके दिदीषामास। ८ सिस्नेहिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ दिदीषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। ९ सिस्नेहिषिष्यति त: न्ति, सि थः थ, सिस्नेहिषिष्यामि वः | ८ दिदीषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। मः। (असिस्नेहिषिष्याव म। ९ दिदीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० असिस्नेहिषिष्यत् ताम् न्, : तम् त म ष्यामहे। पक्षे सिस्नेहिस्थाने सिस्निहिइति सिस्निक् इति च ज्ञेयम्। । १० अदिदीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। १२४२ घूडौच (स्) प्राणिप्रसवे। घूडौक् ११०७ वद्रूपाणि। १२४३ दूच् (दू) परितापे । १ दिदासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ दुदूषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ दिदासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दुद्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दिदासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ३ दुदूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिदासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि ४ अदुदूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सामहि षामहि। ५ अदिदासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अदुदूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्वहि महि। ष्महि। ६ दिदासामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ दुद्रूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, । दिदासाञ्चक्रे दिदासाम्बभूव। दुदूषाञ्चक्रे दुद्रूषाम्बभूव। ७ दिदासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ ददषिषीष्ट यास्ताम रन. ठाः यास्थाम ध्वम य वहि महि। । ८ दिदासिता" रौ रः, से सार्थ ध्वे, हे स्वहे स्महे। Page #303 -------------------------------------------------------------------------- ________________ 294 ९ दिदासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४५ धीड्च् (धी) अनादरे । १ दिधीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिघीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिधीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ४ अदिधीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिधीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ दिधीषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिघीषाम्बभूव दिधीषामास । ७ दिधीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिधीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिघीषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे प्यामहे १० अदिधीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४६ मींड्च् (मी) हिंसायाम् । मेङ् ६०३ वद्रूपाणि । १२४७ ड्च् (री) स्त्रवणे । १ रिरीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रिरीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरीषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरीषाम्बभू व वतुः वुः, विथ वथुः व व विव विम, रिरीषाञ्चक्रे रिरीषामास । ७ रिरीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । धातुरत्नाकर तृतीय भाग ८ रिरीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, यावहि ष्यामहि । १२४८ लींड्च् (ली) श्लेषणे । १ लिलीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लिलीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलिलीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलिलीषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ लिलीषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लिलीषाम्बभूव लिलीषामास । ७ लिलीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलीषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अलिलीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४९ डीड्च् (डी) गतौ । ढी- वद्रूपाणि । १२५० व्रीड्च् (व्री) वरणे । १ विव्रीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विव्रीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विव्रीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविव्रीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविव्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Page #304 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) 295 ६ विव्रीषाचक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे | ७ ईषिषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि महि। कृमहे, विव्रीषाम्बभूव विव्रीषामास। | ८ ईषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ विव्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ९ ईषिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ८ विव्रीषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ विव्रीषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | १० ऐषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे ष्यावहि ष्यामहि। १० अविव्रीषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२५३ प्रींड्च् (प्री) प्रीतौ । ष्यावहि ष्यामहि। | १ पिप्रीषते घेते षन्ते, षसे थे षध्व, षे षावहे षामहे। १२५१ पीड्च् (पी) पाने । | २ पिप्रीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पिपीषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ पिप्रीषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ पिपीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ पिपीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अपिप्रीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अपिपीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि अपिप्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अपिपीषिष्ट षाताम् षत, ष्ठाः पाथाम् ड्वम्, ध्वम् षि | |६ पिप्रीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि महि। पिप्रीषाञ्चके पिप्रीषामास। ६ पिपीषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, पिपीषाशके पिपीषामास। | ७ पिप्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ पिपीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । ८ पिप्रीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिपीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पिप्रीषिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ पिपीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अपिप्रीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपिपीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। १२५४ युजिच् (युज्) समाधौ । १२५२ ईंड्च् (ई) गतौ । | १ युयुक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ ईषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ युयुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ ईषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ३ युयुक्षताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै ३ ईषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। __षामहै। ४ ऐषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अयुयुक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐषिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम. ध्वम षि ष्वहि | ५ अयुयुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम्, ध्वम् षि ष्वहि महि। महि। ६ ईषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कुवे, के कवहे कमहे, ६ युयुक्षाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, ईषिषाम्बभूव ईषिषामास। | युयुक्षाम्बभूव युयुक्षामास। Page #305 -------------------------------------------------------------------------- ________________ 296 ७ युयुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि | ८ युयुक्षिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ युयुक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयुयुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५५ सृजिंच् (सृज्) विसर्गे । १ सिसृक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिसृक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिसृक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहै। ४ असिसृक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिसृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ६ सिसृक्षाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिसृक्षाम्बभूव सिसृक्षामास । ७ सिसृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसृक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सिसृक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० असिसृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५६ वृतुचि (वृत्) वरणे । १ विवर्तिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विवर्तिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्तिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। धातुरत्नाकर तृतीय भाग ७ विवर्तिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ विवर्तिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवर्तिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अविवर्तिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १२५७ पदिंच् (पद) गतौ । पित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । पित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । पित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् से सावहै सामहै। ४ अपित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अपित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, श्वम् षि ष्वहि ष्महि । ६ पित्साम्बभूव वतुः वुः, विथ वधु व व विव विम, पित्साञ्चक्रे पित्सामास । ७ पित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पित्सिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पित्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५८ विदिंच् (विद्) सत्तायाम् । २ १ विवित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । विवित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अविवर्तिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अविवित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अविवर्तिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदद्वम्, ध्वम् षि ष्वहि ष्महि । ५ अविवित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवर्तिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ विवित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, कृहे तिषाम्बभूव विवर्तिषामास । विवित्साञ्चक्रे विवित्साम्बभूव । Page #306 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) ७ विवित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे 1 ९ विवित्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अविवित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५९ खिदिच् (खिद्) दैन्ये । १ चिखित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिखित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चिखित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अचिखित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ८ चिखित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिखित्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिखित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२६० युधिंच् (युघ्) सम्प्रहारे । ५ अचिखित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अन्वरुरुत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ ६ चिखित्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे महे, चिखित्साम्बभूव चिखित्सामास । अन्वरुरुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ ७ चिखित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । अनुरुरुत्साञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अनुरुरुत्साम्बभूव अनुरुरुत्सामास । ७ अनुरुरुत्सिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । १ युयुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ युयुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ युयुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अयुयुत्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहि ५ अयुयुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ युयुत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, युयुत्साञ्चक्रे युयुत्साम्बभूव । ७ युयुत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ युयुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ युयुत्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयुयुत्सष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 297 १२६१ अनोरुधिंच् (अनुरुथ्) कामे । १ अनुरुरुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । अनुरुरुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अनुरुरुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। २ ८ अनुरुरुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ अनुरुरुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अन्वरुरुत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १२६२ बुधिंच् (बुध्) ज्ञाने । बुभुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । बुभुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । बुभुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अबुभुत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि Page #307 -------------------------------------------------------------------------- ________________ 298 धातुरत्नाकर तृतीय भाग ५ अबुभुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ! ५ आनिनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। | ष्वहि महि। ६ बुभुत्सामासस सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ अनिनिपामा स सतुः सुः, सिथ सथुः स, स सिव सिम, बुभुत्साञ्चक्रे बुभुत्साम्बभूव। अनिनिषाञ्चक्रे अनिनिषाम्बभूव। ७ बुभुत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ अनिनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ बुभुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। । व, ह स्वह स्मह। महि। ९ बुभुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे | ८ अनिनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ अनिनिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अबुभुत्सिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। घ्यावहि ष्यामहि। १० आनिनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२६३ मनिच् (मन्) ज्ञाने । ष्यावहि ष्यामहि। १ मिमंसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १२६५ जनैचि (जन्) प्रादुर्भावे । २ मिमंसेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ जिजनिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ मिमंसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | २ जिजनिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। सामहै। ३ जिजनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अमिमंसत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | __षामहै। सामहि ४ अजिजनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिमंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अजिजनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि साम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ष्वहि महि। मिमंसाञ्चक्रे मिमंसामास। ६ जिजनिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ७ मिमंसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | कृमहे, जिजनिषाम्बभूव जिजनिषामास। ८ मिमंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ जिजनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमंसिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ जिजनिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अमिमंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ जिजनिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यावहि घ्यामहि। ष्यामहे। १२६४ अनिच् (अन्) प्राणने । १० अजिजनिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ अनिनिषते ते षन्ते, षसे षेथे षध्वे षे षावहे षामहे। ष्यावहि ष्यामहि। २ अनिनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२६६ दीपैचि (दीप) दीप्तौ । ३ अनिनिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ दिदीपिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ दिदीपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ आनिनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ दिदीपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। Page #308 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण) ४ अदिदीपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अदिदीपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ दिदीपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिदीपिषाञ्चक्रे दिदीपिषाम्बभूव । ७ दिदीपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदीपिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिदीपिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदिदीपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२६७ तपिंच् (तप्) ऐश्वर्ये वा । १ तितप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ तितप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तितप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। १२६८ पूरैचि (पूर्) आप्यायने । १ पुपूरिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुपूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । 299 ३ पुपूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अपुपूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अपुपूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् वहि ष्महि । ६ पुपूरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पुपूरिषाञ्चक्रे पुपूरिषामास । ७ पुपूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पुपूरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पुपूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अपुपूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १ २ ३ ४ अतितप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अतितप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अजुघूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ तितप्सामास सतुः सुः, सिथ सथुः स स सिव सिम, तितप्साञ्चक्रे तितप्साम्बभूव । ५ अजुघूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ७ तितप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितप्सिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तितप्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतितप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२६९ घूरैड्च् (घूर्) जरायाम् । जुघूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । जुघूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । जुघूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ६ जुघूरिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुघूरिषाम्बभूव जुघूरिषामास । ७ जुधूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुघूरिषिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ जुघूरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्टये ष्यावहे ष्यामहे । १० अजुघूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #309 -------------------------------------------------------------------------- ________________ 300 धातुरलाकर तृतीय भाग १२७० जूरैचि (जू) जरायाम् । १२७२ गुरैचि (गूर) गतौ । १ जुजूरिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ जुगूरिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जुजूरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जुगूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जुजूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै | ३ जुगूरिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजुजूरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुगूरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजुजूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अजुगूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि ष्महि। ६ जुजूरिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ जुगूरिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, जुजूरिषाञ्चक्रे जुजूरिषाम्बभूव। जुगूरिषाञ्चके जुगूरिषाम्बभूव। ७ जजरिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम. य वहि | ७ जुगूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जुजूरिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जुगूरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जुजूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ जुगूरिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजुगूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजुजूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। १२७३ शूचि (शूर्) स्तम्भे । १२७१ धूरङ्च् (धूर्) गतौ । १ शुशूरिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ दुधूरिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ शुशूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ दुधूरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शुशूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ दुधूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै __षामहै। षामहै। ४ अशुशूरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अदुधूरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ___षामहि। षामहि। ५ अशुशूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अदुधूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ___ष्वहि महि। ष्वहि महि। ६ शुशूरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ दुधूरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शुशूरिषाञ्चके शुशूरिषामास। दुधूरिषाञ्चक्रे दुधूरिषामास। ७ शुशूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ दुधूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ दधरिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ शुशूरिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ दुधूरिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ शुशूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदुधूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशशरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #310 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (दिवादिगण ) १२७४ तूरैचि (तूर्) त्वरायाम् । १ तुतूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तुतूरिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ तुतूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ चुचूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ चुचूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुचूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतुतूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अतुतूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तुतूरिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तुतूरिषाञ्चक्रे तुतूरिषाम्बभूव । ७ तुतूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुतूरिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तुतूरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतुतूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १२७५ चूरैचि (चूर्) दाहे । ६ चुचूरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चुचूरिषाम्बभूव चुचूरिषामास । ७ चुचूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुचूरिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुचूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुचूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७६ क्लिशिच् (किश्) उपतापे । १ चिक्क्रेशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिक्क्रेशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ चिक्क्रेशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिक्क्रेशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिक्क्रेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । 301 ४ अचुचूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचुचूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ चिक्क्रेशिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्क्रेशिषाञ्चक्रे चिक्क्रेशिषामास । ७ चिक्क्रेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ चिक्रेशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्क्रेशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चिकेशि स्थाने चिक्किशि इति ज्ञेयम् । १२७७ लिशिच् (लिश्) अल्पत्वे । १ २ लिलिक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । लिलिक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लिलिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहैषामहै। ४ अलिलिक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अलिलिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलिक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिलिक्षाञ्चक्रे लिलिक्षामास । ७ लिलिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलिक्षिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे। । १० अलिलिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #311 -------------------------------------------------------------------------- ________________ 302 १२७८ काशिच् (काश्) दीप्तौ । काशृङ् ८३० वद्रूपाणि । १२७९ वाशिच् (वाश्) शब्दे । १ विवाशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवाशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अविवाशिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षात्रहि षामहि । ५ अविवाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवाशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विवाशिषाञ्चक्रे विवाशिषाम्बभूव । ७ विवाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवाशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवाशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२८० शकींच् (शक् ) मर्षणे I १ शिक्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ शिक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहे षामहै। ४ अशिक्षित षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शिक्षाञ्चक्रे शिक्षाम्बभूव । ७ शिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १ शिक्षति तः न्ति, सि थः थ, शिक्षामि वः मः । २ शिक्षेत् ताम् युः तम् त, यम् व म ३ शिक्षतु /तात् ताम् न्तु : तात् तम् त, शिक्षानि व म । अशिक्षत् ताम् न् : तम् त, म् अशिक्षाव म । ४ ५ अशिक्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ शिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिक्षाञ्चकार शिक्षामास । ७ शिक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिक्षिष्यति त न्ति सि थः थ, शिक्षिष्यामि वः मः । (अशिक्षिष्याव म । १० अशिक्षिष्यत् ताम् न् : तम् तम १२८१ शुच्गैच् (शुच्) पूतिभावे । १ शुशोचिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । शुशोचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शुशोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशुशोचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशुशोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शुशोचिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शुशोचिषाञ्चक्रे शुशोचिषामास । ७ शुशोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशोचिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शुशोचिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुशोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे शुशोस्थाने शुशुइति ज्ञेयम् । परस्मैपदेतु शुष ९९ वदूपाणि । १२८२ रञ्जीच् (रज्ञ) रागे । रञ्जी ८९६ वद्रूपाणि । १२८३ शपींच् (शप्) आक्रोशे । शपीं ९१६ वद्रूपाणि । Page #312 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (स्वादिगण) 303 • १२८४ मृषीच् (मृष्) तितिक्षायाम् । १ निनत्सति त: न्ति, सि थः थ, निनत्सामि वः मः। १ मिमर्षिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ निनत्सेत् ताम् युः, : तम् त, यम् व म।। २ मिमर्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ निनत्सतु/तात् ताम् न्तु, : तात् तम् त, निनत्सानि व म। ३ मिमर्षिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अनिनत्सत् ताम् न, : तम् त, म् अनिनत्साव म। षामहै। अनिनत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ४ अमिमर्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सिष्म। षामहि। ६ निनत्साशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अमिमर्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि __ कृम निनत्साम्बभूव निनत्सामास। ष्वहि महि। ७ निनत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिमर्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ८ निनत्सिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृमहे, मिमर्षिषाम्बभूव मिमर्षिषामास। ९ निनत्सिष्यति त न्ति सि थः थ, निनत्सिष्यामि वः मः। ७ मिमर्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। (अनिनत्सिष्याव म। ८ मिमर्षिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अनिनत्सिष्यत् ताम् न्, : तम् त म ९ मिमर्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १२८६ पुंग्ट् (सु) अभिषवे। आत्मनेपदे घूडौच ष्यामहे। १२४२ वद्रूपाणि परस्मैपदेतु मुक् १०७८ वद्रूपाणि। १० अमिमर्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ॥ तृतीयभागे दिवादिगणः संपूर्णः॥ परस्मैपदे मृषू ५२८ वदूपाणि। ॥ अथ स्वादिगणः॥ १२८५ णहींच् (नह्) बन्धने । १२८७ पिंग्ट् (सि) बन्धने। १ निनत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ सिसीषते घेते षन्ते. षसे घेथे षध्वे, पेषावहे षामहे। २ निनत्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सिसीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ निनत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै ३ सिसीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै सापहै। षामहै। ४ अनिनत्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ४ असिसीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सामहि षामहि। ५ अनिनत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ५ असिसीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ निनत्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे कृमहे, ष्वहि महि। निनत्साम्बभूव निनत्सामास। ६ सिसीषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ७ निनत्सिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। __ कृमहे, सिसीषाम्बभूव सिसीषामास। ८ निनत्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ सिसीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ निनत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे। ८ सिसीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अनिनत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये १ सिसीषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे। Page #313 -------------------------------------------------------------------------- ________________ 304 १० असिसीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ॥ पक्षे ॥ १ सिसीषति तः न्ति, सि थः थ, सिसीषामि वः मः । २ सिसीषेत् ताम् यु:, : तम् त, यम् व म। ३ सिसीषतु /तात् ताम् न्तु : तात् तम् त, सिसीषानि व म। ४ असिसीषत् ताम् न् : तम् त, म् असिसीषाव म। ५ असिसीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसीषाम्बभूव सिसीषामास । ७ सिसीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसीषिष्यति तः न्ति, सि थः थ, सिसीषिष्यामि वः मः । (असिसीषिष्याव म। १० असिसीषिष्यत् ताम् न् : तम् तम १२८८ शिंग्ट् (शि) निशाने । १ शिशीषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शिशीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ॥ पक्षे ॥ १ शिशीषति तः न्ति, सि थः थ, शिशीषामि वः मः । २ शिशीषेत् ताम् यु:, : तम् त, यम् व म। ३ शिशीषतु /तात् ताम् न्तु : तात् तम् त, शिशीषानि व म। ४ अशिशीषत् ताम् न् : तम् त, म् अशिशीषाव म । ५ अशिशीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशीषामास शिशीषाञ्चकार । धातुरत्नाकर तृतीय भाग ७ शिशीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीषिष्यति तः न्ति, सि थः थ, शिशीषिष्यामि वः मः । (अशिशीषिष्याव मा १० अशिशीषिष्यत् ताम् नू : तम् तम १२८९ टुमिंटू (मि। प्रक्षेपणे। परस्मैपदे मांक १०७३ वद्रूपाणि आत्मनेपदेतु माडक् ११३७ वद्रूपाणि । १२९० चिंग्ट् (चि) चयने । १ २ ३ ४ अशिशीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिशीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ शिशीषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शिशीषाञ्चक्रे शिशीषाम्बभूव । ७ शिशीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि! ८ शिशीषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शिशीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिशीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षो चिचीस्थाने चिकी इति इति ज्ञेयम् । चिचीषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिचीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चिचीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिचीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिचीषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिचीषाञ्चक्रे चिचीषाम्बभूव । ७ चिचीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिचीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिचीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #314 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (स्वादिगण) 305 पक्षो चिचीस्थाने चिकी इति इति ज्ञेयम्। १ दुधूषति त: न्ति, सि थ: थ, दुधूषामि वः मः। | २ दुधूषेत् ताम् युः, : तम् त, यम् व म। १ चिचीषति त: न्ति, सि थः थ, चिचीषामि वः मः। ३ दुधूषतु/तात् ताम् न्तु, : तात् तम् त, दुधूषानि व म। २ चिचीषेत् ताम् युः, : तम् त, यम् व म। ४ अदुधूषत् ताम् न्, : तम् त, म् अदुधूषाव म। ३ चिचीषतु/तात् ताम् न्तु, : तात् तम् त, चिचीषानि व म। । | ५ अदुधूषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिचीषत् ताम् न्, : तम् त, म् अचिचीषाव म। षिष्म। ५ अचिचीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ दुधूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। दुधूषाञ्चकार दुधूषामास। ६ चिचीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ दधध्यात स्ताम् सः, : स्तम् स्त, सम् स्व स्म। चिचीषाञ्चकार चिचीषामास। ८ धृषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिचीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दुधूषिष्यति तः न्ति, सि थः थ, दुधूषिष्यामि वः मः। चिचीषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। (अधूषिष्याव म। ९ चिचीषिष्यति त: न्ति, सि थः थ, चिचीषिष्यामि वः मः।। १० अदधषिष्यत् ताम् न, : तम् त म (अचिचीषिष्याव म। १० अचिचीषिष्यत् ताम् न, : तम् त म १२९२ स्तृग्ट् (स्तृ) आच्छादने । पक्षे चिचीस्थाने चिकीइति ज्ञेयम्। १ तिस्तीपते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १२९१ धूग्ट् (धू) कम्पने । २ तिस्तीपेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ दुधूषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | ३ तिस्तीर्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। २ दुधूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दुधूषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | | ४ अतिस्तीर्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, घे षावहि षामहि। षामहै। ४ अदुधूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | अतिस्तीर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। षामहि। | ६ तिस्तीर्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अदुधूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | तिस्तीर्षाचक्रे तिस्तीर्षाम्बभूव। ष्महि। | ७ तिस्ती<षीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ दुधूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। दुधूषाञ्चके दुधूषामास। ७ दुधूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ८ तिस्तीर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ दुधूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ तिस्तीर्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ९ दुधूषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। १० अतिस्तीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अदुधूषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ॥ पक्षे॥ १ तिस्तीर्षति त: न्ति, सि थः थ, तिस्तीर्षामि वः मः। ॥ पक्ष। | २ तिस्तीपेत् ताम् युः, : तम् त, यम् व म। Page #315 -------------------------------------------------------------------------- ________________ 306 ३ तिस्तीर्षतु/तात् ताम् न्तु : तात् तम् त, तिस्तीर्षानि व म। ४ अतिस्तीर्षत् ताम् न् तम् त, म् अतिस्तीर्षाव म ५ अतितीर्षीत् र्षिष्टाम् र्षिषुः र्षीः पिष्टम् षिष्ट र्षिषम् र्षिष्व र्षिष्म। ६ तिस्तीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तिस्तीषाम्बभूव तिस्तीषामास । ७ तिस्तीर्थ्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिस्तीर्षिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तीर्षिष्यति त न्ति सि थः थ, तिस्तीर्षिष्यामि वः मः । (अतिस्तीर्षिष्याव म १० अतिस्तीर्षिष्यत् ताम् न् तम् तम १२९३ कृग्ट् (कृ) हिंसायाम्। टुकंग् ८८८ पाणि । १२९४ वृगट् (वृ) वरणे । १ विवरिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवरिषाम्बभूव विवरिषामास । ७ विवरिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे विवरिस्थाने विवरीइति वुवूर् इति च ज्ञेयम् । ॥ पक्षे ॥ १ विवरिषति तः न्ति, सि थः थ, विवरिषामि वः मः । २ विवरिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवरिषतु /तात् ताम् न्तु तात् तम् त, विवरिषानि व म । ४ अविवरिषत् ताम् नू : तम् त, म् अविवरिषाव म । ५ अविवरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ विवरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवरिषाञ्चकार विवरिषामास । ७ विवरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विवरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवरिषिष्यति तः न्ति, सि थः थ, विवरिषिष्यामि वः मः । (अविवरिषिष्याव म । १० अविवरिषिष्यत् ताम् नू : तम् तम पक्षे विवरिस्थाने विवरीइति वुवूर् इति च ज्ञेयम् । १२९५ हिंट् (हि) गतिवृद्धयोः । १ जिघोषति तः न्ति, सि थः थ, जिधीषामि वः मः । जिघीषेत् ताम् यु:, : तम् त, यम् व म २ ३ जिघीषतु / तात् ताम् न्तु : तात् तम् त, जिघीषानि व म । ४ अजिघीषत् ताम् न् : तम् त, म् अजिघीषाव म। ५ अजिघीर्षीत् र्षिष्टाम् षिषुः र्षीः पिष्टम् र्षिष्ट र्षिषम् र्षिष्व र्षिष्म । ६ जिघीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघीषाम्बभूव जिघीषामास । १ २ ३ र, ७ जिघीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिघीषिता " सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघीषिष्यति त न्ति सि थः थ, जिघीषिष्यामि वः मः । (अजिघीषिष्याव म । १० अजिघीषिष्यत् ताम् न् : तम् त म १२९६ श्रुंट् (श्रु) श्रवणे । शुश्रूषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । शुश्रूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शुश्रूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशुश्रूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । Page #316 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (स्वादिगण) 307 ५ अशुश्रूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ४ अतितेगिषत् ताम् न्, : तम् त, म् अतितेगिषाव म। महि। ५ अतितेगिषीत् षिष्टाम् षिषुः, पी: षिष्टम् षिष्ट, षिषम् षिष्व ६ शुश्रूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | षिष्म। शुश्रूषाञ्चके शुश्रूषामास। ६ तितेगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ शुश्रूषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि महि। कृम तितेगिषाम्बभूव तितेगिषामास। ८ शुश्रूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ७ तितेगिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ तितेगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ष्यामहे। | ९ तितेगिषिष्यति त: न्ति, सि थः थ. तितेगिषिष्यामि वः मः। १० अशुश्रूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | (अतितेगिषिष्याव म। ष्यावहि ष्यामहि। १० अतितेगिषिष्यत् ताम् न्, : तम् त म १२९७ टुडेंट् (दु) उपतापे। दुं १२ वद्रूपाणि। पक्षे तितेस्थाने तितिइति ज्ञेयम्। १२९८ पृट् (पृ) प्रीतौ। घृक् ११३४ वद्रूपाणि। १२९९ स्मृट् (स्मृ) पालने च। स्मृ १८ वद्रूपाणि। १३०३ षघट (सघ्) हिंसायाम् । १३०० शक्ट् (शक्) व्याप्तौ। शकींच् १२८० वद्रूपाणि ! १ सिसघिषति त: न्ति, सि थ: थ, सिसघिषामि वः मः। तत्र जिज्ञासायामात्मनेपदघटितं रूपम्। अन्यत्र परस्मैपदघटितं | २ सिसघिषेत् ताम् युः, : तम् त, यम् व म। रूपमिति विवेक्तव्यम्। ३ सिसघिषतु/तात् ताम् न्तु, : तात् तम् त, सिसघिषानि व १३०१तिक (तिक्) हिंसायाम् । म। १ तितेकिषति त: न्ति, सि थः थ, तितेकिषामि वः मः। ४ असिसघिषत् ताम् न, : तम् त, म् असिसघिषाव म। २ तितेकिषेत् ताम् युः, : तम् त, यम् व म। | ५ असिसघिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ३ तितेकिषतु/तात् ताम् न्तु, : तात् तम् त, तितेकिषानि व म। ४ अतितेकिषत् ताम् न, : तम् त, म् अतितेकिषाव म। ६ सिसघिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अतितेकिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व सिसघिषाञ्चकार सिसघिषामास । षिष्म। ७ सिसघिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितेकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | 2 सिसधिषिता"रौर: सि स्थ: स्थ. स्मि स्वः स्मः। तितेकिषाञ्चकार तितेकिषामास । ९ सिसधिषिष्यति त: न्ति, सि थ: थ. सिसधिषिष्यामि वः ७ तितेकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म:। (असिसधिषिष्याव म। - ८ तितेकिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसघिषिष्यत् ताम् न्, : तम् त म ९ तितेकिषिष्यति त: न्ति, सि थ: थ, तितेकिषिष्यामि वः मः। (अतितेकिषिष्याव मा १३०४ राधंट (राध्) संसिद्धौ। राधंच् ११५६ १० अतितेकिषिष्यत् ताम् न, : तम् त म इतिवदूपम् । पक्षे तितेस्थाने तितिइति ज्ञेयम्। वधे तु। १३०२ तिग (तिम्) हिंसायाम् । १ रित्सति त: न्ति, सि थ: थ, रित्सामि वः मः। १ तितेगिषति त: न्ति, सि थ: थ, तितेगिषामि व: मः। २ रित्सेत् ताम् युः, : तम् त, यम् व म। २ तितेगिषेत् ताम् युः, : तम् त, यम् व म।। ३ रित्सतु/तात् ताम् न्तु, : तात् तम् त, रित्सानि व म। ३ तितेगिषतु/तात् ताम् न्तु, : तात् तम् त, तितेगिषानि व म। | ४ अरित्सत् ताम् न्, : तम् त, म् अरित्साव म। षिष्म। Page #317 -------------------------------------------------------------------------- ________________ 308 ५ अरित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रित्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रित्साम्बभूव रित्सामास । ७ रित्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रित्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रित्सिष्यति तः न्ति, सि थः थ, रित्सिष्यामि वः मः | (अरित्सिष्याव म । - १० अरित्सिष्यत् ताम् न् : तम् त म १३०५ साधंट् (साधु) संसिद्धौ । १ सिसात्सति तः न्ति, सि थः थ, सिसात्सामि वः मः । २ सिसात्सेत् ताम् यु:, : तम् त, यम् व म ३ सिसात्सतु /तात् ताम् न्तु : तात् तम् त, सिसात्सानि व म। ४ असिसात्सत् ताम् न् : तम् त, म् असिसात्साव म ५ असिसात्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ सिसात्साम्बभूव वतुः वुः, विथ वधु व व विव विम, सिसात्साञ्चकार सिसात्सामास । ७ सिसात्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसात्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसात्सिष्यति त न्ति सि थः थ, सिसात्सिष्यामि वः मः । (असिसात्सिष्याव मा १० असिसात्सिष्यत् ताम् न्, : तम् तम १३०६ ऋधूट् (ऋध) वृद्धौ । ऋधूच् १९८६ वद्रूपाणि । १३०७ आप्लृट् (आप्) व्याप्तौ । १ ईप्सति तः न्ति, सि थः थ, ईप्सामि वः मः । २ ईप्सेत् ताम् यु:, : तम् त, यम् वम । ३ ईप्सतु /तात् ताम् न्तु : तात् तम् त, ईप्सानि व म। ४ ऐप्सत् ताम् न् : तम् त, म् ऐप्साव म । ५ ऐप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ ईप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ईप्साम्बभूव ईप्सामास । ७ ईप्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म। ८ ईप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईप्सिष्यति त न्ति सि थः थ, ईप्सिष्यामि वः मः । (ऐप्सिष्याव म १० ऐप्सिष्यत् ताम् न् : तम् तम १३०८ तृपट् (तृप्) प्रीणने । तृपौच् १९८९ वद्रूपाणि नवर तितर्षि घटितानि इट्रहितान्येव । १३०९ दम्भूट् (दम्भ) दम्भे । दिदम्भिष ति तः न्ति, सि थः थ, दिदम्भिषामि वः मः । दिदम्भिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदम्भिषतु /तात् ताम् न्तु : तात् तम् त, दिदम्भिषानि व १ २ धातुरत्नाकर तृतीय भाग म। ४ अदिदम्भिषत् ताम् न् : तम् त, म् अदिदम्भिषाव म। ५ अदिदम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिस, दिदम्भिषाञ्चकार दिदम्भिषाम्बभूव । ७ दिदम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदम्भिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदम्भिषिष्य ति तः न्ति, सि थः थ, दिदम्भिषिष्यामि वः म: । (अदिदम्भिषिष्याव म १० अदिदम्भिषिष्यत् ताम् न् : तम् तम १ धीप्सति तः न्ति, सि थः थ, धीप्सामि वः मः । २ धीप्सेत् ताम् यु:, : तम् त, यम् व म । ३ धीप्सतु / तात् ताम् न्तु : तात् तम् त, धीप्सानि वम । ४ अधीप्स त् ताम् न् : तम् त, म् अधीप्साव म। ७ ८ ५ अधीप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ धीप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, धीप्साञ्चकार धीप्सामास । धीप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । घोप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #318 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (स्वादिगण ) ९ धीप्सिष्यति तः न्ति, सि थ थ, धीप्सिष्यामि वः मः । (अधीप्सिष्याव म । १० अधीप्सिष्यत् ताम् न् : तम् तम पक्षे धीप् स्थाने धिइति ज्ञेयम् । १३१० कृवुट् (कृण्व्) हिंसागत्यो । १ चिकृण्विष ति तः न्ति, सि थः थ, चिकृण्विषामि वः मः । २ चिकृण्विषेत् ताम् यु:, : तम् त, यम् व म। ३ चिकृण्विषतु /तात् ताम् न्तु, : तात् तम् त, चिकृण्विषानिव म। ४ अचिकृण्विषत् ताम् न् : तम् त, म् अचिकृण्विषाव म । ५ अचिकृण्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकृण्विषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकृण्विषाञ्चकार चिकृण्विषाम्बभूव । ७ चिकृण्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकृण्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकृण्विषिष्य ति तः न्ति, सि थः थ, चिकृण्विषिष्यामि वः मः । (अचिकृण्विषिष्याव मा १० अधिकृण्विषिष्यत् ताम् न् : तम् तम म। १३११ धिवुट् (धिन्व्) गतौ । १ दिधिन्विष ति तः न्ति, सि थः थ, दिधिन्विषामि वः मः । २ दिधिन्विषेत् ताम् यु:, : तम् त, यम् व म। ३ दिधिन्विषतु /तात् ताम् न्तु : तात् तम् त, दिधिन्विषानि व ४ अदिधिन्विषत् ताम् न् : तम् त, म् अदिधिन्विषाव म । ५ अदिधिन्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिधिन्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिधिन्विषामास दिधिन्विषाञ्चकार । ७ दिधिन्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिधिन्विषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ दिधिन्विषिष्य ति तः न्ति, सि थः थ, दिधिन्विषिष्यामि वः म: । (अदिधिन्विषिष्याव म। १० अदिधिन्विषिष्यत् ताम् न् : तम् त म १३१२ ञिधृषाट् (धृष्) प्रागल्भ्ये । १ दिधर्षिषति तः न्ति, सि थः थ, दिधर्षिषामि वः मः । २ दिघर्षिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिघर्षिषतु /तात् ताम् न्तु : तात् तम् त, दिघर्षिषानि व म। ४ अदिधर्षिषत् ताम् न् : तम् त, म् अदिधर्षिषाव म । ५ अधिर्षिषीत् षष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिधर्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिघर्षिषाम्बभूव दिघर्षिषामास । ७ दिधर्षिष्यात् स्नाम् सु:, : स्तम् स्त, सम् स्व स्म । दिधर्षिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ 309 दिधर्षिषिष्यति तः न्ति, सि थः थ, दिधर्षिषिष्या मि वः मः । (अधिर्षिषिष्याव म १० अदिधर्षिषिष्यत् ताम् न्, तम् तम १३१३ ष्टिघिट् (स्तिघ्) आस्कन्दने । १ तिस्तेघिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तिस्तेघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तिस्तेधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतिस्तेघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतिस्तेघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तिस्तेघिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तिस्तेधिषाञ्चक्रे तिस्तेधिषाम्बभूव । ७ तिस्तेघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तिस्तेघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तिस्तेधिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतिस्तेघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तिस्तेस्थाने तिस्तिइति ज्ञेयम् । Page #319 -------------------------------------------------------------------------- ________________ सिष्म। महि। 310 धातुरत्नाकर तृतीय भाग १३१४ अशौटि (अश्) व्याप्तौ । ८ तुतुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १ अशिशिषते षेते षन्ते, षसे षेथे षध्वं षे षावहे षामहे। | ९ तुतुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ अशिशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | प्यानह। ३ अशिशिषताम् ष्ताम् षन्ताम, षस्व षेथाम षध्वम । १० अतुतुत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। षावहै षामहै। । ॥ पक्ष।। ४ आशिशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। . १ तुतुत्सति त: न्ति, सि थ: थ, तुतुत्सामि वः मः । ५ आशिशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि २ तुतुत्सेत् ताम् युः, : तम् त, यम् व म। ष्वहि महि। ३ तुतुत्सतु/तात् ताम् न्तु, : तात् तम् त, तुतुत्सानि व म। ६ अशिशिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अतुतुत्सत् ताम् न्, : तम् त, म् अतुतुत्साव म। अशिशिषाञ्चक्रे अशिशिषाम्बभूव। ५ अतुतुत्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व ७ अशिशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ तुतुत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम. ८ अशिशिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। तुतुत्साञ्चकार तुतुत्सामास। ७ तुतुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ अशिशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ तुतुत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ष्यामहे। ९ तुतुत्सिष्यति त न्ति सि थः थ, तुतुत्सिष्यामि वः मः। १० आशिशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ (अतुतुत्सिष्याव म। ष्यावहि ष्यामहि। १० अतुतुत्सिष्यत् ताम् न्, : तम् त म ॥ तृतीयभागे स्वादिगण: संपूर्णः। १३१६ भ्रस्जीत् (भ्रस्ज्) पाके । ॥ अथ तुदादिगणः ॥ १ बिभ्रजिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १३१५ तुदीत् (तुद्) व्यथने । २ बिभ्रजिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बिभ्रजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ तुतुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। - षामहै। २ तुतुत्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अबिभ्रजिषत ताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि ३ तुतुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | षामहि। सामहै। ५ अबिभ्रनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अतुतुत्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ष्वहि महि। सामहि ६ विभ्रजिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे ५ अतुतुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि कृमहे, बिभ्रजिषाम्बभूव बिभ्रजिषामास। ष्वहि ष्महि। ७ बिभ्रनिषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि ६ तुतुत्साञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, महि। तुतुत्साम्बभूव तुतुत्सामास। ८ बिभ्रनिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ तुतुत्सिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। । Page #320 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) ९ बिभ्रनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभ्रजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे बिभ्रनिस्थाने बिभर्जि इति बिभक् इति बिभ्रक् इति च ज्ञेयम् । ७ बिभ्राजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिभ्रनिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बिभ्रनिषिष्यति तः न्ति, सि थः थ, बिभ्रनिषिष्या मि वः म: । (अबिभ्रनिषिष्याव म । १० अविभ्रजिषिष्यत् ताम् न् : तम् तम पक्षे बिभ्रनिस्थाने बिभर्जि इति बिभक् इति बिभ्रक् इति च ज्ञेयम्। १३१७ क्षिपी (क्षिप्) प्रेरणे । १ चिक्षिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिक्षिप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्षिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। १ बिभ्राजिषति तः न्ति, सि थः थ, बिभ्रनिषामि वः मः । २ बिभ्रनिषेत् ताम् यु:, : तम् त, यम् व म। ३ बिभ्रनिषतु /तात् ताम् न्तु : तात् तम् त, बिभ्रत्रिषानि व म । ४ अविभ्रनिषत् ताम् न् : तम् त, म् अबिभ्रनिषाव म । ५ अबिभ्राजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ४ अदिदिक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ६ बिभ्रत्रिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम बिभ्रत्रिषाम्बभूव बिभ्राजिषामास । अदिदिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ दिदिक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिदिक्षाञ्चक्रे दिदिक्षामास । ४ अचिक्षिप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अचिक्षिप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्षिप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिक्षिप्साञ्चक्रे चिक्षिप्साम्बभूव । ७ चिक्षिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्षिप्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । 311 ९ चिक्षिप्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिक्षिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे क्षिपवु ११५८ वद्रूपाणि । १३१८ दिर्शीत् (दिश्) अतिसर्जने । १ दिदिक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिदिक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ७ दिदिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदिक्षिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ९ दिदिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ॥ पक्षे ॥ १ दिदिक्षति तः न्ति, सि थः थ, दिदिक्षामि वः मः । २ दिदिक्षेत् ताम् यु:, : तम् त, यम् वम । ३ दिदिक्षतु /तात् ताम् न्तु तात् तम् त, दिदिक्षानि व म। ४ अदिदिक्षत् ताम् न् तम् त, म् अदिदिक्षाव म। ५ अदिदिक्षीत् षिष्टाम् क्षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदिक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदिक्षाम्बभूव दिदिक्षामास । ७ दिदिक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदिक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदिक्षिष्यति तः न्ति, सि थः थ, दिदिक्षिष्यामि वः मः । ( अदिदिक्षिष्याव म १० अदिदिक्षिष्यत् ताम् न् : तम् त म Page #321 -------------------------------------------------------------------------- ________________ 312 धातुरत्नाकर तृतीय भाग १३१९ कृषीत् (कृष्) विलेखने । १० अमुमुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ चिकृक्षते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ चिकृक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। पक्षे मुमुस्थाने मोइति ज्ञेयम्। ३ चिकृक्षताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै | १ मुमुक्षति त: न्ति, सि थः थ, मुमुक्षामि वः मः। षामहै। २ मुमुक्षेत् ताम् युः, : तम् त, यम् व म । ४ अचिकृक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ मुमुक्षतु/तात् ताम् न्तु, : तात् तम् त, मुमुक्षानि व म। षामहि। .. ४ अमुमुक्ष त् ताम् न्, : तम् त, म् अमुमुक्षाव म। ५ अचिकृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अमुमुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ध्वहि महि। षिष्म । ६ चिकृक्षाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ मुमुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृमहे, चिकृक्षाम्बभूव चिकृक्षामास। मुमुक्षाञ्चकार मुमुक्षामास । ७ चिकृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ मुमुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ मुमुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिकृक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मुमुक्षिष्यति त: न्ति, सि थ: थ, मुमुक्षिष्यामि वः मः। ९ चिकृक्षिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | (अममक्षिष्यावमा ध्यामहे। १० अमुमुक्षिष्यत् ताम् न्, : तम् त म १० अचिकृक्षिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ पक्षे मुमुस्थाने मोइति ज्ञेयम्। ष्यावहि ष्यामहि। पक्षे कृषं ५०६ वद्रूपाणि। अत्राय विवेकःकर्मकर्तृकस्य सन्नन्तमुच्धातोः मोक्षते 'मुमुक्षते' इतिरूपद्वयं भवति, अविवक्षितकर्मकाद् मुच्धातोः सनि १३२० मुच्छ्ती (मुच्) मोक्षणे। 'फलिवति कर्तरि' 'मोक्षते मुमुक्षते' तद्भिने कर्तरि' 'मुमुक्षति' १ मुमुक्षते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। इति रूपम् सकर्मकाद् मुच्धातोः सनि 'फलवति कर्तरि' २ मुमुक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। 'मुमुक्षते' 'तद्भिन्नकर्तरि 'मुमुक्षतिइति रूपमिति। ३ मुमुक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १३२१ षिचीत् (सिच्) क्षरणे । षामहै। ४ अमुमुक्षत घेताम् षन्त, षथाः षेथाम षध्वम, षे षावहि | १ सिसिक्षते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहि। २ सिसिक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अमुमुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् वि ष्वहि | ३ सिसिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै महि। षामहै। ६ मुमुक्षाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, | ४ असिसिक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि मुमुक्षाम्बभूव मुमुक्षामास। षामहि। ७ मुमुक्षिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ।५ असिसिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ८ मुमुक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्वहि ष्महि। ९ मक्षिष्यते ष्येत ष्यन्ते, ष्यसे ष्यथ ष्यध्वे, ष्ये ष्यावहे | सिसिक्षामा स सतः सः. सिथ सथः स. स सिव सिम, ष्यामहे। सिसिक्षाशके सिसिक्षाम्बभूव। Page #322 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 313 ७ सिसिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | १० अविविसिष्यत् ताम् न्, : तम् त म महि। आत्मनेपदेतु विदिव् १२५८ वद्रूपाणि। ८ सिसिक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १३२३ लुप्लुती (लुप्) छेदने । ९ सिसिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १ लुलुप्सति त: न्ति, सि थ: थ, लुलुप्सामि वः मः। १० असिसिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | २ लुलुप्सेत् ताम् युः, : तम् त, यम् व म । ष्यावहि ष्यामहि। ३ लुलुप्सतु/तात् ताम् न्तु, : तात् तम् त, लुलुप्सानि व म। ॥पक्षे॥ ४ अलुलुप्स त् ताम् न्, : तम् त, म् अलुलुप्साव म। १ सिसिक्षति त: न्ति, सि थः थ, सिसिक्षामि वः मः। ५ अलुलुप्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व २ सिसिक्षेत् ताम् युः, : तम् त, यम् व म । सिष्म। ३ सिसिक्षतु/तात् ताम् न्तु, : तात् तम् त, सिसिक्षानि व म। ६ लुलुप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ असिसिक्षत् ताम् न्, : तम् त, म् असिसिक्षाव म। लुलुप्साञ्चकार लुलुप्सामास। ५ असिसिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ लुलुप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ लुलुप्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ सिसिक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ लुलुप्सिष्यति त: न्ति, सि थः थ, लुलुप्सिष्यामि वः मः। कृम सिसिक्षाम्बभूव सिसिक्षामास। (अलुलुप्सिष्याव म। ७ सिसिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अलुलुप्सिष्यत् ताम् न्, : तम् त म ८ सिसिक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ सिसिक्षिष्यति त: न्ति, सि थः थ, सिसिक्षिष्यामि व: मः।। १ लुलुप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। (असिसिक्षिष्याव म। २ लुलुप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० असिसिक्षिष्यत् ताम् न्, : तम् त म ३ लुलुप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै . १३२२ विद्लुंती (विद्) लाभे। ४ अलुलुप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि १ विवित्सति त: न्ति, सि थ; थ, विवित्सामि वः मः। सामहि २ विवित्सेत् ताम् युः, : तम् त, यम् व म। ५ अलुलुप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ३ विवित्सतु/तात् ताम् न्तु, : तात् तम् त, विवित्सानि व म। ष्वहि महि। ४ अविवित्सत् ताम् न्, : तम् त, म् अविवित्साव म। ६ लुलुप्साम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ५ अविवित्सीत् सिष्टाम् सिषुः, सी: सिष्टम् सिष्ट, सिषम् सिष्व लुलुप्साञ्चक्रे लुलुप्सामास। सिष्म। ७ लुलुप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ विवित्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवित्सामास विवित्साञ्चकार। ८ लुलुप्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ विवित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लुलुप्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ८ विवित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ष्यामहे। ९ विवित्सिष्यति त न्ति सि थः थ, विवित्सिष्यामि वः मः। १० अलुलुप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये (अविविसिष्याव म। ष्यावहि ष्यामहि। सामहै। महि। Page #323 -------------------------------------------------------------------------- ________________ 314 धातुरत्नाकर तृतीय भाग - १३२४ लिपीत् (लिप्) उपदेहे । १३२५ कृतैत् (कृत्) छेदने । १ लिलिप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | १ चिकतिषति त: न्ति, सि थः थ, चिकतिषामि वः मः। २ लिलिप्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चिकतिषेत् ताम् यु:, : तम् त, यम् व म । ३ लिलिप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ३ चिकर्तिषतु/तात् ताम् न्तु, : तात् तम् त, चिकतिषानि व सामहै। मा ४ अलिलिप्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | ४ अचिकतिष त् ताम् न्, : तम् त, म् अचिकतिषाव म। सामहि ५ अचिकर्तिषीत् षिष्टाम् सिषुः षी: षिष्टम् षिष्ट, षिषम् षिष्व अलिलिप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | षिष्म। ष्वहि महि। . ६ चिकतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ लिलिप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकतिषाज्ञकार चिकतिषाम्बभूव। लिलिप्साञ्चक्रे लिलिप्साम्बभूव। | ७ चिकतिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ लिलिप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ चि |८ चिकर्तिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। महि। ९ चिकर्तिषिष्यति त: न्ति, सि थः थ. चिकर्तिषिष्यामि वः मः। (अचिकतिषिष्याव म। ८ लिलिप्सिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ लिलिप्सिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ध्ये व्यावहे । १० चिकतिषिष्यत् ताम् न्, : तम् त म ष्यामहे। १ चिकृत्सति त: न्ति, सि थः थ, चिकृत्सामि वः मः। १० अलिलिप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, २ चिकृत्सेत् ताम् युः, : तम् त, यम् व म। - ष्ये ष्यावहि ष्यामहि। ३ चिकृत्सतु/तात् ताम् न्तु, : तात् तम् त, चिकृत्सानि व म। पक्षे॥ ४ अचिकृत्सत् ताम् न्, : तम् त, म् अचिकृत्साव म।। १ लिलिप्सति त: न्ति, सि थः थ, लिलिप्सामि वः मः। ५ अचिकृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व २ लिलिप्सेत् ताम् युः, : तम् त, यम् व म। ६ चिकृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ लिलिप्सतु/तात् ताम् न्तु, : तात् तम् त, लिलिप्सानि व चिकृत्साशकार चिकृत्सामास । ७ चिकृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अलिलिप्सत् ताम् न, : तम् त, म अलिलिप्साव म। ८ चिकृत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अलिलिप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् ९ चिकृत्सिष्यति त न्ति सि थ: थ, चिकृत्सिष्यामि वः मः। सिष्व सिष्म। __ (अचिकृत्सिष्याव म। ६ लिलिप्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अचिकृत्सिष्यत् ताम् न्, : तम् त म कृम लिलिप्साम्बभूव लिलिप्सामास। १३२६ खिदत् (खिद्) परिघाते । ७ लिलिप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ चिखित्सति तः न्ति, सि थः थ, चिखित्सामि व: मः। ८ लिलिप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ चिखित्सेत् ताम् युः, : तम् त, यम् व म। १ लिलिप्सिष्यति त न्ति सि थ: थ, लिलिप्सिष्यामि वः मः। ३ चिखित्सतु/तात् ताम् न्तु, : तात् तम् त, चिखित्सानि व (अलिलिप्सिष्याव म। सिष्म। म। १० अलिलिप्सिष्यत् ताम न. : तम् त म | ४ अचिखित्सत् ताम् न्, : तम् त, म अचिखित्साव म। Page #324 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 315 षिष्म। ५ अचिखित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् | ७ रिरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिष्व सिष्म। ८ रिरीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, । ९ रिरीषिष्यति त: न्ति, सि थः थ, रिरीषिष्यामि वः मः। कृम चिखित्साम्बभूव चिखित्सामास। (अरिरीषिष्याव म। ७ चिखित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरीषिष्यत् ताम् न्, : तम् त म ८ चिखित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ___ १३२९ पित् (पि) गतौ । ९ चिखित्सिष्यति त न्ति सि थः थ, चिखित्सिष्यामि वः मः।। | १ पिपीषति त: न्ति, सि थ: थ, पिपीषामि वः मः। (अचिखित्सिष्याव मा २ पिपीषेत् ताम् युः, : तम् त, यम् व म । १० अचिखित्सिष्यत् ताम् न्, : तम् त म ३ पिपीषतु/तात् ताम् न्तु, : तात् तम् त, पिपीषानि व म। १३२७ पिशत् (पिश्) अवयवे । ४ अपिपीष त् ताम् न्, : तम् त, म् अपिपीषाव म। १ पिपेशिषति त: न्ति, सि थः थ, पिपेशिषामि वः मः। । ५ अपिपीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पिपेशिषेत् ताम् युः, : तम् त, यम् व म। ३ पिपेशिषतु/तात् ताम् न्तु, : तात् तम् त, पिपेशिषानि व म। | ६ पिपीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपीषाञ्चकार पिपीषामास। ४ अपिपेशिषत् ताम् न्, : तम् त, म् अपिपेशिषाव म। | ७ पिपीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपिपेशिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | | ८ पिपीषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ पिपीषिष्यति त: न्ति, सि थः थ, पिपीषिष्यामि वः मः। ६ पिपेशिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, (अपिपीषिष्याव म। कृम पिपेशिषाम्बभूव पिपेशिषामास। ७ पिपेशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपीषिष्यत् ताम् न्, : तम् तम ८ पिपेशिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १३३० धिंत् (धि) धारणे। ९ पिपेशिषिष्यति त: न्ति, सि थ: थ, पिपेशिषिष्या मि वः । १ दिधीषति तः न्ति, सि थ: थ, दिधीषामि वः मः। मः। (अपिपेशिषिष्याव म। २ दिधीषेत् ताम् युः, : तम् त, यम् व म। . १० अपिपेशिषिष्यत् ताम् न्, : तम् त म ३ दिधीषत/तात् ताम् न्त, : तात् तम् त, दिधीषानि व म। पक्षे पिपेस्थाने पिपिइति ज्ञेयम्। ४ अदिधीषत् ताम् न्, : तम् त, म् अदिधीषाव म। १३२८ रित् (रि) गतौ। ५ अदिधीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरीषति तः न्ति, सि थ: थ, रिरीषामि वः मः। षिष्म। २ रिरीषेत् ताम् युः, : तम् त, यम् व म । ६ दिधीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरीषतु/तात् ताम् न्तु, : तात् तम् त, रिरीषानि व म। । कृम दिधीषाम्बभूव दिधीषामास। ४ अरिरीष त् ताम् न्, : तम् त, म् अरिरीषाव म। ७ दिधीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अरिरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | |८ दिधीषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ दिधीषिष्यति त: न्ति, सि थः थ, दिधीषिष्या मि वः मः। ६ रिरीषाम्बभूव वतुः वुः, विथ वथः व. व विव विम | (अदिधीषिष्याव म। रिरीषाञ्चकार रिरीषामास। १० अदिधीषिष्यत् ताम् न्, : तम् त म Page #325 -------------------------------------------------------------------------- ________________ 316 १३३१ क्षित् (क्षि) निवासगत्योः । क्षि १० वद्रूपाणि । १३३२ बूंत् (सू) प्रेरणे । सूं १७ वद्रूपाणि । १३३३ मृत् (मृ) प्राणत्यागे । १ मुमूर्षति तः न्ति, सिथः थ, मुमूर्षामि वः मः । २ मुमूर्षेत् ताम् यु:, : तम् त, यम् वम। ३ मुमूर्षतु /तात् ताम् न्तु तात् तम् त, मुमूर्षानि व म। ४ अमुमूर्षत् ताम् न् तम् त, म् अमुमूषीव म ५ अमुमूर्षीत् र्षिष्टाम् षिषुः र्षीः षिष्टम् र्षिष्ट षिषम् र्षिष्व र्षिष्म । ६ मुमूर्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मुमूर्षाम्बभूव मुमूषामास । ७ मुमूर्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ मुमूर्षिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमूर्षिष्यति त न्ति सि थ थ, मुमूर्षिष्यामि वः मः । (अमूि १० अमुमूर्षिष्यत् ताम् न् तम् तम १३३४ कृत् (कृ) विक्षेपे । १ चिकरीषति तः न्ति, सि थः थ, चिकरीषामि वः मः । २ चिकरीषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकरीषतु /तात् ताम् न्तु : तात् तम् त, चिकरीषानि व म । ४ अधिकरीष त् ताम् न् : तम् त, म् अचिकरीषाव मा ५ अचिकरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकरीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकरीषाञ्चकार चिकरीषामास । ७ चिकरीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकरीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकरीषिष्यति तः न्ति, सि थः थ, चिकरीषिष्यामि वः मः । (अचिकरीषिष्याव म। १० अधिकरीषिष्यत् ताम् न् : तम् त म पक्षे करीस्थाने करिइति ज्ञेयम् । १३३५ गृत् (ग) निगरणे । १ जिगरीषति तः न्ति, सि थः थ, जिगरीषामि वः मः । २ जिगरीषेत् ताम् यु:, : तम् त, यम् वम । धातुरत्नाकर तृतीय भाग ३ जिगरीषतु /तात् ताम् न्तु : तात् तम् त, जिगरीषानि व म। ४ अजिगरीष त् ताम् न् : तम् त, म् अजिगरीषाव म ५ अजिगरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगरीषाम्बभूव वतुः वुः, विथ वधु व व विव विम, जिगरीषाञ्चकार जिगरीषामास । ७ जिगरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म । ८ जिगरीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगरीषिष्यति तः न्ति, सि थः थ, जिगरीषिष्यामि वः मः । (अजिगरीषिष्याव मा १० अजिगरीषिष्यत् ताम् न् : तम् तम पक्षे जिगरि स्थाने जिंगलि इति जिगरो इति जिगलो इति च बोध्यम्। १३३६ लिखत् (लिख) अक्षरविन्यासे । १ लिलेखिषति तः न्ति, सि थः थ, लिलेखिषामि वः मः । २ लिलेखिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलेखिषतु/तात् ताम् न्तु, : तात् तम् त, लिलेखिषानि व म। ४ अलिलेखिषत् ताम् न् : तम् त, म् अलिलेखिषाव म । ५ अलिलेखिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलेखिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलेखिषाम्बभूव लिलेखिषामास । ७ लिलेखिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलेखिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलेखिषिष्यति तः न्ति, सि थः थ, लिलेखिषिष्या मि वः मः । (अलिलेखिषिष्याव मः १० अलिलेखिषिष्यत् ताम् न्, : तम् त म पक्षे लिलेस्थाने लिलिइति ज्ञेयम् । १३३७ जर्चत् (जर्च) परिभाषणे । १ जिजर्चिषति तः न्ति, सि थः थ, जिजर्चिषामि वः मः । २ जिजर्चिषेत् ताम् यु:, : तम् त, यम् व म। Page #326 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 317 ३ जिजर्चिषतु/तात् ताम् न्तु, : तात् तम् त, जिजर्चिषानि व | ५ अतित्वचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्मा ४ अजिजर्चिषत् ताम् न्, : तम् त, म् अजिजर्चिषाव म। । ६ तित्वचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिजर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | तित्वचिषाञ्चकार तित्वचिषामास। षिष्म। | ७ तित्वचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तित्वचिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ जिजर्चिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ तित्वचिषिष्यति त: न्ति, सि थः थ, तित्वचिषिष्यामि वः कृम जिजर्चिषाप्बभूव जिजर्चिषामास। म:। (अतित्वचिषिष्याव म। ७ जिजर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । । १० अतित्वचिषिष्यत् ताम् न्, : तम् त म ८ जिजर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ जिजर्चिषिष्यति त: न्ति, सि थ: थ, जिजर्चिषिष्या मि वः १३४० ऋचत् (ऋच्) स्तुतौ। अर्च १०४ वद्रूपाणि। मः। (अजिजर्चिषिष्याव म। १३४१ ओर्वस्वौत् (श्च) छेदने । १० अजिजचिषिष्यत् ताम् न्, : तम् त म १ विवश्चिषति त: न्ति, सि थः थ, विव्रश्चिषामि वः मः। २ विवृश्चिषेत् ताम् युः, : तम् त, यम् व म। १३३८ झर्चत् (झर्छ) परिभाषणे । ३ वितश्चिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रश्चिषानि व १ जिझर्चिषति त: न्ति, सि थः थ, जिझर्चिषामि वः मः। मा २ जिझर्चिषेत् ताम् यु:, : तम् त, यम् व म । ४ अविव्रश्चिषत् ताम् न, : तम् त, म् अविव्रश्चिषाव म। ३ जिझर्चिषतु/तात् ताम् न्तु, : तात् तम् त, जिझर्चिषानि व ५ अविवृश्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अजिझर्चिष त् ताम् न, : तम् त, म् अजिझर्चिषाव म।। | ६ विव्रश्चिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अजिझर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम विवृश्चिषाम्बभूव विवश्चिषामास। षिष्म। ७ विव्रश्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिझर्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ विव्रश्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। जिझर्चिषाञ्चकार जिझर्चिषामास। ९ विवशिषिष्यति त: न्ति, सि थः थ, विवश्विषिष्या मि वः ७ जिझचिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अविव्रश्चिषिष्याव म। ८ जिझर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अविव्रश्चिषिष्यत् ताम् न्, : तम् त म ९ जिझर्चिषिष्यति त: न्ति, सि थः थ, जिझर्चिषिष्यामि वः पक्षे विव्रश्चि स्थाने विव्रक् इति ज्ञेयम्। मः। (अजिझर्चिषिष्याव म। १३४२ ऋछत् (ऋछ्) इन्द्रियप्रलयमूर्तिभावयोः। १० अजिझचिषिष्यत् ताम् न्, : तम् त म १ ऋचिच्छिषति त: न्ति, सि थ: थ, ऋचिच्छिषामि व: मः। ३९ त्वचत् (त्वच्) संवरणे। २ ऋचिच्छिषेत् ताम् युः, : तम् त, यम् व म। १ तित्वचिषति त: न्ति, सि थः थ, तित्वचिषामि वः मः। ३ ऋचिच्छिषतु/तात् ताम् न्तु, : तात् तम् त, ऋचिच्छिषानि व २ तित्वचिषेत् ताम् युः, : तम् त, यम् व म । ३ तित्वचिषतु/तात् ताम् न्तु, : तात् तम् त, तित्वचिषानि व | ४ आचिच्छिषत ताम न. : तम त, म आचिच्छिषाव म। ५ आर्चिच्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अतित्वचिष त् ताम् न, : तम् त, म् अतित्वचिषाव म। षिष्म। म। मा Page #327 -------------------------------------------------------------------------- ________________ 318 ६ ऋचिच्छिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ऋचिच्छिषाम्बभूव ऋचिच्छिषामास । ७ ऋचिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ऋचिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ऋचिच्छिषिष्यति तः न्ति, सि थः थ, ऋचिच्छिषिष्या मि वः मः । (आर्चिच्छिषिष्याव म। १० आर्चिच्छिषिष्यत् ताम् न् : तम् तम १३४३ विछत् (विच्छ्) गतौ । १ विविच्छिषति तः न्ति, सि थः थ, विविच्छिषामि वः मः । २ विविच्छिषेत् ताम् युः तम् त, यम् व भ । ३ विविच्छिषतु/तात् ताम् न्तु : तात् तम् त, विविच्छिषानि व म। ४ अविविच्छिष त् ताम् न, : तम् त, म् अविविच्छिषाव म। ५ अविविच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विविच्छिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विविच्छिषाञ्चकार विविच्छिषामास । ७ विविच्छिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विविच्छिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विविच्छिषिष्यति तः न्ति, सि थः थ, विविच्छिषिष्यामि वः मः । (अविविच्छिषिष्याव म। १० अविविच्छिषिष्यत् ताम् न् : तम् तम पक्षे विविच्छिस्थाने विविच्छायिइति ज्ञेयम् । १३४४ उछैत् (उच्छ्) विवासे । १ उचिच्छिषति तः न्ति, सि थः थ, उचिच्छिषामि वः मः । २ उचिच्छिषेत् ताम् यु:, : तम् त, यम् व म । ३ उचिच्छिषतु/तात् ताम् न्तु, : तात् तम् त, उचिच्छिषानि व म। ४ औचिच्छिष त् ताम् न् : तम् त, म् औचिच्छिषाव म। ५ औचिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ उचिच्छिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, उचिच्छिषाञ्चकार उचिच्छिषामास । ७ उचिच्छिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । धातुरत्नाकर तृतीय भाग ८ उचिच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उचिच्छिषिष्यति तः न्ति, सि थः थ, उचिच्छिषिष्यामि वः मः । ( औचिच्छिषिष्याव म। १० औचिच्छिषिष्यत् ताम् नू : तम् तम १३४५ मिछत् (मिच्छ्) उत्केशे । १ मिमिच्छिषति तः न्ति, सि थः थ, मिमिच्छिषामि वः मः । २ मिमिच्छिषेत् ताम् यु:, : तम् त, यम् व म ३ मिमिच्छिषतु /तात् ताम् न्तु : तात् तम् त, मिमिच्छिषानि व म। ४ अमिमिच्छिषत् ताम् न्, : तम् त, म् अमिमिच्छिषाव म। ५ अमिमिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ भिमिच्छिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम मिमिच्छिषाम्बभूव मिमिच्छिषामास । ७ मिमिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमिच्छिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमिच्छिषिष्यति तः न्ति, सि थः थ, मिमिच्छिषिष्या मि वः मः । (अमिमिच्छिषिष्याव म। १० अमिमिच्छिषिष्यत् ताम् न्, : तम् त म १३४६ उछुत् (उञ्छ्) उच्छे । १ उञ्चिच्छिषति तः न्ति, सि थः थ, उञ्चिच्छिषामि वः मः । २ उञ्चिच्छिषेत् ताम् यु:, : तम् त, यम् वम । ३ उञ्चिच्छिषतु /तात् ताम् न्तु : तात् तम् त, उञ्चिच्छिषानि व म। ४ औञ्चिच्छिषत् ताम् न् : तम् त, म् औञ्चिच्छिषाव म। ५ औञ्चिच्छिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उञ्चिच्छिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम उञ्चिच्छिषाम्बभूव उञ्चिच्छिषामास । ७ उञ्चिच्छिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उञ्चिच्छिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उञ्चिच्छिषिष्यति तः न्ति, सि थः थ, उञ्चिच्छिषिष्यामि वः मः । ( औञ्चिच्छिषिष्याव म। १० औञ्चिच्छिषिष्यत् ताम् न् तम् तम Page #328 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 319 १३४७ प्रछंत् (प्रच्छ्) ज्ञीप्सायाम् । ३ सिसृक्षतु/तात् ताम् न्तु, : तात् तम् त, सिसृक्षानि व म। १ पिपृच्छिषति त: न्ति, सि थः थ, पिच्छिषामि वः मः। ४ असिसृक्ष त् ताम् न, : तम् त, म् असिसृक्षाव म। २ पिपृच्छिषेत् ताम् युः, : तम् त, यम् व म । ५ असिसक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ३ पिपृच्छिषतु/तात् ताम् न्तु, : तात् तम् त, पिपृच्छिषानि व | क्षिष्म। मा ६ सिसृक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपिपृच्छिष त् ताम् न्, : तम् त, म् अपिपृच्छिषाव म।। ___ सिसृक्षाञ्चकार सिसृक्षाम्बभूव । ५ अपिपृच्छिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ सिसृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ सिसृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपृच्छिषाम्बभूव वतः वः, विथ वथः . व विव विम. | ९ सिसृक्षिष्यति त: न्ति, सि यः थ, सिसृक्षिष्यामि वः मः। पिपृच्छिषाञ्चकार पिपृच्छिषामास। (असिसृक्षिष्याव म। ७ पिपृच्छिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० असिसृक्षिष्यत् ताम् न्. : तम् त म ८ पिपृच्छिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १३५० रुजोंत् (रुज्) भगे। रुहं ९८८ वद्रूपाणि। ९ पिच्छिषिष्यति त: न्ति, सि थः थ, पिपच्छिषिष्यामि वः १३५१ भुजोंत् (भुज्) कौटिल्ये । मः। (अपिपृच्छिषिष्याव म। १० अपिच्छिषिष्यत् ताम् न्, : तम् त म १ बुभुक्षति तः न्ति, सि थ: थ, बुभुक्षामि वः मः। २ बुभुक्षेत् ताम् युः, : तम् त, यम् व म । १३४८ उब्जत् (उब्ज) आर्जवे । ३ बुभुक्षतु/तात् ताम् न्तु, : तात् तम् त, बुभुक्षानि व म। १ उब्जिजिषति त: न्ति, सि थः थ, उब्जिजिषामि वः मः। ४ अबुभुक्ष त् ताम् न, : तम् त, म् अबुभुक्षाव म। २ उब्जिजिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुभुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ उब्जिजिषतु/तात् ताम् न्तु, : तात् तम् त, उब्जिजिषानि व । षिष्म । ६ बुभुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ औब्जिजिषत् ताम् न्, : तम् त, म् औब्जिजिषाव म।। बुभुक्षाञ्चकार बुभुक्षामास । ५ औब्जिजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ बुभुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।' षिष्म। ८ बुभुक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ उब्जिजिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ बुभुक्षिष्यति तः न्ति, सि थः थ, बुभुक्षिष्यामि वः मः। कृम उब्जिजिषाम्बभूव उब्जिजिषामास। (अबुभुक्षिष्याव म। ७ उब्जिजिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुभुक्षिष्यत् ताम् न्, : तम् त म ८ उब्जिजिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १३५२ टुमस्जोंत् (मस्ज्) शुद्धौ । ९ उब्जिजिषिष्यति त: न्ति, सि थ: थ, उब्जिजिषिष्या मि वः | मः। (औब्जिजिषिष्याव म। १ मिमक्षति त: न्ति, सि थः थ, मिमक्षामि वः मः। १० औब्जिजिषिष्यत् ताम् न्, : तम् त म २ मिमइक्षेत् ताम् युः, : तम् त, यम् व म । ३ मिमक्षतु/तात् ताम् न्तु, : तात् तम् त, मिमक्षानि व म। १३४९ सृजत् (सृज्) विसर्गे । ४ अमिमइक्षत् ताम् न्, : तम् त, म् अमिमक्षाव म। १ सिसृक्षति त: न्ति, सि थः थ, सिसृक्षामि वः मः। ५ अमिमड्क्षीत् क्षिष्टाम् क्षिषुः क्षोः क्षिष्टम् क्षिष्ट क्षिषम् २ सिसृक्षेत् ताम् युः, : तम् त, यम् व म । क्षिष्व क्षिष्म। Page #329 -------------------------------------------------------------------------- ________________ 320 ६ मिमङ्क्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमक्षाम्बभूव मिमक्षामास । ७ मिमक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमङ्क्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमक्षिष्यति तः न्ति, सि थः थ, मिमक्षिष्यामि वः मः । (अमिमक्षिष्याव म। १० अमिमक्षिष्यत् ताम् न् : तम् तम १३५३ जर्जत् (जर्ज्) परिभाषणे । १ जिजर्जिषति तः न्ति, सि थः थ, जिजर्जिषामि वः मः । २ जिजर्जिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजर्जिषतु / तात् ताम् न्तु तात् तम् त, जिजर्जिषानि व म। ४ अर्जिजर्जिष त् ताम् न् : तम् त, म् अजिजर्जिषाव म ५ अजिजर्जिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजर्जिषामास सतुः सुः, सिथ सथुः स, स सित्र सिम, जिजर्जिषाञ्चकार जिजर्जिषाम्बभूव । ७ जिजर्जिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजर्जिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजर्जिषिष्यति तः न्ति, सि थः थ, जिजर्जिषिष्यामि वः म: । (अजिजर्जिषिष्याव म। १० अजिजर्जिषिष्यत् ताम् न् : तम् तम १३५४ झझत् (झर्झ) परिभाषणे । १ जिझझिषति तः न्ति, सि थः थ, जिझझिषामि वः मः । २ जिझझिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिझझिषतु /तात् ताम् न्तु : तात् तम् त, जिझझिषानि व म। ४ अजिझझिष त् ताम् न् : तम् त, म् अजिझझिषाव म। ५ अजिझझिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिझझिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिझझिषाञ्चकार जिझझिषाम्बभूव । ७ जिझझिण्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिझझिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । धातुरत्नाकर तृतीय भाग ९ जिझझिषिष्यति तः न्ति, सि थः थ, जिझझिषिष्यामि वः म: । (अजिझझिषिष्याव म। १० अजिझझिषिष्यत् ताम् न् : तम् तम १३५५ उद्झत् (उज्झ ) उत्सर्गे । १ उज्जिझिषति तः न्ति, सि थः थ, उजिझिषामि वः मः । २ उज्जिझिषेत् ताम् यु:, : तम् त, यम् व म। ३ उज्जिझिषतु/तात् ताम् न्तु, : तात् तम् त, उजिझिषानि व म । ४ औजिझिषत् ताम् न् तम् त, म् औजिझिषाव म। ५ औजिझिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ उजिझिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, उझिषामास उजिझिषाञ्चकार । ७ उज्जिझिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ उज्जिझिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ उनिझिषिष्यति तः न्ति, सि थ थ, उनिझिषिष्यामि वः म: । ( औजिझिषिष्याव म १० औजिझिषिष्यत् ताम् न् : तम् तम १३५६ जुडत् (जुड्) गतौ । १ जुजोडिषति तः न्ति, सि थः थ, जुजोडिषामि वः मः । २ जुजोडिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुजोडिषतु /तात् ताम् न्तु तात् तम् त, जुजोडिषानि व म। ४ अजुजोडिषत् ताम् न् : तम् त, म् अजुजोडिषाव म। अजुजोडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ जुजोडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुजोडिषाञ्चकार जुजोडिषामास । ७ जुजोडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुजोडिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजोडिषिष्यति तः न्ति, सि थः थ, जुजोडिषिष्यामि वः म: । (अजुजोडिषिष्याव म। १० अजुजोडिषिष्यत् ताम् न् : तम् तम पक्षे जुजेस्थाने जुजुइति ज्ञेयम् । Page #330 -------------------------------------------------------------------------- ________________ सनन्तप्रक्रिया (तुदादिगण) 321 १३५७ पृडत् (पृड्) सुखने । ४ अचिकडिषत् ताम् न्, : तम् त, म् अचिकडिषाव म।। १ पिपर्डिषति तः न्ति, सि थः थ, पिपडिपामि वः मः। ५ अचिकडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व षिष्म। २ पिपडिपेत् ताम् युः, : तम् त, यम् व म। ३ पिपर्डिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्डिषानि व म। | ६ चिकडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकडिषाञ्चकार चिकडिषामास। ४ अपिपर्डिषत् ताम् न्, : तम् त, म् अपिपर्डिषाव म। ७ चिकडिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। ५ अपिपर्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ८ चिकडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपर्डिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ चिकडिषिष्यति त: न्ति, सि थः थ, चिकडिषिष्यामि वः मः। (अचिकडिषिष्याव मां कृम पिपर्डिषाम्बभूव पिपर्डिषामास। १० अचिकडिषिष्यत् ताम् न, : तम् त म ७ पिपर्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपर्डिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १३६० पृणत् (पृण) प्रीणने । ९ पिपर्डिषिष्यति तः न्ति, सि थः थ, पिपर्डिषिष्यामि वः मः। १ पिपर्णिपति त: न्ति, सि थ: थ, पिपर्णिषामि वः मः। (अपिपर्डिषिष्याव म। २ पिपर्णिषेत् ताम् युः, : तम् त, यम् व मा १० अपिपर्डिषिष्यत् ताम् न, : तम् त म ३ पिपर्णिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्णिषानि व म। १३५८ मृडत् (मृड्) सुखने । ४ अपिपर्णिषत् ताम् न, : तम् त, म् अपिपर्णिषाव म। १ मिमर्डिषति त: न्ति, सि थ: थ, मिमर्डिषामि वः मः। ५ अपिपर्णिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमर्डिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ मिमर्डिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्डिषानि व म। | ६ पिपर्णिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अमिमडिषत् ताम् न, : तम् त, म् अमिमर्डिषाव म। पिपर्णिषाञ्चकार पिपर्णिषाम्बभूव। अमिमर्डिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व ७ पिपर्णिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ पिपर्णिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ६ मिमर्डिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ पिपर्णिषिष्यति त: न्ति, सि थः थ, पिपर्णिषिष्यामि वः मः। (अपिपर्णिषिष्याव म। मिमर्डिषाञ्चकार मिमर्डिषाम्बभूव। ७ मिमडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अपिपर्णिषिष्यत् ताम् न्, : तम् त म ८ मिमडिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १३६१ तुणत् (तुण) कौटिल्ये। ९ मिमर्डिषिष्यति त: न्ति, सि थः थ, मिर्डिषिष्यामि वः मः। १ तुतोणिषति त: न्ति, सि थ: थ, तुतोणिषामि वः मः। (अमिमर्डिषिष्याव म। २ तुतोणिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमडिषिष्यत् ताम् न्, : तम् त म ३ तुतोणिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोणिषानि व म। १३५९ कृडत् (कृड्) मदे । ४ अतुतोणिषत् ताम् न्, : तम् त, म् अतुतोणिषाव म। १ चिकडिषति त: न्ति, सि थः थ, चिकडिषामि वः मः। ५ अतुतोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। २ चिकडिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकडिषतु/तात् ताम् न्तु, : तात् तम त. चिकडिपानि व | ६ तुतोणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ____ तुतोणिषाञ्चकार तुतोणिषाम्बभूव। Page #331 -------------------------------------------------------------------------- ________________ 322 ७ तुतोणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतोणिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतोणिषिष्यति तः न्ति, सि थः थ, तुतोणिषिष्यामि वः मः । (अतुतोणिषिष्याव म १० अतुतोणिषिष्यत् ताम् न् : तम् तम पक्षे तुतो स्थाने तुति इति ज्ञेयम् । १३.६२ मृणत् (मृण्) हिंसायाम् । १ मिमणिषति तः न्ति, सि थः थ, मिमणिषामि वः मः । २ मिमर्णिषेत् ताम् यु:, : तम् त, यम् व म ३ मिमणिषतु / तात् ताम् न्तु मा तात् तम् त, मिमर्णिषानि व ४ अमिमर्णिषत् ताम् न् : तम् त, म् अमिमर्णिषाव म ५ अमिमणिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमर्णिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृ कृमिमणिषाम्बभूत्रमिमणिषामास । ७ मिमर्णिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमणिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमणिषिष्यति तः न्ति, सि थः थ, मिमणिषिष्यामि वः म: । (अमिमणिषिष्याव म । १० अमिमणिषिष्यत् ताम् न् : तम् त म १३६३ गुणत् (द्रुण्) गतिकौटिल्ययोश्च । १ दुद्रोणिषति तः न्ति, सि थः थ, दुद्रोणिषामि वः मः । २ दुद्रोणिषेत् ताम् यु:, : तम् त, यम् वम। ३ दुद्रोणिषतु/तात् ताम् न्तु : तात् तम् त, दुद्रोणिषानि व म। ४ अदुद्रोणिषत् ताम् न् : तम् त, म् अदुद्रोणिषाव म । ५ अदुद्रोणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुद्रोणिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, दुद्रोणिषामास दुद्रोणिषाञ्चकार । ७ दुद्रोणिप्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुद्रोणिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुद्रोणिषिष्यति तः न्ति, सि थः थ, दुद्रोणिषिष्यामि वः मः । (अदुद्रोणिषिष्याव म १० अदुद्रोणिषिष्यत् ताम् न् : तम् तम धातुरत्नाकर तृतीय भाग पक्षे दुद्रोस्थाने दुदु इति ज्ञेयम् । १३६४ पुणत् (पुण्) शुभे । १ पुपोणिषति तः न्ति, सि थः थ, पुपोणिषामि वः मः । २ पुपोणिषेत् ताम् यु:, : तम् त, यम् वम। ३ पुपोणिषतु /तात् ताम् न्तु, : तात् तम् त, पुपोणिषानि व म । ४ अपुपोणिषत् ताम् न् : तम् त, म् अपुपोणिषाव म । ५ अपुपोणिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोणिषाम्बभूव वतुः वुः, विथ वथुः व व विव विम, पुपोणिषाञ्चकार पुपोणिषामास । ८ ७ पुपोणिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पुपोणिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोणिपियति तः न्ति, सि थः थ, पुपोणिषिष्यामि वः म: । (अपुपोणिषिष्याव म। १० अपुपोणिषिष्यत् ताम् न् : तम् तम पक्षे पुपोस्थाने पुपुइति ज्ञेयम् । १३६५ मुणत् (मुण्) प्रतीज्ञाने । १ मुमोणिषति तः न्ति, सि थः थ, मुमोणिषामि वः मः । २ मुमोणिषेत् ताम् युः तम् त, यम् व म ३ मुमोणिषतु /तात् ताम् न्तु म। तात् तम् त, मुमोणिघानि व ४ अमुमोणिषत् ताम् न् : तम् त, म् अमुमोणिषाव म । अमुमोणिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मुमोणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मुमणिषाञ्चकार मुमोणिषामास । ७ मुमोणिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मुमोणिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोणिषिष्यति तः न्ति, सि थः थ, मुमोणिषिष्यामि वः म: । ( अमुमोणिषिष्याव म । १० अमुमोणिषिष्यत् ताम् न् : तम् तम पक्षे मुमोस्थाने मुमु इति ज्ञेयम् । Page #332 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 323 १३६६ कुणत् (कुण्) शब्दोपकरणयोः। ३ जुघूर्णिषतु/तात् ताम् न्तु, : तात् तम् त, जुपूर्णिषानि व म। १ चुकोणिषति त: न्ति, सि थः थ, चुकोणिषामि वः मः।। ४ अजुघूर्णिषत् ताम् न्, : तम् त, म् अजुघूर्णिषाव म। ५ अजुघूर्णिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् पिण २ चुकोणिषेत् ताम् यु:, : तम् त, यम् व म। षिष्म। ३ चुकोणिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोणिषानि व | ६ जुघूर्णिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, म। कृम जुघूर्णिषाम्बभूव जुघूर्णिषामास। ४ अचुकोणिषत् ताम् न्, : तम् त, म् अचुकोणिषाव म। ७ जुघूर्णिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचुकोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ जुपूर्णिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ जुपूर्णिषिष्यति तः न्ति, सि थः थ, जुपूर्णिषिष्यामि वः मः। ६ चुकोणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | (अजुघूर्णिषिष्याव म। कृम चुकोणिषाम्बभूव चुकोणिषामास। १० अजुपूर्णिषिष्यत् ताम् न, : तम् त म ७ चुकोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १३६९ तैत् (नृत्) हिंसाग्रन्थयोः। ८ चुकोणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १ चिचर्तिषति त: न्ति, सि थ: थ, चिचर्तिषामि वः मः। ९ चुकोणिषिष्यति तः न्ति, सि थः थ, चुकोणिषिष्यामि वः २ चिचतिषेत् ताम् युः, : तम् त, यम् व म। मः। (अचुकोणिषिष्याव म। ३ चिचर्तिषतु/तात् ताम् न्तु, : तात् तम् त, चिचर्तिषानि व म। १० अचुकोणिषिष्यत् ताम् न्, : तम् त म ४ अचिचर्तिषत् ताम् न, : तम् त, म् अचिचर्तिषाव म। पक्षे चुकोस्थाने चुकुइति ज्ञेयम्। ५ अचिचर्तिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिप्व १३६७ घुणत् (घुण) भ्रमणे। षिष्म। १ जुघोणिषति त: न्ति, सि थः थ, जुघोणिषामि वः मः। ६ चिचतिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ जुघोणिषेत् ताम् युः, : तम् त, यम् व म। चिचर्तिषाञ्चकार चिचर्तिषामास। ३ जुघोणिषत/तात् ताम् न्तु, : तात् तम् त, जुघोणिषानि व | ७ चिचर्तिष्यात स्ताम सः, : स्तम स्त, सम स्व स्म। ८ चिचतिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अजुघोणिषत् ताम् न्, : तम् त, म् अजुघोणिषाव म।। ९ चिचर्तिषिष्यति त: न्ति, सि थ: थ, चिचर्तिषिष्यामि वः ५ अजुघोणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मः। (अचिचर्तिषिष्याव म। षिष्म। १० अचिचर्तिषिष्यत् ताम् न्, : तम् त म ६ जुघोणिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ॥पक्ष।। कृम जुघोणिषाम्बभूव जुघोणिषामास। ७ जुघोणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ विवृत्सति त: न्ति, सि थः थ, वित्सामि वः मः। ८ जुघोणिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ वित्सेत् ताम् युः, : तम् त, यम् व म। ९ जुघोणिषिष्यति त: न्ति, सि थः थ, जयोणिषिष्यामि वः | ३ विवृत्सतु/तात् ताम् न्तु, : तात् तम् त, विवृत्सानि व म। मः। (अजुघोणिषिष्याव म। ४ अविवृत्सत् ताम् न्, : तम् त, म् अविवृत्साव म। १० अजुघोणिषिष्यत् ताम् न्, : तम् त म ५ अविवृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व पक्षे जुघो स्थाने जुघु इति ज्ञेयम्। सिष्म। १३६८ घूर्णत् (घूर्ण) भ्रमणे।। ६ विवृत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवृत्साच वित्सामास। १ जुघूर्णिषति तः न्ति, सि थ: थ, जुपूर्णिषामि वः मः। ७ विचूत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ जुघूर्णिषेत् ताम् युः, : तम् त, यम् व म। मा Page #333 -------------------------------------------------------------------------- ________________ 324 धातुरत्नाकर तृतीय भाग ८ वित्सिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १३७३ जुन (जुन्) गतौ । ९ वित्सिष्यति त न्ति सि थ: थ, विवृत्सिष्यामि वः मः। १ जुजोनिषति त: न्ति, सि थ: थ, जुजोनिषामि वः मः। (अवित्सिष्याव म। २ जुजोनिषेत् ताम् युः, : तम् त, यम् व म। १० अविवृत्सिष्यत् ताम् न्, : तम् त म ३ जुजोनिषतु/तात् ताम् न्तु, : तात् तम् त, जुजोनिषानि व म। १३७० णुदंत् (नुद्) प्रेरणे। ४ अजुजोनिषत् ताम् न, : तम् त, म् अजुजोनिषाव म। ५ अजुजोनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व 1: न्ति, सि थः थ, नुनुत्सामि वः मः। षिष्म। २ नुनुत्सेत् ताम् यु:, : तम् त, यम् व म। | ६ जुजोनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ नुनुत्सतु/तात् ताम् न्तु, : तात् तम् त, नुनुत्सानि व म। जुजोनिषाञ्चकार जुजोनिषामास। ४ अनुनुत्सत् ताम् न्, : तम् त, म् अनुनुत्साव म। ७ जुजोनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अनुनुत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ८ जुजोनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। सिष्म। ९ जुजोनिषिष्यति तः न्ति, सि थ: थ, जुजोनिषिष्यामि वः ६ नुनुत्साझंकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___मः। (अजुजोनिषिष्याव म। कृम नुनुत्साम्बभूव नुनुत्सामास। | १० अजुजोनिषिष्यत् ताम् न्, : तम् त म ७ नुनुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे जुजोस्थाने जुजुइति ज्ञेयम्। ८ नुनुत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ ननत्सिष्यति त न्ति सि थः थ, ननत्सिष्यामि वः मः। १३७४ शुनत् (शुन्) गतः । (अनुनुत्सिष्याव म! १ शुशोनिषति तः न्ति, सि थः थ, शुशोनिषामि वः मः। १० अनुनुत्सिष्यत् ताम् न्, : तम् त म २ शुशोनिषेत् ताम् युः, : तम् त, यम् व म। १३७१ षद्लुत् (सद्) अवसादने। षद्ल ९६६ वद्रूपाणि। ३ शुशोनिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोनिषानि व म। १३७२ विधत् (विध्) विधाने । ४ अशुशोनिषत् ताम् न्, : तम् त, म् अशुशोनिषाव म। १ विवेधिषति त: न्ति, सि थ: थ, विवेधिषामि वः मः। ५ अशशोनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विवेधिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ विवेधिषतु/तात् ताम् न्तु, : तात् तम् त, विवेधिषानि व म। ६ शुशोनिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अविवेधिषत् ताम् न, : तम् त, म अविवेधिषाव म। __ शुशोनिषाञ्चकार शुशोनिषाप्बभूव। ५ अविवेधिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ शुशोनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशोनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ विवेधिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शुशोनिषिष्यति त: न्ति, सि थः थ, शशोनिषिष्यामि वः विवेधिषाञ्चकार विवेधिषामास। मः। (अशुशोनिषिष्याव म। ७ विवेधिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशुशोनिषिष्यत् ताम् न्, : तम् त म ८ विवेधिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे शुशोस्थाने शुशुइति ज्ञेयम्। ९ विवेधिषिष्यति त: न्ति, सि थः थ, विवेधिषिष्यामि वः मः। (अविवेधिषिष्याव म। १३७५ छुपत् (छुप्) स्पर्श । १० अविवेधिषिष्यत् ताम् न्, : तम् त म १ चुच्छुप्सति त: न्ति, सि थः थ, चुच्छुप्सामि वः मः। पक्षे विवेस्थाने विविइति ज्ञेयम्। | २ चुच्छुप्सेत् ताम् युः, : तम् त, यम् व म। Page #334 -------------------------------------------------------------------------- ________________ सनन्तप्रक्रिया (तुदादिगण) 325 ३ चुच्छुप्सतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुप्सानि व म। | ७ तितर्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अचुच्छुप्सत् ताम् न्, : तम् त, म् अचुच्छुप्साव मा ८ तितर्फिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अचुच्छुप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व | ९ तितर्फिषिष्यति त: न्ति, सि थ: थ, तितर्फिषिष्यामि वः मः। सिष्म। (अतितफिषिष्याव म। ६ चुच्छुप्सामास कार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | १० अतितर्फिषिष्यत् ताम् न्, : तम् त म कृव, कृम चुच्छुप्साञ्चकार चुच्छुप्साम्बभूव ।। १३७८ तृम्फत् (तृम्प) तृप्तौ । ७ चुच्छुफ्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ तितम्फिषति त: न्ति, सिथः थ, तितम्फिषामि वः मः। ८ चुच्छुप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। २ तितृम्फिषेत् ताम् युः, : तम् त, यम् व म। ९ चुच्छुप्सिष्यति त न्ति सि थः थ, चुच्छुप्सिष्यामि वः मः। ३ तितृम्फिषतु/तात् ताम् न्तु, : तात् तम् त, तितृम्फिषानि व (अचुच्छुप्सिष्याव म। म। १० अचुच्छुप्सिष्यत् ताम् न्, : तम् तम ४ अतिवृम्फिषत् ताम् न्, : तम् त, म् अतिम्फिषाव म। १३७६ रिफत् (रिफ्) कथनयुद्धहिंसादानेषु ।। ५ अतितृम्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ रिरेफिषति त: न्ति, सि थः थ. रिरेफिषामि वः मः। षिष्म। २ रिरेफिषेत् ताम् युः, : तम् त, यम् व म। | ६ तितृम्फिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ३ रिरेफिषतु/तात् ताम् न्तु, : तात् तम् त, रिरेफिषानि व म। _कृम तितृम्फिषाम्बभूव तितृम्फिषामास। ४ अरिरेफिषत् ताम् न्, : तम् त, म् अरिरेफिषाव मा ७ तितृम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्त्र स्म। ५ अरिरेफिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ तितृम्फिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ तितम्फिषिष्यति त: न्ति, सि थः थ, तितम्फिषिष्यामि वः ६ रिरेफिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः । (अतितृम्फिषिष्याव म। रिरेफिषाञ्चकार रिरेफिषामास। | १० अतितृम्फिषिष्यत् ताम् न्, : तम् त म ७ रिरेफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रिरेफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १३७९ ऋफत् (ऋफ्) हिंसायाम् । ९ रिरेफिषिष्यति तः न्ति, सि थः थ, रिरेफिषिष्यामि वः मः। | १ अपिफिषति तः न्ति, सिथः थ. अपिफिषामि वः मः। (अरिरेफिषिष्याव म। २ अर्पिफिषेत् ताम् युः, : तम् त, यम् व म। १० अरिरेफिषिष्यत् ताम् न्, : तम् त म ३ अपिफिषतु/तात् ताम् न्तु, : तात् तम् त, अपिफिषानि व पक्षे रिरेस्थाने रिरिइति ज्ञेयम्। मा १३७७ तृफत् (तृफ्) तृप्तौ ।। ४ आर्पिफिषत् ताम् न्, : तम् त, म् आर्पिफिषाव म। ५ आर्पिफिषीत् षिष्टाम् षिषुः, षो: षिष्टम् षिष्ट, षिषम् षिष्व १ तितर्फिषति त: न्ति, सि थः थ. तितर्फिषामि वः मः। षिष्म। २ तितर्फिषेत् ताम् युः, : तम् त, यम् व म। ६ अपिफिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ तितर्फिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्फिषानि व म। - अर्पिफिषाञ्चकार अर्पिफिषामास। ४ अतितर्फिषत् ताम् न, : तम् त, म् अतितर्फिषाव म। ७ अर्पिफिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतितर्फिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व |८ अपिफिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ अर्पिफिषिष्यति त: न्ति, सि थः थ. अर्पिफिषिष्यामि वः ६ तितर्फिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। (आर्पिफिषिष्याव म। कृम तितर्फिषाम्बभूव तितर्किषामास। १० आपिफिषिष्यत् ताम् न्, : तम् त म Page #335 -------------------------------------------------------------------------- ________________ 326 १३८० ऋम्फत् (ऋम्फ्) हिंसायाम् । १ ऋम्पिफिषति तः न्ति, सि थः थ, ऋम्पिफिषामि वः मः । २ ऋम्पिफिषेत् ताम् युः तम् त, यम् व म ३ ऋम्पिफिषतु/तात् ताम् न्तु तात् तम् त, ऋम्पिफिषानि व म। ४ आपिफिषत् ताम् न् : तम् त, म् आम्पिफिषाव म। ५ आम्पिफिषीत् षिष्टाम् पिषः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ऋम्पिफिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, ऋम्पिफिषामास ऋम्पिफिषाञ्चकार । ७ ऋम्पिफिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ ऋम्पिफिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ ऋम्पिफिषिष्यति तः न्ति, सि थः थ, ऋम्पिफिषिष्यामि वः म: । (आपिफिषिष्याव म। १० आम्पिफिषिष्यत् ताम् न, : तम् त म १३८१ द्वफत् (द्वफ्) उत्क्लेशे । १ दिदर्फिषति तः न्ति, सि थः थ, दिदर्पिषामि वः मः । २ दिदर्फिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदर्पिषतु /तात् ताम् न्तु : तात् तम् त, दिदर्फिषानि व म। ४ अदिदर्पिषत् ताम् न् : तम् त, म् अदिदर्पिषाव म ५ अदिदर्पिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, विषम् षिष्व पिष्म । ६ दिदर्पिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिदर्पिषाम्बभूव दिदर्फिषामास । ७ दिदर्फिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदर्फिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्फिषिष्यति तः न्ति, सि थः थ, दिदर्फिषिष्यामि वः मः । (अदिदर्फिषिष्याव म १० अदिदर्फिषिष्यत् ताम् न् : तम् तम १३८२ दृम्फत् (दृम्फ्) उत्क्लेशे । १ दिदृम्फिषति तः न्ति, सि थः थ, दिदृम्फिषामि वः मः । २ दिदृम्फिषेत् ताम् यु:, : तम् त, यम् वम । ३ दिदृम्फिषतु /तात् ताम् न्तु म। तात् तम् त, दिदृम्फिषानि व धातुरत्नाकर तृतीय भाग ४ अदिदृम्फिषत् ताम् न् : तम् त, म् अदिदृष्पिषाव म। ५ अदिदृम्फिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदृम्फिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदृम्फिषाञ्चकार दिदृम्पिषाम्बभूव । ७ दिदृम्फिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदृम्फिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदृम्फिषिष्यति तः न्ति, सि थः थ, दिदृम्फिषिष्यामि वः म: । (अदिदृम्फिषिष्याव म । १० अदिदृम्फिषिष्यत् ताम् न् : तम् तम १३८३ गुफत् (गुफ्) ग्रन्थने । १ जुगोफिषति तः न्ति, सि थः थ, जुगोफिषामि वः मः । २ जुगोफिषेत् ताम् यु:, : तम् त, यम् वम। ३ जुगोफिषतु/तात् ताम् न्तु तात् तम् त, जुगोफिषानि व म। ४ अजुगोफिषत् ताम् न् : तम् त, म् अजुगोफिषाव म । ५ अजुगोफिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगोफिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगोफिषाम्बभूप जुगोफिषामास । ७ जुगोफिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जुगोफिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगोफिषिष्यति तः न्ति, सि थः थ, जुगोफिषिष्यामि वः मः । (अजुगोफिषिष्याव म १० अजुगोफिषिष्यत् ताम् न् तम् तम पक्षे जुगोस्थाने जुगुइति ज्ञेयम्। १३८४ गुम्फत् (गुम्फ्) ग्रन्थने । १ जुगुम्फिषति तः न्ति, सि थः थ, जुगुम्फिषामि वः मः । २ जुगुम्फिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुम्फिषतु/तात् ताम् न्तु तात् तम् त, जुगुम्फिषानि व म। ५ ४ अजुगुम्फिषत् ताम् न् : तम् त, म् अजुगुम्फिषाव म । अजुगुम्फिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Page #336 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 327 मा ६ जुगुम्फिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ उम्बिभिषिष्यति त: न्ति, सि थः थ, उम्बिभिषिष्यामि वः कृम जुगुम्फिषाम्बभूव जुगुम्फिषामास। मः। (औम्बिभिषिष्याव म। ७ जुगुम्फिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० औम्बिभिषिष्यत् ताम् न्, : तम् त म ८ जगम्फिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १३८७ शुभत् (शुभ) शोभार्थे । ९ जुगुम्फिषिष्यति तः न्ति, सि थ: थ, जुगुम्फिषिष्यामि वः | १ शुशोभिषति त: न्ति, सि थः थ, शुशोभिषामि वः मः। मः। (अजुगुम्फिषिष्याव म।। २ शुशोभिषेत् ताम् युः, : तम् त, यम् व म। १० अजुगुम्फिषिष्यत् ताम् न्, : तम् त म ३ शुशोभिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोभिषानि व १३८५ उभत् (उभ्) पूरणे । म। | ४ अशुशोभिषत् ताम् न्, : तम् त, म् अशुशोभिषाव म। १ ओबिभिषति त: न्ति, सि थः थ, ओबिभिषामि वः मः। ५ अशुशोभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ ओबिभिषेत् ताम् यः. : तम त. यम व म। षिष्म। ३ ओबिभिषतु/तात् ताम् न्तु, : तात् तम् त, ओबिभिषानि व | ६ शशोभिषाम्बभव वतः वः. विथ वथः व. व विव विम. ___ शुशोभिषाञ्चकार शुशोभिषामास ४ औबिभिषत् ताम् न्, : तम् त, म् औबिभिशव म। | ७ शुशोभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ औबिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ शशोभिषिता" रौर:, सि स्थ: स्थ, षिष्म। | ९ शुशोभिषिष्यति त: न्ति, सि थः थ, शुशोभिषिष्यामि वः ६ ओबिभिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | मः। (अशुशोभिषिष्याव म। ___ ओबिभिषाञ्चकार ओबिभिषामास। १० अशुशोभिषिष्यत् ताम् न्, : तम् त म ७ ओबिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे शुशोस्थाने शुशुइति ज्ञेयम्। ८ ओबिभिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।। ९ ओबिभिषिष्यति त: न्ति, सि थः थ, ओबिभिषिष्यामि वः १३८८ शुम्भत् (शुम्भ) शोभार्थे। शुम्भ ३७७ मः। (औबिभिषिष्याव म। वदूपाणि। १० औबिभिषिष्यत् ताम् न्, : तम् त म १३८९ दृभैत् (दृभ्) ग्रन्थे । - १३८६ उम्भत् (उम्म) पूरणे।। १ दिदर्भिषति त: न्ति, सि थः थ, दिदर्भिषामि वः मः। १ उम्बिभिषति त: न्ति, सि थः थ, उम्बिभिषामि वः मः।। २ दिदर्भिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदर्भिषतु/तात् ताम् न्तु, : तात् तम् त, दिदर्भिषानि व म। २ उम्बिभिषेत् ताम् युः, : तम् त, यम् व म। ४ अदिदर्भिपत ताम न. : तम त. म अदिभिषाव म।। ३ उम्बिभिषतु/तात् ताम् न्तु, : तात् तम् त, उम्बिभिषानि व ५ अदिदर्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ औम्बिभिषत् ताम् न्, : तम् त, म् औम्दिभिषाव म। ६ दिदर्भिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ औम्बिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । कृम दिदर्भिषाम्बभूव दिदर्भिषामास। षिष्म। ७ दिदर्भिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ उम्बिभिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, | उम्बिभिषाशकार उम्बिभिषामास। । ८ दिदर्भिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः : | ९ दिदर्भिषिष्यति त: न्ति, सि थः थ, दिदर्भिषिष्यामि वः मः। ७ उम्बिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अदिदर्भिषिष्याव म। ८ उम्बिभिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अदिदर्भिषिष्यत् ताम् न्, : तम् त म Page #337 -------------------------------------------------------------------------- ________________ 328 धातुरलाकर तृतीय भाग __१३९० लुभत् (लुभ) विमोहने। लुभत् ११९८ १३९३ खुरत् (खुर) छेदने च । वदूपाणि। १ चुखोरिषति त: न्ति, सि थ: थ, चुखोरिषामि वः मः। १३९१ कुरत् (कुर) शब्दे । २ चुखोरिषेत् ताम् युः, : तम् त, यम् व म। १ चुकोरिषति त: न्ति, सि थः थ, चुकोरिषामि वः मः।। ३ चुखोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुखोरिषानि व २ चुकोरिषेत् ताम् युः, : तम् त, यम् व म। ३ चुकोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोरिषानि व म। ४ अचुखोरिषत् ताम् न्, : तम् त, म् अचुखोरिषाव म। ४ अचुकोरिषत् ताम् न्, : तम् त, म् अचुकोरिषाव म। ५ अचुखोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचुकोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ चुखोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चुकोरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, __ चुखोरिषामास चुखोरिषाञ्चकार। चुकोरिषाञ्चकार चुकोरिषाम्बभूव। ७ चुखोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुकोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुखोरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चुकोरिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चुखोरिषिष्यति त: न्ति, सि थः थ, चुखोरिषिष्यामि वः ९ चुकोरिषिष्यति त: न्ति, सि थः थ, चुकोरिषिष्यामि वः | मः। (अचुखोरिषिष्याव म। म:। (अचुकोरिषिष्याव म। १० अचुखोरिषिष्यत् ताम् , : तम् त म १० अचुकोरिषिष्यत् ताम् न्, : तम् त म पक्षे चुखो स्थाने चुखु इति ज्ञेयम्। पक्षे चुकोस्थाने चुकुइति ज्ञेयम्। १३९४ घुरत् (धुर) भीमार्थशब्दयोः। १३९२ क्षुरत् (क्षुर्) विलेखने । १ जुघोरिषति तः न्ति, सि थ: थ, जुघोरिषामि वः मः। १ चुक्षोरिषति त: न्ति, सि थः थ, चुक्षोरिषामि वः मः। २ जुघोरिषेत् ताम् युः, : तम् त, यम् व म । २ चुक्षोरिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुघोरिषतु/तात् ताम् न्तु, : तात् तम् त, जुघोरिघानि व म। ३ चुक्षोरिषतु/तात् ताम् न्तु, : तात् तम् त, चुक्षोरिषानि व म। ४ अजुघोरिष त् ताम् न्, : तम् त, म् अजुघोरिषाव म। ४ अचुक्षोरिषत् ताम् न्, : तम् त, म् अचुक्षोरिषाव म। । ५ अजुघोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचुक्षोरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ जुघोरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चुक्षोरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, कृम जुघोरिषामास जुघोरिषाम्बभूव । चुक्षोरिषाञ्चकार चुक्षोरिषाम्बभूव। ७ जुघोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुक्षोरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जुघोरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ चुक्षोरिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जुघोरिषिष्यति त: न्ति, सि थ: थ, जुघोरिषिष्यामि वः मः। ९ चुक्षोरिषिष्यति त: न्ति, सि थ: थ, चुक्षोरिषिष्यामि वः मः। (अजुघोरिषिष्याव म। (अचुक्षोरिषिष्याव म। १० अचुक्षोरिषिष्यत् ताम् न्, : तम् त म १० अजुघोरिषिष्यत् ताम् न्, : तम् त म पक्षे जुघोस्थाने जुघुइति ज्ञेयम्। पक्षे चुक्षोस्थाने चुक्षुइति ज्ञेयम्। Page #338 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) १३९५ पुरत् (पुर्) अग्रगमने । १ पुपोरिषति तः न्ति, सि थः थ, पुपोरिषामि वः मः । २ पुपोरिषेत् ताम् यु:, : तम् त, यम् व म ३ पुपोरिषतु /तात् ताम् न्तु तात् तम् त, पुपोरिषानि व म । ४ अपुपोरिषत् ताम् न् : तम् त, म् अपुपोरिषाव म। ५ अपुपोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोरिषामास सतुः सुः, सिथ सधुः स, स सिव सिम, परिषाञ्चकार पुपोरिषाम्बभूव । ७ पुपोरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपोरिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोरिषिष्यति तः न्ति, सि थः थ, पुपोरिषिष्यामि वः मः । (अपुपोरिषिष्याव म १० अपुपोरिषिष्यत् ताम् न् : तम् तम पक्षे पुपोस्थाने पुपुइति ज्ञेयम् । १३९६ मुरत् (मुर्) सवेष्टने । १ मुमोरिषति तः न्ति, सि थः थ, मुमोरिषामि वः मः । २ मुमोरिषेत् ताम् यु:, : तम् त, यम् वम। ३ मुमोरिषतु / तात् ताम् न्तु तात् तम् त, मुमोरिषानि व म । ४ अमुमोरिषत् ताम् न् : तम् त, म् अमुमोरिषाव म । ५ अमुमोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मुमारिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मुमोरिषाञ्चकार मुमोरिषाम्बभूव । ७ मुमोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मुमोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोरिषिष्यति तः न्ति, सि थः थ, मुमोरिषिष्यामि वः मः । (अमुमोरिषिष्याव म १० अमुमोरिषिष्यत् ताम् न् : तम् तम पक्षे मुमोस्थाने मुमुइति ज्ञेयम् । १३९७ सुरत् (सुर्) ऐश्वर्यदीप्त्योः । १ सुसोरिषति तः न्ति, सि थः थ, सुसोरिषामि वः मः । २ सुसोरिषेत् ताम् यु:, : तम् त, यम् व म । ३ सुसोरिषतु / तात् ताम् न्तु : तात् तम् त, सुसोरिषानि व म ४ असुसोरिषत् ताम् न् : तम् त, म् असुसोरिषाव म । ५ असुसोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सुसोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सुसोरिषामास सुसोरिषाञ्चकार । 329 ७ सुसोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । सुसोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ सुसोरिषिष्यति तः न्ति, सि थ थ, सुसोरिषिष्यामि वः म: । (असुसोरिषिष्याव म १० असुसोरिषिष्यत् ताम् न् : तम् तम पक्षे सुसोस्थाने सुसुइति ज्ञेयम् । १३९८ स्फरत् (स्फर्) स्फुरणे । १ पिस्फरिषति तः न्ति, सि थः थ, पिस्फरिषामि वः मः । २ पिस्फरिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिस्फरिषतु /तात् ताम् न्तु : तात् तम् त, पिस्फरिषानि व म। ४ अपिस्फरिषत् ताम् न् : तम् त, म् अपिस्फरिषाव म । ५ अपिस्फरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिस्फरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फरिषाञ्चकार पिस्फरिषामास । ८ ७ पिस्फरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिस्फरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिस्फरिषिष्यति तः न्ति, सि थः थ, पिस्फरिषिष्यामि वः म: । (अपिस्फरिषिष्याव म। १० अपिस्फरिषिष्यत् ताम् न्, : तम् त म १३९९ स्फलत् (स्फल्) स्फुरणे । १ पिस्फलिषति तः न्ति, सि थः थ, पिस्फलिषामि वः मः । २ पिस्फलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिस्फलिषतु/तात् ताम् न्तु : तात् तम् त, पिस्फलिषानि व म। ४ अपिस्फलिषत् ताम् न् : तम् त, म् अपिस्फलिषाव म। ५ अपिस्फलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिस्फलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फलिषाञ्चकार पिस्फलिषामास । ७ पिस्फलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । Page #339 -------------------------------------------------------------------------- ________________ 330 धातुरत्नाकर तृतीय भाग मा ८ पिस्फलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। १४०२ हिलत् (हिल्) हावकरणे । ९ पिस्फलिषिष्यति त: न्ति, सि थः थ, पिस्फलिषिष्यामि वः १ जिहेलिषति त: न्ति, सि थ: थ, जिहेलिषामि वः मः। मः। (अपिस्फलिषिष्याव म। २ जिहेलिषेत् ताम् युः, : तम् त, यम् व म। १० अपिस्फलिषिष्यत् ताम् न्, : तम् त म १४०० किलत् (किल्) श्वेत्यक्रीडनयोः। ३ जिहेलिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेलिषानि व म। १ चिकेलिषति त: न्ति, सि थ: थ, चिकेलिषामि वः मः। ४ अजिहेलिषत् ताम् न, : तम् त, म् अजिहेलिषाव म। २ चिकेलिषेत् ताम् युः, : तम् त, यम् व म । ५ अजिहेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिकेलिषानि व षिष्म। ६ जिहेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचिकेलिष त् ताम् न, : तम् त, म् अचिकेलिषाव म। जिहेलिषामास जिहेलिषाञ्चकार । ५ अचिकेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिहेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिकेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ जिहेलिषिष्यति त: न्ति, सि थः थ, जिहेलिषिष्यामि वः कृम चिकेलिषाम्बभूव चिकेलिषामास । मः। (अजिहेलिषिष्याव म। ७ चिकेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहेलिषिष्यत् ताम् न्, : तम् त म ८ चिकेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १४०३ शिलत् (शिल्) उच्छे । ९ चिकेलिषिष्यति त: न्ति, सि थः थ, चिकेलिषिष्यामि वः १ शिशेलिषति त: न्ति, सि थ: थ, शिशेलिषामि वः मः । मः। (अचिकेलिषिष्याव म। २ शिशेलिषेत् ताम् युः, : तम् त, यम् व म। १० अचिकेलिषिष्यत् ताम् न्, : तम् त म ३ शिशेलिषतु/तात् ताम् न्तु, : तात् तम् त, शिशेलिषानि व पक्षे चिकेस्थाने चिकिइति ज्ञेयम्। १४०१ इलत् (इक्ष्) गतिस्वप्नप्रक्षेपणेषु । ४ अशिशेलिषत् ताम् न, : तम् त, म् अशिशेलिषाव म। १ एलिलिषति त: न्ति, सि थ: थ, एलिलिषामि वः मः। ५ अशिशेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ एलिलिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ एलिलिषतु तात् ताम् न्तु, : तात् तम् त, एलिलिषानि व ६ शिशेलिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मा कृम शिशेलिषाम्बभूव शिशेलिषामास। ४ ऐलिलिषत् ताम् न्, : तम् त, म् ऐलिलिषाव म। । ७. शिशेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ ऐलिलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ८ शिशेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। | ९ शिशेलिषिष्यति त: न्ति, सि थः थ, शिशेलिषिष्या मि वः ६ एलिलिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___मः। (अशिशेलिषिष्याव म। . ___ कृम एलिलिषाम्बभूव एलिलिषामास। १० अशिशेलिषिष्यत् ताम् न, : तम् त म ७ एलिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे शिशेस्थाने शिशिइति ज्ञेयम्। ८ एलिलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्म.। ९ एलिलिषिष्यति त: न्ति, सि थ: थ, एलिलिषिष्या मि वः | १४०४ सिलत् (सिल्) उच्छे । मः। (ऐलिलिषिष्याव म। | १ सिसेलिषति त: न्ति, सि थः थ, सिसेलिषामि वः मः। १० ऐलिलिषिष्यत् ताम् न्, : तम् तम | २ सिसेलिषेत् ताम् युः, : तम् त, यम् व म। Page #340 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 331 ३ सिसेलिषत्/तात् ताम् न्तु, : तात् तम् त, सिसेलिषानि व १ विवेलिषति त: न्ति, सि थ: थ, विवेलिषामि वः मः। २ विवेलिषेत् ताम् युः, : तम् त, यम् व म। ४ असिसेलिषत् ताम् न, : तम् त, म् असिसेलिषाव म। ३ विवेलिषत्/तात् ताम् न्तु, : तात् तम् त, विवेलिषानि व ५ असिसेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | | म। पिष्म। ४ अविवेलिषत् ताम् न्, : तम् त, म् अविवेलिषाव म। ६ सिसेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ५ अविवेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम सिसेलिषाम्बभूव सिसेलिषामास। षिष्म। ७ सिसेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ सिसेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। - विवेलिषामास विवेलिषाञ्चकार । ९ सिसेलिषिष्यति त: न्ति. सि थ: थ, सिसेलिषिष्या मि वः ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (असिसेलिषिष्याव म। ८ विवेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसेलिषिष्यत् ताम् न, : तम् त म ९ विवेलिषिष्यति त: न्ति, सि थः थ, विवेलिषिष्यामि वः पक्षे सिसेस्थाने सिसिइति ज्ञेयम्। ___ मः। (अविवेलिषिष्याव म। १४०५ तिलत् (तिल्) स्नेहने। तिल ४३९ वदूपाणि। । १० अविवेलिषिष्यत् ताम् न्, : तम् त म १४०६ चलत् (चल्) विलसने। चल ९७२ वद्रपाणि। पक्षे विवेस्थाने विविइति ज्ञेयम्। १४०७ चिलत् (चिल्) वसने । १४०९ बिलत् (बिल्) मेडने। बिलत् १४०८ वद्रूपाणि। १ चिचेलिषति तः न्ति, सि थः थ, चिचेलिषामि वः मः। नवरं वकारस्थाने वकारो ज्ञेयः। २ चिचेलिषेत् ताम् युः, : तम् त, यम् व म। १४१० णिलत् (निल्) गहने । ३ चिचेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचेलिषानि व १ निनलिषति त: न्ति, सि थः थ, निनेलिषामि वः मः। २ निनेलिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिचेलिषत् ताम् न्, : तम् त, म् अचिचेलिषाव म। ३ निनेलिषतु/तात् ताम् न्तु, : तात् तम् त, निनेलिषानि व म। ५ अचिचेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ४ अनिनेलिषत् ताम् न्, : तम् त, म् अनिनेलिषाव म। ६ चिचेलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अनिनेलिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। चिचेलिषाञ्चकार चिचेलिषामास। ७ चिचेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ निनेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ चिचेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम निनेलिषाम्बभूव निनेलिषामास। | ७ निनेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिचेलिषिष्यति त: न्ति, सि थ: थ, चिचेलिषिष्यामि वः | ८ निनेलिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अचिचेलिषिष्याव म। १० अचिचेलिषिष्यत् ताम् न, : तम् त म ९ निनेलिषिष्यति त: न्ति, सि थ: थ, निनेलिषिष्या मि वः मः। (अनिनेलिषिष्याव म। पक्षे चिचेस्थाने चिचिइति ज्ञेयम्। १० अनिनेलिषिष्यत् ताम् न्, : तम् त म १४०८ विलत् (विल्) वरणे । पक्षे निनेस्थाने निनिइति ज्ञेयम। Page #341 -------------------------------------------------------------------------- ________________ 332 धातुरत्नाकर तृतीय भाग मा १४११ मिलत् (मिल्) श्लेषणे।। ३ रिरिक्षतु/तात् ताम् न्तु, : तात् तम् त, रिरिक्षानि व म। १ मिमेलिषति तः न्ति, सि थः थ, मिमेलिषामि वः मः। । ४ अरिरिक्षत् ताम् न्, : तम् त, म् अरिरिक्षाव म। २ मिमेलिषेत् ताम् यु:, : तम् त, यम् व म। ५ अरिरिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ मिमेलिषतु/तात् ताम् न्तु, : तात् तम् त, मिमेलिषानि व षिष्म। | ६ रिरिक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अमिमेलिषत् ताम् न, : तम् त, म अमिमेलिषाव म। कृम रिरिक्षाम्बभूव रिरिक्षामास। ५ अमिमेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ रिरिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ रिरिक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमेलिषाञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ रािराक्ष र कव | ९ रिरिक्षिष्यति त: न्ति, सि थः थ, रिरिक्षिष्यामि वः मः। कृम मिमेलिषाम्बभूव मिमेलिषामास। (अरिरिक्षिष्याव म। ७ मिमेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरिरिक्षिष्यत् ताम् न्, : तम् त म ८ मिमेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १४१५ विशंत् (विश्) प्रवेशने। विज़ुकी ११४२ ९ मिमेलिषिष्यति त: न्ति, सि थ: थ. मिमेलिषिष्या मि वः वद्रूपाणि। नवरं परस्मैपदघटितान्येव। मः। (अमिमेलिषिष्याव म। १४१६ मृशंत् (मृश्) आमर्शने । १० अमिमेलिषिष्यत् ताम् न्, : तम् त म पक्षे मिमेस्थाने मिमिइति ज्ञेयम्। १ मिमक्षति त: न्ति, सि थः थ, मिमक्षामि वः मः। १४१२ स्पृशत् (स्पृश्) संस्पर्शे । २ मिमृक्षेत् ताम् युः, : तम् त, यम् व म । ३ मिमृक्षतु/तात् ताम् न्तु, : तात् तम् त, मिमृक्षानि व म। १ पिस्पृक्षति त: न्ति, सि थः थ, पिस्पक्षामि वः मः। ४ अमिमृक्ष त् ताम् न, : तम् त, म् अमिमृक्षाव म। २ पिस्पृक्षेत् ताम् युः, : तम् त, यम् व म । ५ अमिमृक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिस्पृक्षतु/तात् ताम् न्तु, : तात् तम् त, पिस्पृक्षानि व म। षिष्म। ४ अपिस्पृक्ष त् ताम् न्, : तम् त, म् अपिस्पृक्षाव म। ६ मिभृक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपिस्पृक्षोत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मिमृक्षाशकार मिमृक्षामास । षिष्म । ६ पिस्पृक्षाम्बभूव वतुः वुः, विथ वथः व, व विव विम. | ७ मिमक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिस्पृक्षाञ्चकार पिस्पृक्षामास । ८ मिमृक्षिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिस्पृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमृक्षिष्यति त: न्ति, सि थः थ, मिमक्षिष्यामि वः मः। ८ पिस्पृक्षिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | (अमिमृक्षिष्याव म।। ९ पिस्पृक्षिष्यति त: न्ति, सि थः थ, पिस्पृक्षिष्यामि वः मः। | १० अमिमृक्षिष्यत् ताम् न्, : तम् त म (अपिस्पृक्षिष्याव म। | १४१७ लीशत् (लिश) गतौ। लिश चू १२७७ १० अपिस्पृक्षिष्यत् ताम् न, : तम् त म वद्रूपाणि। १४१३ रुशं (रुश्) हिंसायाम्। रुहं ९८८ वदूपाणि। १४१८ ऋषैत् (ऋष्) गतौ। १४१४ रिशंत् (रिश्) हिंसायाम् । | १ अर्षिषिष ति त: न्ति, सि थः थ, अर्षिषिषामि वः मः। १ रिरिक्षति त: न्ति, सि थः थ, रिरिक्षामि वः मः। २ अर्षिषिषेत् ताम् युः, : तम् त, यम् व म। २ रिरिक्षेत् ताम् युः, : तम् त, यम् व म । | ३ अर्षिषिषतु/तात् ताम् न्तु, : तात् तम् त, अर्षिषिषानि व म। Page #342 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 333 ४ आर्षिषिषत् ताम् न्, : तम् त, म् आर्षिषिषाव म। ५ अविवृक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ आर्षिषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । षिष्म। ६ विवृक्षाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ६ अर्षिषिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवृक्षाशकार विवृक्षामास । अर्षिषिषाकार अर्षिषिषामास। ७ विवृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ अपिषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ।८ विवृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ अर्षिषिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवृक्षिष्यति त: न्ति, सि थ: थ, विवृक्षिष्यामि वः मः। ९ अर्षिषिषिष्य ति त: न्ति, सि थ: थ, अर्षिषिषिष्यामि वः | (अविवृक्षिष्याव म। मः। (आर्षिषिषिष्याव म। १० अविवृक्षिष्यत् ताम् न, : तम् त म १० आषिषिषिष्यत् ताम् न, : तम्तम पक्षे वृह ५५९ वदूपाणि । १४१९ इषत् (इष्) इच्छायाम्। इषच् ११६७ वदूपाणि। १४२२ तृहौ (तृह्) हिंसायाम् । १४२० मिषत् (मिष्) स्पर्धायाम्। मिष् ५२४ वद्रूपाणि। १ तितर्हिषति त: न्ति, सि थ: थ, तितर्हिषामि वः मः। १४२१ वृहौत् (वृह) उद्यमे । २ तितहिषत् ताम् यु:, : तम् त, यम् व म । १ विवर्हिषति त: न्ति, सि थः थ, विवहिषामि वः मः। ३ तितर्हिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्हिषानि व म। ४ अतितर्हिष त् ताम् न्, : तम् त, म् अतितर्हिषाव म। २ विवहिषेत् ताम् यु:, : तम् त, यम् व म । ५ अतितर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवर्हिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्हिषानि व म। षिष्म। ४ अविवर्हिष त् ताम् न्, : तम् त, म् अविवर्हिषाव म। ६ तितर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवर्हिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व तितर्हिषाञ्चकार तितर्हिषामास । षिष्म। ७ तितर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवर्हिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ तितर्हिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ विवर्हिषाञ्चकार विवर्हिषामास । ९ तितर्हिषिष्यति त: न्ति, सि थः थ, तितर्हिषिष्यामि वः मः। ७ विवर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अतितर्हिषिष्याव म। ८ विवर्हिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितर्हिषिष्यत् ताम् न्, : तम् त म ९ विवर्हिषिष्यति त: न्ति, सि थः थ, विवर्हिषिष्यामि वः मः। पक्षे तितहिस्थाने तितृकइति ज्ञेयम्। (अविवर्हिषिष्याव म। १० अविवहिषिष्यत् ताम् न्, : तम् त म १४२३ तुंहौत् (तुंह) हिंसायाम् । पक्षे विवर्हिस्थाने विवृक्इति ज्ञेयम्। १ तिहिषति त: न्ति, सि थ: थ, तितूंहिषामि वः मः। २ तिद्वंहिषेत् ताम् युः, : तम् त, यम् व म । १४२१ वृहौत् (वृह) उद्यमे। ३ तिद्वंहिषतु/तात् ताम् न्तु, : तात् तम् त, तितुंहिषानि व म। १ विवृक्षति त: न्ति, सि थः थ, विवक्षामि वः मः। ४ अतिहिष त् ताम् न, : तम् त, म् अतिद्वंहिषाव म। २ विवृक्षेत् ताम् यु:, : तम् त, यम् व म । ५ अतितूंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवृक्षतु/तात् ताम् न्तु, : तात् तम् त, विवृक्षानि व म। षिष्प। ४ अविवृक्ष त् ताम् न, : तम् त, म अविवृक्षाव म। ६ तितुंहिषामास सतुः सुः, सिथ सथु स स सिव सिम, तिहिषाञ्चकार तितुंहिषाम्बभूव। Page #343 -------------------------------------------------------------------------- ________________ 334 धातुरत्नाकर तृतीय भाग ७ तितृ॑हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अतिस्तूंहिषिष्यत् ताम् न, : तम् त म ८ तितहिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। पक्षे तिस्त॒हिस्थाने तिस्तृक्इति ज्ञेयम्। १ तिहिषिष्यति त: न्ति, सि थः ध, तितहिषिष्यामि वः मः। १४२६ कुटत् (कुट) कौटिल्ये । (अतित॒हिषिष्याव म। १ चुकुटिषति तः न्ति, सि थः थ, चुकुटिषामि वः मः। १० अतिहिषिष्यत् ताम् न्, : तम् त म पक्षे तितॄहिस्थाने तितृक्इति ज्ञेयम्। २ चुकुटिषेत् ताम् युः, : तम् त, यम् व म । ३ चुकुटिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुटिषानि व म। १४२४ स्तृहौत् (स्तृह) हिंसायाम् । ४ अचुकुटिष त् ताम् न्, : तम् त, म् अचुकुटिषाव म। १ तिस्तर्हिषति त: न्ति, सि थः थ, तिस्तहिषामि वः मः। । ५ अचुकुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तिस्तहिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ तिस्तर्हिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तर्हिषानि व | ६ चुकुटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, म। चुकुटिषाञ्चकार चुकुटिषाम्बभूव । ४ अतिस्तर्हिष त् ताम् न, : तम् त, म् अतिस्तहिषाव म।। | ७ चुकुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्तहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ चुकुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । षिष्म। ९ चुकुटिषिष्यति त: न्ति, सि थः थ, चुकुटिषिष्यामि वः मः। ६ तिस्तर्हिषामास सतुः सुः, सिथ सथु स स सिव सिम, | (अचुकुटिषिष्याव म। _तिस्तर्हिषाञ्चकार तिस्तहिषाम्बभूव। १० अचुकुटिषिष्यत् ताम् न्, : तम् त म ७ तिस्तर्हिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १४२७ गुत् (गु) पुरीषोत्सर्गे। ८ तिस्तर्हिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १ जगषति त: न्ति, सि थः थ, जुगूषामि वः मः। ९ तिस्तर्हिषिष्यति त: न्ति, सि थः थ, तिस्तर्हिषिष्यामि वः २ जुगूषेत् ताम् यु:, : तम् त, यम् व म।। मः। (अतिस्तर्हिषिष्याव म। ३ जुगूषतु/तात् ताम् न्तु, : तात् तम् त, जुगूषानि व म। १० अतिस्तहिषिष्यत् ताम् न्, : तम् त म ४ अजुगूषत् ताम् न्, : तम् त, म् अजुगूषाव म। पक्षे तिस्तर्हिस्थाने तिस्तृक्इति ज्ञेयम्। ५ अजुगूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १४२५ स्तुहौत् (स्तूंह) हिंसायाम् । षिष्म। १ तिस्तंहिषति त: न्ति, सि थः थ, तिस्तहिषामि वः मः। | ६ जुगूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ तिस्तूंहिषेत् ताम् युः, : तम् त, यम् व म । कृम जुगूषाम्बभूव जुगूषामास। | ७ जुगूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ तिस्त॒हिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तूंहिषानि व ।' ८ जुगृषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। म। | ९ जुगूषिष्यति त: न्ति, सि थ: थ, जुगूषिष्या मि वः मः। ४ अतिस्तूंहिष त् ताम् न, : तम् त, म् अतिस्त॒हिषाव म। ५ अतिस्तूंहिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व _(अजुगूषिष्याव म। १० अजुगुषिष्यत् ताम् न्, : तम् त म षिष्म। ६ तिस्तूंहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १४२८ ध्रुत् (धु) गतिर्थवयोः। धुं १६ वदूपाणि। तिस्तूंहिषाञ्चकार तिस्तूंहिषामास । १४२९ णूत् (नू) स्तवने। णुक् १०८१ वद्रूपाणि। ७ तिस्तूंहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १४३० धूत् (धू) विधूनने। धूगट १२९१ वद्रूपाणि। नवरं ८ तिस्त॒हिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। परस्मैपदघटितान्येव। ९ तिस्तूंहिषिष्यति त: न्ति, सि थ: थ, तिस्त॒हिषिष्यामि वः १४३१ कुचत् (कुच्) संकोचने। कुच् १०० वद्रूपाणि। मः। (अतिस्तॄहिषिष्याव म। ___नवरं गुणाभावविशिष्टानि चुकुचिघटितान्येवेत्यर्थ। Page #344 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 335 १४३२ व्यचत् (व्यच्) व्याजीकरणे । १४३६ छुटत् (छुट्) छेदने । १ विविचिषति त: न्ति, सि थः थ, विविचिषामि वः मः। । १ चुच्छुटिषति त: न्ति, सि थः थ, चुच्छुटिषामि वः मः। २ विविचिषेत् ताम् युः, : तम् त, यम् व म। २ चुच्छुटिषेत् ताम् युः, : तम् त, यम् व म । ३ विविचिषतु/तात् ताम् न्तु, : तात् तम् त, विविचिषानि व | ३ चुच्छुटिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुटिषानि व म। ४ अविविचिषत् ताम् न, : तम् त, म् अविविचिषाव म। | ४ अचुच्छुटिष त् ताम् न्, : तम् त, म् अचुच्छुटिषाव म। ५ अविविचिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचुच्छुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ विविचिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ६ चुच्छुटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, कृम विविचिषाम्बभूव विविचिषामास। चुच्छुटिषाञ्चकार चुच्छुटिषाम्बभूव । ७ विविचिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ७ चुच्छुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विविचिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। ८ चुच्छुटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ विविचिषिष्यति त: न्ति, सि थः थ. विविचिषिष्या मि वः | ९ चुच्छुटिषिष्यति तः न्ति, सि थः थ, चुच्छटिषिष्यामि वः मः। (अविविचिषिष्याव म। मः। (अचुच्छुटिषिष्याव मा १० अविविचिषिष्यत् ताम् न, : तम् त म १० अचुच्छुटिषिष्यत् ताम् न, : तम् त म १४३३ गुजत् (गुज्) शब्दे। गुज् १५२ वद्रूपाणि। तान्यपि १४३७ त्रुटत् (त्रुट्) छेदने । जुगुजिघटितान्येव। १ तुत्रुटिषति त: न्ति, सि थ: थ, तुत्रुटिषामि वः मः। २ तुत्रुटिषेत् ताम् युः, : तम् त, यम् व म। १४३४ घुटत् (घुट्) प्रतीपाते। ३ तुत्रुटिषतु/तात् ताम् न्तु, : तात् तम् त, तुत्रुटिषानि व म। १ जुघुटिषति त: न्ति, सि थ: थ, जुघुटिषामि वः मः। ४ अतुत्रुटिषत् ताम् न्, : तम् त, म् अतुत्रुटिषाव म। २ जुघुटिषेत् ताम् युः, : तम् त, यम् व म । ५ अतुत्रुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुघुटिषतु/तात् ताम् न्तु, : तात् तम् त, जुघुटिषानि व म। षिष्म। ४ अजुघुटिष त् ताम् न्, : तम् त, म् अजुघुटिषाव म। ६ तुत्रुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अजुघुटिषोत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व कृम तुत्रुटिषाम्बभूव तुत्रुटिषामास। षिष्म। ७ तुत्रुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जुघुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ तत्रटिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। जुघुटिषाञ्चकार जुघुटिषामास । ९ तुत्रुटिषिष्यति त: न्ति, सि थः थ, तुत्रुटिषिष्या मि वः मः। ७ जुघुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अतुत्रुटिषिष्याव मा ८ जुधुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतुत्रुटिषिष्यत् ताम् न्, : तम् त म ९ जुघुटिषिष्यति त: न्ति, सि थ: थ, जुयुटिषिष्यामि वः मः। १४३८ तुटत् (तु) कलहकर्मणि । (अजुघुटिषिष्याव म। १ तुतुटिषति तः न्ति, सि थः थ, तुतुटिषामि वः मः। १० अजुघुटिषिष्यत् ताम् न्, : तम् त म २ तुतुटिषेत् ताम् युः, : तम् त, यम् व म। १४३५ चुटत् (चुट्) छेदने। चुट् २०३ वद्रूपाणि। नवरं ३ तुतुटिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुटिषानि व म। चुचुटिघटितान्येव। ४ अतुतुटिषत् ताम् न्, : तम् त, म् अतुतुटिषाव म। Page #345 -------------------------------------------------------------------------- ________________ 336 धातुरत्नाकर तृतीय भाग ५ अतुतुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ५ अचिकृडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्मा षिष्म। ६ तुतुटिषाञ्चकार ऋतुः तुः कर्थ क्रथुः क्र, कार कर कृव, | ६ चिकृडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तुतुटिषाम्बभूव तुतुटिषामास। _कृम चिकृडिषाम्बभूव चिकृडिषामास। ७ तुतुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकृडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तटिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिकृडिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तुतुटिषिष्यति त: न्ति, सि थ: थ, तुतुटिषिष्या मि वः मः। ९ चिकृडिषिष्यति त: न्ति, सि थः थ, चिकृडिषिष्या मि वः (अतुतुटिषिष्याव म। मः। (अचिकृडिषिष्याव म। १० अतुतुटिषिष्यत् ताम् न्, : तम् त म | १० अचिकृडिषिष्यत् ताम् न्, : तम् त म १४३९ मुटत् (मुट्) आक्षेप। प्रमर्दनयो:मुट २०२ १४४४ कुडत् (कुड्) बाल्ये च । वदूपाणि तानि च मुमुटिघटितान्येव। १ चुकुडिषति त: न्ति, सि थः थ, चुकुडियामि वः मः। १४४०- स्फुटत् (स्फुट्) विकसने। स्फुट् २०९ वद्रूपाणि २ चुकुडिषेत् ताम् युः, : तम् त, यम् व म। तानि च पोस्फुटि घटितान्येव। ३ चुकुडिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुडिषानि व म। १४४१ पुटत् (पुट्) संश्लेषणे । ४ अचुकुडिषत् ताम् न्, : तम् त, म् अचुकुडिषाव म। १ पुपुटिषति त: न्ति, सि थ: थ, पुपुटिषामि वः मः। ५ अचुकुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पुपुटिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। ३ पुपुटिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुटिषानि व म। | ६ चुकुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपुपुटिष त् ताम् न्, : तम् त, म् अपुपुटिषाव म। चुकुडिषाञ्चकार चुकुडिषाम्बभूव । ५ अपुपुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चकडिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। ८ चुकुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुपुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ चुकडिषिष्यति त: न्ति, सि थः थ, चकडिषिष्या मि वः ___पुपुटिषामास पुपुटिषाञ्चकार।। __मः। (अचुकुडिषिष्याव म। ७ पुपुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकुडिषिष्यत् ताम् न्, : तम् त म ८ पुपुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपुटिषिष्यति त: न्ति, सि थः थ, पुपुटिषिष्यामि वः मः। १४४५ गुडत् (गुड्) रक्षायाम् । (अपुपुटिषिष्याव म। १ जुगुडिषति त: न्ति, सि थः थ, जुगुडिषामि वः मः। १० अपुपुटिषिष्यत् ताम् न्, : तम् त म २ जुगुडिषेत् ताम् युः, : तम् त, यम् व म। १४४२ लुठत् (लुल्) संश्लेषने। लुठ २०० वद्रूपाणि ३ जुगुडिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुडिषानि व म। तानि च लुलुठि घटितान्येव। ४ अजुगुडिषत् ताम् न, : तम् त, म् अजुगुडिषाव म। १४४३ कृडत् (कृड्) घसने । ५ अजुगुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व १ चिकृडिषति त: न्ति, सि थः थ, चिकडिषामि वः मः। षिष्म। २ चिकृडिषेत् ताम् युः, : तम् त, यम् व म। ६ जुगुडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ चिकृडिषतु/तात् ताम् न्तु, : तात् तम् त, चिकृडिषानि व | कृम जुगुडिषाम्बभूव जुगुडिषामास। | ७ जुगुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जगडिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अचिकृडिषत् ताम् न, : तम् त, म अचिकृडिषाव म। षिष्म। मा Page #346 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 337 ९ जुगुडिषिष्यति त: न्ति, सि थः थ, जगडिषिष्या मि वः मः। १ तुस्थुडिषति त: न्ति, सि थः थ, तुस्थुडिषामि वः मः। (अजुगुडिषिष्याव म। २ तुस्थुडिषेत् ताम् यु:, : तम् त, यम् व म। १० अजुगुडिषिष्यत् ताम् न्, : तम् त म ३ तुस्थुडिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्थुडिषानि व म। १४४६ जुडत् (जुड्) बन्धे। जुडत् १३५९ वदूपाणि। तानि | ४ अतुस्थुडिषत् ताम् न्, : तम् त, म् अतुस्थुडिषाव म। च जुजुडिघटितान्येव। १४४७। ५ अतुस्थुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १४४८ लुडत् (लुड्) संवरणे। | ६ तुस्थुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम १ लुलुडिषति त: न्ति, सि थ: थ, लुलुडिषामि वः मः। | तुस्थुडिषाञ्चकार तुस्थुडिषाम्बभूव । २ लुलुडिषेत् ताम् युः, : तम् त, यम् व म। - | ७ तुस्थुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ लुलुडिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुडिषानि व म।। ४ अलुलुडिषत् ताम् न, : तम त, म अललडिषाव म। ८ तुस्थुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तुस्थडिषिष्यति त: न्ति, सि थ: थ, तुस्थडिषिष्या मि वः ५ अलुलुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। मः। (अतुस्थुडिषिष्याव म। ६ लुलुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम | १० अतुस्थुडिषिष्यत् ताम् न्, : तम् त म लुलुडिषाञ्चकार लुलुडिघामास। १४५१ वुडत् (वुड्) उत्सर्गे च । ७ लुलुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १ वुवुडिषति त: न्ति, सि थ: थ, वुवुडिषामि वः मः। ८ लुलुडिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। २ वुवुडिषेत् ताम् युः, : तम् त, यम् व म। ९ ललडिषिष्यति त: न्ति, सि थ: थ, लुलुडिषिष्या मि वः । ३ ववडिषत/तात ताम न्त, : तात तम त, ववडिपानि व म। मः। (अलुलुडिषिष्याव म। ४ अवुवुडिषत् ताम् न्, : तम् त, म् अवुवुडिषाव म। १० अलुलुडिषिष्यत् ताम् न्, : तम् त म ५ अवुवुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १४४९ थुडत् (थुड्) संवरणे। षिष्म। १ तुथुडिषति त: न्ति, सि थ: थ, तथडिषामि वः मः। ६ वुवुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वुवुडिषाञ्चकार वुवुडिषामास। २ तुथुडिषेत् ताम् युः, : तम् त, यम् व म। ३ तुथुडिषतु/तात् ताम् न्तु, : तात् तम् त, तुथुडिषानि व म। | । । ७ वुवुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतुथुडिषत् ताम् न, : तम् त, म् अतुथुडिषाव म। | ८ वुवुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ वुवुडिषिष्यति त: न्ति, सि थः थ, वुवुडिषिष्या मि वः मः। षिष्म। (अवुवुडिषिष्याव म। ६ तुथुडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अवुवुडिषिष्यत् ताम् न्, : तम् त म कृम तुथुडिषाम्बभूव तुथुडिषामास। १४५२ वुडत् (ड्) संघाते। .. ७ तुथुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ वुवडिषति त: न्ति, सि थः थ, वुवडिषामि वः मः। ८ तुथुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | २ वुवुडिषेत् ताम् युः, : तम् त, यम् व म। ९ तुथुडिषिष्यति त: न्ति, सि थः थ, तथडिषिष्या मि वः मः। ३ वुवुडिषतु/तात् ताम् न्तु, : तात् तम् त, वुवुडिषानि व म। (अतुथुडिषिष्याव म। १० अतुथुडिषिष्यत् ताम् न्, : तम् त म ४ अवुवुडिषत् ताम् न्, : तम् त, म् अवुवुडिषाव म। १४५० स्थुडत् (स्थुड्) संवरणे । ५ अवुवुडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्ठ षिष्म। Page #347 -------------------------------------------------------------------------- ________________ 338 धातुरत्नाकर तृतीय भाग ६ वुवुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १० अदुदुडिषिष्यत् ताम् न्, : तम् त म वुवुडिषाञ्चकार वुवुडिषामास। १४५५ हुडत् (हुड्) निमन्जने । ७ वुवुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ववडिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १ जुहुडिषति तः न्ति, सि थ: थ, जुहुडिषामि वः मः। ९ वुवुडिषिष्यति त: न्ति, सि थ: थ, वुवुडिषिष्या मि व: मः। २ जुहुडिषेत् ताम् युः, : तम् त, यम् व म। (अवुवुडिषिष्याव म। ३ जुहुडिषतु/तात् ताम् न्तु, : तात् तम् त, जुहुडिषानि व म। १० अवुवुडिषिष्यत् ताम् न्, : तम् त म । ४ अजुहुडिषत् ताम् न्, : तम् त, म् अजुहुडिषाव म। १४५३ भ्रुडत् (भ्रड्) संघाते। ५ अजुहुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ बुभ्रडिषति त: न्ति, सि थः थ, बुभ्रडिषामि वः मः। ६ जुहुडिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, २ बुभ्रुडिषेत् ताम् युः, : तम् त, यम् व म। जुहुडिषाञ्चकार जुहुडिषाम्बभूव । ३ बुभ्रुडिषतु/तात् ताम् न्तु, : तात् तम् त, बुभ्रुडिषानि व म। ७ जुहुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अबुभ्रुडिषत् ताम् न्, : तम् त, म् अबुभ्रुडिषाव म। ८ जुहडिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अबुभ्रुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ जुहुडिषिष्यति त: न्ति, सि थः थ, जुहुडिषिष्या मि वः मः। षिष्म। (अजुहुडिषिष्याव म। बुभ्रडिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अजुडिषिष्यत् ताम् न, : तम् त म बुभ्रुडिषाञ्चकार बुभ्रुडिषामास। ७ बुभ्रुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १४५६ त्रुडत् (त्रुड्) निमजने । ८ बुभ्रुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | १ तुत्रुडिषति त: न्ति, सि थः थ, तुत्रुडिषामि वः मः। ९ बुभ्रुडिषिष्यति त: न्ति, सि थः थ, बुभ्रूडिषिष्या मि वः मः।। २ तुत्रुडिषेत् ताम् युः, : तम् त, यम् व म। (अबुभ्रुडिषिष्याव म। ३ तुत्रुडिषतु/तात् ताम् न्तु : तात् तम् त, तुत्रुडिषानि व म। १० अबुभ्रुडिषिष्यत् ताम् न्, : तम् त म ४ अतुत्रुडिषत् ताम् न, : तम् त, म् अतुत्रुडिषाव म। १४५४ दुडत् (दुड्) निमज्जने । ५ अतुत्रुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ दुदुडिषति त: न्ति, सि थ: थ, दुदुडिषामि वः मः। ६ तुत्रुडिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ दुदुडिषेत् ताम् युः, : तम् त, यम् व म। तुत्रुडिषाञ्चकार तुत्रुडिषामास। ३ दुदुडिषतु/तात् ताम् न्तु, : तात् तम् त, दुदुडिषानि व म। ७ तुत्रुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अदुदुडिषत् ताम् न्, : तम् त, म् अदुदुडिषाव म। ८ तुत्रुडिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अदुदुडिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ९ तडिषिष्यति त: न्ति, सि थः थ, तत्रडिषिष्या मि वः मः। षिष्म। (अतुत्रुडिषिष्याव मा ६ दुदुडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अतुत्रुडिषिष्यत् ताम् न्, : तम् त म कृम दुदुडिषाम्बभूव दुदुडिषामास। १४५७ चुणत् (चुण) छेदने । ७ दुदुडिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दुदुडिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १ चुचुणिषति त: न्ति, सि थ: थ, चुचुणिषामि वः मः। ९ दुदुडिषिष्यति त: न्ति, सि थ: थ, ददडिषिष्या मि वमा २ चुचुणिषेत् ताम् युः, : तम् त, यम् व म। (अदुदुडिषिष्याव मा ३ चुचुणिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुणिषाणि व ण Page #348 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तुदादिगण) 339 म। ४ अचुचुणिषत् ताम् न्, : तम् त, म् अचुचुणिषाव म। ६ पुस्फुरिषाम्बभूव वतुः वु:, विथ वथः व व विव विम, ५ अचुचुणिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व | पुस्फुरिषाचकार पुस्फुरिषामास । षिष्म। ७ पुस्फुरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुचुणिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ८ पुस्फुरिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। चुचुणिषाञ्चकार चुचुणिषामास । ९ पुस्फुरिषिष्यति त: न्ति, सि थः थ, पुस्फुरिषिष्यामि वः ७ चुचुणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः । (अपुस्फुरिषिष्याव म। ८ चुचुणिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अपुस्फुरिषिष्यत् ताम् न, : तम् त म ९ चचणिषिष्यति त: न्ति, सि थ: थ, चचणिषिष्यामि वः | मः। (अचुचुणिषिष्याव म। १४६१ स्फुलत् (स्फुल्) संचये च । १० अचुचुणिषिष्यत् ताम् न्, : तम् त म | १ पुस्फुलिषति तः न्ति, सि थः थ, पुस्फुलिषामि वः मः। १४५८ डिपत् (डिप्) क्षेपे। डिपच् ११९६ वद्रूपाणि। | २ पुस्फुलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पुस्फुलिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुलिषानि व तानि च डिडिपि घटितान्येव। १४५९ छुरत् (छुर्) छेदने । ४ अपुस्फुलिष त् ताम् न्, : तम् त, म् अपुस्फुलिषाव म। १ चुच्छुरिषति त: न्ति, सि थ: थ, चुच्छुरिषामि वः मः। ५ अपुस्फुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चुच्छुरिषेत् ताम् यु:, : तम् त, यम् व म । षिष्म। ३ चुच्छुरिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छुरिषानि व म। | ६ पुस्फुलिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ४ अचुच्छरिष त् ताम् न, : तम् त, म अचच्छरिषाव म। कृम पुस्फुलिषाम्बभूव पुस्फुलिषामास । ५ अचुच्छुरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पुस्फुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म । ८ पुस्फुलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्छुरिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | ९ पुस्फुलिषिष्यति त: न्ति, सि थः थ, पुस्फुलिषिष्यामि वः चुच्छुरिषाञ्चकार चुच्छुरिषाम्बभूव । मः। (अपुस्फुलिषिष्याव म। ७ चुच्छुरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अपुस्फुलिषिष्यत् ताम् न, : तम् त म ८ चुच्छुरिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।। १४६२ कुङ्त् (कु) शब्दे। कुङ् ५९० वदूपाणि। ९ चुच्छरिषिष्यति त: न्ति, सि थः थ, चुच्छरिषिष्यामि वः १४६३ कूड्त् (कू) शब्दे। कुङ् ५९० वद्रूपाणि। मः। (अचुच्छुरिषिष्याव म। १४६४ गुरेति (गुर) उद्यमे । १० अचुच्छुरिषिष्यत् ताम् न्, : तम् त म १ जुगुरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १४६० स्फुरत् (स्फुर) स्फुरणे। २ जुगुरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पुस्फुरिषति तः न्ति, सि थः थ, पुस्फुरिषामि वः मः। ३ जुगुरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ पुस्फुरिषेत् ताम् युः, : तम् त, यम् व म । षामहै। ३ पुस्फुरिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुरिषानि व | ४ अजुगुरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ४ अपुस्फुरिष त् ताम् न्, : तम् त, म् अपुस्फुरिषाव म। ५ अजुगुरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ५ अपुस्फुरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ध्वहि ष्पहि। षिष्म । Page #349 -------------------------------------------------------------------------- ________________ 340 ६ जुगुरिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगुरिषाम्बभूव जुगुरिषामास । ७ जुगुरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जुगुरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जुगुरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजुगुरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६५ पृड्त् (पृ) व्यायामे । पृक् ११३४ वद्रूपाणि । १४६६ दृड्च् (दृ) आदरे । १ दिदरिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ दिदरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिदरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम् षै षावहै षामहै। ६ दिदरिषाञ्चक्रे काते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, दिदरिषाम्बभूव दिदरिषामास । ४ अदिदरिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अदिदरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि ष्महि । ७ दिदरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदरिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दिदरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अदिदरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६७ धृड्त् (धृ) स्थाने । १ दिधरिषते षेते षन्ते, घसे षेथे षध्वे, षे षावहे षामहे । २ दिधरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिधरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पाम है। धातुरत्नाकर तृतीय भाग ४ अदिधरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिधरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ दिधरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, दिधरिषाञ्चक्रे दिधरिषामास । ७ दिधरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिधरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिधरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अधिरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६८ ओविजैति (विज्) भयचलनयोः । १ विविजिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । विविजिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विविजिषताम् षेताम् षन्ताम्, षस्त्र षेथाम् षध्वम्, षै षावहै षामहै। २ ४ अविविजिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अविविजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ विविजिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विविजिषाम्बभूव विविजिषामास । ७ विविजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विविजिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विविजिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये यावहे ष्यामहे । १० अविविजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६९ ओलजैङ् (लज्) व्रीडे। लज १५४ वद्रूपाणि । १४७० ओलस्जैत् (लज्ज्) व्रीडे । १ लिलज्ञ्जिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे । २ ३ लिलज्जिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । लिलजिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Page #350 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (रुधादिगण) 341 वा ४ अलिलजिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुजोषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अलिलजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अजुजोषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ध्वहि महि। ष्वहि महि। ६ लिलजिषामासस सतुः सुः, सिथ सथुः स, स सिव सिम, थ सथुः स, स सिव सिम, | ६ जुजोषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे लिलजिषाञ्चक्रे लिलजिषाम्बभूव। कृमहे, जुजोषिषाम्बभूव जुजोषिषामास। ७ लिलजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुजोषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ लिलजिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। . | ८ जुजोषिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ लिलजिषिष्यते ष्येते ष्यन्ते ष्यसे ध्येयाने या ९ जुजोषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अलिलजिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. | १० अजुजोषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १४७१ ष्वञ्जित् (स्वञ्) सङ्गे । पक्षे जुजोस्थाने जुजुइति ज्ञेयम्। १ सिस्वक्षते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ॥ तृतीयभागे तुदादिगणः संपूर्णः।। २ सिस्वक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ॥ अथ रुधादिगण ॥ ३ सिस्वक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १४७३ रुधुंपी (स्थ्) आवरणे। षावहै षामहै। १ रुरुत्सति त: न्ति, सि थ: थ, रुरुत्सामि वः मः। ४ असिस्वक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | षावहि षामहि। | २ रुरुत्सेत् ताम् युः, : तम् त, यम् व म।। ३ रुरुत्सतु/तात् ताम् न्तु, : तात् तम् त, रुरुत्सानि व म। ५ असिस्वशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अरुरुत्सत् ताम् न्, : तम् त, म् अरुरुत्साव म। ष्वहि महि। ५ अरुरुत्सीत् सिष्टाम् सिषुः, सी: सिष्टम सिष्ट, सिषम सिष्व ६ सिस्वक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिष्म। सिस्वक्षाञ्चक्रे सिस्वक्षामास। ६ रुरुत्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ सिस्वसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि रुरुत्साञ्चकार रुरुत्सामास । महि। ७ रुरुत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सिस्वसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ रुरुत्सिता"रौर, सि स्थ: स्थ, स्मि स्व: स्मः। ९ सिस्वशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ कात्मिष्यति त ति सि थः थ. ससिष्यामि वः मः। ष्यामहे (अरुरुत्सिष्याव म। १० असिस्वसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरुत्सिष्यत् ताम् न, : तम् त म ष्यावहि ष्यामहि। पक्षे रुधिंच् १२६१ वद्रूपाणि। १४७२ जुपैति (जुष्) प्रीतिसेवनयोः। १४७४ रिचूंपी (रिच्) विरेचने। १ जुजोषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | १ रिरिक्षते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ जुजोषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रिरिक्षेत याताम रन, था: याथाम् ध्वम्, य वहि महि। ३ जुजोषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ रिरिकषताम घेताम षन्ताम, षस्व षेथाम षध्वम्, षै षावहै षामहै। षामहै। Page #351 -------------------------------------------------------------------------- ________________ -342 धातुरत्नाकर तृतीय भाग सामहि ४ अरिरिक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अबिभित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि षामहि। ५ अरिरिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अबिभित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ रिरिक्षाञ्चके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, ६ बिभित्साम्बभूव वतः वः, विथ वथः व, व विव विम, रिरिक्षाम्बभूव रिरिक्षामास। बिभित्साञ्चक्रे बिभित्सामास। ७ रिरिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । ७ बिभित्सिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि ८ रिरिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ रिरिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | बिभित्सिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ बिभित्सिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अरिरिक्षिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अबिभित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये . पक्षे रिशंत् १४१४ वद्रूपाणि । ष्यावहि ष्यामहि। षिष्म। १४७५ विपी (विच्) पृथग्भावे। विजूकी ११४२ १ बिभित्सति त: न्ति, सि थः थ, बिभित्सामि वः मः। वदूपाणि। २ बिभित्सेत् ताम् युः, : तम् त, यम् व म। १४७६ युनूंपी (युज्) योगे। ३ बिभित्सतु/तात् ताम् न्तु, : तात् तम् त, बिभित्सानि व म। १ युयुक्षति त: न्ति, सि थ: थ, युयुक्षामि वः मः। ४ अबिभित्सत् ताम् न्, : तम् त, म् अबिभित्साव म। २ युयुक्षेत् ताम् युः, : तम् त, यम् व म । ५ अबिभित्सीत सिष्टाम सिषः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। ३ युयुक्षतु/तात् ताम् न्तु, : तात् तम् त, ययक्षानि व मा ६ बिभित्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अयुयुक्षत् ताम् न्, : तम् त, म् अयुयुक्षाव म। कृम बिभित्साम्बभूव बिभित्सामास। ५ अयुयुक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ बिभित्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ बिभित्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ युयुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ बिभित्सिष्यति त न्ति सि थः थ. बिभित्सिष्यामि वः मः। कृम युयुक्षाम्बभूव युयुक्षामास। (अबिभित्सिष्याव म। ७ युयुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबिभित्सिष्यत् ताम् न्, : तम् त म ८ युयुक्षिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ९ युयुक्षिष्यति त: न्ति, सि थः थ, युयुक्षिष्यामि वः मः।। १४७८ छिदंपी (छिद्) द्वधीकरणे । (अयुयुक्षिष्याव म। १ चिच्छित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १० अयुयुक्षिष्यत् ताम् न्, : तम् त म २ चिच्छित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ चिच्छित्सताम सेताम सन्ताम सस्व सेथाम सध्वम् सै १४७७ भिदंपी (भिद्) विदारणे । सावहै सामहै। १ बिभित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। । ४ अचिच्छित्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि २ तिभित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । सामहि ३ बिभित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ५ अचिच्छित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि सामहै। ष्वहि ष्महि। Page #352 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( रुधादिगण) ६ चिच्छित्साञ्चक्रे क्राते किरे, कृषे क्राथे कृदवें, क्रे कृवहे कृमहे, चिच्छित्साम्बभूव चिच्छित्सामास । ७ चिच्छित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिच्छित्सिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चिच्छित्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिच्छित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । म। ॥ पक्षे ॥ १ चिच्छित्सति तः न्ति, सि थः थ, चिच्छित्सामि वः मः । २ चिच्छित्सेत् ताम् यु:, : तम् त, यम् व म ३ चिच्छित्सतु /तात् ताम् न्तु : तात् तम् त, चिच्छित्सानि व ४ ४ अचिच्छित्सत् ताम् न् : तम् त, म् अचिच्छित्साव म ५ अचिच्छित्सीत् सिष्टाम् चिच्छुिः सीः सिष्टम् सिष्ट, चिच्छिम् सिष्व सिष्म । ६ चिच्छित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिच्छित्साञ्चकार चिच्छित्साम्बभूव । ७ चिच्छित्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छित्सिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छित्सिष्यति त न्ति सि थः थ, चिच्छित्सिष्यामि वः मः । (अचिच्छित्सिष्याव म । १० अचिच्छित्सिष्यत् ताम् न् : तम् तम १४७९ क्षुपी (क्षुद्) संपेषे । १ चुक्षुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चुक्षुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुक्षुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै साव सामहै। ४ अचुक्षुत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से साव साम ६ चुक्षुत्साञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुक्षुत्साम्बभूव चुक्षुत्सामास । ७ चुक्षुत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुक्षुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चक्षुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुक्षुत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे क्षुधंव १९८२ वद्रूपाणि । १४८० ऊछृद्पी (छद्) दीप्तिदेवनयोः । १ चिच्छर्दिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ चिच्छर्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिच्छर्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 343 अचिच्छर्दिषत षेताम् पन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिच्छर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिच्छर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिच्छर्दिषाञ्चक्रे चिच्छर्दिषाम्बभूव । ७ चिच्छर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिच्छर्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिच्छर्दिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिच्छर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ अचुक्षुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ॥ पक्षे ॥ १ चिच्छ्रुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । चिच्छ्रत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिच्छत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। २ ४ अचिच्छ्रत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि अचिच्छत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिच्छ्रत्सामासस सतुः सुः, सिथ सथुः स, स सिव सिम, चिच्छ्रत्साञ्चक्रे चिच्छ्रत्साम्बभूव । Page #353 -------------------------------------------------------------------------- ________________ 344 ७ चिच्छत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिच्छत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिच्छत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिच्छत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ॥ पक्षे ॥ १ चिच्छर्दिषति तः न्ति, सि थः थ, चिच्छर्दिषामि वः मः । २ चिच्छर्दिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिच्छर्दिषतु/तात् ताम् न्तु : तात् तम् त, चिच्छर्दिषानि व म। ४ अचिच्छर्दिष त् ताम् न् : तम् त, म् अचिच्छर्दिषाव म ५ अचिच्छर्दिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिच्छर्दिषामास सतु सुः, सिथ सधुः स, स सिव सिम, चिच्छर्दिषाञ्चकार चिच्छर्दिषाम्बभूव । ७ चिच्छर्दिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छर्दिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छर्दिषिष्यति तः न्ति, सि थः थ, चिच्छर्दिषिष्यामि वः म: । (अचिच्छर्दिषिष्याव म। १० अचिच्छर्दिषिष्यत् ताम् न् : तम् तम १ चिच्छ्रत्सति तः न्ति, सि थः थ, चिच्छ्रत्सामि वः मः । २ चिच्छत्सेत् ताम् यु:, : तम् त, यम् व म। ३ चिच्छ्रत्सतु/तात् ताम् न्तु : तात् तम् त, चिच्छ्रुत्सानि व म। ४ अचिच्छ्रत्सत् ताम् न् : तम् त, म् अचिच्छ्रुत्साव म । ५ अचिच्छ्रत्सीत् सिष्टाम् चिच्छुः सीः सिष्टम् सिष्ट, चिच्छृम् सिष्व सिम । ६ चिच्छ्रत्सामास सतुः सुः, सिथ सथुः स स सिव सिम, चिच्छ्रत्साञ्चकार चिच्छ्रुत्साम्बभूव । ७ चिच्छ्रत्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छत्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छत्सिष्यति त न्ति सि थः थ, चिच्छत्सिष्यामि वः मः । (अचिच्छ्रसिष्याव म १० अचिच्छत्सिष्यत् ताम् न् : तम् त म धातुरत्नाकर तृतीय भाग १४८१ ऊतृदृपी (तृद्) हिंसानादरयोः । २ १ तितर्दिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । तितर्दिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तितर्दिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतितर्दिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतितर्दिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तितर्दिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तितर्दिषाञ्च तितर्दिषाम्बभूव । ७ तितर्दिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितर्दिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तितर्दिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे . ष्यामहे । १० अतितर्दिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सर्वत्र तितृत्स्थाने तितृत्स्इति शुद्धम् । १ तितृत्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तितृत्वेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तितृत्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतितृत्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अतितृत्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ तितृत्वाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, तितृत्वाम्बभूव तितृत्वामास । ७ तितृत्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितृत्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तितृत्विष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अतिवृत्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #354 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (रुधादिगण) 345 ॥पक्षे।। ६ पिपर्चिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ तितर्दिषति त: न्ति, सि थः थ, तितर्दिषामि वः मः। पिपर्चिषाञ्चकार पिपर्चिषामास। २ तितर्दिषेत् ताम् युः, : तम् त, यम् व म। ७ पिपर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपर्चिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ३ तितर्दिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्दिषानि व म। | ९ पिपर्चिषिष्यति त: न्ति, सि थः थ, पिपर्चिषिष्यामि वः मः। ४ अतितर्दिषत् ताम् न्, : तम् त, म् अतितर्दिषाव म। (अपिपर्चिषिष्याव मा ५ अतितर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | १० अपिपर्चिषिष्यत् ताम् न, : तम् त म षिष्म। १४८३ वृचैप् (वृच्) वरणे। ६ तितर्दिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथः क्र, कार कर कव १ विवर्चिषति त: न्ति, सि थः थ, विवर्चिषामि वः मः। कृम तितर्दिषाम्बभूव तितर्दिषामास। ७ तितर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ विवचिषेत् ताम् युः, : तम् त, यम् व म। ८ तितर्दिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। | ३ विवर्चिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्चिषानि व ९ तितर्दिषिष्यति त: न्ति, सि थः थ, तितर्दिषिष्यामि व: मः। (अतितर्दिषिष्याव म। ४ अविवर्चिषत् ताम् न्, : तम् त, म् अविवर्चिषाव म। १० अतितर्दिषिष्यत् ताम् न्, : तम् त म ५ अविवर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पक्षे॥ षिष्म। १ तितृत्सति त: न्ति, सि थः थ, तितृत्सामि वः मः। ६ विवचिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, २ तितृत्सेत् ताम् युः, : तम् त, यम् व म। विवर्चिषाञ्चकार विवर्चिषामास। ३ तितृत्सतु/तात् ताम् न्तु, : तात् तम् त, तितृत्सानि व मा ७ विवर्चिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अतितृत्सत् ताम् न्, : तम् त, म् अतितृत्साव म। ८ विवर्चिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अतितृत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ९ विवर्चिषिष्यति तः न्ति, सि थः थ, विवर्चिषिष्यामि वः मः। (अविवचिषिष्याव म। ६ तितृत्साञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १० अविवर्चिषिष्यत् ताम् न्, : तम् त म कृम तितृत्साम्बभूव तितृत्सामास। ७ तितृत्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १४८४ तञ्चू (त) संकोचने। तशू १०८ वदूपाणि। ८ तितत्सिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ तितृत्सिष्यति त न्ति सि थः थ, तितृत्सिष्यामि वः मः। १४८५ तञ्चौप (तञ्) संकोचने । (अतितत्सिष्याव म। १ तितञ्जिषति त: न्ति, सि थ: थ, तितञ्जिषामि वः मः। १० अतितृत्सिष्यत् ताम् न्, : तम् त म २ तितञ्जिषेत् ताम् युः, : तम् त, यम् व म। १४८२ पृचैवू (पृच्) सपर्के । ३ तितञ्जिषतु/तात् ताम् न्तु, : तात् तम् त, तितञ्जिषानि व म। ४ अतितञ्जिषत् ताम् न्, : तम् त, म् अतितञ्जिषाव म। १ पिपर्चिषति त: न्ति, सि थः थ, पिपर्चिषामि वः मः। ५ अतितञ्जिषीत षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व २ पिपर्चिषेत् ताम् युः, : तम् त, यम् व म। ३ पिपर्चिषतु/तात् ताम् न्तु, : तात् तम् त, पिपर्चिषानि व म। | षिष्म। ४ अपिपर्चिषत् ताम् न, : तम् त, म् अपिपर्चिषाव म। ६ तितञ्जिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अपिपर्चिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम तितञ्जिषाम्बभूव तितञ्जिषामास। | ७ तितञ्जिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिष्म। षिष्म। Page #355 -------------------------------------------------------------------------- ________________ 346 ८ तितञ्जिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितञ्जिषिष्यति तः न्ति, सि थः थ, तितञ्जिषिष्यामि वः मः । ( अतितञ्जिषिष्याव म। १० अतितञ्जिषिष्यत् ताम् न् : तम् त म पक्षे तितञ्जिस्थाने तितङ्क इति ज्ञेयम् । १४८६ भञ्जोप् (भञ्ज) आमदेने । १ विभङ्क्षति तः न्ति, सि थः थ, विभड्क्षामि वः मः । २ बिभक्षेत् ताम् यु:, : तम् त, यम् व म ३ विभड्क्षतु/तात् ताम् न्तु, : तात् तम् त, बिभक्षानि व म । ४ अबिभक्षत् ताम् न् : तम् त, म् अबिभक्षाव म। ५ अबिभड्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ बिभक्षामास सतुः सुः, सिथ सथुः स स सिव सिम, बिभक्षाञ्चकार बिभक्षाम्बभूव । ७ बिभक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिभक्षिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ विभक्षिष्यति त ति सि थः थ, बिभक्षिष्यामि वः मः । (अबिभक्षिष्याव म । १० अबिभक्षिष्यत् ताम् न्, : तम् त म १४८७ भुजंप् (भुज्) पालनाभ्यवहारयोः पालनेऽर्थे भुजत् १३५१ वद्रूपाणि । पालनभिन्नेऽर्थे । १ बुभुक्षते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ बुभुक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बुभुक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अबुभुक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अबुभुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ बुभुक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, बुभुक्षाञ्चक्रे बुभुक्षामास । ७ बुभुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बुभुक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बुभुक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० अबुभुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४८८ अञ्जौप् (अञ्ज्) व्यक्तिम्रक्षणगतिषु । १ अञ्जिजिषति तः न्ति, सि थः थ, अञ्जिजिषामि वः मः । २ अञ्जिजिषेत् ताम् यु:, : तम् त, यम् व म ३ अञ्जिजिषतु/तात् ताम् न्तु : तात् तम् त, अञ्जिजिषानि व म। ४ आञ्जिजिषत् ताम् न् : तम् त, म् आञ्जिजिषाव म । ५ आञ्जिजिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अञ्जिजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अञ्जिजिषाञ्चकार अञ्जिजिषामास । ७ अञ्जिजिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अञ्जिजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अञ्जिजिषिष्यति तः न्ति, सि थः थ, अञ्जिजिषिष्यामि वः म: । (आञ्जिजिषिष्याव म १० आञ्जिजिषिष्यत् ताम् न् : तम् त म १४८९ ओविजैप् (विज्) भयचलनयोः । १ विविजिषति तः न्ति, सि थः थ, विविजिषामि वः मः । विविजिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ विविजिषतु/तात् ताम् न्तु : तात् तम् त, विविजिषानि व म। ४ अविविजिषत् ताम् न् : तम् त, म् अविविजिषाव म । ५ अविविजिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष् षिष्म । ६ विविजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विविजिषाञ्चकार विविजिषामास । ७ विविजिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विविजिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #356 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (स्थादिगण) 347 ९ विविजिषिष्यति त: न्ति, सि थः थ, विविजिषिष्यामि वः १४९३ पिष्लूप् (पिष्) सचूर्णने । मः। (अविविजिषिष्याव म। १ पिपिक्षति त: न्ति, सि थः थ, पिपिक्षामि वः मः। १० अविविजिषिष्यत् ताम् न्, : तम् त म २ पिपिक्षेत् ताम् युः, : तम् त, यम् व म । १४९० कृतप् (कृत्) वेष्टने। कृतैत् १३२५ वदूपाणि । ३ पिपिक्षतु/तात् ताम् न्तु, : तात् तम् त, पिपिक्षानि व म। १४९१ उन्दैप् (उन्द) क्लेदने।। ४ अपिपिक्ष त् ताम् न, : तम् त, म् अपिपिक्षाव म। १ उन्दिदिषति त: न्ति, सि थः थ, उन्दिदिषामि वः मः। ५ अपिपिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । २ उन्दिदिषेत् ताम् यु:. : तम त. यम व म। | ६ पिपिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ उन्दिदिषतु/तात् ताम् न्तु, : तात् तम् त, उन्दिदिषानि व मा पिपिक्षाञ्चकार पिपिक्षामास । ४ औन्दिदिषत् ताम् न, : तम् त, म् औन्दिदिषाव म। ७ पिपिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ औन्दिदिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व |८ पिपिक्षिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। |९ पिपिक्षिष्यति त: न्ति, सि थः थ, पिपिक्षिष्यामि वः मः। ६ उन्दिदिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, (अपिपिक्षिष्याव म। उन्दिदिषाञ्चकार उन्दिदिषामास। १० अपिपिक्षिष्यत् ताम् न्, : तम् त म ७ उन्दिदिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ उन्दिदिषिता" रौ रः, सि स्थः स्थ, स्मि स्व: स्मः। १४९४ हिसु (हिंस्) हिंसायाम् । ९ उन्दिदिषिष्यति त: न्ति, सि थः थ, उन्दिदिषिष्यामि वः मः।। १ जिहिसिषति त: न्ति, सि थ: थ, जिहिसिषामि वः मः। (औन्दिदिषिष्याव म। २ जिहिसिषेत् ताम् युः, : तम् त, यम् व म। १० औन्दिदिषिष्यत् ताम् न्, : तम् त म ३ जिहिसिषतु/तात् ताम् न्तु, : तात् तम् त, जिहिसिषानि व १४९२ शिष्लूप् (शिष्) विशेषणे । | ४ अजिहिसिषत् ताम् न्, : तम् त, म् अजिहिंसिषाव म। १ शिशिक्षति त: न्ति, सि थः थ, शिशिक्षामि वः मः। ५ अजिहिसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ शिशिक्षेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ शिशिक्षतु/तात् ताम् न्तु, : तात् तम् त, शिशिक्षानि व म। ६ जिहिसिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अशिशिक्षत् ताम् न, : तम् त, म् अशिशिक्षाव म। जिहिसिषाञ्चकार जिहिसिषामास। ५ अशिशिक्षीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहिसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिहिंसिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। | ९ जिहिंसिषिष्यति त: न्ति, सि थः थ, जिहिंसिषिष्यामि वः ६ शिशिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। (अजिहिसिषिष्याव म। शिशिक्षाञ्चकार शिशिक्षामास। १० अजिहिंसिषिष्यत् ताम् न्, : तम् त म ७ शिशिक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ शिशिक्षिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १४९५ तृहत् (तृह) हिंसायाम्। तृहोत् १४२२ वद्रूपाणि ९ शिशिक्षिष्यति त न्ति सि थः थ, शिशिक्षिष्यामि वः मः। तानि च तितहिं घटितान्येव।। (अशिशिक्षिष्याव म। १४९६ खिर्दिप् (खिद्) दैन्ये। खिदिच् १२५९ वदूपाणि। १० अशिशिक्षिष्यत् ताम् न्, : तम् त म मा Page #357 -------------------------------------------------------------------------- ________________ 348 धातुरत्नाकर तृतीय भाग १४९७ विदिप् (विद्) विचारणे। विदिप् १२५८ ॥ अथ तनादिगणः ॥ वदूपाणि। १४९९ तनूयी (तन्) विस्तारे । १४९८ जिइन्धैपि (इन्ध्) दीप्तौ । १ तितनिष ति त: न्ति, सि थः थ, तितनिषामि वः मः। १ इन्दिधिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । २ तितनिषेत् ताम् युः, : तम् त, यम् व म। २ इन्दिधिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ तितनिषतु/तात् ताम् न्तु, : तात् तम् त, तितनिषानि व म। ३ इन्दिधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अतितनिषत् ताम् न्, : तम् त, म् अतितनिषाव म। षामहै। ५ अतितनिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ४ ऐन्दिधिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षिष्म। षामहि। ६ तितनिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ ऐन्दिधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | कृम तितनिषाम्बभूव तितनिषामास। वहि महि। ७ तितनिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ६ इन्दिधिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ८ तितनिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृमहे, इन्दिधिषाम्बभूव इन्दिधिषामास। | ९ तितनिषिष्य ति त: न्ति, सि थः थ, तितनिषिष्यामि वः मः। ७ इन्दिधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | (अतितनिषिष्याव म। महि। १० अतितनिषिष्यत् ताम् न, : तम् त म ८ इन्दिधिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। पक्ष।। ९ इन्दिधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | १ तितंसति त: न्ति, सि थ: थ, तितंसामि वः मः। ष्यामहे। २ तितंसेत् ताम् युः, : तम् त, यम् व म। १० ऐन्दिधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ३ तितंसतु/तात् ताम् न्तु, : तात् तम् त, तितंसानि व म। ष्यावहि ष्यामहि। ४ अतितंसत् ताम् न, : तम् त, म् अतितंसाव मा ॥ तृतीयभागे स्थादिगणः संपूर्णः॥ ५ अतितंससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व सिष्म। ६ तितंसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, __ कृम तितंसाम्बभूव तितंसामास। ७ तितस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तितंसिष्यति त: न्ति, सि थः थ, तितंसिष्यामि वः मः। __(अतितंसिष्याव म। १० अतितंसिष्यत् ताम् न, : तम् त म पक्षे तितंस्थाने तितांइति ज्ञेयम्। १ तितनिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ तितनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तितनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Page #358 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तनादिगण) 349 महि। ४ अतितनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ सिसनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहि। षामहै। ५ अतितनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ असिसनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ तितनिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ असिसनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तितनिषाञ्चक्रे तितनिषाम्बभूव। ___ष्वहि महि। ७ तितनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ सिसनिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, सिसनिषाञ्चक्रे सिसनिषाम्बभूव। ८ तितनिषिता" रौर:. से साथे ध्वे, हे स्वहे स्महे। . |७ सिसनिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ सिसनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ सिसनिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे। ॥पक्षे। १० असिसनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १ तितंसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। __ष्ये ष्यावहि ष्यामहि। २ तितंसेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। पक्षे॥ ३ तितंसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | १ सिषासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। सामहै। २ सिषासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतितंसत सेताम् सन्त सथाः सेथाम सध्वम से सावहि | ३ सिषासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहि सामहै। ५ अतितंसिष्ट षाताम् षत, ष्ठाः षाथाम इढवम. ध्वम षि | ४ असिषासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि ___ष्वहि महि। सामहि ६ तितंसाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कढ़वे, के कवहे कमहे. | ५ असिषासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्; ध्वम् षि __ष्वहि महि। ___ तितंसाम्बभूव तितंसामास। ७ तितंसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। |६ सिषासाञ्चके नाते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे __कृमहे, सिषासाम्बभूव सिषासामास। ८ तितंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ सिषासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितंसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे ८ सिषासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | ९ सिषासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे पक्षे तितंस्थाने तितांइति ज्ञेयम्। | १० असिषासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। १५०० षणूयी (सन्) दाने । १५०१ क्षणूग् (क्षण) हिंसायाम् । १ सिसनिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | १ चिक्षणिष ति त: न्ति, सि थः थ, चिक्षणिषामि वः मः। २ सिसनिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। | २ चिक्षणिषेत् ताम् युः, : तम् त, यम् व म। Page #359 -------------------------------------------------------------------------- ________________ 350 धातुरत्नाकर तृतीय भाग मा ३ चिक्षणिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षणिषानि व ४ अचिक्षेणिषत् ताम् न्, · तम् त, म् अचिक्षेणिषाव म। | ५ अचिक्षेणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिक्षणिषत् ताम् न, : तम् त, म् अचिक्षणिषाव म। षिष्म। ५ अचिक्षणिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ चिक्षेणिषाम्बभूव वतुः वः, विथ वथुः व, व विव विम, षिष्म। चिक्षेणिषाञ्चकार चिक्षेणिषामास । ६ चिक्षणिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ चिक्षेणिषिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। चिक्षणिषाञकार चिक्षणिषाम्बभूव। ८ चिक्षेणिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व स्मः। ७ चिक्षणिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ चिक्षेणिषिष्य तित: न्ति, सि थ: थ, चिक्षेणिषिष्यामि वः ८ चिक्षणिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अचिक्षेणिषिष्याव म। ९ चिक्षणिषिष्य ति त: न्ति, सि थः थ, चिक्षणिषिष्यामि वः | १० अचिक्षेणिषिष्यत ताम न. : तम त म ___मः। (अचिक्षणिषिष्याव म। पक्षे चिक्षेस्थाने चिक्षिइति ज्ञेयम्। १० अचिक्षणिषिष्यत् ताम् न्, : तम् त म | १ चिक्षेणिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ॥पक्षे॥ | २ चिक्षेणिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ चिक्षणिषते ते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। | ३ चिक्षेणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ चिक्षणिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ चिक्षणिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अचिक्षेणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अचिक्षणिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अचिक्षेणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। अचिक्षणिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ६ चिक्षेणिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चिक्षणिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, । चिक्षेणिषाञ्चकार चिक्षेणिषामास। चिक्षणिषाञ्चक्रे चिक्षणिषामास। ७ चिक्षेणिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिक्षणिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | महि। महि। ८ चिक्षेणिषिता"रौर:.से साथे ध्वे. हे स्वहे स्महे। ८ चिक्षणिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। । ९ चिक्षेणिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे २ चिक्षणिषिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | यामदे। ष्यामहे। १० अचिक्षेणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अचिक्षणिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १५०३ ऋणूयी (ऋण) गतौ । १५०२ क्षिणूयी (क्षिण) हिंसायाम् ।। १ अर्णिनिषति त: न्ति, सि थः थ, अर्णिनिषामि वः मः। १ चिक्षेणिष ति त: न्ति, सि थ: थ, चिक्षेणिषामि व: मः। अर्णिनिषेत् ताम् युः, : तम् त, यम् व म । २ चिक्षेणिषेत् ताम् यु:, : तम् त, यम् व म। ३ अर्णिनिषतु/तात् ताम् न्तु, : तात् तम् त, अर्णिनिषानि व मा ३ चिक्षेणिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षेणिषानि व | ४ आणिनिष त् ताम् न्, : तम् त, म् आणिनिषाव म। म। Page #360 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (तनादिगण) 351 ५ आणिनिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अतितर्णिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्म। ष्वहि महि। ६ अर्णिनिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ तितर्णिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे अर्णिनिषाञ्चकार अर्णिनिषामास। कृमहे, तितर्णिषाम्बभूव तितर्णिषामास। ७ अर्णिनिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ तितर्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ अर्णिनिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। महि। ९ अर्णिनिषिष्यति त: न्ति, सि थः थ, अर्णिनिषिष्यामि वः ८ तितर्णिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। मः। (आणिनिषिष्याव म। ९ तितर्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० आणिनिषिष्यत् ताम् न्, : तम् त म __ष्यामहे। ॥पक्ष। | १० अतितर्णिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये १ अर्णिनिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। घ्यावहि ष्यामहि। २ अर्णिनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। पक्षे॥ ३ अर्णिनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ तितर्णिष ति त: न्ति, सि थ: थ, तितर्णिषामि वः मः। षामहै। २ तितर्णिषेत् ताम् युः, : तम् त, यम् व म। ४ आणिनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ तितर्णिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्णिषानि व म। षामहि। ४ अतितर्णिषत् ताम् न, : तम् त, म् अतितर्णिषाव म। ५ आणिनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अतितर्णिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ष्वहि महि। षिष्म। ६ अर्णिनिषाञ्चके क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ६ तितर्णिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृमहे, अर्णिनिषाम्बभूव अर्णिनिषामास। तितर्णिषाञ्चकार तितर्णिषामास। ७ अर्णिनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ तितर्णिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ तितर्णिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः । ८ अर्णिनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ तितर्णिषिष्य तित: न्ति, सि थ: थ, तितर्णिषिष्यामि वः ९ अर्णिनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ___ मः। (अतितर्णिषिष्याव म। ष्यामहे। १० अतितर्णिषिष्यत् ताम् न्, : तम् त म १० आणिनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १५०५ घृणूयी (घृण) दीप्तौ । १ जिघर्णिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १५०४ तृणूयी (तृण) अदने । २ जिघर्णिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ तितर्णिषते षेते षन्ते, षसे घेथे षध्वं, षे षावहे षामहे। ३ जिघर्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै २ तितर्णिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । षामहै। ३ तितर्णिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अजिर्णिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अतितणिषत घेताम षन्त. षथाः षेथाम षध्वमषेषावहि । ५ जिघाणषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम ध्वम् षि षामहि। ष्वहि महि। Page #361 -------------------------------------------------------------------------- ________________ महि। महि। 352 धातुरत्नाकर तृतीय भाग ६ जिघर्णिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ७ विवनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ___ कृमहे, जिघर्णिषाम्बभूव जिघर्णिषामास। ७ जिघर्णिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ विवनिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ जिघर्णिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जिघर्णिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अविवनिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अजिघर्णिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ध्यध्वम्, १५०७ मनूयी (मन्) बोधने । ष्ये ष्यावहि ष्यामहि। पक्षे॥ १ मिमनिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ जिघर्णिष ति तः न्ति, सि थः थ, जिघर्णिधामि वः मः। | २ मिमनिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जिघर्णिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ जिघर्णिषतु/तात् ताम् न्तु, : तात् तम् त, जिघर्णिधानि व षामहै। ४ अमिमनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अजिघर्णिषत् ताम् न्, : तम् त, म् अजिघर्णिषाव म। षामहि। ५ अजिघर्णिषीत षिष्टाम षिषः षी: षिष्टम षिष्ट षिषम षिष्व | ५ अमिमनिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम, ध्वम् षि षिष्म। ष्वहि महि। ६ जिघर्णिधाम्बभूव वतः वः, विथ वथः व. व विव विम | ६ मिमनिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृढवे, के कवहे जिघर्णिषाञ्चकार जिघर्णिषामास। कृमहे, मिमनिषाम्बभूव मिमनिषामास। ७ जिघर्णिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ मिमनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ ८ जिघर्णिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व स्मः।। महि। ९ जिणिषिष्य तित: न्ति, सि थः थ. जिनिषिष्यामिव |८ मिमनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। मः। (अजिधर्णिषिष्याव म। ९ मिमनिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये घ्यावहे १० अजिघर्णिषिष्यत् ताम् न्, : तम् त म ष्यामहे। १० अमिमनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १५०६ वनूयी (वन्) याचने । ष्यावहि ष्यामहि। १ विवनिषते ते षन्ते, षसे षेथे षध्व. षे षावहे षामहे। ॥ तनादिगणः संपूर्णः॥ २ विवनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ विवनिषताम् खेताम् षन्ताम्, षस्व षेथाम् पध्वम्, षै षावहै षामहै। ४ अविवनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अविवनिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ष्वहि महि। ६ विवनिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, विवनिषाम्बभूव विवनिषामास। - ॥ तनादि Page #362 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( क्रयादिगण) ॥ अथ क्रयादिगणः ॥ १५०८ डुक्रींग्श् (क्री) द्रव्यविनिमये । १ चित्रीष ति तः न्ति, सि थः थ, चित्रीषामि वः मः । २ चिक्रीषेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्रीषतु/तात् ताम् न्तु : तात् तम् त, चित्रीषानि व म । ४ अचिक्रीषत् ताम् न् : तम् त, म् अचिक्रीषाव म । ५ अचिक्रीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चित्रीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकीषाञ्चकार चित्रीषामास । ७ चिक्रीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्रीषिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ चिक्रीषिष्य ति तः न्ति, सि थः थ, चित्रीषिष्यामि वः मः । (अचिक्रीषिष्याव म । १० अचिक्रीषिष्यत् ताम् न् : तम् त म १ चित्रीषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ चिक्रीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्रीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिकीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्रीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चित्रीषाञ्चक्रे चिक्रीषामास । ७ चिक्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्रीषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चित्रीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचिक्रीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 353 १५०९ षिंग्श् (सि) बन्धने। षिंग्ट् (१२८७ वद्रूपाणि । १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः । १ पिप्रीष ति तः न्ति, सि थः थ, पिप्रीषामि वः मः । २ पिप्रीषेत् ताम् यु:, : तम् त, यम् व म ३ पिप्रीषतु / तात् ताम् न्तु : तात् तम् त, पिप्रीषानि व म । अपिप्रीषत् ताम् न् : तम् त, म् अपिप्रीषाव म। ४ ५ अपिप्रीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिप्रीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिप्रीषाञ्चकार पिप्रीषाम्बभूव । ७ पित्रीष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पिप्रीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिप्रीषिष्य ति तः न्ति, सि थः थ, पिप्रीषिष्यामि वः मः । (अपिप्रीषिष्याव म । १० अपिप्रीषिष्यत् ताम् न् : तम् तम १५११ श्रींग्श् (श्री) पाके । श्रिग् ८८३ वद्रूपाणि तानि च शिश्रीघटितान्येव | १५१२ मींग्श् (मी) हिंसायाम् । परस्मैपे मांक १०७३ वद्रूपाणि । आत्मनेपदे मेंङ् ६०३ वच रूपाणि । १५१३ युंग्श् (यु) बन्धने । २ १ यियविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । यियविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ यियविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अयियविषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अयियविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ यियविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यियविषाञ्चक्रे यियविषामास । ७ यियविधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ यियविषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ यियविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयियविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #363 -------------------------------------------------------------------------- ________________ 354 धातुरत्नाकर तृतीय भाग पक्षे यियविस्थाने युयूइति ज्ञेयम् परस्मैपदे तु युक् १०८० | १ चुक्नूष ति त: न्ति, सि थ: थ, चुक्नूषामि वः मः। वदूपाणि। | २ चुक्नूषेत् ताम् युः, : तम् त, यम् व म। १५१४ स्कुग्श् (स्कु) आप्रवणे । | ३ चुक्नूषतु/तात् ताम् न्तु, : तात् तम् त, चुक्नूषानि व म। १ चुस्कूष ति तः न्ति, सि थ: थ, चुस्कूषामि वः मः। ४ अचुक्नूषत् ताम् न, : तम् त, म् अचुक्नूषाव म। २ चुस्कूषेत् ताम् युः, : तम् त, यम् व म। ५ अचुक्नूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुस्कूषतु/तात् ताम् न्तु, : तात् तम् त, चुस्कूषानि व म। षिष्म। ४ अचुस्कूषत् ताम् न्, : तम् त, म् अचुस्कूषाव म। ६ चुक्नूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अचुस्कूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | चुक्नूषाञ्चकार चुक्नूषाम्बभूव। षिष्म। ७ चुक्नूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुस्कूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ चुक्नूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । कृम चुस्कूषाम्बभूव चुस्कूषामास। ९ चुक्नूषिष्य ति तः न्ति, सि थ: थ, चुक्नूषिष्यामि वः मः। ७ चुस्कूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अचुक्नूषिष्याव म। ८ चुस्कृषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अचुक्नूषिष्यत् ताम् न्, : तम् त म ९ चुस्कूषिष्य ति त: न्ति, सि थ: थ, चुस्कूषिष्यामि वः मः। (अचुस्कूषिष्याव म। १ चुक्नूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १० अचुस्कूषिष्यत् ताम् न्, : तम् त म २ चुक्नूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चुक्नूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ चुस्कूषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ चुस्कूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अचुक्नूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ चुस्कूषताम् येताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अचुक्नूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अचस्कषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ष्वहि ष्महि। षामहि। ६ चुक्नूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अचस्कषिष्ट षाताम षत. प्रा. पाथाम डढवम, ध्वम पि । चुक्नूषाञ्चकार चुक्नूषामास। ष्वहि ष्महि। ७ चुक्नूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ६ चुस्कूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ८-चुक्नूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। चुस्कूषाञ्चक्रे चुस्कूषाम्बभूव। | ९ चुक्नूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ चुस्कूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ष्यामहे। महि। १० अचुक्नूषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ चस्कृषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। ९ चुस्कूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १५१६ दूग्श् (दू) हिंसायाम् । ष्यामहे। १० अचुस्कूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ दुषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्यावहि ष्यामहि। २ दुद्भूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ दुषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १५१५ क्नूगश् (क्न) शब्दे । षामहै। Page #364 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (क्रयादिगण) षिष्म। ४ अदुषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ जिघृक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, षामहि। | जिघृक्षाञ्चक्रे जिघृक्षाम्बभूव। ५ अदुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ७ जिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ष्महि। ८ जिघृक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ६ दुद्रूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ जिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे दुद्रूषाञ्चक्रे दुदूषाम्बभूव। ध्यामहे। ७ दुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | १० अजिघृक्षिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ष्ये ८ दुदूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ध्यावहि ष्यामहि। ९ दुषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे १५१८ पूग्श् (पू) पवने । ष्यामहे। | १ पुपूष ति त: न्ति, सि थः थ, पुपूषामि वः मः। १० अदुदूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ पुपूषेत् ताम् युः, : तम् त, यम् व म। ष्यावहि ष्यामहि। ३ पुपूषतु/तात् ताम् न्तु, : तात् तम् त, पुपूषानि व म। पक्षे दूं १३ वद्रूपाणि। | ४ अपुपूषत् ताम् न्, : तम् त, म् अपुपूषाव म। १५ १७ ग्रहीश् (ग्रह) उपादाने । ५ अपुपूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिघक्षति त: न्ति, सि थ: थ, जिघक्षामि वः मः। २ जिघृक्षेत् ताम् युः, : तम् त, यम् व म । ६ पुपूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, वृ ३ जिघृक्षतु/तात् ताम् न्तु, : तात् तम् त, जिघृक्षानि व म। पुपूषाम्बभूव पुपूषामास। ४ अजिघृक्षत् ताम् न, : तम् त, म् अजिघृक्षाव म। ७ पुपूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिघकक्षीत् क्षिष्टाम क्षिषः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ८ पुपूषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुषिष्य तित: न्ति, सि थ: थ, पपषिष्यामि वः म. ६ जिघृक्षाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | (अपुपूषिष्याव म। कृम जिघृक्षाम्बभूव जिघृक्षामास। १० अपुपूषिष्यत् ताम् न्, : तम् त म ७ जिघृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पक्ष। ९ जिघृक्षिष्यति त: न्ति, सि थ: थ. जिघमिष्यामि वःमः।। १ पुपूषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। (अजिघृक्षिष्याव म। २ पुपूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० अजिघृक्षिष्यत् ताम् न्, : तम् त म ३ पुपूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ जिघृक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ४ अपुपूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। २ जिघृक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ५ अपुपूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ३ जिघृक्षताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै | ष्महि। षामहै। ४ अजिघृक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ पुपूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम षामहि। ___ पुपूषाञ्चक्रे पुपूषामास। ७ पुपूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि माः ५ अजिघृक्षिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ८ पुपूषिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्वहि ष्महि। क्षिष्म। Page #365 -------------------------------------------------------------------------- ________________ 356 षिष्म। धातुरलाकर तृतीय भाग ९ पुपूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | १५२० धूग्श् (धू) कम्पने। धूग्ट् १२९१ वद्रूपाणि। ष्यामहे। १५२१ स्तृग्श् (स्तृ) आच्छादने । १० अपुपूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ तिस्तरिष ति त: न्ति, सि थः थ, तिस्तरिषामि वः मः। ष्यावहि ष्यामहि। २ तिस्तरिषेत् ताम् युः, : तम् त, यम् व म। १५१९ लूग्श् (लू) छेदने । ३ तिस्तरिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तरिषानि व १ लुलूष ति त: न्ति, सि थ: थ, लुलूषामि वः मः। २ लुलूषेत् ताम् युः, : तम् त, यम् व म। ४ अतिस्तरिषत् ताम् न्, : तम् त, म् अतिस्तरिषाव म। ३ लुलुषतु/तात् ताम् न्तु, : तात् तम् त, लुलूषानि व म।। ५ अतिस्तरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अलुलूषत् ताम् न्, : तम् त, म् अलुलूषाव म। ५ अलुलूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ तिस्तरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम तिस्तरिषाम्बभूव तिस्तरिषामास। ६ लुलूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ तिस्तरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लुलूषाञ्चकार लुलूषामास। ८ तिस्तरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लुलूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ तिस्तरिषिष्य ति त: न्ति, सि थः थ, तिस्तरिषिष्यामि वः ८ लुलूषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः। मः। (अतिस्तरिषिष्याव म। ९ लुलूषिष्य ति तः न्ति, सि थः थ, लुलूषिष्यामि वः मः।। १० अतिस्तरिषिष्यत् ताम् न्, : तम् त म (अलुलूषिष्याव म। पक्षे तिस्तरिस्थाने तिस्तरीइति तिस्तीर् इति च ज्ञेयम्। १० अलुलूषिष्यत् ताम् न्, : तम् त म १ तिस्तरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। पक्ष। १ लुलूषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ तिस्तरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लुलूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तिस्तरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ लुलूषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अतिस्तरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अलुलूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतिस्तरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अलुलूषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि ष्महि। ष्वहि महि। ६ तिस्तरिषाम्बभूव वतु: वुः, विथ वथुः व, व विव विम, ६ लुलूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तिस्तरिषाञ्चक्रे तिस्तरिषामास। लुलूषाञ्चक्रे लुलूषाम्बभूव। ७ तिस्तरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लुलूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ लुलूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तिस्तरिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ लुलूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ तिस्तरिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अलुलूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतिस्तरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Page #366 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (क्रयादिगण) 357 पक्षे तिस्तरिस्थाने तिस्तरी इति तिस्तीर् इति च ज्ञेयम्। १५२४ ज्यांश् (ज्यां) हानी । १५२२ कृग्श् (कृ) हिंसायाम् । १ जिज्यासति त: न्ति, सि थः थ, जिज्यासामि वः मः। १ चिकरिष ति त: न्ति, सि थः थ, चिकरिषामि वः मः। २ जिज्यासेत् ताम् युः, : तम् त, यम् व म। २ चिकरिषेत् ताम् युः, : तम् त, यम् व म।। ३ जिज्यासतु/तात् ताम् न्तु, : तात् तम् त, जिज्यासानि व म। ३ चिकरिषतु/तात् ताम् न्तु, : तात् तम् त, चिकरिषानि व म। ४ अजिज्यासत ताम् न्, : तम् त, म् अजिज्यासाव म। ४ अचिकरिषत् ताम् न, : तम् त, म् अचिकरिषाव म। ५ अजिज्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अचिकरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व सिष्मा षिष्म। ६ जिज्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिकरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | जिज्यासाञ्चकार जिज्यासामास। चिकरिषाञ्चकार चिकरिषामास। ७ जिज्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिज्यासिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिकरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व स्मः। ९ जिज्यासिष्यति त: न्ति, सि थः थ, जिज्यासिष्यामि वः ९ चिकरिषिष्य ति त: न्ति, सि थ: थ. चिकरिषिष्यामि वः मः। (अजिज्यासिष्याव म। मः। (अचिकरिषिष्याव म। १० अजिज्यासिष्यत् ताम् न्, : तम् त म १० अचिकरिषिष्यत् ताम् न्, : तम् त म पक्षे चिकरीस्थाने चिकरीइति चिकीर इति च ज्ञेयम। १५२५ रीश् (री) गतिरेषणयोः। १ चिकरिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ रिरीष ति त: न्ति, सि थ: थ, रिरीषामि वः मः। २ चिकरिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ रिरीषेत ताम यः : तम त, यम व म। ३ चिकरिषताम् षेताम् षन्ताम्, षस्व पंथाम् षध्वम्, षै षावहे | ३ शिरीषत/तात ताम न्त. : तात तम त, रिरीषानि व म। षामहै। ४ अरिरीषत् ताम् न्, : तम् त, म् अरिरीषाव म। ४ अचिकरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अरिरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षामहि। __ षिष्म। ५ अचिकरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ रिरीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, __ष्वहि ष्महि। ६ चिकरिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे रिरीषाञ्चकार रिरीषाम्बभूव। ७ रिरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म __ कृमहे, चिकरिषाम्बभूव चिकरिषामास। ७ चिकरिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम. य वहि | ८ रिरीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। महि। | ९ रिरीषिष्य तित: न्ति, सि थ: थ, रिरीषिष्यामि वः मः। ८ चिकरिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। (अरिरीषिष्याव म। ९ चिकरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अरिरीषिष्यत् ताम् न्, : तम् त म ष्यामहे। १० अचिकरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १५२६ लींश् (ली) श्लेषणे। ष्यावहि ष्यामहि। १ लिलीष ति त: न्ति, सि थ: थ, लिलीषामि वः मः। पक्षे चिकरीस्थाने चिकरीइति चिकीर इति च ज्ञेयम्। | २ लिलीषेत् ताम् युः, : तम् त, यम् व म। ३ लिलीषतु/तात् ताम् न्तु, : तात् तम् त, लिलीषानि व म। १५२३ वृश् ि (व) वरणे। वग्ट् १२९४ वद्रूपाणि। ४ अलिलीषत् ताम् न, : तम् त, म अलिलीषाव म। Page #367 -------------------------------------------------------------------------- ________________ 358 धातुरत्नाकर तृतीय भाग ५ अलिलीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ लिल्वीषिष्य ति त: न्ति, सि थः थ, लिल्वीषिष्यामि वः षिष्म। मः। (अलिल्वीषिष्याव म। ६ लिलीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अलिल्वीषिष्यत् ताम् न्, : तम् त म लिलीषाञ्चकार लिलीषाम्बभूव। १५२९ कृश् (क) हिंसायाम्। कृग्श् १५२२ वदूपाणि। ७ लिलीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। नवरं परस्मैपदघटितान्येव। ८ लिलीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १५३० मृश् (म) हिंसायाम् । ९ लिलीषिष्य ति त: न्ति, सि थ: थ, लिलीषिष्यामि वः मः। | १ मिमरिषति त: न्ति, सि थ: थ, मिमरिषामि वः मः। (अलिलीषिष्याव म। २ मिमरिषेत् ताम् युः, : तम् त, यम् व म । १० अलिलीषिष्यत् ताम् न्, : तम् त म ३ मिमरिषतु/तात् ताम् न्तु, : तात् तम् त, मिमरिषानि व म। १५२७ व्लीश् (ब्ली) वरणे । ४ अमिमरिष त् ताम् न्, : तम् त, म् अमिमरिषाव म। १ विल्लीष ति त: न्ति, सि थः थ, विल्लीषामि वः मः। ५ अमिमरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विक्लीषेत् ताम् युः, : तम् त, यम् व म। षिष्म। | ६ मिमरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ विल्लीषतु/तात् ताम् न्तु, : तात् तम् त, विल्लीषानि व म। | मिमरिषाञ्चकार मिमरिषाम्बभूव। ४ अविल्लीषत् ताम् न, : तम् त, म् अविल्लीषाव म। ७ मिमरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविल्लीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ मिमरिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ मिमरिषिष्यति त: न्ति, सि थः थ, मिमरिषिष्यामि वः मः। ६ विव्लीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, (अमिमरिषिष्याव म। विव्लीषाञ्चकार विल्लीषामास। १० अमिमरिषिष्यत् ताम् न्, : तम् त म ७ विव्लीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे मिमरिस्थाने मिमरीइति मुमूर् इति च ज्ञेयम्। ८ विव्लीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः । १५३१ शृश् (श) हिंसायाम् । ९ विक्लीषिष्य ति त: न्ति, सि थः थ, विल्लीषिष्यामि वः । १ शिशरिषति त: न्ति, सि थः थ, शिशरिषामि वः मः। मः। (अविल्लीषिष्याव म। २ शिशरिषेत् ताम् युः, : तम् त, यम् व म।। १० अविल्लीषिष्यत् ताम् न्, : तम् त म ३ शिशरिषतु/तात् ताम् न्तु, : तात् तम् त, शिशरिषानि व १५२८ ल्वीश् (ल्वी) गतौ । मा १ लिल्वीष ति त: न्ति, सि थ: थ. लिल्वीषामि वः मः। I४ अशिशरिष त् ताम् न, : तम् त, म् अशिशरिषाव म। २ लिल्वीषेत् ताम् युः, : तम् त, यम् व म। ५ अशिशरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लिल्वीषतु/तात् ताम् न्तु, : तात् तम् त, लिल्वीषानि व म। षिष्म। ४ अलिल्वीषत् ताम् न्, : तम् त, म् अलिल्वीषाव म। ६ शिशरिषामास सतुः सुः, सिथ सथु स स सिव सिम, ५ अलिल्वीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व शिशरिषाञ्चकार शिशरिषाम्बभूव। ७ शिशरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शिशरिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिल्वीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ शिशरिषिष्यति तः न्ति, सि थः थ, शिशरिषिष्यामि वः लिल्वीषाञ्चकार लिल्वीषामास। मः। (अशिशरिषिष्याव म। ७ लिल्वीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिशरिषिष्यत् ताम् न्, : तम् त म , लिल्त्रीषिता"रौर:, सि स्थ: स्थ, स्मि स्व स्मः । पक्षे शिशरिस्थाने शिशरीइति शिशीर् इति च ज्ञेयम्। Page #368 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया ( क्रयादिगण) १५३२ पृश् (पृ) पालनपूरणयोः । १ पिपरिषति तः न्ति, सि थः थ, पिपरिषामि वः मः । २ पिपरिषेत् ताम् यु:, : तम् त, यम् वम । ३ पिपरिषतु /तात् ताम् न्तु : तात् तम् त, पिपरिषानि व म । ४ अपिपरिष त् ताम् न् : तम् त, म् अपिपरिषाव म । ५ अपिपरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपरिषाम्बभूव पिपरिषामास । ७ पिपरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपरिषिष्यति तः न्ति, सि थः थ, पिपरिषिष्यामि वः मः । (अपिपरिषिष्याव म । १० अपिपरिषिष्यत् ताम् न् : तम् तम १५३३ वृंश् (वृ) वरणे । वृग्ट् १२९४ वद्रूपाणि नवरं परस्मैपदघटितान्येव । १५३४ भृश् (भृ) भर्जने च । १ बिभरिषति तः न्ति, सि थः थ, बिभरिषामि वः मः । २ बिभरिषेत् ताम् यु:, : तम् त, यम् वम । ३ बिभरिषतु/तात् ताम् न्तु तात् तम् त, बिभरिषाणि व ण । ४ अबिभरिषत् ताम् न् : तम् त, म् अबिभरिषाव म। ५ अबिभरिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विभरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बिभरिषाञ्चकार बिभरिषामास । ७ बिभरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिभरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बिभरिषिष्यति तः न्ति, सि थः थ, बिभरिषिष्यामि वः मः । ( अबिभरिषिष्याव म । १० अबिभरिषिष्यत् ताम् न् : तम् त पक्षे बिभरिस्थाने बिभरीइति बुभूर् इति च ज्ञेयम् । १५३५ दृश् (दृ) विदारणे । दृ १०१५ वद्रूपाणि । १५३६ जृश् (ज़) वयोहानौ । जृष्च् ११४५ वदूपाणि । १५३७ नृश् (नृ) नयने । नृ १०१६ १५३८ गृश् (ग) शब्दे । १ जिगरिषति तः न्ति, सि थः थ, जिगरिषामि वः मः । २ जिगरिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिगरिषतु/तात् ताम् न्तु : तात् तम् त, जिगरिषानि व म। ४ अजिगरिष त् ताम् न् : तम् त, म् अजिगरिषाव | ५ अजिगरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगरिषाञ्चकार जिगरिषामास । १० अजिगरिषिष्यत् ताम् न् : तम् तम वदूपाणि । ७ जिगरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगरिषिष्यति तः न्ति, सि थः थ, जिगरिषिष्यामि वः मः । ( अजिगरिषिष्याव म । १ २ ३ ४ ५ 359 पक्षे जिगरिस्थाने जिगरीइति जिगीर् इति च ज्ञेयम्। १५३९ ऋश् (ऋ) गतौ । अरिरिष ति तः न्ति, सि थः थ, अरिरिषामि वः मः । अरिरिषेत् ताम् युः तम् त, यम् व म। अरिरिषतु /तात् ताम् न्तु : तात् तम् त, अरिरिषानि व म । आरिरिषत् ताम् न् : तम् त, म् आरिरिषाव म। आरिरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ! ६ अरिरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अरिरिषाञ्चकार अरिरिषामास । ७ अरिरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अरिरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अरिरिषिष्य ति तः न्ति, सि थः थ, अरिरिषिष्यामि वः मः । (आरिरिषिष्याव म १० आरिरिषिष्यत् ताम् न् : तम् तम पक्षे अरिरिस्थाने अरिरीइति ईर्षि इति च ज्ञेयम्। Page #369 -------------------------------------------------------------------------- ________________ 360 आरिरिस्थाने आरिरीइति ऐर्षि इति च ज्ञेयम् । १५४० ज्ञांश् (ज्ञा) अवबोधने । १ जिज्ञासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ जिज्ञासेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिज्ञासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अजिज्ञासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अजिज्ञासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिज्ञासाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जिज्ञासाम्बभूव जिज्ञासामास । ७ जिज्ञासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिज्ञासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिज्ञासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजिज्ञासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १५४९ क्षिपश् (क्षि) हिंसायाम् । क्षि १० वद्रूपाणि । १५४२ व्रींश् (व्री) वरणे । १ विव्रीषति तः न्ति, सि थः थ, विव्रीषामि वः मः । २ विव्रीषेत् ताम् युः, : तम् त, यम् व म ३ विव्रीषतु /तात् ताम् न्तु : तात् तम् त, विव्रीषानि व म ४ अविव्रीषत् ताम् न् : तम् त, म् अविव्रीषाव म। ५ अविव्रीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विव्रीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विषाम्बभूव विव्रीषामास । ७ विव्रीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विव्रीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विव्रीषिष्यति तः न्ति, सि थः थ, विव्रीषिष्या मि वः मः । (अविव्रीषिष्याव म । १० अविव्रीषिष्यत् ताम् नू, तम् तम १ बिभ्रीषति तः न्ति, सि थः थ, विभ्रीषामि वः मः । २ विभ्रीषेत् ताम् यु:, : तम् त, यम् व म। ३ बिभ्रीषतु / तात् ताम् न्तु : तात् तम् त, बिभ्रीषाणि व ण । ४ अविभ्रीषत् ताम् न् : तम् त, म् अबिभ्रीषाव म। ५ अबिभीषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग १५४३ भ्रींश् (श्री) भरणे । ६ बिभीषाम्बभूव वतुः वुः, विथ वथुः तु व विव विम, विभीषाञ्चकार विभीषामास । ७ बिभ्रीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिभीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विभीषिष्यति तः न्ति, सि थः थ, बिश्रीषिष्यामि वः मः । (अबिभीषिष्याव म १० अबिभीषिष्यत् ताम् न् : तम् त म १५४४ हेठश् (हेट्) भूतप्रादुर्भावे । १ जिहेठिषति तः न्ति, सि थः थ, जिहेठिषामि वः मः । २ जिहेठिषेत् ताम् यु:, : तम् त, यम् व म ३ जिहेठिषतु/तात् ताम् न्तु : तात् तम् त, जिहेठिषानि व म । ४ अजिहेठिषत् ताम् न् : तम् त, म् अजिहेठिषाव म । ५ अजिहेठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिहेठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिठिषाञ्चकार जिहेठिषामास । ७ जिहेठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिहेठिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहेठिषिष्यति तः न्ति, सि थः थ, जिहेठिषिष्यामि वः मः । (अजिठिषिष्याव म । १० अजिहेठिषिष्यत् ताम् न् : तम् तम म। १५४५ मृडत् (मृड्) सुखने । मृडत् १३५८ वद्रूपाणि । १५४६ श्रन्यश् (श्रन्य्) मोचनप्रतिहर्षयोः । १ शिश्रन्थिष ति तः न्ति, सि थः थ, शिश्रन्थिषामि वः मः । २ शिश्रन्थिषेत् ताम् यु:, : तम् त, यम् व म ३ शिश्रन्थिषतु/तात् ताम् न्तु तात् तम् त, शिश्रन्थिषानि व Page #370 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (ऋयादिगण) 361 ४ अशिश्रन्थिषत् ताम् न्, : तम् त, म् अशिश्रन्थिषाव म। ५ अमिमर्दिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अशिश्रन्थिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। |६ मिमर्दिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ शिश्रन्थिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिमर्दिषाचकार मिमर्दिषाम्बभूव। शिश्रन्थिषाञ्चकार शिश्रन्थिषाम्बभव। ७ मिमर्दिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ शिश्रन्थिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ८ मिमर्दिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमर्दिषिष्यति त: न्ति, सि थ: थ, मिमर्दिषिष्यामि वः मः। ८ शिश्रन्थिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। (अमिमर्दिषिष्याव म। ९ शिश्रन्थिषिष्य ति त: न्ति, सि थ: थ, शिश्रन्थिषिष्यामि वः १० अमिमर्दिषिष्यत् ताम् न्, : तम् त म मः। (अशिश्रथिषिष्याव म। १० अशिश्रथिषिष्यत् ताम् न, : तम् त म १५५१ गुधश् (गुध्) रोषे। गुधच् ११५५ वद्रूपाणि। १५४७ मन्थश् (मन्थ्) विलोडने। मन्थ् २९२ वद्रूपाणि। १५५२ बधश् (ब) बन्धने । | १ बिभत्सति त: न्ति, सि थः थ, बिभन्सिामि वः मः। १५४८ ग्रन्थश् (ग्रन्थ्) संदर्भे । २ बिभन्त्सेत् ताम् युः, : तम् त, यम् व म। १ जिग्रन्थिषति त: न्ति, सि थ: थ, जिग्रन्थिषामि वः मः। ३ बिभन्त्सतु/तात् ताम् न्तु, : तात् तम् त, विभन्सिानि व म। २ जिग्रन्थिषेत् ताम् युः, : तम् त, यम् व म।। ४ अबिभत्सत् ताम् न, : तम् त, म अबिभन्सिाव म। ३ जिग्रन्थिषतु/तात् ताम् न्तु, : तात् तम् त, जिग्रन्थिषानि व | ५ अबिभत्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व म। सिष्म। ४ अजिग्रन्थिषत् ताम् न, : तम् त, म् अजिग्रन्थिषाव मा ६ बिभन्साम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिग्रन्थिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व बिभन्त्सिाञ्चकार बिभन्सिामास । षिष्म। |७ बिभन्त्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिग्रन्थिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, | ८ बिभत्सता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। जिग्रन्थिषाञ्चकार जिग्रन्थिषामास। ९ बिभन्त्सष्यति त न्ति सि थः थ, बिभन्सिष्यामि वः मः। ७ जिग्रन्थिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अबिभन्त्सिष्याव म। ८ जिग्रन्थिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिभन्सष्यत् ताम् न, : तम् त म ९ जिग्रन्थिषिष्यति तः न्ति, सि थः थ, जिग्रन्थिषिष्यामि वः १५५३ क्षुभश् (क्षुभ्) संचलने। क्षुभच् ११९९ वद्रूपाणि। मः। (अजिग्रन्थिषिष्याव म। १५५४ णभश् (नभ्) णभव्। १२०० वद्रूपाणि। १० अजिग्रन्थिषिष्यत् ताम् न्, : तम् त म १५५५ तुभश् (तुभ) तुभव १२०१ वदूपाणि। सर्वत्र बिभन्त्सि स्थाने बिभन्त्स इति शुद्धम्। १५४९ कुन्थश् (कुन्थ्) संकेशे। कुथु २८८ वद्रूपाणि। १५५६ खवश् (खव्) हेठवत्। १५५० मृदश् (मृद्) क्षोदे।। १ चिखविषति त: न्ति, सि थः थ, चिखविषामि वः मः। १ मिमर्दिषति तः न्ति, सि थ: थ, मिमर्दिषामि वः मः। २ चिखविषेत् ताम् युः, : तम् त, यम् व म। २ मिमर्दिषेत् ताम् युः, : तम् त, यम् व म । ३ चिखविषतु/तात् ताम् न्तु, : तात् तम् त, चिखविषानि व ३ मिमर्दिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्दिषानि व म। | मा ४ अमिमदिष त् ताम् न, : तम् त, म् अमिमदिषाव म। अचिखविषत ताम न. : तम त, म अचिखविषाव म। Page #371 -------------------------------------------------------------------------- ________________ 362 धातुरलाकर तृतीय भाग ५ अचिखविषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ८ अशिशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ अशिशिषिष्यति त: न्ति, सि थः थ, अशिशिषिष्यामि वः ६ चिखविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मः। (आशिशिषिष्याव म। चिखविषाञ्चकार चिखविषामास । १० आशिशिषिष्यत् ताम् न्, : तम् त म ७ चिखविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १५५९ इषश् (इष्) आभीक्ष्ण्ये। इषच् ११६५ वदूपाणि। ८ चिखविषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १५६० विषश् (विष्) विप्रयोगे। विषू ५२८ वद्रूपाणि। ९ चिखविषिष्यति त: न्ति, सि थः थ, चिखविषिष्यामि वः १५६१ पुषश् (पुष्) स्नेहसेचन पुरणेषु। पुषू ६३२ मः। (अचिखविषिष्याव म। __वद्रूपाणि। १० अचिखविषिष्यत्-ताम् न्, : तम् त म १५६२ लुण्श (प्लुष्) स्नेहसेचन पुरणेषु प्लुष् ५३३ १५५७ किशोश् (किश्) विबाधने । वदूपाणि। १ चिक्लेशिषति तः न्ति, सि थ: थ, चिक्लेशिषामि वः मः। १५६३ मुषश् (मुश्) स्तेये। मुष् ५१३ वद्रूपाणि। २ चिक्लेशिषेत् ताम् युः, : तम् त, यम् व म। १५६४ पुषश् (पुष्) पुष्ट। पुष् ५३६ वद्रूपाणि। ३ चिक्लेशिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्लेशिषानि व १५६५ कुषश् (कुष्) निष्कर्षे । म। १ चुकोषिषति त: न्ति, सि थ: थ, चुकोषिषामि वः मः। ४ अचिक्लेशिषत् ताम् न्, : तम् त, म् अचिक्लेशिषाव म। २ चुकोषिषेत् ताम् युः, : तम् त, यम् व म। अचिक्लेशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | , | ३ चुकोषिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोषिषानि व षिष्म। मा ६ चिक्लेशिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ४ अचुकोषिषत् ताम् न, : तम् त, म् अचुकोषिषाव म। चिकेशिषाञ्चकार चिक्लेशिषामास । | ५ अचुकोषिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिकेशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिकेशिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः।। ६ चुकोषिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ९ चिक्केशिषिष्यति त: न्ति, सि थः थ, चिक्केशिषिष्यामि वः चुकोषिषाञ्चकार चुकोषिषाम्बभूव। मः। (अचिक्केशिषिष्याव म।। ७ चुकोषिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिक्केशिषिष्यत् ताम् न्, : तम् त म ८ चुकोषिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १५५८ अशश् (अश्) भोजने । ९ चुकोषिषिष्यति तः न्ति, सि थः थ, चुकोषिषिष्यामि वः १ अशिशिषति त: न्ति, सि थ: थ, अशिशिषामि वः मः।। मः। (अचुकोषिषिष्याव म। | १० अचुकोषिषिष्यत् ताम् न्, : तम् त म २ अशिशिषेत् ताम् युः, : तम् त, यम् व म। पक्षे चुकोस्थाने चुकुइति ज्ञेयम्। ३ अशिशिषतु/तात् ताम् न्तु, : तात् तम् त, अशिशिषानि व मा १५६६ ध्रसूश् (ध्रस्) उच्छे । ४ आशिशिषत् ताम् न, : तम् त, म आशिशिषाव म। १ दिधसिषति त: न्ति, सि थः थ, दिध्रसिषामि वः मः। ५ आशिशिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | २ दिनसिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ दिनसिषतु/तात् ताम् न्तु, : तात् तम् त, दिप्रसिपानि व म। ६ अशिशिषामास सतः सः, सिथ सथः स, स सिव सिम. | ४ अदिधसिषत् ताम् न्, : तम् त, म् अदिधसिषाव म। अशिशिषाञ्चकार अशिशिषाम्बभूव। ५ अदिध्रसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ अशिशिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। Page #372 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 363 ६ दिध्रसिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, ॥ अथ चुरादिगणः ॥ दिध्रसिषाञ्चकार दिध्रसिषामास । ७ दिनसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १५६८ चुरण (चुर) स्तेये। ८ दिध्रसिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | १ चुचोरयिषति त: न्ति, सि थः थ, चुचोरयिषामि वः मः। ९ दिध्रसिषिष्यति त: न्ति, सि थः थ, दिध्रसिषिष्यामि वः मः। २ चचोरयिषेत् ताम् युः, : तम् त, यम् व म। (अदिध्रसिषिष्याव म। ३ चुचोरयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचोरयिषानि व १० अदिध्रसिषिष्यत् ताम् न्, : तम् त म महि। १५६७ वृङश् (वृ) संभक्तौ । ४ अचुचोरयिषत् ताम् न्, : तम् त, म् अचुचोरयिषाव म। १ विवरिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। - ५ अचुचोरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विवरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षिष्म। ३ विवरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ६ चुचोरयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षामहै। चुचोरयिषाञ्चकार चुचोरयिषामास । ४ अविवरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। ७ चुचोरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविवरिषिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम, ध्वम षि ८ चुचोरयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ष्वहि ष्महि। ९ चुचोरयिषिष्यति तः न्ति, सि थ: थ, चुचोरयिषिष्यामि वः ६ विवरिषाञ्चक्रे काते क्रिरे, कृष काथे कृट्वे, के कृवहे | मः। (अचुचोरविषिष्याव म। कृमहे, विवरिषाम्बभूव विवरिषामास। | १० अचुचोरयिषिष्यत् ताम् न. : तम् त म ७ विवरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १५६९ पृण (पृ) पूरणे। ८ विवरिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। | १ पिपारयिषति त: न्ति, सि थः थ, पिपारयिषामि वः मः। ९ विवरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ पिपारयिषेत् ताम् युः, : तम् त, यम् व म। ध्यामहे। १० अविवरिषिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये | ३ पिपारयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपारयिषानि व ष्यावहि ष्यामहि। म। पक्षे विवरिस्थाने विवरीइति वुवर इति च ज्ञेयम्। ४ अपिपारयिषत् ताम् न, : तम् त, म् अपिपारयिषाव म। ॥ तृतीयभागे ऋयादिगण: संपूर्णः।। ५ अपिपारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ पिपारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपारयिषाञ्चकार पिपारयिषामास । ७ पिपारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपारयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पिपारयिषिष्यति त: न्ति, सि थः थ, पिपारयिषिष्यामि वः मः। (अपिपारयिषिष्याव म। १० अपिपारयिषिष्यत् ताम् न, : तम् त म Page #373 -------------------------------------------------------------------------- ________________ 364 धातुरत्नाकर तृतीय भाग मः। १५७० घृण (घृ) स्त्रवणे । १५७२ वल्कण (वल्क्) भाषणे । १ जिघारयिषति त: न्ति, सि थः थ, जिघारयिषामि वः मः। १ विवल्कयिषति त: न्ति, सि थः थ, विवल्कयिषामि वः २ जिघारयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिघारयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघारयिषानि ! २ विवल्कयिषेत् ताम् युः, : तम् त, यम् व म। व म। | ३ विवल्कयिषतु/तात् ताम् न्तु, : तात् तम् त, ४ अजिघारयिषत् ताम् न. : तम त. म अजिघारयिषाव म। । विवल्कयिषानि व म। ५ अजिघारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ४ अविवल्कयिषत् ताम् न्, : तम् त, म् अविवल्कयिषाव म। पिष्म। ५ अविवल्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ६ जिघारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। जिघारयिषाञ्चकार जिघारयिषामास । | ६ विवल्कयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ७ जिघारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। _ विवल्कयिषाञ्चकार विवल्कयिषाम्बभूव। ८ जिघारयिपिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवल्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिघारयिषिष्यति तः न्ति, सि थः थ, जिघारयिषिष्यामि वः | ८ विवल्कयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अजिघारयिषिष्याव म। ९ विवल्कयिषिष्यति त: न्ति, सि थः थ, विवल्कयिषिष्यामि १० अजिघारयिषिष्यत् ताम् न, : तम् तम व: मः । (अविवल्कयिषिष्याव म। १० अविवल्कयिषिष्यत् ताम् न, : तम् त म १५७१ श्वल्क (श्वल्क्) भाषणे। १ शिश्वल्कयिषति त: न्ति, सि थः थ, शिश्वल्कयिषामि वः १५७३ नक्क् (नक्क्) नाशने । मः। | १ निनक्कयिषति त: न्ति, सि थः थ, निनक्कयिषामि वः २ शिश्वल्कयिषेत् ताम् युः, : तम् त, यम् व म। मः। ३ शिश्वल्कयिषतु/तात् ताम् न्तु, : तात् तम् त, २ निनक्कयिषेत् ताम् युः, : तम् त, यम् व म। शिश्वल्कयिषानि व म। ३ निनक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, निनक्कयिषानि ४ अशिश्वल्कयिषत् ताम् न्, : तम् त, म् अशिश्वल्कयिषाव वमा ४ अनिनक्कयिषत् ताम् न्, : तम् त, म् अनिनक्कयिषाव म। ५ अशिश्वल्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ अनिनक्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्व षिष्म। ६ शिश्वल्कयिषाज्ञकार ऋतः ऋः, कर्थ ऋथः ऋ, कार कर | ६ निनक्कयिषामास सतुः सुः, सिथ सथः स, स सिव सिम, कृव, कम शिश्वल्कयिषाम्बभूव शिश्वल्कयिषामास। निनक्कयिषाञ्चकार निनक्कयिषाम्बभूव। ७ शिश्वल्कयिष्यात् स्ताम् सः, : स्तम स्त, सम स्व स्म। | ७ निनक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ शिश्वल्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। । ८ निनक्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ निनक्कयिषिष्यति त: न्ति. सि थः थ, निनक्कयिषिष्यामि ९ शिश्वल्कयिषिष्यति त: न्ति, सि थः थ, शिश्वल्कयिषिष्यामि | व: मः। (अनिनक्कयिषिष्याव म। व: मः। (अशिश्वल्कयिषिष्याव म। १० अनिनक्कयिषिष्यत् ताम् न्, : तम् त म १० अशिश्वल्कयिषिष्यत् ताम् न्, : तम् त म Page #374 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 365 १५७४ धक्क् (धक्क्) नाशने । १५७६ चुक्क (चुक्क्) व्यथने । १ दिधक्कयिषति त: न्ति, सि थः थ, दिधक्कयिषामि वः | १ चचक्कयिषति त: न्ति, सि थः थ, चुचुक्कयिषामि वः मः। २ दिधवकयिषेत् ताम् युः, : तम् त, यम् व म। २ चुचुक्कयिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिधक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, दिधक्कयिषानि | ३ चुचुक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, व म। चुचुक्कयिषानि व म। ४ अदिधक्कयिषत् ताम् न्, : तम् त, म् अदिधक्कयिषाव म। ४ अचुचुक्कयिषत् ताम् न्, : तम् त, म् अचुचुक्कयिषाव म। ५ अदिधक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ५ अचुचुक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्व षिष्म। ६ दिधक्कयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ६ चुचुक्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिधक्कयिषाम्बभूव दिधक्कयिषामास। ७ दिधक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ___ कृव, कृम चुचुक्कयिषाम्बभूव चुचुक्कयिषामास। | ७ चुचुक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिधक्कयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दिधक्कयिषिष्यति त: न्ति, सि थ: थ. दिधक्कयिषिष्यामि ८ चुचुक्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अदिधक्कयिषिष्याव म। ९ चचक्कयिषिष्यति त: न्ति, सि थ: थ, चचक्कयिषिष्यामि १० अदिधक्कयिषिष्यत् ताम् न्, : तम् त म व: मः। (अचुचुक्कयिषिष्याव म। १० अचुचुक्कयिषिष्यत् ताम् न्, : तम् त म १५७५ चक्कण (चक्क्) व्यथने । १ चिचक्कयिषति त: न्ति, सि थः थ. चिचक्कयिषामि वः १५७७ टकुण् (ट) बन्धने । मः। १ टिटङ्कयिषति त: न्ति, सि थः थ, टिटङ्कयिषामि वः मः। २ चिचक्कयिषेत् ताम् युः, : तम् त, यम् व म। २ टिटङ्कयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, | ३ टिटङ्कयिषतु/तात् ताम् न्तु, : तात् तम् त, टिटङ्कयिषानि व चिचक्कयिषानि व म। मा ४ अचिचक्कयिषत् ताम् न्, : तम् त, म् अचिचक्कयिषाव | ४ अटिटङ्कयिषत् ताम् न्, : तम् त, म् अटिटङ्कयिषाव म। म। अटिटङ्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचिचक्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ टिटङ्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिचक्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | कृम टिटङ्कयिषाम्बभूव टिटङ्कयिषामास। कृव, कृम चिचक्कयिषाम्बभूव चिचक्कयिषामास। | ७ टिटङ्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिचक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ टिटयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिचक्कयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ टिटङ्कयिषिष्यति त: न्ति, सि थः थ, टिटवयिषिष्यामि वः ९ चिचक्कयिषिष्यति त: न्ति, सि थः थ, चिचक्कयिषिष्यामि | मः। (अस्टिङ्कयिषिष्याव म। व: मः। (अचिचक्कयिषिष्याव म। १० अटिटङ्कयिषिष्यत् ताम् न्, : तम् त म १० अचिचक्कयिषिष्यत् ताम् न, : तम् त म षिष्म। Page #375 -------------------------------------------------------------------------- ________________ 366 धातुरत्नाकर तृतीय भाग मा ३. पिपञ्चयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपञ्चयिषानि व १५७८ अर्कण् (अ) स्तवने । १ अर्चिकयिषति त: न्ति, सि थः थ, अचिकयिषामि वः मः। । ४ अपिपञ्चयिषत् ताम् न, : तम् त, म् अपिपञ्चयिषाव म। २ अर्चिकयिषेत् ताम् युः, : तम् त, यम् व मः। | ५ अपिपञ्चयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ३ अचिकायषतु/तात् ताम् न्तु,: तात् तम् त, अचिकयिषानि व मा ६ पिपञ्चयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ आचिकयिषत् ताम् न, : तम त, म आचिकयिषाव म। पिपञ्चयिषाञ्चकार पिपञ्चयिषाम्बभूव। ५ आर्चिकयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिपञ्चयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ पिपञ्चयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अर्चिकयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ पिपञ्चयिषिष्यति तः न्ति, सि थ: थ, पिपञ्चयिषिष्यामि वः ___ अर्चिकयिषाञ्चकार अर्चिकयिषाम्बभूव। मः। (अपिपञ्चयिषिष्याव म। ७ अचिकयिष्यात् स्ताम् सः, : स्तम स्त. सम स्व स्म। | १० अपिपञ्चयिषिष्यत् ताम् न, : तम् तम ८ अर्चिकयिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।। १५८१ म्लेछण् (म्लेच्छ्) म्लेच्छने । ९ अर्चिकयिषिष्यति त: न्ति, सि थः थ, अर्चिकयिषिष्यामि | १ मिम्लेच्छयिषति त: न्ति, सि थः थ, मिम्लेच्छयिषामि वः व: मः। (आर्चिकयिषिष्याव म। मः। १० आर्चिकयिषिष्यत् ताम् न्, : तम् त म २ मिम्लेच्छयिषेत् ताम् युः, : तम् त, यम् व म। १५७९ पिचण् (पिच्) कुट्टने । ३ मिम्लेच्छयिषतु/तात् ताम् न्तु, : तात् तम् त, १ पिपिच्चयिषति त: न्ति, सि थः थ, पिपिचयिषामि वः मः। मिम्लेच्छयिषानि व म। २ पिपिचयिषेत् ताम् युः, : तम् त, यम् व म। | ४ अमिम्लेच्छयिषत् ताम् न, : तम् त, म अमिम्लेच्छयिषाव ३ पिपिचयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिचयिषानि | मा व म। | ५ अमिम्लेच्छयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अपिपिच्चयिषत् ताम् न्, : तम् त, म् अपिपिचयिषाव म। | षिष्व षिष्म। ५ अपिपिचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ मिम्लेच्छयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्म। कृव, कृम मिम्लेच्छयिषाम्बभूव मिम्लेच्छयिषामास। ६ पिपिचयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ मिम्लेच्छयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिपिचयिषाञ्चकार पिपिचयिषाम्बभूव। ८ मिम्लेच्छयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिपिचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिम्लेच्छयिषिष्यति तः न्ति, सि थः थ, ८ पिपिचयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मिम्लेच्छयिषिष्यामि वः मः। (अमिम्लेच्छयिषिष्याव म। ९ पिपिच्चयिषिष्यति त: न्ति, सि थः थ, पिपिचयिषिष्यामि वः । १० अमिम्लेच्छयिषिष्यत् ताम् न्, : तम् त म मः। (अपिपिञ्चयिषिष्याव म। १० अपिपिचयिषिष्यत् ताम् न, : तम् त म १५८२ ऊर्जण् (ऊ) बलप्राणनयोः। १ ऊर्जिजयिषति त: न्ति, सि थः थ, ऊर्जिजयिषामि वः मः। १५८० पचुण (पञ्च्) विस्तारे । २ ऊर्जिजयिषेत् ताम् युः, : तम् त, यम् व म। १ पिपञ्चयिषति त: न्ति, सि थः थ, पिपञ्चयिषामि वः मः।। ३ ऊर्जिजयिषतु/तात् ताम् न्तु, : तात् तम् त, ऊर्जिजयिषानि २ पिपञ्चयिषेत् ताम् युः, : तम् त, यम् व म। व म। Page #376 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 367 ४ और्जिजयिषत् ताम् न्, : तम् त, म् और्जिजयिषाव म। ६ पिपिञ्जयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ५ औजिजयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व । पिपिञ्जयिषाञ्चकार पिपिञ्जयिषामास । षिष्म। ७ पिपिञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ ऊजिजयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ८ पिपिञ्जयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ऊर्जिजयिषाञ्चकार ऊर्जिजयिषाम्बभूव। ९ पिपिञ्जयिषिष्यति त: न्ति, सि थः थ, पिपिञ्जयिषिष्यामि ७ ऊर्जिजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अपिपिञ्जयिषिष्याव म। ८ ऊर्जिजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपिञ्जयिषिष्यत् ताम् न्, : तम् त म ९ ऊर्जिजयिषिष्यति त: न्ति, सि थः थ, ऊर्जिजयिषिष्यामि वः १५८५ क्षजुण (क्षजू) कृच्छ्रजीवने । मः। (और्जिजयिषिष्याव म। १ चिक्षञ्जयिषति त: न्ति, सि थ: थ, चिक्षञ्जयिषामि वः मः। १० और्जिजयिषिष्यत् ताम् न्, : तम् त म २ चिक्षञ्जयिषेत् ताम् युः, : तम् त, यम् व म। १५८३ तुजु (तुङ्) हिंसाबलदान निकेतनेषु । ३ चिक्षञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षञ्जयिषानि १ तुतुञ्जयिषति त: न्ति, सि थ: थ, तुतञ्जयिषामि वः मः। व म। २ तुतुञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ४ अचिक्षञ्जयिषत् ताम् न्, : तम् त, म् अचिक्षञ्जयिषाव म। ३ तुतुञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुञ्जयिषानि व ५ अचिक्षञ्जयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतुतुञ्जयिषत् ताम् न्, : तम् त, म् अतुतुञ्जयिषाव म। ६ चिक्षञ्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अतुतुञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिक्षञ्जयिषाञ्चकार चिक्षञ्जयिषामास । षिष्म। ७ चिक्षञ्जयिष्यात स्ताम स:.: स्तम स्त. सम स्व स्म। ६ तुतुञ्जयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ चिक्षञ्जयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। कृम तुतुञ्जयिषाम्बभूव तुतुञ्जयिषामास। ९ चिक्षञ्जयिषिष्यति तः न्ति, सि थः थ, चिक्षञ्जयिषिष्यामि ७ तुतुञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अचिक्षञ्जयिषिष्याव म। ८ तुतुञ्जयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिक्षञ्जयिषिष्यत् ताम् न्, : तम् त म . ९ तुतुञ्जयिषिष्यति त: न्ति, सि थ: थ, तुतुञ्जयिषिष्यामि वः १५८६ पूजण (पूज्) पूजायाम् । मः। (अतुतुञ्जयिषिष्याव म। १० अतुतुञ्जयिषिष्यत् ताम् न्, : तम् त म १ पुपूजयिषति त: न्ति, सेि थः थ, पपूजयिषामि वः मः। २ पुपूजयिषेत् ताम् युः, : तम् त, यम् व म। १५८४ पिजुण् (पिब्) हिंसाबलदान निकेतनेषु । ३ पुपूजयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूजयिषानि व १ पिपिञ्जयिषति त: न्ति, सि थः थ, पिपिञ्जयिषामि वः मः। मा २ पिपिञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपुपूजयिषत् ताम् न्, : तम् त, म् अपुपूजयिषाव म। ३ पिपिञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिञ्जयिषानि | ५ अपुपूजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। ४ अपिपिञ्जयिषत् ताम् न्, : तम् त, म् अपिपिञ्जयिषाव म। । ६ पुपूजयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपिपिञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | पुपूजयिषाशकार पुपूजयिषामास । पिष्व षिष्म। | ७ पुपूजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। Page #377 -------------------------------------------------------------------------- ________________ 368 धातुरत्नाकर तृतीय भाग षिष्म। ८ पपूजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १५८९ तिजण (तिज्) निशाने । ९ पुपूजयिषिष्यति तः न्ति, सि थः थ, पुपूजयिषिष्यामि वः १ तितेजयिषति त: न्ति, सि थः थ, तितेजयिषामि वः मः। मः। (अपुपूजयिषिष्याव मा २ तितेजयिषेत् ताम् युः, : तम् त, यम् व म। १० अपुपूजयिषिष्यत् ताम् न, : तम् त म ३ तितेजयिषतु/तात् ताम् न्तु, : तात् तम् त, तितेजयिषानि व १५८७ गजण् (गज्) शब्दे । ४ अतितेजयिषत् ताम् न्, : तम् त, म् तितेजयिषाव म। १ जिगाजयिषति त: न्ति, सि थः थ, जिगाजयिषामि वः मः। ५ अतितेजयिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व २ जिगाजयिषेत् ताम् युः, : तम् त, यम् व म। ३ जिगाजयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगाजयिषानि ६ तितेजयिषाम्बभूव वतु: वु:, विथ वथुः व, व विव विम, व म। तितेजयिषाञ्चकार तितेजयिषामास । ४ अजिगाजयिषत् ताम् न्, : तम् त, म् अजिगाजयिषाव म। ७ तितेजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिगाजयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ८ तितेजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्व षिष्म। ९ तितेजयिषिष्यति तः न्ति, सि थः थ, तितेजयिषिष्यामि वः ६ जिगाजयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर मः। (अतितेजयिषिष्याव म। कव, कम जिगाजयिषाम्बभूव जिगाजयिषामास। १० अतितेजयिषिष्यत् ताम् न्, : तम् त म ७ जिगाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिगाजयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १५९० वजण (वज्) मार्गणसंस्कारगत्योः। ९ जिगाजयिषिष्यति त: न्ति, सि थ: थ, जिगाजयिषिष्यामि | १ विवाजयिषति त: न्ति, सि थ: थ, विवाजयिषामि वः मः। व. मः। (अजिगाजयिषिष्याव मा २ विवाजयिषेत् ताम् युः, : तम् त, यम् व म। १० अजिगाजयिषिष्यत् ताम् न्, : तम् त म ३ विवाजयिषतु/तात् ताम् न्तु, : तात् तम् त, विवाजयिषानि १५८८ मार्जण् (मा) शब्दे । वमा १ मिमार्जयिषति त: न्ति, सि थ: थ, मिमार्जयिषामि वः मः। । ४ अविवाजयिषत् ताम् न. : तम् त, म् अविवाजयिषाव म। २ मिमार्जयिषेत् ताम् युः, : तम् त, यम् व म।। १ अविवाजयिषीत षिष्टाम षिषः षी: षिष्टम षिष्ट षिषम ३ मिमार्जयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमार्जयिषानि | व म। ६ विवाजयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अमिमार्जयिषत् ताम् न्, : तम् त, म् अमिमार्जयिषाव म। कृव, कृम विवाजयिषाम्बभूव विवाजयिषामास। ५ अमिमार्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ विवाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्व षिष्म। ८ विवाजयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ मिमार्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ विवाजयिषिष्यति त: न्ति, सि थः थ, विवाजयिषिष्यामि मिमार्जयिषाञ्चकार मिमार्जयिषामास । वः मः। (अविवाजयिषिष्याव म। ७ मिमार्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अविवाजयिषिष्यत् ताम् न्, : तम् त म ८ मिमार्जयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १५९१ व्रजण (व्रज्) मार्गणसंस्कारगत्योः। ९ मिमार्जयिषिष्यति त: न्ति, सि थः थ, मिमार्जयिषिष्यामि | व: मः। (अमिमार्जयिषिष्याव म। १ विव्राजयिषति त: न्ति, सि थः थ, विव्राजयिषामि वः मः। १० अमिमार्जयिषिष्यत् ताम् न्, : तम् त म २ विवाजयिषेत् ताम् युः, : तम् त, यम् व म। Page #378 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 369 ३ विवाजयिषतु/तात् ताम् न्तु, : तात् तम् त, विवाजयिषानि | ६ निनाटयिषामास सत् सः, सिथ सथुः स, स सिव सिम, व मा | निनाटयिषाञ्चकार निनाटयिषाम्बभूव। ४ अविवाजयिषत् ताम् न्, : तम् त, म् अविवाजयिषाव म। | ७ निनाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविव्राजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ८ निनाटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्व षिष्म। ९ निनाटयिषिष्यति त: न्ति, सि थः थ, निनाटयिषिष्यामि वः ६ विवाजयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । मः। (अनिनाटयिषिष्याव म। विव्राजयिषाञ्चकार विव्राजयिषामास । १० अनिनाटयिषिष्यत् ताम् न्, : तम् त म ७ विवाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १५९४ तुटण् (तुट्) छेदने । ८ विव्राजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मःr ९ विव्राजयिषिष्यति त: न्ति, सि थः थ, विव्राजयिषिष्यामि | १ तुतोटयिषति त: न्ति, सि थ: थ, तुतोटयिषामि वः मः। व: मः। (अविव्राजयिषिष्याव म।। २ तुतोटयिषेत् ताम् यु:, : तम् त, यम् व म। १० अविव्राजयिषिष्यत् ताम् न, : तम् त म ३ तुतोटयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोटयिषानि व १५९२ रुजण् (रुज्) हिंसायाम् । म। १ रुरोजयिषति त: न्ति, सि थः थ, रुरोजयिषामि वः मः। | ४ अतुतोटयिषत् ताम् न्, : तम् त, म् अतुतोटयिषाव म। २ रुरोजयिषेत् ताम् युः, : तम् त, यम् व म । | ५ अतुतोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ रुरोजयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोजयिषानि व षिष्म। मा ६ तुतोटयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अरुरोजयिष त् ताम् न्, : तम् त, म अरुरोजयिषाव म। | कृम तुतोटयिषाम्बभूव तुतोटयिषामास। ५ असरोजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ तुतोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ तुतोटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रोजयिषामास सत् सः, सिथ सथः स, स सिव सिम, ९ तुतोटयिषिष्यति तः न्ति, सि थः थ, तुतोटयिषिष्यामि वः रोजयिषाञ्चकार रुरोजयिषाम्बभूव। मः। (अतुतोटयिषिष्याव म। ७ रुरोजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अतुतोटयिषिष्यत् ताम् न्, : तम् त म ८ रोजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १५९५ चुटण् (चुट्) छेदने । ९ रोजयिषिष्यति त: न्ति, सि थ: थ, रोजयिषिष्यामि वः १ चुचोटयिषति त: न्ति, सि थः थ, चुचोटयिषामि वः मः। मः। (अरुरोजयिषिष्याव म। १० अरुरोजयिषिष्यत् ताम् न, : तम् त म २ चुचोटयिषेत् ताम् युः, : तम् त, यम् व म। ३ चुचोटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचोटयिषानि व १५९३ नटण् (नट्) अवस्पन्दने । म। १ निनाटयिषति त: न्ति, सि थः थ, निनाटयिषामि वः मः। | ४ अचुचोटयिषत् ताम् न्, : तम् त, म् अचुचोटयिषाव म। २ निनाटयिषत् ताम् युः, : तम् त, यम् व म। | ५ अचुचोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ निनाटयिषतु/तात् ताम् न्तु, : तात् तम् त, निनाटयिषानि व | षिष्म। | ६ चुचोटयिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अनिनाटयिष त् ताम् न्, : तम् त, म् अनिनाटयिषाव म। कृव, कृम चुचोटयिषाम्बभूव चुचोटयिषामास। ५ अनिनाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ! ७ चुचोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुचोटयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। Page #379 -------------------------------------------------------------------------- ________________ 370 धातुरलाकर तृतीय भाग षिष्म। व म। ९ चुचोटयिषिष्यति तः न्ति, सि थ: थ, चुचोटयिषिष्यामि वः १५९८ कुट्टण (कुट्ट) कुत्सने च । मः। (अचुचोटयिषिष्याव म। १ चुकुट्टयिषति त: न्ति, सि थ: थ, चुकट्टयिषामि वः मः। १० अचुचोटयिषिष्यत् ताम् न, : तम् त म २ चुकुट्टयिषेत् ताम् युः, : तम् त, यम् व म। १५९६ चुटुण् (चुण्ट) छेदने । ३ चुकुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुट्टयिषानि व म। १ चुचुण्टयिषति त: न्ति, सि थः थ, चचण्टयिषामि वः मः। ४ अचुकुट्टयिषत् ताम् न्, : तम् त, म् अचुकुट्टयिषाव म। २ चुचुण्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुकुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुचुण्टयिषतु/तात् तमम् न्तु, : तात् तम् त, चुचुण्टयिषानि ६ चुकुट्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुचुण्टयिषत् ताम् न्, : तम् त, म् अचुचुण्टयिषाव म। चुकुट्टयिषाञ्चकार चुकुट्टयिषामास । ५ अचुचुण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चुकुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। - ८ चुकुट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुचुण्टयिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ चुकुट्टयिषिध्यति त: न्ति, सि थ: थ, चुकुट्टयिषिष्यामि वः कृव, कृम चुचुण्टयिषाम्बभूव चुचुण्टयिषामास। मः। (अचुकुट्टयिषिष्याव म। ७ चुचुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकुट्टयिषिष्यत् ताम् न्, : तम् त म ८ चुचुण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १५९९ पुट्टण (पुट्ट) अल्पीभावे । ९ चुचुण्टयिषिष्यति तः न्ति, सि थ: थ, चुचुण्टयिषिष्यामि वः १ पुपुट्टयिषति तः न्ति, सि थः थ, पुपुट्टयिषामि वः मः। मः। (अचुचुण्टयिषिष्याव म। २ पुपुट्टयिषेत् ताम् युः, : तम् त, यम् व म। १० अचुचुण्टयिषिष्यत् ताम् न्, : तम् त म ३ पुपुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुट्टयिषानि व १५९७ छुट्ण् (छुट्) छेदने । १ चुच्छोटयिषति तः न्ति, सि थ: थ, चुच्छोटयिषामि वः मः।। ४ अपुपुट्टयिषत् ताम् न्, : तम् त, म् अपुपुट्टयिषाव म। ५ अपुपुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चुच्छोटयिषेत् ताम् युः, : तम् त, यम् व म। ३ चुच्छोटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छोटयिषानि ६ पुपुट्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, व म। ४ अचुच्छोटयिषत् ताम् न्, : तम् त, म् अचुच्छोटयिषाव म। __कृम पुपुट्टयिषाम्बभूव पुपुट्टयिषामास। ५ अचुच्छोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ७ पुपुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ पुपुट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्छोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ पुपुट्टयिषिष्यति त: न्ति, सि थ: थ, पुपुट्टयिषिष्यामि वः मः। (अपुपुट्टयिषिष्याव म। चुच्छोटयिषाञ्चकार चुच्छोटयिषामास । १० अपुपुट्टयिषिष्यत् ताम् न, : तम् त म ७ चुच्छोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुच्छोटयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १६०० चुट्टण (चुट्ट) अल्पीभावे । ९ चच्छोटयिषिष्यति त: न्ति. सि थः थ चच्छोटयिषिष्यामि | १ चुचुट्टायति त: न्ति, सिथः थ, चचद्रयिषामि वः मः। व: मः। (अचुच्छोटयिषिष्याव म। २ चुचुट्टयिषेत् ताम् युः, : तम् त, यम् व म । १० अचुच्छोटयिषिष्यत् ताम् न, : तम् त म ३ चुचुट्टयिषतु तात् ताम् न्तु, : तात् तम् त, चुचुट्टयिषानि व मा म। षिष्म। Page #380 -------------------------------------------------------------------------- ________________ पिष्म। म। सन्नन्तप्रक्रिया (चुरादिगण) ४ अचुचुट्टयिष त् ताम् न, : तम् त, म् अचुचुट्टयिषाव म। ७ पुपोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचुचुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ पुपोटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपोटयिषिष्यति त: न्ति, सि थः थ, पुपोटयिषिष्यामि वः ६ चुचुट्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | मः। (अपुपोटयिषिष्याव म। चुचुट्टयिषाञ्चकार चुचुट्टयिषाम्बभूव। १० अपुपोटयिषिष्यत् ताम् न, : तम् त म ७ चुचुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १६०३ मुटण (मुट्) संचूर्णने । ८ चुचुदृयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ चुचुट्टयिषिष्यति त: न्ति, सि थः थ, चुचुट्टयिषिष्यामि वः | १ मुमोटयिषति त: न्ति, सि थः थ, मुमोटयिषामि वः मः। मः। (अचुचुट्टयिषिष्याव म। | २ मुमोटयिषेत् ताम् युः, : तम् त, यम् व म। १० अचुचुट्टयिषिष्यत् ताम् न्, : तम् त म ३ मुमोटयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोटयिषानि व १६०१ षुट्टण् (सुट्ट) अल्पीभावे । म। १ सुषुट्टयिषति तः न्ति, सि थः थ, सुषुट्टयिषामि वः मः। ४ अमुमोटयिषत् ताम् न्, : तम् त, म् अमुमोटयिषाव म। २ सुषुट्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अमुमोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ सुषुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, सुषुट्टयिषानि व षिष्म। ६ मुमोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ असुषुट्टयिषत् ताम् न्, : तम् त, म् असुषुट्टयिषाव म। ___ मुमोटयिषाञ्चकार मुमोटयिषामास । ५ असुषुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व । ७ मुमोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमोटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सुषुट्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मुमाटायोषष्यात तः न्ति, सि थः थ, मुमोटयिषिष्यामि वः सुषुट्टयिषाञ्चकार सुषुट्टयिषामास । मः। (अमुमोटयिषिष्याव म। ७ सुषुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमुमोटयिषिष्यत् ताम् न, : तम् त म ८ सुषयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १६०४ अट्टण (अट्ट) अनादरे । - ९ सुषुट्टयिषिष्यति त: न्ति, सि थः थ, सुषुट्टयिषिष्यामि वः १ अटिट्टयिषति त: न्ति, सि थः थ, अटिट्टयिषामि वः मः। मः। (असुषुट्टयिषिष्याव म। २ अटिट्टयिषेत् ताम् युः, : तम् त, यम् व म। १० असुषुट्टयिषिष्यत् ताम् न्, : तम् त म ३ अटिट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, अटिट्टयिषानि व १६०२ पुटण् (पुट्) संचूर्णने। म। ४ आटिट्टयिष त् ताम् न्, : तम् त, म् आटिट्टयिषाव म। १ पुपोटयिषति त: न्ति, सि थः थ, पपोटयिषामि वः मः। [५ आटिट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पुपोटयिषेत् ताम् युः, : तम् त, यम् व म ।। षिष्म। ३ पुपोटयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपोटयिषानि व ६ अटिट्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ____ अटिट्टयिषाञ्चकार अटिट्टयिषाम्बभूव। ४ अपुपोटयिष त् ताम् न्, : तम् त, म् अपुपोटयिषाव म। ७ अटिट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपुपोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ अटिट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ अटिट्टयिषिष्यति त: न्ति, सि थः थ, अटिट्टयिषिष्यामि वः ६ पुपोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | मः। (आटिट्टयिषिष्याव म। पुपोटयिषाञ्चकार पुपोटयिषाम्बभूव। | १० आटिट्टयिषिष्यत् ताम् न्, : तम् त म मा Page #381 -------------------------------------------------------------------------- ________________ 372 धातुरत्नाकर तृतीय भाग वमा __ १६०५ स्मिटण (स्मिट) अनादरे । ३ सिस्नेटयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नेटयिषानि १ सिस्मेटयिषति त: न्ति, सि थः थ, सिस्मेटयिषामि वः मः। ४ असिस्नेटयिषत् ताम् न्, : तम् त, म् असिस्नेटयिषाव म। २ सिस्मेटयिषेत् ताम् युः, : तम् त, यम् व म। ३ सिस्मेटयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्मेटयिषानि ५ असिस्नेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। व म। ४ असिस्मेटयिषत् ताम् न, : तम् त, म असिस्मेटयिषाव म। ६ सिस्नेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्नेटयिषाञ्चकार सिस्नेटयिषामास । ५ असिस्मेटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। | ७ सिस्नेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ सिस्नेटयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सिस्मेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्मेटयिषाञ्चकार सिस्मेटयिषामास । ९ सिस्नेटयिषिष्यति त: न्ति, सि थः थ, सिस्नेटयिषिष्यामि ७ सिस्मेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वमः। (असिस्नेटयिषिष्याव म।। ८ सिस्मेटयिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। १० असिस्नेटयिषिष्यत् ताम् न्, : तम् त म ९ सिस्मेटयिषिष्यति त: न्ति, सि थः थ. सिस्मेटयिषिष्यामि १६०८ घट्टण (घट्ट) चलने । व: मः। (असिस्मेटयिषिष्याव म। १ जिघट्टयिषति त: न्ति, सि थ: थ, जिघट्टयिषामि वः मः। १० असिस्मेटयिषिष्यत् ताम् न, : तम् त म २ जिघट्टयिषेत् ताम् युः, : तम् त, यम् व म। १६०६ लुण्टण् (लुण्ट्) स्तेये च। ३ जिघट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघट्टयिषानि व १ लुलुण्टयिषति तः न्ति, सि थः थ, लुलुण्टयिषामि वः मः। मा २ लुलुण्टयिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिघट्टयिषत् ताम् न्, : तम् त, म् अजिघट्टयिषाव म। ३ लुलुण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुण्टयिषानि ५ अजिघट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। __षिष्म। ४ अलुलुण्टयिष त् ताम् न्, : तम् त, म् अलुलुण्टयिषाव म। ६ जिघट्टयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघट्टयिषाम्बभूव जिघट्टयिषामास। ५ अलुलुण्टयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ जिघट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघट्टयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लुलुण्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, लुलुण्टयिषाञ्चकार लुलुण्टयिषाम्बभूव। ९- जिघट्टयिषिष्यति त: न्ति, सि थ: थ, जिघट्टयिषिष्यामि वः मः। (अजिघट्टयिषिष्याव म। ७ लुलुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ललण्टयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिघट्टयिषिष्यत् ताम् न्, : तम् त म ९ लुलुण्टविषिष्यति तः न्ति, सि थः थ, लुलुण्टयिषिष्यामि १६०९ खट्टण (खट्ट) संवरणे । व: म:। (अलुलुण्टयिषिष्याव म। १ चिखट्टयिषति त: न्ति, सि थः थ, चिखट्टयिषामि वः मः। १० अलुलुण्टयिषिष्यत् ताम् न्, : तम् त म २ चिखट्टयिषेत् ताम् युः, : तम् त, यम् व म। १६०७ स्निटण (स्निट्) स्नेहने। ३ चिखट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, चिखट्टयिषानि वम। १ सिस्नेटयिषति त: न्ति, सि थः थ, सिस्नेटयिषामि वः मः। ४ अचिखट्टयिषत् ताम् न, : तम् त, म् अचिखट्टयिषाव म। २ सिस्नेटयिषेत् ताम् युः, : तम् त, यम् व म। Page #382 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 373 म। ५ अचिखट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ पिस्फेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। | ८ पिस्फेटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखट्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ९ पिस्फेटयिषिष्यति त: न्ति, सि थः थ, पिस्फेटयिषिष्यामि कृव, कृम चिखट्टयिषाम्बभूव चिखट्टयिषामास। व: मः। (अपिस्फेटयिषिष्याव म। ७ चिखट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिस्फेटयिषिष्यत् ताम् न्, : तम् त म ८ चिखट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। चिखट्टविषिष्यति त: न्ति, सि थः थ, चिखट्टयिषिष्यामि १६१२ स्फुटण (स्फुण्ट्) परिहासे । व: मः। (अचिखट्टयिषिष्याव म। | १ पुस्फुण्टयिषति त: न्ति, सि थः थ, पुस्फुण्टयिषामि वः १० अचिखट्टयिषिष्यत् ताम् न्, : तम् त म मः। १६१० षट्टण (सट्ट) हिंसायाम् । २ पुस्फुण्टयिषेत् ताम् युः, : तम् त, यम् व म। १ सिषयिषति त: न्ति, सि थः थ, सिषयिषामि वः मः। ३ पुस्फुण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुण्टयिषानि २ सिषट्टयिषेत् ताम् युः, : तम् त, यम् व म। व मा ३ सिषट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, सिषट्टयिषानि व | ४ अपुस्फुण्टयिषत् ताम् न्, : तम् त, म् अपुस्फुण्टयिषाव म। ५ अपुस्फुण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिषयिषत् ताम् न्, : तम् त, म् असिषट्टयिषाव म। षिष्व षिष्म। ५ असिषट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ पुस्फुण्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्मा कृव, कृम पुस्फुण्टयिषाम्बभूव पुस्फुण्टयिषामास। ६ सिषट्टयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ७ पुस्फुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिषट्टयिषाञ्चकार सिषट्टयिषामास । ८ पुस्फुण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ सिषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पुस्फुण्टयिषिष्यति त: न्ति, सि थः थ, प्रस्फुण्टयिषिष्यामि ८ सिषट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अपुस्फुण्टयिषिष्याव म। ९ सिषट्टयिषिष्यति त: न्ति, सि थ: थ, सिषट्टयिषिष्यामि वः । १० अपुस्फुण्टयिषिष्यत् ताम् न्, : तम् त म मः। (असिषट्टयिषिष्याव म। १६१३ कीटण् (कीट) वर्णने । १० असिषट्टयिषिष्यत् ताम् न, : तम् त म १ चिकीटयिषति त: न्ति, सि थ: थ, चिकीटयिषामि वः मः। १६११ स्फिटण् (स्फिट्) हिंसायाम् ।। २ चिकीटयिषेत् ताम् युः, : तम् त, यम् व म । | ३ चिकीटयिषत/तात ताम न्त. : तात तम त, चिकीटयिषानि १ पिस्फेटयिषति त: न्ति, सि थ: थ, पिस्फेटयिषामि वः मः। व म। २ पिस्फेटयिषेत् ताम् युः, : तम् त, यम् व म।। ४ अचिकीटयिष त् ताम् न्, : तम् त, म् अचिकीटयिषाव म। ३ पिस्फेटयिषत/तात् ताम् न्तु, : तात् तम त, पिस्फेटयिषानि ५ अचिकीटयिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् व म। षिष्व षिष्म। ४ अपिस्फेटयिषत् ताम् न्, : तम् त, म् अपिस्फेटयिषाव म। ६ चिकीटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अपिस्फेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् चिकीटयिषाञ्चकार चिकीटयिषाम्बभूव। षिष्व षिष्म। ७ चिकीटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पिस्फेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिकीटयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। पिस्फेटयिषाञ्चकार पिस्फेटयिषामास । Page #383 -------------------------------------------------------------------------- ________________ 374 षिष्म। धातुरत्नाकर तृतीय भाग ९ चिकीटयिषिष्यति त: न्ति, सि थ: थ, चिकीटयिषिष्यामि १६१६ शठण (श) संस्कारगत्योः। व: मः। (अचिकीटयिषिष्याव म। १ शिशठयिषति त: न्ति, सि थः थ. शिशठयिषामि वः मः। १० अचिकीटयिषिष्यत् ताम् न, : तम् त म २ शिशठयिषेत् ताम् युः, : तम् त, यम् व म। १६१४ वटुण् (वण्ट्) विभाजने । ३ शिशठयिषत/तात ताम न्तु, : तात तम त. शिशठयिषानि वमा १ विवण्टयिषति त: न्ति, सि थः थ, विवण्टयिषामि वः मः। ४ अशिशठयिषत् ताम् न्, : तम् त, म् अशिशठयिषाव म। २ विवण्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अशिशठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवण्टयिषतु/तात् वाम् न्तु, : तात् तम् त, विवण्टयिषानि व म। ६ शिशठयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अविवण्टयिषत् ताम् न, : तम् त, म् अविवण्टयिषाव म। कव, कृम शिशठयिषाम्बभूव शिशठयिषामास। ५ अविवण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ शिशठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व विष्म। ८ शिशठयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विवण्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ शिशठयिषिष्यति त: न्ति, सि थः थ, शिशठयिषिष्या मि कृव, कृम विवण्टयिषाम्बभूव विवण्टयिषामास। व: मः। (अशिशठयिषिष्याव म। ७ विवण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिशठयिषिष्यत् ताम् न्, : तम् त म ८ विवण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १६ १७ श्वठण (श्व) संस्कारगत्योः । ९ विवण्टयिषिष्यति त: न्ति, सि थः थ, विवण्टयिषिष्यामि वः मः। (अविवण्टयिषिष्याव म। १ शिश्वठयिषति त: न्ति, सि थ: थ, शिश्वठयिषामि व मः। १० अविवण्टयिषिष्यत् ताम् न्, : तम् त म २ शिश्वठयिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्वठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वठयिषानि १६१५ रुटण् (रुट्) रोषे । वमा १ रुरोटयिषति त: न्ति, सि थ; थ, रुरोटयिषामि वः मः। ४ अशिश्वठयिषत् ताम् न्, : तम् त, म् अशिश्वठयिषाव म। २ रुरोटयिषेत् ताम् युः, : तम् त, यम् व म । ५ अशिश्वठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ रुरोटयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोटयिषानि व | षिष्म। ६ शिश्वठयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अरुरोटयिष त् ताम् न्, : तम् त, म् अरुरोटयिषाव म। । शिश्वठयिषाञ्चकार शिश्वठयिषाम्बभूव। ५ अरुरोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शिश्वठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ शिश्वठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रुरोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ९ शिश्वठयिषिष्यति त: न्ति, सि थः थ, शिश्वठयिषिष्यामि वः रुरोटयिषाञ्चकार रुरोटयिषाम्बभूव। मः। (अशिश्वठयिषिष्याव म। ७ रुरोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिश्वठयिषिष्यत् ताम् न्, : तम् त म ८ रुरोटयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १६१८ श्वठण (श्वण्ठ्) संस्कारगत्योः। ९ रुरोटयिषिष्यति तः न्ति, सि थः थ, रुरोटयिषिष्यामि वः | मः। (अरुरोटयिषिष्याव म। १ शिश्वण्ठयिषति त: न्ति, सि थ: थ. शिश्वण्ठयिषामि वः १० अरुरोटयिषिष्यत् ताम् न्, : तम् त म मः। म। Page #384 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 375 म। २ शिवण्ठयिषेत् ताम् युः, : तम् त, यम् व मा ३ शुशुण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुण्ठयिषानि ३ शिश्वण्ठयिषत/तात् ताम् न्त, : तात् तम् त, | वम। शिश्वण्ठयिपानि व म। ४ अशुशुण्ठयिषत् ताम् न्, : तम् त, म् अशुशुण्ठयिषाव म। ४ अशिश्वण्ठयिषत् ताम् न्, : तम् त, म् अशिश्वण्ठयिषाव | ५ अशुशुण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अशिश्वण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ शुशुण्ठयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिष्व षिष्म। शुशुण्ठयिषाञ्चकार शुशुण्ठयिषाम्बभूव। ६ शिवण्ठयिषाञ्चकार ऋतः ऋ:. कर्थ ऋथः क्र. कार कर ७ शशण्ठयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। कृव, कृम शिश्वण्ठयिषाम्बभूव शिवण्ठयिषामास। ८ शुशुण्ठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ शिश्वण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शुशुण्ठयिषिष्यति त: न्ति, सि थः थ, शुशुण्ठयिषिष्यामि ८ शिश्वण्ठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अशुशुण्ठयिषिष्याव म। ९ शिवण्ठयिषिष्यति त: न्ति, सि थ: थ, शिश्वण्ठयिषिष्या मि | १० अशशुण्ठयिषिष्यत् ताम् न, : तम् त म व: मः। (अशिश्वण्ठयिषिष्याव म। १६२१ गुठुण (गुण्ठ) वेष्टने । १० अशिश्वण्ठयिषिष्यत् ताम् न्, : तम् त म १ जुगुण्ठयिषति तः न्ति, सि थः थ, जुगुण्ठयिषामि वः मः। १६१९ शुठण (शुल्) आलस्ये । २ जुगुण्ठयिषेत् ताम् युः, : तम् त, यम् व म। १ शुशोठयिषति त: न्ति, सि थः थ, शुशोठयिषामि वः मः। ३ जुगुण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुण्ठयिषानि २ शुशोठयिषेत् ताम् युः, : तम् त, यम् व म। ३ शुशोठयिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोठयिषानि | ४ अजुगुण्ठयिषत् ताम् न्, : तम् त, म् अजुगुण्ठयिषाव म। व म। ५ अजुगुण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अशुशोठयिषत् ताम् न्, : तम् त, म् अशुशोठयिषाव म। । षिष्म। ५ अशशाठयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व | जगण्ठयिषामास सतः सः सिथ सथः स. स सिव सिम, षिष्म। जुगुण्ठयिषाञ्चकार जुगुण्ठयिषाम्बभूव। ६ शुशोठयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ७ जुगुण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कृम शुशोठयिषाम्बभूव शुशोठयिषामास। ८ जुगुण्ठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ शशोठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ जुगुण्ठयिषिष्यति तः न्ति, सि थः थ, जुगुण्ठयिषिष्यामि ८ शुशोठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अजुगुण्ठयिषिष्याव म। ९ शुशोठयिषिष्यति त: न्ति, सि थः थ, शुशोठयिषिष्या मि १० अजुगुण्ठयिषिष्यत् ताम् न्, : तम् त म ___ वः मः। (अशुशोठयिषिष्याव म।। १० अशुशोठयिषिष्यत् ताम् न्, : तम् त म १६२२ लडण (लड्) उपसेवायाम् । १६२० शुठुण (शुल्) शोषणे। १ लिलाडयिषति त: न्ति, सि थ: थ, लिलाडयिषामि वः मः। १ शुशुण्ठयिषति त: न्ति, सि थः थ, शुशण्ठयिषामि वः मः।। २ लिलाडयिषेत् ताम् युः, : तम् त, यम् व म। २ शुशुण्ठयिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलाडयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाडयिषानि व म। वमा Page #385 -------------------------------------------------------------------------- ________________ 376 धातुरत्नाकर तृतीय भाग ४ अलिलाडयिषत् ताम् न्, : तम् त, म् अलिलाडयिषाव म। | ४ अलिलण्डयिषत् ताम् न्, : तम् त, म् अलिलण्डयिषाव ५ अलिलाडयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् म। षिष्व षिष्म। | ५ अलिलण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ६ लिलाडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | षिष्व षिष्म। लिलाडयिषाञ्चकार लिलाडयिषाम्बभूव। ६ लिलण्डयिषामास सतुः सुः, सिथ सथः स, स सिव सिम, ७ लिलाडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लिलण्डयिषाञ्चकार लिलण्डयिषाम्बभूव। ८ लिलाडयिषिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। ।७ लिलण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ लिलाडयिषिष्यति त: न्ति, सि थः थ, लिलाडयिषिष्यामि ८ लिलण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अलिलाडयिषिष्याव म।। ९ लिलण्डयिषिष्यति त: न्ति, सि थः थ, लिलण्डयिषिष्यामि १० अलिलाडयिषिष्यत् ताम् न्, : तम् त म व: मः। (अलिलण्डयिषिष्याव म। ... ऽस्य लत्वे लिलालयिषतिइत्यादि । १० अलिलण्डयिषिष्यत् ताम् न्, : तम् त म १६२३ स्फुडुण (स्फुड्) परिहासे । १६२५ पीडण (पीड्) गहने । १ पस्फण्डयिषति त: न्ति, सि थः थ, पस्फण्डयिषामि वः | १ पिपीडयिषति त: न्ति, सि थ: थ, पिपीडयिषामि वः मः। मः। २ पिपीडयिषेत् ताम् युः, : तम् त, यम् व म। २ पुस्फुण्डयिषेत् ताम् युः, : तम् त, यम् व म। | ३ पिपीडयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपीडयिषानि ३ पुस्फुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, | व म। पुस्फुण्डयिषानि व म। ४ अपिपीडयिषत् ताम् न, : तम् त, म अपिपीडयिषाव म। ४ अपुस्फुण्डयिषत् ताम् न, : तम् त, म् अपुस्फुण्डयिषाव | ५ अपिपीडयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ५ अपुस्फुण्डयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ६ पिपीडयिषाम्बभूव वतुः वु:, विध वथुः व, व विव विम, षिष्व षिष्म। पिपीडयिषाञ्चकार पिपीडयिषामास । ६ पुस्फुण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ पिपीडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ___ पुस्फुण्डयिषाञ्चकार पुस्फुण्डयिषामास । |८ पिपीडयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ पुस्फुण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ पिपीडयिषिष्यति त: न्ति, सि थ: थ, पिपीडयिषिष्यामि वः ८ पुस्फुण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। । मः। (अपिपीडयिषिष्याव म। ९ पुस्फुण्डयिषिष्यति तः न्ति, सि थः थ, पुस्फुण्डयिषिष्यामि | १० अपिपीडयिषिष्यत् ताम् न, : तम् त म वः मः। (अपुस्फुण्डयिषिष्याव म। १६२६ तडण् (तड्) आघाते । १० अपुस्फुण्डयिषिष्यत् ताम् न्, : तम् त म १ तिताडयिषति त: न्ति, सि थः थ, तिताडयिषामि वः मः। १६२४ ओलडुण् (ओलण्ड्) उत्क्षेपे। । २ तिताडयिषेत् ताम् युः, : तम् त, यम् व म। १ लिलण्डयिषति त: न्ति, सि थ: थ, लिलण्डयिषामि वः | ३ तिताडयिषतु/तात् ताम् न्तु, : तात् तम् त, तिताडयिषानि व मः। म। २ लिलण्डयिषेत् ताम् युः, : तम् त, यम् व मा | ४ अतिताडयिषत् ताम् न्, : तम् त, म् अतिताडयिषाव म। ३ लिलण्डयिण्नु/तात् ताम् न्तु, : तात् तम् त, | ५ अतिताडयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व लिलण्डयिषानि व म। षिष्म। Page #386 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 377 ६ तिताडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ चिखण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर तिताडयिषाञ्चकार तिताडयिषाम्बभूव। कृव, कृम चिखण्डयिषाम्बभूव चिखण्डयिषामास। ७ तिताडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिखण्डयिष्यात स्ताम् सः. : स्तम स्त, सम स्व स्म। ८ तिताडयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिखण्डयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। - ९ तिताडयिषिष्यति त: न्ति, सि थः थ, तिताडयिषिष्यामि वः | ९ चिखण्डयिषिष्यति त: न्ति, सि थः थ, चिखण्डयिषिष्या मः। (अतिताडयिषिष्याव म। मि व: मः। (अचिखण्डयिषिष्याव म। १० अतिताडयिषिष्यत् ताम् न्, : तम् त म १० अचिखण्डयिषिष्यत् ताम् न्, : तम् त म १६२७ खडण् (खड्) भेदे । १६२९ कडुण् (कण्ड्) खण्डने च । १ चिखाडयिषति तः न्ति, सि थः थ, चिखाडयिषामि वः | १ चिकण्डयिषति तः न्ति, सि थ: थ, चिकण्डयिषामि वः मः। मः। २ चिखाडयिषेत् ताम् युः, : तम् त, यम् व म। २ चिकण्डयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिखाडयिषत/तात् ताम् न्तु, : तात् तम् त, चिखाडयिषानि | ३ चिकण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, वमा चिकण्डयिषानि व म। ४ अचिखाडयिषत् ताम् न्, : तम् त, म् अचिखाडयिषाव म। ४ अचिकण्डयिषत् ताम् न्, : तम् त, म् अचिकण्डयिषाव ५ अचिखाडयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | मा षिष्व षिष्म। | ५ अचिकण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ६ चिखाडयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | षिष्व षिष्म। चिखाडयिषाञ्चकार चिखाडयिषामास । ६ चिकण्डयिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ७ चिखाडयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिकण्डयिषाञ्चकार चिकण्डयिषामास । ८ चिखाडयिषिता" रौ र:. सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखाडयिषिष्यति त: न्ति, सि थः थ, चिखाडयिषिष्यामि | ८ चिकण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः । (अचिखाडयिषिष्याव म। ९ चिकण्डयिषिष्यति त: न्ति, सि थः थ, चिकण्डयिषिष्यामि १० अचिखाडयिषिष्यत् ताम् न, : तम् त म व: मः। (अचिकण्डयिषिष्याव म।। १० अचिकण्डयिषिष्यत् ताम् न्, : तम् त म १६२८ खडुण् (खण्ड्) भेदे । १६३० कुडुण (कुण्ड्) रक्षणे । १ चिखण्डयिषति त: न्ति, सि थः थ, चिखण्डयिषामि वः १ चुकुण्डयिषति त: न्ति, सि थः थ, चुकुण्डयिषामि वः मः। मः। २ चिखण्डयिषेत् ताम् युः, : तम् त, यम् व म। २ चुकुण्डयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिखण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, ३ चुकुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुण्डयिषानि व म। चिखण्डयिषानि व म। ४ अचिखण्डयिषत् ताम् न्, : तम् त, म् अचिखण्डयिषाव ४ अचुकुण्डयिषत् ताम् न्, : तम् त, म् अचुकुण्डयिषाव म। म। ५ अचुकुण्डयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिखण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ चुकुण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुकुण्डयिषाञ्चकार चुकुण्डरिषामास । Page #387 -------------------------------------------------------------------------- ________________ 378 धातुरत्नाकर तृतीय भाग ७ चुकुण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुचुण्डयिषिष्यति तः न्ति, सि थः थ, चुचुण्डयिषिष्यामि ८ चकुण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अचुचुण्डयिषिष्याव म। ९ चुकुण्डयिषिष्यति तः न्ति, सि थः थ, चुकुण्डयिषिष्यामि | १० अचुचुण्डयिषिष्यत् ताम् न्, : तम् त म वः मः । (अचुकुण्डयिषिष्याव म। १६३३ मडुण् (मण्ड्) भूषायाम् । १० अचुकुण्डयिषिष्यत् ताम् न्, : तम् त म १ मिमण्डयिषति त: न्ति, सि थ: थ. मिमण्डयिषामि वः मः। १६३१ गुडुण् (गुण्ड्) वेष्टने च ।। २ मिमण्डयिषेत् ताम् युः, : तम् त, यम् व म। १ जुगुण्डयिषति त: न्ति, सि थ: थ, जगण्डयिषामि वः मः। ३ मिमण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमण्डयिषानि २ जुगुण्डयिषेत् ताम् युः, : तम् त, यम् व म। व मा ३ जुगुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुण्डयिषानि | ४ अमिमण्डयिषत् ताम् न, : तम् त, म् अमिमण्डयिषाव म। व मा ५ अमिमण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अजुगुण्डयिषत् ताम् न्, : तम् त, म् अजुगुण्डयिषाव म। __ षिष्व षिष्म। ५ अजुगुण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व | ६ मिमण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्म। कृव, कृम मिमण्डयिषाम्बभूव मिमण्डयिषामास। ६ जुगुण्डयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ मिमण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। जुगुण्डयिषाञ्चकार जुगुण्डयिषाम्बभूव। ८ मिमण्डयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ जुगुण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमण्डयिषिष्यति त: न्ति, सि थः थ, मिमण्डयिषिष्या मि ८ जुगुण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। वः मः। (अमिमण्डयिषिष्याव म। ९ जुगुण्डयिषिष्यति त: न्ति, सि थः थ, जगण्डयिषिष्यामि | १० अमिमण्डयिषिष्यत् ताम् न, : तम् त म व: मः । (अजुगुण्डयिषिष्याव म। १६३४ भडुण् (भण्ड्) कल्याणे। १० अजुगुण्डयिषिष्यत् ताम् न, : तम् त म १ बिभण्डयिषति त: न्ति, सि थ; थ, बिभण्डयिषामि वः मः। १६३२ चुडुण (चुण्ड्) छेदने । २ बिभण्डयिषेत् ताम् युः, : तम् त, यम् व म। १ चुचुण्डयिषति त: न्ति, सि थ: थ, चुचुण्डयिषामि वः मः। | ३ बिभण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभण्डयिषानि २ चुचुण्डयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चुचुण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुण्डयिषानि | ४ अबिभण्डयिषत् ताम् न्, : तम् त, म् अबिभण्डयिषाव म। व मा | ५ अबिभण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचुचुण्डयिषत् ताम् न्, : तम् त, म् अचुचुण्डयिषाव म। | षिष्व षिष्म। ५ अचुचुण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् । ६ बिभण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिष्व षिष्म। बिभण्डयिषाञ्चकार बिभण्डयिषामास । ६ चुचुण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ बिभण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चुचुण्डयिषाञ्चकार चुचुण्डयिषामास । ८ बिभण्डयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चुचुण्डयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ९ बिभण्डयिषिष्यति त: न्ति, सि थः थ, बिभण्डयिषिष्यामि ८ चचण्डयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अबिभण्डयिषिष्याव म। | १० अबिभण्डयिषिष्यत् ताम् न्, : तम् त म Page #388 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) १६३५ पिडुण् (पिण्ड्) संघाते । १ पिपिण्डयिषति तः न्ति, सि थः थ, पिपिण्डयिषामि वः मः । २ पिपिण्डयिषेत् ताम् यु:, : तम् त, यम् व म ३ पिपिण्डयिषतु/तात् ताम् न्तु, पिपिण्डयिषानि व म। ४ अपिपिण्डयिषत् ताम् न् : तम् त, म् अपिपिण्डयिषाव म । ५ अपिपिण्डयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ पिपिण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपिण्डयिषाञ्चकार पिपिण्डयिषामास । : तात् तम् त, ७ पिपिण्डयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपिण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपिण्डयिषिष्यति तः न्ति, सि थः थ, पिपिण्डयिषिष्यामि वः मः । (अपिपिण्डयिषिष्याव म १० अपिपिण्डयिषिष्यत् ताम् न् : तम् तम १६३६ ईडण् (ईड्) स्तुतौ । १ ईडिडयिषति तः न्ति, सि थः थ, ईडिडयिषामि वः मः । २ ईडिडयिषेत् ताम् युः तम् त, यम् व म ३ ईडिडयिषतु/तात् ताम् न्तु, : तात् तम् त, ईडिडयिषानि व म। ४ ऐडिडयिषत् ताम् न् : तम् त, म् ऐडिडयिषाव म । ५ ऐडिडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व षिष्म । ६ ईडिडयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृत्र, ईडिडयिषाम्बभूव ईडिडयिषामास । ७ ईडिडयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ ईडिडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईडिडयिषिष्यति तः न्ति, सि थः थ, ईडिडयिषिष्या मि वः म: । (ऐडिडयिषिष्याव म १० ऐडिडयिषिष्यत् ताम् न् : तम् तम १६३७ चडु (चण्ड्) कोपे । १ चिचण्डयिषति तः न्ति, सि थः थ, चिचण्डयिषामि वः मः । २ चिचण्डयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिचण्डयिषतु /तात् ताम् न्तु तात् तम् त, चिचण्डयिषानि व म। ४ अचिचण्डयिषत् ताम् न् : तम् त, म् अचिचण्डयिषाव म। ५ अचिचण्डयिषीत् षिष्टाम् षिषुः षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचण्डयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिचण्डयिषाञ्चकार चिचण्डयिषामास । ७ चिचण्डयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचण्डयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचण्डयिषिष्यति तः न्ति, सि थः थ, चिचण्डयिषिष्यामि वः मः । (अचिचण्डयिषिष्याव म। १० अचिचण्डयिषिष्यत् ताम् न् : तम् त म १६३८ जुडण् (जुड्) प्रेरणे । 379 १ जुजोडयिषति तः न्ति, सि थः थ, जुजोडयिषामि वः मः । २ जुजोडयिषेत् ताम् यु:, : तम् त, यम् व म ३ जुजोडयिषतु /तात् ताम् न्तु, : तात् तम् त, जुजोडयिषानि व म। ४ अजुजोडविषत् ताम् न् : तम् त, म् अजुजोडयिषाव म । ५ अजुजोडयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुजोडयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जोडयिषाञ्चकार जोडयिषाम्बभूव । ७ जुजोडयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुजोडयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुजोडयिषिष्यति तः न्ति, सि थः थ, जुजोडयिषिष्यामि वः म: । (अजोडयिषिष्याव म। १० अजुजोडयिषिष्यत् ताम् न्, : तम् तम १६३९ चूर्णण् (चूर्ण) प्रेरणे । १ चुचूर्णयिषति तः न्ति, सि थः थ, चुचूर्णयिषामि वः मः । २ चुचूर्णयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुचूर्णयिषतु /तात् तम् न्तु : तात् तम् त, चुचूर्णयिषानि व म। ४ अचुचूर्णयिषत् ताम् न् तम् त, म् अचुचूर्णयिषाव म Page #389 -------------------------------------------------------------------------- ________________ 380 धातुरलाकर तृतीय भाग ५ अचुचूर्णयिपीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ६ चुचूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। चुचूणयिषाञ्चकार चुचूणयिषामास । ६ चुचूर्णयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ चुचूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चुचूर्णयिषाञ्चकार चुचूर्णयिषामास । ८ चुचूणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चुचूर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चुचूणयिषिष्यति त: न्ति, सि थः थ, चुचूणयिषिष्यामि वः ८ चचर्णयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अचुचूणयिषिष्याव म। ९ चुचूर्णयिषिष्यति तः न्ति, सि थ: थ, चुचूर्णयिषिष्यामि वः | १० अचुचूणयिषिष्यत् ताम् न्, : तम् त म __ मः। (अचुचूर्णयिषिष्याव म।। १६४२ तूणण (तूण) संकोचने । १० अचुचूर्णयिषिष्यत् ताम् न्, : तम् त म १ तुतूणयिषति त: न्ति, सि थ: थ, तुतूणयिषामि वः मः। १६४० वर्ण (वर्ण) प्रेरणे। | २ तुतूणयिषेत् ताम् युः, : तम् त, यम् व म। १ विवर्णयिषति तः न्ति, सि थ: थ, विवर्णयिषामि वः मः। | ३ तुतूणयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूणयिषानि व २ विवर्णयिषेत् ताम् युः, : तम् त, यम् व म। म। ३ विवर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्णयिषानि | ४ अतुतूणयिषत् ताम् न्, : तम् त, म् अतुतूणयिषाव म। व मा ५ अतुतणयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविवर्णयिषत् ताम् न्, : तम् त, म् अविवर्णयिषाव म। षिष्म। ५ अविवर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ तुतूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिष्म। तुतूणयिषाञ्चकार तुतूणयिषामास । ६ विवर्णयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ७ तुतणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कृम विवर्णयिषाम्बभूव विवर्णयिषामास। ८ तुतणयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ तुतूणयिषिष्यति त: न्ति, सि थः थ, तुतूणयिषिष्यामि वः ८ विवर्णयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । मः। (अतुतूणयिषिष्याव म। ९ विवर्णयिषिष्यति त: न्ति, सि थः थ, विवर्णयिषिष्या मि | १० अतुतूणयिषिष्यत् ताम् न्, : तम् त म वः मः। (अविवर्णयिषिष्याव म। १६४३ श्रणण (श्रण) दाने । १० अविवर्णयिषिष्यत् ताम् न्, : तम् त म १ शिश्राणयिषति तः न्ति, सि थः थ, शिश्राणयिषामि वः १६४१ चूणण (चूण) संकोचने । १ चुचूणयिषति त: न्ति, सि थ: थ, चुचूणयिषामि वः मः। | २ शिश्राणयिषेत् ताम् युः, : तम् त, यम् व म। २ चुचूणयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्राणयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्राणयिषानि ३ चुचूणयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचूणयिषानि व | वमा ४ अशिश्राणयिषत् ताम् न्, : तम् त, म् अशिश्राणयिषाव म। ४ अचुचूणयिषत् ताम् न, : तम् त, म् अचुचूणयिषाव म। ।५ अशिश्राणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट. षिषम अचचूणयिषीत षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व । षिष्व षिष्म। षिष्म। ६ शिश्राणयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिश्राणयिषाम्बभूव शिश्राणयिषामास। म। Page #390 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 381 ७ शिश्राणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिचिन्तयिषिष्यति त: न्ति, सि थ: थ, चिचिन्तयिषिष्या मि ८ शिश्राणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अचिचिन्तयिषिष्याव म। ९ शिश्राणयिषिष्यति त: न्ति. सि थः थ. शिश्राणयिषिष्या मि | १० अचिचिन्तयिषिष्यत् ताम् न, : तम् त म व: मः। (अशिश्राणयिषिष्याव म। १६४६ पुस्तण् (पुस्त्) आदरानादरयोः। १० अशिश्राणयिषिष्यत् ताम् न्, : तम् त म १ पुपुस्तयिषति त: न्ति, सि थः थ, पुपुस्तयिषामि वः मः। १६४४ पूणण (पूण) संघाते । | २ पुपुस्तयिषेत् ताम् युः, : तम् त, यम् व म। ३ पुपुस्तयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुस्तयिषानि व १ पुपूणयिषति तः न्ति, सि थ: थ, पुपूणयिषामि वः मः। मा २ पुपूणयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपुपुस्तयिषत् ताम् न्, : तम् त, म् अपुपुस्तयिषाव म। ३ पुपूणयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूणयिषानि व | ५ अपुपुस्तयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अपुपूयिषत् ताम् न्, : तम् त, म् अपुपूणयिषाव म। ६ पुपुस्तयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अपुपूणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___ कृव, कृम पुपुस्तयिषाम्बभूव पुपुस्तयिषामास। पिध्म। ७ पुपुस्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुपूणयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ पपुस्तयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: रमः। कृम पुपूणयिषाम्बभूव पुपूणयिषामास। ९ पुपुस्तयिषिष्यति त: न्ति, सि थः थ, पुपुस्तयिषिष्या मि वः ७ पुपूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपुपुस्तयिषिष्याव म। ८ पुपूणयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपुपुस्तयिषिष्यत् ताम् न्, : तम् त म ९ पुपूणयिषिष्यति त: न्ति, सि थ: थ, पपुणयिषिष्या मि वः । मः। (अपुपूणयिषिष्याव मा १६४७ बुस्तण (बुस्त्) आदरानादरयोः। १० अपुपूणयिषिष्यत् ताम् न्, : तम् त म १ बुबुस्तयिषति त: न्ति, सि थः थ, बुबुस्तयिषामि वः मः। १६४५ चितुण (चिन्त) स्मृत्याम।। २ बुबुस्तयिषेत् ताम् युः, : तम् त, यम् व म। ३ बुबुस्तयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुस्तयिषानि व १ चिचिन्तयिषति त: न्ति, सि थ: थ, चिचिन्तयिषामि वः | म। ४ अबुबुस्तयिषत् ताम् न्, : तम् त, म् अबुबुस्तयिषाव म। २ चिचिन्तयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुबुस्तयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिचिन्तयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचिन्तयिषानि षिष्म। व म। । ६ बुबुस्तयिषाज्ञकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अचिचिन्तयिषत् ताम् न, : तम् त, म अचिचिन्तयिषाव म। ५ अचिचिन्तयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् कृव, कृम बुबुस्तयिषाम्बभूव बुबुस्तयिषामास। ७ बुबुस्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्व षिष्म। ८ बुबुस्तयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिचिन्तयिषाञ्चकार ऋतः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचिन्तयिषाम्बभूव चिचिन्तयिषामास। ९ बुबुस्तयिषिष्यति तः न्ति, सि थ: थ, बुबुस्तयिषिष्या मि व: मः। (अबुबुस्तयिषिष्याव म। ७ चिचिन्तयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुबुस्तयिषिष्यत् ताम् न्, : तम् त म ८ चिचिन्तयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। Page #391 -------------------------------------------------------------------------- ________________ 382 १६४८ मुस्तण् (मुस्त्) संघाते । १ मुमुस्तयिषति तः न्ति, सि थः थ, मुमुस्तयिषामि वः मः । २ मुमुस्तयिषेत् ताम् यु:, : तम् त, यम् व म। ३ मुमुस्तयिषतु /तात् ताम् न्तु, : तात् तम् त, मुमुस्तयिषानि व म। ४ अमुमुस्तयिषत् ताम् न् : तम् त, म् अमुमुस्तयिषाव म । ५ अमुमुस्तयिषीत् पिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ मुमुस्तयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, मुमुस्तयिषाञ्चकार मुमुस्तयिषामास । ७ मुमुस्तयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ भुमुस्तयिषिता" रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमुस्तयिषिष्यति तः न्ति, सि थः थ, मुमुस्तयिषिष्यामि वः 2, मः । (अमुमुस्तयिषिष्याव म। १० अमुमुस्तयिषिष्यत् ताम् नू, : तम् त म १६४९ तृण् (कृत्) संशब्दने । १ चिकीर्तयिषति तः न्ति, सि थः थ, चिकीर्तयिषामि वः मः । २ चिकीर्तयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिकीर्तयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकीर्तयिषानि व म। ४ अचिकीर्तयिषत् ताम् न् : तम् त, म् अचिकीर्तयिषाव म। ५ अचिकीर्तयिषीत् षिष्टाम् षिषुः षीः पिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिकीर्तयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकीर्तयिषाम्बभूव चिकीर्तयिषामास । ७ चिकीर्तयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकीर्तयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकीर्तयिषिष्यति तः न्ति, सि थः थ, चिकीर्तयिषिष्या मि वः मः । (अचिकीर्तयिषिष्याव म । १० अचिकीर्तयिषिष्यत् ताम् न्, : तम् त म १६५० स्वर्तण् (स्वत्) गतौ । १ सिस्वर्तयिषति तः न्ति, सि थः थ, सिस्वर्तयिषामि वः मः । २ सिस्वर्तयिषेत् ताम् युः तम् त, यम् व म। धातुरत्नाकर तृतीय भाग ३ सिस्वर्तयिषतु /तात् ताम् न्तु, : तात् तम् त, सिस्वर्तयिषानि व म। ४ असिस्वर्तयिषत् ताम् न् : तम् त, म् असिस्वर्तयिषाव म । ५ असिस्वर्तयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ सिस्वर्तयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्वर्तयिषाञ्चकार सिस्वर्तयिषामास । ७ सिस्वर्तयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिस्वर्तयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिस्वर्तयिषिष्यति तः न्ति, सि थः थ, सिस्वर्तयिषिष्यामि वः मः । (असिस्वर्तयिषिष्याव म। १० असिस्वर्तयिषिष्यत् ताम् न्, : तम् त म १६५१ पत्थण् (पत्थ्) गतौ । १ पिपत्थयिषति तः न्ति, सि थः थ, पिपत्थयिषामि वः मः । २ पिपत्थयिषेत् ताम् युः तम् त, यम् व म। : ३ पिपत्थयिषतु /तात् ताम् न्तु : तात् तम् त, पिपत्थयिषानि व म। ४ अपिपत्थयिषत् ताम् न् : तम् त, म् अपिपत्थयिषाव म। ५ अपिपत्थयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपत्ययिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपत्ययिषाञ्चकार पिपत्थयिषामास । ७ पिपत्थयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपत्ययिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपत्थयिषिष्यति तः न्ति, सि थः थ, पिपत्थयिषिष्यामि वः म: । (अपिपत्थयिषिष्याव म १० अपिपत्थयिषिष्यत् ताम् न् : तम् तो म १६५२ श्रथण् (श्रथ) प्रतियत्ने । १ शिश्राथयिषति तः न्ति, सि थः थ, शिश्राथयिषामि वः मः । २ शिश्राथयिषेत् ताम् युः तम् त, यम् वम। ३ शिश्राथयिषतु /तात् ताम् न्तु : तात् तम् त, शिश्राथयिषानि व म। ४ अशिश्राथयिषत् ताम् न् : तम् त, म् अशिश्राथयिषाव म। Page #392 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) ५ अशिश्राथयिपीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् पिष्व पिष्म । ६ शिश्राथयिषाञ्चकार ऋतुः क्रुः, कथं क्रथुः क्र, कार कर कृव, कृम शिश्राथयिषाम्बभूव शिश्राथयिषामास । ७ शिश्राथयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिश्राथयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिश्राथयिषिष्यति तः न्ति, सि थः थ, शिश्राथयिषिष्या मि वः मः । ( अशिश्राथयिषिष्याव म । १० अशिश्राथयिषिष्यत् ताम् न्, : तम् त म १६५३ पृथण् (पृथ्) प्रक्षेपणे । १ पिपर्थयिषति तः न्ति, सि थः थ, पिपर्थयिषामि वः मः । २ पिपर्थयिषेत् ताम् युः तम् त, यम् व म । ३ पिपर्थयिषतु/तात् ताम् न्तु : तात् तम् त, पिपर्थयिप्रानि व म। ४ अपिपर्थयिष त् ताम् न् : तम् त, म् अपिपर्थयिषाव म । ५ अपिपर्धयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पिपर्थयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, पिपर्थयिषाञ्चकार पिपर्थयिषाम्बभूव । ७ पिपर्धयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपर्थयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्थयिषिष्यति तः न्ति, सि थः थ, पिपर्थयिषिष्यामि वः म: । (अपिपर्थयिषिष्याव म । १० अपिपर्थयिषिष्यत् ताम् न्, : तम् त म १६५४ प्रथण् (प्रथ्) प्रख्याने । १ पिप्राथयिषति तः न्ति, सि थः थ, पिप्राथयिषामि वः मः । २ पिप्राथयिषेत् ताम् यु:, : तम् त, यम् व म ३ पिप्राथयिषतु /तात् ताम् न्तु, : तात् तम् त, पिप्राथयिषानि व म। ४ अपिप्राथयिषत् ताम् न् : तम् त, म् अपिप्राथयिषाव म । ५ अपिप्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिप्राथयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम पिप्राथयिषाम्बभूव पिप्राथयिषामास । ७ पिप्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म । ८ पिप्राथयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिप्राथयिषिष्यति तः न्ति, सि थः थ, पिप्राथयिषिष्या मि वः मः । (अपिप्राथयिषिष्याव म । १० अपिप्राथयिषिष्यत् ताम् न् : तम् त म १६५५ छदण् (छद्) संवरणे । १ चिच्छादयिषति तः न्ति, सि थः थ, चिच्छादयिषामि वः मः । २ चिच्छादयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिच्छादयिषतु/तात् ताम् न्तु, चिच्छादयिषानि व म । ४ अचिच्छादयिषत् ताम् नू : तम् त, म् अचिच्छादयिषाव म। ५ अचिच्छादयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिच्छादयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिच्छादयिषाम्बभूव चिच्छादयिषामास । ७ चिच्छादयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छादयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छादयिषिष्यति तः न्ति, सि थः थ, चिच्छादयिषिष्या मि वः मः । (अचिच्छादयिषिष्याव म। १० अचिच्छादयिषिष्यत् ताम् न्, : तम् त म २ ३ 383 : तात् तम् त, म। १६५६ चुदण् (चुद्) संचोदने । चुचोदयिषति तः न्ति, सि थः थ, चुचोदयिषामि वः मः । चुचोदयिषेत् ताम् यु:, : तम् त, यम् व म चुचोदयिषतु / तात् ताम् न्तु : तात् तम् त, चुचोदयिषानि व ४ अचुचोदयिषत् ताम् न् : तम् त, म् अचुचोदयिषाव म । ५ अचुचोदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुचोदयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचोदयिषाम्बभूव चुचोदयिषामास । ७ चुचोदयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचोदयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । Page #393 -------------------------------------------------------------------------- ________________ 384 धातुरत्नाकर तृतीय भाग ९ चुचोदयिषिष्यति त: न्ति, सि थ: थ, चुचोदयिषिष्या मि १६५९ छर्दण् (छ) वमने । व: मः। (अचुचोदयिषिष्याव म। १ चिच्छर्दयिषति त: न्ति, सि थः थ, चिच्छर्दयिषामि वः मः। १० अचुचोदयिषिष्यत् ताम् न्, : तम् त म २ चिच्छर्दयिषेत् ताम् युः, : तम् त, यम् व म। १६५७ मिदुण् (मिन्द्) स्नेहने । ३ चिच्छर्दयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छर्दयिषानि १ मिमन्दयिषति त: न्ति, सि थ: थ, मिमन्दयिषामि वः मः। । वमा २ मिमन्दयिषेत् ताम् युः, : तम् त, यम् व म । ४ अचिच्छर्दयिषत् ताम् न्, : तम् त, म् अचिच्छर्दयिषाव म। ३ मिमन्दयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमन्दयिषानि | ५ अचिच्छर्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् वमा षिष्व षिष्म। ४ अपिमन्दयिष त् ताम् न्, : तम् त, म् अमिमन्दयिषाव म। । ६ चिच्छर्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अमिमन्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | । कृव, कृम चिच्छर्दयिषाम्बभूव चिच्छर्दयिषामास। षिष्म। ७ चिच्छर्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिमन्दयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ चिच्छर्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मिमन्दयिषाञ्चकार मिमन्दयिषाम्बभूव। ९ चिच्छर्दयिषिष्यति त: न्ति, सि थः थ, चिच्छर्दयिषिष्या मि ७ मिमन्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अचिच्छर्दयिषिष्याव म। ८ मिमन्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अचिच्छर्दयिषिष्यत् ताम् न्, : तम् त म ९ मिमन्दयिषिष्यति त: न्ति, सि थः थ, मिमन्दयिषिष्यामि वः १६६० बुधुण (बुध्) हिंसायाम् । मः। (अमिमन्दयिषिष्याव मा १ बुबुन्धयिषति त: न्ति, सि थ: थ, बुबुथयिषामि वः मः। १० अमिमन्दयिषिष्यत् ताम् न्, : तम् त म २ बुबुन्धयिषेत् ताम् युः, : तम् त, यम् व म। १६५८ गुर्दण् (गुर्द) निकेतने। ३ बुबुधयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुधयिषानि व मा १ जुगूर्दयिषति त: न्ति, सि थः थ, जुगूर्दयिषामि वः मः। ४ अबुबुधयिषत् ताम् न्, : तम् त, म् अबुबुन्धयिषाव म। २ जुगूर्दयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबुबुन्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुगूर्दयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगूर्दयिषानि व षिष्म। ६ बुबुधयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अजुगूर्दयिषत् ताम् न्, : तम् त, म् अजुगूर्दयिषाव म। कृम बुबुन्धयिषाम्बभूव बुबुधयिषामास। ५ अजुगूर्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ बुबुन्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ बुबुन्धयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ जुगूर्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः ऋ, कार कर कृव, ९ बुबुन्धयिषिष्यति त: न्ति, सि थ: थ, बुबुन्धयिषिष्या मि वः ____ कृम जुगूर्दयिषाम्बभूव जुगूर्दयिषामास। मः। (अबुबुन्धयिषिष्याव म। ७ जुगूर्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबुबुन्धयिषिष्यत् ताम् न, : तम् त म ८ जुगर्दयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ९ जुगूर्दयिषिष्यति त: न्ति, सि थः थ, जुगूर्दयिषिष्या मि वः १६६१ वर्धण् (वर्ध) छेदनपूरणयोः। मः। (अजुगर्दयिषिष्याव म। १ विवर्धयिषति तः न्ति, सि थः थ, विवर्धयिषामि वः मः। १० अजुगूर्दयिषिष्यत् ताम् न्, : तम् त म २ विवर्धयिषेत् ताम् युः, : तम् त, यम् व म। Page #394 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 385 ३ विवर्धयिषतु तात् ताम् न्तु, : तात् तम् त, विवर्धयिषानि व | ५ अविबन्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ अविवर्धयिषत् ताम् न्, : तम् तं, म् अविवर्धयिषाव म। ६ विबन्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवर्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | बिबन्धयिषाञ्चकार बिबन्धयिषामास । षिष्म। ७ बिबन्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवर्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ बिबन्धयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ___ विवर्धयिषाशकार विवर्धयिषामास । ९ बिबन्धयिषिष्यति त: न्ति, सि थ: थ, बिबधयिषिष्यामि वः ७ विवर्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अबिबधयिषिष्याव म। ८ विवर्धयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिबन्धयिषिष्यत् ताम् न्, : तम् त म विवर्धयिषिष्यति त: न्ति, सि थः थ, विवर्धयिषिष्यामि वः __ १६६४ बधण् (बध्) संयमने । म:। (अविवर्धयिषिष्याव म। १० अविवर्धयिषिष्यत् ताम् न, : तम् त म १ बिबाधयिषति त: न्ति, सि थः थ, बिबाधयिषामि वः मः। २ बिबाधयिषेत् ताम् यः. : तम त. यम व म। १६६२ गर्धण् (ग) अभिकाङ्क्षायाम् । ३ बिबाधयिषतु/तात् ताम् न्तु, : तात् तम् त, बिबाधयिषानि १ जिगर्धयिषति त: न्ति, सि थ: थ, जिगर्धयिषामि वः मः। । व म। २ जिगर्धयिषेत् ताम् युः, : तम् त, यम् व म। | ४ अबिबाधयिषत् ताम् न्, : तम् त, म् अविबाधयिषाव म। ३ जिगर्धयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्धयिषानि व ५ अबिबाधयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अजिगर्धयिषत् ताम् न्, : तम् त, म् अजिगर्धयिषाव म। ६ बिबाधयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिगर्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ बिबाधयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगर्धयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ बिबाधयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। जिगर्धयिषाञ्चकार जिगर्धयिषामास । ९ बिबाधयिषिष्यति त: न्ति, सि थः थ, बिबाधयिषिष्यामि वः ७ जिगर्धयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अबिबाधयिषिष्याव म। ८ जिगर्धयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अबिबाधयिषिष्यत् ताम् न्, : तम् त म ९ जिगर्धयिषिष्यति त: न्ति, सि थः थ, जिगर्धयिषिष्यामि वः | १६६५ छपुण् (छम्प) गतौ । मः। (अजिगर्धयिषिष्याव म। १० अजिगर्धयिषिष्यत् ताम् न, : तम् तम १ चिच्छम्पयिषति त: न्ति, सि थः थ, चिच्छप्पयिषामि वः मः। १६६३ बधण् (बथ्) संयमने । २ चिच्छम्पयिषेत् ताम् युः, : तम् त, यम् व म। १ विबन्धयिषति त: न्ति, सि थः थ, बिबधयिषामि वः मः। | ३ चिच्छम्पयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छम्पयिषानि व म। २ बिबन्धयिषेत् ताम् युः, : तम् त, यम् व मा | ४ अचिच्छम्पयिषत् ताम् न, : तम् त, म् अचिच्छम्पयिषाव ३ बिबन्धयिषतु/तात् ताम् न्तु, : तात् तम् त, विबन्धयिषानि वमा ५ अचिच्छम्पयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् ४ अबिबधयिषत् ताम् न, : तम् त, म अबिबन्धयिषाव म। षिष्व षिष्म। Page #395 -------------------------------------------------------------------------- ________________ 386 धातुरत्नाकर तृतीय भाग ६ चिच्छम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ तुष्टूपयिषिष्यति त: न्ति, सि थः थ, तुष्टूपयिषिष्या मि वः चिच्छम्पयिषाञ्चकार चिच्छम्पयिषामास । ___ मः। (अतुष्टुपयिषिष्याव म। ७ चिच्छम्पयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अतृष्टपयिषिष्यत् ताम् न, : तम् त म ८ चिच्छम्पयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिच्छम्पयिषिष्यति त: न्ति, सि थः थ, चिच्छम्पयिषिष्यामि १६६८ डिपण (डिप्) क्षेपे। वःमः । (अचिच्छम्पयिषिष्याव म। १ डिडेपयिषति त: न्ति, सि थ: थ, डिडेपयिषामि वः मः। १० अचिच्छम्पयिषिष्यत् ताम् न्, : तम् त म २ डिडेपयिषेत् ताम् युः, : तम् त, यम् व म । १६६६ क्षपुण (क्षम्प) क्षान्तौ । ३ डिडेपयिषतु/तात् ताम् न्तु, : तात् तम् त, डिडेपयिषानि व १ चिक्षम्पयिषति त: न्ति, सि थः थ, चिक्षम्पयिषामि वः मः। म। २ चिक्षम्पयिषेत् ताम् युः, : तम् त, यम् व म। ४ अडिडेपयिष त् ताम् न्, : तम् त, म् अडिडेपयिषाव म। ३ चिक्षम्पयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षम्पयिषानि | ५ अडिडेपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिक्षम्पयिषत् ताम् न्, : तम् त, म् अचिक्षम्पयिषाव म। | ६ डिडेपयिषामास सतु सः, सिथ सथः स, स सिव सिम, ५ अचिक्षम्पयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् डिडेपयिषाञ्चकार डिडेपयिषाम्बभूव। पिष्व षिष्म। ७ डिडेपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ डिडेपयिषिता"रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। चिक्षम्पयिषाञ्चकार चिक्षम्पयिषामास । ९ डिडेपयिषिष्यति त: न्ति, सि थः थ, डिडेपयिषिष्यामि वः ७ चिक्षम्पयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अडिडेपयिषिष्याव म। ८ चिक्षम्पयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अडिडेपयिषिष्यत् ताम् न्, : तम् त म ९ चिक्षम्पयिषिष्यति त: न्ति, सि थः थ, चिक्षम्पयिषिष्यामि १६६९ हूपण (ह्रप्) व्यक्तायां वाचि । व: मः। (अचिक्षम्पयिषिष्याव म। १० अचिक्षम्पयिषिष्यत ताम न. : तम त म १ जिलापयिषति त: न्ति, सि थ: थ, जिलापयिषामि वः मः। १६६७ ष्टुपण (स्तूप्) समुच्छाये । २ जिलापयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिलापयिषतु/तात् ताम् न्तु, : तात् तम् त, जिलापयिषानि १ तुष्टूपयिषति त: न्ति, सि थ: थ, तुष्ट्रपयिषामि वः मः।। वम। २ तुष्टूपयिषेत् ताम् युः, : तम् त, यम् व म। ४ अजिलापयिष त् ताम् न्, : तम् त, म् अजिह्लापयिषाव म। ३ तुष्टूपयिषतु/तात् ताम् न्तु, : तात् तम् त, तुष्टूपयिषानि व ५ अजिह्लापयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतुष्ट्रपयिषत् ताम् न्, : तम् त, म् अतुष्ट्रपयिषाव म। ६ जिलापयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अतुष्ट्रपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जिह्लापयिषाञ्चकार जिह्लापयिषाम्बभूव। षिष्म। ७ जिलापयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तुटूपयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क, कार कर कृव, ८ जिलापयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृम तुष्टूपयिषाम्बभूव तुष्टूपयिषामास। ९ जिलापयिषिष्यति त: न्ति, सि थ: थ, जिलापयिषिष्यामि ७ तुष्ट्रपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अजिह्लापयिषिष्याव म। ८ तृष्टपयिपिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिह्लापयिषिष्यत् ताम् न्, : तम् त म Page #396 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण ) १६७० डपुण् (डम्प्) संघाते । १६७१ डिपुण् (डिम्प्) संघाते । १ डिडम्पयिषति तः न्ति, सि थः थ, डिडम्पयिषामि वः मः । २ डिडम्पयिषेत् ताम् युः तम् त, यम् व म। ३ डिडम्पयिषतु /तात् ताम् न्तु तात् तम् त, डिडम्पयिषानि व मा ४ अडिडम्पयिषत् ताम् न् : तम् त, म् अडिडम्पयिषाव म। ५ अडिडम्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ डिडम्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, डिडम्पयिषाञ्चकार डिडम्पयिषामास । ७ डिडम्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ डिडम्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडम्पयिषिष्यति तः न्ति, सि थः थ, डिडम्पयिषिष्यामि वः मः । (अडिडम्पयिषिष्याव म। १० अडिडम्पयिषिष्यत् ताम् न्, : तम् त म १६७२ शुर्पण् (शुप्) माने । १ शुशूर्पयिषति तः न्ति, सि थः थ, शुशूर्पयिषामि वः मः । २ शुशूर्पयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशूर्पयिषतु /तात् ताम् न्तु : तात् तम् त, शुशूर्पयिषानि व म। ४ अशुशूर्पयिष त् ताम् न् : तम् त, म् अशुशूर्पयिषाव म ५ अशुशूर्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशूर्पयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शुशूर्पयिषाञ्चकार शुशूर्पयिषाम्बभूव । ७ शुशूर्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशूर्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशूर्पयिषिष्यति तः न्ति, सि थः थ, शुशूर्पयिषिष्यामि वः मः । (अशुशूर्पयिषिष्याव म १० अशुशूर्पयिषिष्यत् ताम् न् : तम् तम १६७३ शुल्बण् (शुल्ब् ) सर्जने च । १ शुशुल्बयिषति तः न्ति, सि थः थ, शुशुल्बयिषामि वः मः । 387 २ शुशुल्बयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुल्बयिषतु/तात् ताम् न्तु तात् तम् त, शुशुल्बयिषानि व म। ४ अशुशुल्बयिष त् ताम् न् : तम् त, म् अशुशुल्बयिषाव म । ५ अशुशुल्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुल्बयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शुशुल्बयिषाञ्चकार शुशुल्बयिषाम्बभूव । ७ शुशुल्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुल्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुल्बयिषिष्यति तः न्ति, सि थः थ, शुशुल्वयिषिष्यामि वः मः । (अशुशुल्बयिषिष्याव म १० अशुशुल्बयिषिष्यत् ताम् न् : तम् तम १६७४ डबुण् (डम्ब्) क्षेपे । १ डिडम्बयिषति तः न्ति, सि थः थ, डिडम्बयिषामि वः मः । २ डिडम्बयिषेत् ताम् यु:, : तम् त, यम् व म ३ डिडम्बयिषतु /तात् ताम् न्तु : तात् तम् त, डिडम्बयिषानि व म। ४ अडिडम्बयिषत् ताम् न् : तम् त, म् अडिडम्बयिषाव म । ५ अडिडम्बयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ डिडम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, डिडम्बयिषाञ्चकार डिडम्बयिषामास । ७ डिडम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ डिडम्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडम्बयिषिष्यति तः न्ति, सि थः थ, डिडम्बयिषिष्यामि वः मः । (अडिडम्बयिषिष्याव म । १० अडिडम्बयिषिष्यत् ताम् न्, तम् त म १६७५ डिबुण् (डिम्बू) डिबुण् क्षेपे । १ डिडिम्बयिषति तः न्ति, सि थः थ, डिडिम्बयिषामि वः मः । २ डिडिम्बयिषेत् ताम् युः, : तम् त, यम् व म ३ डिडिम्बयिषतु / तात् ताम् न्तु, : तात् तम् त, डिडिम्बयिषानि व म। Page #397 -------------------------------------------------------------------------- ________________ 388 ४ अडिडिम्बयिषत् ताम् न् : तम् त, म् अडिडिम्बयिषाव म । अडिडिम्बयिषीत् षष्टाम् षिषुः, षीः षिष्टम् षिष्ट, पिषम् पिष्व पिष्म । ५ ६ डिडिम्बयिषाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, डिडिम्बयिषाञ्चकार डिडिम्बयिषामास । ७ डिडिम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ डिडिम्बयिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ डिडिम्बयिषिष्यति तः न्ति, सि थः थ, डिडिम्बयिषिष्यामि वः मः । (अडिडिम्बयिषिष्याव म । १० अडिडिम्बयिषिष्यत् ताम् न् : तम् त म १६७६ सम्वण् (सम्बू) सम्बन्धे । १ सिसम्बयिषति तः न्ति, सि थः थ, सिसम्बयिषामि वः मः । २ सिसम्बयिषेत् ताम् युः तम् त, यम् व म। ३ सिसम्बयिषतु/तात् ताम् न्तु, : तात् तम् त, सिसम्बयिषानि वम। ४ असिसम्बयिषत् ताम् न्, : तम् त, म् असिसम्बयिषाव म । ५ असिसम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् पिष्व पिष्म । ६ सिसम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसम्बयिषाञ्चकार सिसम्बयिषामास । ७ सिसम्बयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ सिसम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसम्बयिषिष्यति तः न्ति, सि थः थ, सिसम्बयिषिष्यामि त्रः मः । (असिसम्बयिषिष्याव म। १० असिसम्बयिषिष्यत् ताम् न्, तम् त म १६७७ कुबुण् (कुम्ब्) आच्छादने । १ चुकुम्बयिषति तः न्ति, सि थः थ, चुकुम्बयिषामि वः मः । २ चुकुम्बयिषेत् ताम् युः तम् त, यम् व म । ३ चुकुम्बयिषतु /तात् ताम् न्तु : तात् तम् त, चुकुम्बयिषानि व म। ४ अचुकुम्बयिष त् ताम् न् : तम् त, म् अचुकुम्बयिषाव म । ५ अचुकुम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् विष्ट, षिषम् पिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ चुकुम्बयिषामास सतु सुः, सिथ सधुः स, स सिव सिम, चुकुम्बयिषाञ्चकार चुकुम्बयिषाम्बभूव । ७ चुकुम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुम्बयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुम्बयिषिष्यति तः न्ति, सि थः थ, चुकुम्बयिषिष्यामि वः मः । (अचुकुम्बयिषिष्याव म १० अचुकुम्बयिषिष्यत् ताम् न्, : तम् त म १६७८ लुलुण् (लुम्ब्) अदने । १ लुलुम्बयिषति तः न्ति, सि थः थ, लुलुम्बयिषामि वः मः । २ लुलुम्बयिषेत् ताम् यु:, : तम् त, यम् व म। ३ लुलुम्बयिषतु /तात् ताम् न्तु : तात् तम् त, लुलुम्बयिषानि व म। ४ अलुलुम्बयिषत् ताम् न् : तम् त, म् अलुलुम्बयिषाव म। ५ अलुलुम्बयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लुलुम्बयिषाञ्चकार लुलुम्बयिषामास । ७ लुलुम्बयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लुलुम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुम्बयिषिष्यति तः न्ति, सि थः थ, लुलुम्बयिषिष्यामि वः मः । (अलुलुम्वयिषिष्याव म । १० अलुलुम्बयिषिष्यत् ताम् न् : तम् त म म। १६७९ तुबुण् (तुम्बू) अर्दने । १ तुतुम्बयिषति तः न्ति, सि थः थ, तुतुम्बयिषामि वः मः । २ तुतुम्बयिषेत् ताम् यु:, : तम् त, यम् व म। ३ तुतुम्बयिषतु /तात् ताम् न्तु, : तात् तम् त, तुतुम्बयिषानि व ४ अतुतुम्बयिषत् ताम् न् : तम् त, म् अतुतुम्बयिषाव म । ५ अतुतुम्बयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतुम्बयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतुम्बयिषाञ्चकार तुतुम्बयिषामास । ७ तुतुम्बयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुम्बयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #398 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 389 ९ तुतुम्बयिषिष्यति त: न्ति, सि थः थ, तुतुम्बयिषिष्यामि वः १६८२ व्ययण (व्यय) क्षेपे । मः। (अतुतुम्बयिषिष्याव म। | १ विव्याययिषति त: न्ति, सि थः थ, विव्याययिषामि वः १० अतुतुम्बयिषिष्यत् ताम् न्, : तम् त म मः। १६८० पुर्बण (पु) निकेतने । २. विव्याययिषेत् ताम् युः, : तम् त, यम् व म । १ पुपूर्वयिषति त: न्ति, सि थः थ, पुपूर्वयिषामि वः मः। ३ विव्याययिषतु/तात् ताम् न्तु, : तात् तम् त, २ पुपूर्वयिषेत् ताम् युः, : तम् त, यम् व म। विव्याययिषानि व म।। ३ पुपूर्वयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूर्वयिषानि व ४ अविव्यायविष त् ताम् न्, : तम् त, म् अविव्याययिषाव मा ४ अपुपूर्वयिषत् ताम् न्, : तम् त, म् अपुपूर्वयिषाव म। ५ अविव्याययिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ अपुपूर्वयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म। ६ विव्याययिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ पुपूर्वयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | विव्याययिषाञ्चकार विव्याययिषाम्बभूव। कृम पुपूर्वयिषाम्बभूव पुपूर्वयिषामास। ७ विव्याययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पुपूर्वयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ विव्याययिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः । ८ पुपूर्वयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विव्याययिषिष्यति त: न्ति, सि थ: थ, विव्याययिषिष्यामि ९ पुपूर्वयिषिष्यति तः न्ति, सि थः थ, पुपूर्वयिषिष्यामि वः | मः। (अपुपूर्वयिषिष्याव म। व: मः। (अविव्याययिषिष्याव म। १० अपुपूर्वयिषिष्यत् ताम् न, : तम् त म १० अविव्याययिषिष्यत् ताम् न, : तम् त म १६८१ यमण् (यम्) परिवेषणे । १६८३ यत्रुण (यन्त्र्) संकोचने । १ यियामयिषति त: न्ति, सि थः थ, यियामयिषामि वः मः। । १ यियन्त्रयिषति त: न्ति, सि थः थ, यियन्त्रयिषामि वः मः। २ यियामयिषेत् ताम् युः, : तम् त, यम् व म । | २ यियन्त्रयिषेत् ताम् युः, : तम् त, यम् व म। ३ यियामयिषत/तात् ताम् न्त, : तात तम त, यियामयिपानि ३ यियन्त्रयिषतु/तात् ताम् न्तु, : तात् तम् त, यियन्त्रयिषानि व म। व म। ४ अयियामयिष त् ताम् न, : तम् त, म् अयियामयिषाव म। ४ अयियन्त्रयिषत् ताम् न, : तम् त, म् अयियन्त्रयिषाव म। | ५ अयियन्त्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अयियामयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ यियामयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ यियन्त्रयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, यियन्त्रयिषाञ्चकार यियन्त्रयिषामास । यियामयिषाञ्चकार यियामयिषाम्बभूव। ७ यियन्त्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ यियामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ यियन्त्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ यियामयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। | ९ यियन्त्रयिषिष्यति त: न्ति, सि थः थ, यियन्त्रयिषिष्यामि वः ९ यियामयिषिष्यति त: न्ति, सि थ: थ, यियामयिषिष्यामि मः। (अयियन्त्रयिषिष्याव म। व: मः। (अयियामयिषिष्याव म। १० अयियन्त्रयिषिष्यत् ताम् न, : तम् त म १० अयियामयिषिष्यत् ताम् न, : तम् त म Page #399 -------------------------------------------------------------------------- ________________ 390 धातुरत्नाकर तृतीय भाग १६८४ कुद्गुण (कुन्द्र) अतृतभाषणे । ३ तितेलयिषतु/तात् ताम् न्तु, : तात् तम् त, तितेलयिषानि व १ चुकुन्द्रयिषति त: न्ति, सि थ: थ, चुकन्द्रयिषामि वः मः। ४ अतितेलयिषत् ताम् न्, : तम् त, म् अतितेलयिषाव म। २ चुकुन्द्रयिषेत् ताम् युः, : तम् त, यम् व म । ३ चुकुन्द्रयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुन्द्रयिषानि व ५ अतितेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचुकुन्द्रयिषत् ताम् न्, : तम् त, म् अचुकुन्द्रयिषाव म।। ६ तितेलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचकन्द्रयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व तितेलयिषाञ्चकार तितेलयिषामास । ७ तितेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ तितेलयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुन्द्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ९ तितेलयिषिष्यति त: न्ति, सि थ: थ, तितेलयिषिष्यामि वः चुकुन्द्रयिषाञ्चकार चुकुन्द्रयिषाम्बभूव। मः। (अतितेलयिषिष्याव म। ७ चुकुन्द्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुकुन्द्रयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अतितेलयिषिष्यत् ताम् न्, : तम् त म ९ चुकुन्द्रयिषिष्यति त: न्ति, सि थः थ, चुकुन्द्रयिषिष्यामि वः १६८७ जलण (जल्) अपवारणे। मः। (अचुकुन्द्रयिषिष्याव म। १ जिजालयिषति त: न्ति, सि थ: थ, जिजालयिषामि वः १० अचुकुन्द्रयिषिष्यत् ताम् न्, : तम् त म मः। १६८५ श्वभ्रण (श्वभू) गतौ । २ जिजालयिषेत् ताम् युः, : तम् त, यम् व म । १ शिश्वभ्रयिषति त: न्ति, सि थः थ, शिश्वभ्रयिषामि वः मः। | ३ जिजालयिषतु/तात् ताम् न्तु, : तात् तम् त, जिजालयिषानि व म। २ शिश्वभ्रयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्वभ्रयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वभ्रयिषानि ४ अजिजालयिष त् ताम् न्, : तम् त, म् अजिजालयिषाव व म। ५ अजिजालयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ४ अशिश्वभ्रयिषत् ताम् न्, : तम् त, म् अशिश्वभ्रयिषाव म। षिष्व षिष्म। ५ अशिश्वभ्रयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ जिजालयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, षिष्म। जिजालयिषाञ्चकार जिजालयिषाम्बभूव। ६ शिश्वभ्रयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ७ जिजालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कम शिश्वभ्रयिषाम्बभूव शिश्वभ्रयिषामास। ८ जिजालयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। ७ शिश्वभ्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिजालयिषिष्यति त: न्ति, सि थः थ. जिजालयिषिष्यामि ८ शिश्वभ्रयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। (अजिजालयिषिष्याव म। ९ शिश्वभ्रयिषिष्यति त: न्ति, सि थः थ, शिश्वभ्रयिषिष्यामि व: मः। (अशिश्वभ्रविषिष्याव म। १० अजिजालयिषिष्यत् ताम् न्, : तम् त म १० अशिश्वभ्रयिषिष्यत् ताम् न्, : तम् त म १६८८ क्षलण् (क्षल्) शौचे । १६८६ तिलण् (तिल्) स्नेहने। १ चिक्षालयिषति त: न्ति, सि थः थ, चिक्षालयिषामि वः मः। १ तितेलयिषति त: न्ति, सि थः थ, तितेलयिषामि वः मः। | २ चिक्षालयिषेत् ताम् यु:, : तम् त, यम् व म। २ तितेलयिषेत् ताम् युः, : तम् त, यम् व म। Page #400 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 391 ३ चिक्षालयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षालयिषानि | ५ अबिबेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिक्षालयिषत् ताम् न्, : तम् त, म् अचिक्षालयिषाव म। ६ बिबेलयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अचिक्षालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | __बिबेलयिषाञ्चकार बिबेलयिषाम्बभूव। षिष्व षिष्म। ७ बिबेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षालयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ बिबेलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। चिक्षालयिषाञ्चकार चिक्षालयिषामास । | ९ बिबेलयिषिष्यति त: न्ति, सि थः थ, बिबेलयिषिष्यामि वः ७ चिक्षालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मः। (अबिबेलयिषिष्याव म। ८ चिक्षालयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः।- | १० अबिबेलयिषिष्यत् ताम् न, : तम् त म ९ चिक्षालयिषिष्यति त: न्ति, सि थः थ, चिक्षालयिषिष्यामि १६९१ तलण् (तल्) प्रतिष्ठायाम् । व: मः। (अचिक्षालयिषिष्याव म। १० अचिक्षालयिषिष्यत् ताम् न्, : तम् त म १ तितालयिषति त: न्ति, सि थः थ, तितालयिषामि वः मः। २ तितालयिषेत् ताम् युः, : तम् त, यम् व म। १६८९ पुलण् (पुल्) समुच्छ्राये। ३ तितालयिषतु/तात् ताम् न्तु, : तात् तम् त, तितालयिषानि १ पुपोलयिषति त: न्ति, सि थः थ, पुपोलयिषामि वः मः। वमा २ पुपोलयिषेत् ताम् युः, : तम् त, यम् व म। ४ अतितालयिषत् ताम् न, : तम् त, म अतितालयिषाव म। ३ पुपोलयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपोलयिषानि व । ५ अतितालयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व मा षिष्म। ४ अपुपोलयिषत् ताम् न्, : तम् त, म् अपुपोलयिषाव म। ६ तितालयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपुपोलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | तितालयिषाञ्चकार तितालयिषामास । ७ तितालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुपोलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ तितालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम पुपोलयिषाम्बभूव पुपोलयिषामास। ९ तितालयिषिष्यति त: न्ति, सि थः थ, तितालयिषिष्यामि ७ पुपोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वः मः। (अतितालयिषिष्याव म। ८ पपोलयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितालयिषिष्यत् ताम् न, : तम् त म ९ पुपोलयिषिष्यति त: न्ति, सि थः थ, पुपोलयिषिष्यामि वः १६९२ तुलण् (तुल्) उन्मादे । ___मः। (अपुपोलयिषिष्याव म। १ तुतोलयिषति तः न्ति, सि थः थ, तुतोलयिषामि वः मः। १० अपुपोलयिषिष्यत् ताम् न्, : तम् त म २ तुतोलयिषेत् ताम् युः, : तम् त, यम् व म। १६९० बिलण् (बिल्) भेदे । ३ तुतोलयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोलयिषानि व १ बिबेलयिषति त: न्ति, सि थः थ, बिबेलयिषामि वः मः। । म। २ बिबेलयिषेत् ताम् युः, : तम् त, यम् व म । ४ अतुतोलयिषत् ताम् न्, : तम् त, म् अतुतोलयिषाव म। ३ बिबेलयिषतु/तात् ताम् न्तु, : तात् तम् त, बिबेलयिषानि | ५ अतुतोलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व व मा षिष्मा ४ अविबेलयिष त् ताम् न्, : तम् त, म् अबिबेलयिषाव म। | ६ तुतोलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतोलयिषाञ्चकार ततोलयिषामास । षिष्म। Page #401 -------------------------------------------------------------------------- ________________ मा 392 धातुरत्नाकर तृतीय भाग ७ तुतोलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। १६९५ मूलण (मुल्) रोहणे । ८ ततोलयिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। १ मुमूलयिषति त: न्ति, सि थः थ, ममूलयिषामि वः मः। ९ ततोलयिषिष्यति त: न्ति, सि थ: थ, ततोलयिषिष्यामि वः २ मुमूलयिषेत् ताम् युः, : तम् त, यम् व म। मः। (अत्तोलयिषिष्याव म। ३ मुमूलयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूलयिषानि व १० अतुतोलयिषिष्यत् ताम् न्, : तम् त म १६९३ दुलण् (दुल्) उत्क्षेपे । ४ अमुमूलयिषत् ताम् न्, : तम् त, म् अमुमूलयिषाव म। १ दुदोलयिषति तः न्ति, सि थः थ, दुदोलयिषामि वः मः। । ५ अमुमूलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ दुदोलयिषेत् ताम्.युः, : तम् त, यम् व म। षिष्म। ३ दुदोलयिषतु/तात् ताम् न्तु, : तात् तम् त, दुदोलयिषानि व | ६ मुमूलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मुमूलयिषाम्बभूव मुमूलयिषामास। ४ अदुदोलयिषत् ताम् न्, : तम् त, म् अदुदोलयिषाव म। ७ मुमूलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अदोलयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ मुमूलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। पिष्म। ९ मुमूलयिषिष्यति त: न्ति, सि थः थ, मुमूलयिषिष्यामि वः ६ दुदोलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः । (अमुमूलयिषिष्याव म। कृम दुदोलयिषाम्बभूव दुदोलयिषामास। १० अमुमूलयिषिष्यत् ताम् न्, : तम् त म ७ दुदोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दुदोलयिषिता'' रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। १६९६ कलण् (कल्) क्षेपे । ९ ददोलयिषिष्यति त: न्ति, सि थः थ, ददोलयिषिष्यामि वः | १ चिकालयिषति तः न्ति, सि थः थ, चिकालयिषामि वः मः। (अदुदोलयिषिष्याव म। मः। १० अदुदोलयिषिष्यत् ताम् न, : तम् त म २ चिकालयिषेत् ताम् युः, : तम् त, यम् व म। १६९४ बुलण् (बुल्) निमजने । ३ चिकालयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकालयिषानि व म। १ बुबोलयिषति त: न्ति, सि थः थ, बुबोलयिषामि वः मः। | ४ अचिकालयिषत् ताम् न्, : तम् त, म् अचिकालयिषाव म। २ बुबोलयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अचिकालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ बबोलयिषत/तात् ताम् न्त, : तात् तम् त, बबोलयिषानि षिष्व षिष्म। व म। ६ चिकालयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अबुबोलयिषत् ताम् न्, : तम् त, म् अबुबोलयिषाव म। | कृव, कृम चिकालयिषाम्बभूव चिकालयिषामास। ५ अबुबोलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ चिकालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। | ८ चिकालयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बुबोलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चिकालयिषिष्यति त: न्ति, सि थः थ, चिकालयिषिष्यामि बुबोलयिषाञ्चकार बुबोलयिषामास । वः मः। (अचिकालयिषिष्याव म। ७ बुबोलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिकालयिषिष्यत् ताम् न, : तम् त म ८ बुबोलयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १६९७ किलण् (किल्) क्षेपे । ९ बुबोलयिषिष्यति त: न्ति, सि थः थ, बुबोलयिषिष्यामि वः | १ चिकेलयिषति त: न्ति, सि थ: थ, चिकेलयिषामि वः मः। मः। (अबुबोलयिषिष्याव म। २ चिकेलयिषेत ताम युः, : तम् त, यम् व म। १० अबोलरिषिष्यत् ताम् न, : तम् त म Page #402 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 393 ३ चिकेलयिषतु तात् ताम् न्तु, : तात् तम् त, चिकेलयिषानि | ५ अपिपालयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् व मा षिष्व षिष्म। ४ अचिकेलयिषत् ताम् न्, : तम् त, म् अचिकेलयिषाव म। ६ पिपालयिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर ५ अचिकेलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | कृव, कृम पिपालयिषाम्बभूव पिपालयिषामास। पिष्व षिष्म। ७ पिपालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकेलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ पिपालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कम चिकेलयिषाम्बभव चिकेलयिषामास। ९ पिपालयिषिष्यति त: न्ति, सि थः थ, पिपालयिषिष्यामि ७ चिकेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । वः मः। (अपिपालयिषिष्याव म। ८ चिकेलयिषिता''रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। - | १० अपिपालयिषिष्यत् ताम् न्, : तम् त म ९ चिकेलयिषिष्यति त: न्ति, सि थः थ, चिकेलयिषिष्यामि १७०० इलण् (इल्) प्रेरणे। व: मः। (अचिकेलयिषिष्याव म। १ एलिलयिषति त: न्ति, सि थः थ, एलिलयिषामि वः मः। १० अचिकेलयिषिष्यत् ताम् न्, : तम् त म २ एलिलयिषेत् ताम् युः, : तम् त, यम् व म। १६९८ पिलण् (पिल्) क्षेपे । | ३ एलिलयिषतु/तात् ताम् न्तु, : तात् तम् त, एलिलयिषानि व मा १ पिपेलयिषति तः न्ति, सि थ: थ, पिपेलयिषामि वः मः। ४ ऐलिलयिषत् ताम् न, : तम् त, म् ऐलिलयिषाव म। २ पिपेलयिषेत् ताम् युः, : तम् त, यम् व म। ५ ऐलिलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपेलयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपेलयिषानि व षिष्म। ६ एलिलयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अपिपेलयिषत् ताम् न, : तम् त, म अपिपेलयिषाव म।। कुव, कम एलिलयिषाम्बभूव एलिलयिषामास। ५ अपिपेलयिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ एलिलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ एलिलयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पिपेलयिषाम्बभूव वतुः वुः, विथ क्थुः व, व विव विम, . ९ एलिलयिषिष्यति त: न्ति, सि थः थ, एलिलयिषिष्यामि पिपेलयिषाञ्चकार पिपेलयिषामास । . वः मः। (ऐलिलयिषिष्याव म। ७ पिपेलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० ऐलिलयिषिष्यत् ताम् न्, : तम् त म ८ पिपेलयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पिपेलयिषिष्यति त: न्ति, सि थः थ, पिपेलयिषिष्यामि वः १७०१ चलण् (चल्) भृतौ । मः। (अपिपेलयिषिष्याव म। १ चिचालयिषति त: न्ति, सि थः थ, चिचालयिषामि वः १० अपिपेलयिषिष्यत् ताम् न, : तम् त म मः। १६९९ पलण (पल्) रक्षणे । २ चिचालयिषेत् ताम् युः, : तम् त, यम् व मा १ पिपालयिषति त: न्ति, सि थः थ, पिपालयिषामि वः मः। | ३ चिचालयिषत/तात् ताम् न्तु, : तात् तम् त, चिचालयिषानि २ पिपालयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ पिपालयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपालयिषानि | ४ अचिचालयिषत् ताम् न, : तम् त, म् अचिचालयिषाव म। व म। | ५ अचिचालयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अपिपालयिषत् ताम् न्, : तम् त, म् अपिपालयिषाव म। | षिष्व षिष्म। Page #403 -------------------------------------------------------------------------- ________________ 394 धातुरत्नाकर तृतीय भाग ६ चिचालयिषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, ७ दुधूसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिचालयिषाञ्चकार चिचालयिषामास । ८ दुधूसयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिचालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दुधसयिषिष्यति त: न्ति, सि थः थ, दधसयिषिष्यामि वः ८ चिचालयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । मः । (अदुधूसयिषिष्याव म। ९ चिचालयिषिष्यति त: न्ति, सि थः थ, चिचालयिषिष्यामि | १० अदुधूसयिषिष्यत् ताम् न्, : तम् त म वः मः। (अचिचालयिषिष्याव म। १७०४ श्लिषण (श्लिष्) श्लेषणे । १० अचिचालयिषिष्यत् ताम् न, : तम् त म १ शिश्लेषयिषति त: न्ति, सि थः थ, शिश्लेषयिषामि वः १७०२ सान्त्वण (सान्त्व) सामप्रयोगे । १ सिसान्त्वयिषति त: न्ति, सि थ: थ, सिसान्त्वयिषामि वः | २ शिश्लेषयिषेत ताम यः : तम त. यम व म। मः। ३ शिश्लेषयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्लेषयिषानि २ सिसान्त्वयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ सिसान्त्वयिषतु/तात् ताम् न्तु, : तात् तम् त, | ४ अशिश्लेषयिषत् ताम् न, : तम् त, म् अशिश्लेषयिषाव म। सिसान्त्वयिषानि व म। ५ अशिश्लेषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिसान्त्वयिषत् ताम् न्, : तम् त, म् असिसान्त्वयिषाव | षिष्व षिष्म। म। ६ शिश्लेषयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ असिसान्त्वयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | शिश्लेषयिषाकार शिश्लेषयिषामास । षिष्व षिष्म। ७ शिश्लेषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसान्त्वयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव | ८ शिश्लेषयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। विम, सिसान्त्वयिषाञ्चकार सिसान्त्वयिषामास । ९ शिश्लेषयिषिष्यति तः न्ति, सि थः थ, शिश्लेषयिषिष्यामि ७ सिसान्त्वयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: म:। (अशिश्लेषयिषिष्याव म। १० अशिश्लेषयिषिष्यत् ताम् न, : तम् त म ८ सिसान्त्वयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ सिसान्त्वयिषिष्यति त: न्ति, सि थः थ, १७०५ लूषण (लूए) हिंसायाम् । सिसान्त्वयिषिष्यामि वः मः। (असिसान्त्वयिषिष्याव म। १ लुलूषयिषति त: न्ति, सि थ: थ, लुलूषयिषामि वः मः। १० असिसान्त्वयिषिष्यत् ताम् न्, : तम् त म २ लुलूषयिषेत् ताम् युः, : तम् त, यम् व म। १७०३ धृशण (धृश्) कान्तीकरणे। ३ लुलूषयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलूषयिषानि व १ दधसयिषति त: न्ति, सि थः थ, दुधसयिषामि वः मः। म। २ दुधूसयिषेत् ताम् युः, : तम् त, यम् व म। ४ अलुलूषयिषत् ताम् न्, : तम् त, म् अलुलूषयिषाव म। ३ दुधूसयिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूसयिषानि व | ५ अलुलूषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदुधूसयिषत् ताम् न्, : तम् त, म् अदुधूसयिषाव म। ६ लुलूषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अदुधूसयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम लुलूषयिषाम्बभूव लुलूषयिषामास। पिष्म। | ७ लुलूषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दुधूसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ लुलूषयिषिता' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम दुधूसयिषाम्बभूव दुधूसयिषामास। Page #404 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 395 मा ९ लुलूषयिषिष्यति त: न्ति, सि थः थ, लुलूषयिषिष्यामि वः १७०८ पसुण् (पस्) नाशने । मः। (अलुलूषयिषिष्याव म। १ पिपंसयिषति त: न्ति, सि थः थ, पिपंसयिषामि वः मः। १० अलुलूषयिषिष्यत् ताम् न्, : तम् त म २ पिपंसयिषेत् ताम् युः, : तम् त, यम् व म। १७०६ रुषण् (रुष) रोषे । ३ पिपंसयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपंसयिषानि व म। १ रुरोषयिषति त: न्ति, सि थ: थ, रुरोषयिषामि वः मः। ४ अपिपंसयिषत् ताम् न, : तम् त, म् अपिपंसयिषाव म। २ रुरोषयिषेत् ताम् युः, : तम् त, यम् व म। ५ अपिपंसयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट. षिषम षिष्व ३ रुरोषयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोषयिषानि व षिष्म। ६ पिपंसयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ४ अरुरोषयिषत् ताम् न, : तम् त, म अरुरोषयिषाव म। ५ अरुरोषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व पिपंसयिषाञ्चकार पिपंसयिषामास । षिष्म। | ७ पिपंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ पिपंसयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रोषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रुरोषयिषाम्बभूव रुरोषयिषामास। ९ पिपंसयिषिष्यति त: न्ति, सि थः थ, पिपंसयिषिष्यामि वः मः। (अपिपंसयिषिष्याव म। ७ रुरोषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ रुरोपयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपंसयिषिष्यत् ताम् न, : तम् त म २ रोषयिषिष्यति त: न्ति, सि थः थ. रोषयिषिष्यामि वः १७०९ जसुण (जस्) रक्षणे । मः। (अरुरोषयिषिष्याव म। १ जिजंसयिषति त: न्ति, सि थः थ. जिजंसयिषामि वः मः। १० अरोषयिषिष्यत् ताम् न्, : तम् त म २ जिजंसयिषेत् ताम् युः, : तम् त, यम् व म। १७०७ प्युषण (प्युष्) उत्सर्गे । ३ जिजंसयिषत/तात् ताम् न्तु, : तात् तम् त, जिजंसयिषानि वमा १ पुष्योषयिषति तः न्ति, सि थः थ, पुप्योषयिषामि वः मः। | ४ अजिजंसयिषत् ताम् न, : तम् त, म् अजिजंसयिषाव म। २ पुष्योषयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अजिजंसयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ३ पुप्योपयिषतु/तात् ताम् न्तु, : तात् तम् त, पुप्योषयिषानि | व म। षिष्म। ४ अपुप्योषयिषत् ताम् न्, : तम् त, म् अपुष्योषयिषाव म।। | ६ जिजंसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिजंसयिषाकार जिजंसयिषामास । ५ अपुष्योषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ जिजंसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ जिजंसयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुप्योषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर २ जिजंसयिषिष्यति त: न्ति, सि थ: थ. जिजंसयिषिष्यामि __ कृव, कृम पुप्योषयिषाम्बभूव पुष्योषयिषामास। वः मः। (अजिजंसयिषिष्याव म। ७ पुप्योषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिजंसयिषिष्यत् ताम् न्, : तम् त म ८ पुप्योषयिषिता'' रौ र:, सि स्थः स्थ, स्मि स्व: स्मः। ९ पुप्योपयिषिष्यति त: न्ति, सि थः थ, पप्योषयिषिष्यामि वः १७१० पुंसण् (पुंस्) अभिमर्दने । __मः। (अपुष्योषयिषिष्याव म। १ पुपुंसयिषति त: न्ति, सि थ: थ, पुपुंसयिषामि वः मः। १० अपुप्योषयिषिष्यत् ताम् न्, : तम् त म २ पुपुंसयिषेत् ताम् युः, : तम् त, यम् व म। Page #405 -------------------------------------------------------------------------- ________________ 396 ३ पुपुंसयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुंसयिषानि व म। ४ अपुपुंसयिषत् ताम् न् : तम् त, म् अपुपुंसयिषाव म । ५ अपुपुंसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् पिष्ट, षिषम् षिष्व षिष्म । ६ पुपुंसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपुंसयिषाञ्चकार पुपुंसयिषामास । ७ पुपुंसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुंसयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुंसयिषिष्यति तः न्ति, सि थः थ, पुपुंसयिषिष्यामि वः म: । (अपुपुंसयिषिष्याव म । १० अपुपुंसयिषिष्यत् ताम् न् : तम् तम १७११ ब्रूसण् (ब्रूस्) हिंसायाम् । १ बुब्रूसयिषति तः न्ति, सि थः थ, बुबूसयिषामि वः मः । २ बुब्रूसयिषेत् ताम् यु:, : तम् त, यम् व म। ३ बुब्रूसयिषतु /तात् ताम् न्तु : तात् तम् त, बुब्रूसयिषानि व म। ४ अबुब्रूसयिषत् ताम् न् : तम् त, म् अबुब्रूसयिषाव म । ५ अबुब्रूसयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ बुब्रूसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम बुब्रूसविषाम्बभूव बुब्रूसयिषामास । ७ बुब्रूसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बुब्रूसयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बुब्रूसयिषिष्यति तः न्ति, सि थः थ, बुब्रूसयिषिष्यामि वः म: । (अबुब्रूसयिषिष्याव म । १० अबुब्रूसयिषिष्यत् ताम् न् : तम् तम १७१२ पिसण् (पिस्) हिंसायाम् । १ पिपेसयिषति तः न्ति, सि थः थ, पिपेसयिषामि वः मः । २ पिपेसयिषेत् ताम् युः तम् त, यम् व म ३ पिपेसयिषतु /तात् ताम् न्तु : तात् तम् त, पिपेसयिषानि व म। ४ अपिपेसयिषत् ताम् न् : तम् त, म् अपिपेसयिषाव म । धातुरत्नाकर तृतीय भाग ५ अपिपेसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पिपेसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपेसयिषाञ्चकार पिपेसयिषामास । ७ पिपेसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपेसयिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपेसयिषिष्यति तः न्ति, सि थः थ, पिपेसयिषिष्यामि वः म: । (अपिपेसयिषिष्याव म। १० अपिपेसयिषिष्यत् ताम् नू : तम् त म १७१३ जसण् (जस्) हिंसायाम् । १ जिजासयिषति तः न्ति, सि थः थ, जिजासयिषामि वः मः । २ जिजासयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिजासयिषतु /तात् ताम् न्तु, : तात् तम् त, जिजासयिषानि व म। ४ अजिजासयिषत् ताम् न् : तम् त, म् अजिजासयिषाव म। ५ अजिजासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ जिजासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिजासयिषाञ्चकार जिजासयिषामास । ७ जिजासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजासयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजासयिषिष्यति तः न्ति, सि थः थ, जिजासयिषिष्यामि वः सः । (अजिजासयिषिष्याव म १० अजिजासयिषिष्यत् ताम् न् : तम् त म म। १७१४ बर्हण् (बर्ह) हिंसायाम् । १ बिबर्हयिषति तः न्ति, सि थः थ, बिबर्हयिषामि वः मः । २ बिबर्हयिषेत् ताम् यु:, : तम् त, यम् व म ३ बिबर्हयिषतु /तात् ताम् न्तु : तात् तम् त, बिबर्हयिषानि व ४ अबिबर्हयिषत् ताम् न्, तम् त, म् अबिबर्हयिषाव म । ५ अबिबर्हयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ बिबर्हयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, बिबर्हयिषाञ्चकार बिबर्हयिषामास । ७ विबर्हयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । Page #406 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 397 ८ बिबर्हयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अमिप्रक्षयिषिष्यत् ताम् न्, : तम् त म ९ बिबर्हयिषिष्यति त: न्ति, सि थः थ, बिबर्हयिषिष्यामि वः १७१७ भक्षण (भक्ष्) अदने । मः। (अबिबर्हयिषिष्याव म। १० अबिबर्हयिषिष्यत् ताम् न्, : तम् त म १ बिभक्षयिषति त: न्ति, सि थः थ, बिभक्षयिषामि वः मः। २ बिभक्षयिषेत् ताम् युः, : तम् त, यम् व म। १७१५ णिहण् (स्निह( स्नेहने । ३ बिभक्षयिषत/तात् ताम् न्तु, : तात् तम् त, बिभक्षयिषानि व १ सिष्णेहयिषति तः न्ति, सि थः थ, सिष्णेहयिषामि व: मः। | म। २ सिष्णहयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविभक्षयिषत् ताम् न्, : तम् त, म् अविभक्षयिषाव म। ३ सिष्णेहयिषतु/तात् ताम् न्तु, : तात् तम् त, सिष्णेहयिषानि ५ अबिभक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व मा षिष्म। ४ असिष्णेहयिषत् ताम् न्, : तम् त, म् असिष्णेहयिषाव म। ६ बिभक्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ असिष्णेहयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् | कृव, कम बिभक्षयिषाम्बभूव बिभक्षयिषामास। षिष्व षिष्म। ७ बिभक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिष्णेहयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ बिभक्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम सिष्णेहयिषाम्बभूव सिष्णेहयिषामास। ९ बिभक्षयिषिष्यति त: न्ति. सि थ: थ, बिभक्षयिषिष्यामि वः ७ सिष्णेहयिष्यात् स्तान् सुः, : स्तम् स्त, सम् स्व स्म। । मः। (अबिभक्षयिषिष्याव म। ८ सिष्णेहयिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। । १० अबिभक्षयिषिष्यत् ताम् न्, : तम् त म ९ सिष्णेहयिषिष्यति तः न्ति, सि थः थ, सिष्णेहयिषिष्यामि १७१८ पक्षण (पक्ष) परिग्रहे । व: मः। (असिष्णेहयिषिष्याव म। १० असिष्णेहयिषिष्यत् ताम् न, : तम् त म १ पिपक्षयिषति त: न्ति, सि थ: थ, पिपक्षयिषामि वः मः। २ पिपक्षयिषेत् ताम् यः, : तम् त, यम् व म। १७१६ प्रक्षण (म्रक्ष्) म्लेच्छने । ३ पिपक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपक्षयिषानि व १ मिमक्षयिषति त: न्ति, सि थः थ, मिप्रक्षयिषामि वः मः। म। २ मिम्रक्षयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपक्षयिषत् ताम् न्, : तम् त, म् अपिपक्षयिषाव म। ३ मिप्रक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, मिप्रक्षयिषानि व ५ अपिपक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अमिप्रक्षयिषत् ताम् न्, : तम् त, म् अमिप्रक्षयिषाव म। ६ पिपक्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अमिम्रक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __ कृम पिपक्षयिषाम्बभूव पिपक्षयिषामास। षिष्म। ७ पिपक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिप्रक्षयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ पिपक्षयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । मिम्रक्षयिषाञ्चकार मिम्रक्षयिषामास । ९ पिपक्षयिषिष्यति त: न्ति, सि थः थ, पिपक्षयिषिष्यामि वः ७ मिमक्षयिष्यात स्ताम स:. : स्तम स्त. सम स्व स्म। मः। (अपिपक्षयिषिष्याव म। ८ मिम्रक्षयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अपिपक्षयिषिष्यत् ताम् न, : तम् त म ९ मिम्रक्षयिषिष्यति त: न्ति, सि थः थ, मिप्रक्षयिषिष्यामि वः मः। (अमिप्रक्षयिषिष्याव म। Page #407 -------------------------------------------------------------------------- ________________ 398 मा धातुरत्नाकर तृतीय भाग १८१९ लक्षोण (लक्ष्) दर्शनाङ्कनयोः। | ३ जिज्ञपयिषतु/तात् ताम् न्तु : तात् तम् त, जिज्ञपयिषानि व १ लिलक्षयिषति त: न्ति, सि थः थ, लिलक्षयिषामि वः मः। २ लिलक्षयिषेत् ताम् युः, : तम् त, यम् व म। ४ अजिज्ञपयिष त् ताम् न, : तम् त, म् अजिज्ञपयिषाव म। | ५ अजिज्ञपयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ३ लिलक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलक्षयिषानि | षिष्म। व म। ६ जिज्ञपयिषामास सतु सुः, सिथ सथः स, स सिव सिम, ४ अलिलक्षयिषत् ताम् न्, : तम् त, म अलिलक्षयिषाव म। जिज्ञपयिषाञ्चकार जिज्ञपयिषाम्बभूव। ५ अलिलक्षयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म। ७ जिज्ञपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ जिज्ञपयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिलक्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | कृव, कृम लिलक्षयिषाम्बभूव लिलक्षयिषामास। ९ जिज्ञपयिषिष्यति त: न्ति, सि थः थ, जिज्ञपयिषिष्यामि वः मः। (अजिज्ञपयिषिष्याव म। ७ लिलक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | | १० अजिज्ञपयिषिष्यत् ताम् न्, : तम् त म ८ लिलक्षयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। । ९ लिलक्षयिषिष्यति त: न्ति, सि थः थ, लिलक्षयिषिष्यामि | व: मः। (अलिलक्षयिषिष्याव म।। १ जीप्सति त: न्ति, सि थ: थ, जीप्सामि वः मः। १० अलिलक्षयिषिष्यत् ताम् न्, : तम् त म २ जीप्सेत् ताम् युः, : तम् त, यम् व म । ३ ज्ञीप्सतु/तात् ताम् न्तु, : तात् तम् त, ज्ञीप्सानि व म। १ लिलक्षयिषते ते षन्ते. षसे षेथे षध्वेषेषावहे षामहे। । ४ अज्ञाप्स त् ताम् न्, : तम् त, म् अज्ञप्सिाव मा २ लिलक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ५ | ५ अज्ञीप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्य। ३ लिलक्षयिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। ६ जीप्साम्बभू स सतुः सुः, सिथ सथु स स सिव सिम, ४ अलिलक्षयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ज्ञीप्साञ्चकार जीप्सामास। षावहि षामहि। ७ ज्ञीप्स्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अलिलक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ८ ज्ञीप्सिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ष्वहि ष्पहि। | ९ ज्ञीप्सिष्यति त: न्ति, सि थः थ, ज्ञीप्सिष्यामि वः मः। ६ लिलक्षयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे (अज्ञीप्सिष्याव म। कृमहे, लिलक्षयिषाम्बभूव लिलक्षयिषामास। १० अज्ञीप्सिष्यत् ताम् न्, : तम् त म ७ लिलक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १७२१ च्युण (च्यु) सहने । महि। १ चिच्यावयिषति त: न्ति, सि थ: थ, चिच्यावयिषामि वः ८ लिलक्षयिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। मः। ९ लिलक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ चिच्यावयिषेत् ताम् युः, : तम् त, यम् व म। ष्यामहे ३ चिच्यावयिषतु/तात् ताम् न्तु, : तात् तम् त, १० अलिलक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम् | चिच्यावयिषानि व म। ष्ये ष्यावहि ष्यामहि। | ४ अचिच्यावयिषत् ताम् न्, : तम् त, म् अचिच्यावयिषाव १७२० ज्ञाण (ज्ञा) मारणादिनियोजनेषु । । मा १ जिज्ञपयिषति त: न्ति, सि थः थ, जिज्ञपयिषामि वः मः। ५ अचिच्यावयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् २ जिज्ञपयिषेत् ताम् युः, : तम् त, यम् वम । षिष्व षिष्म। Page #408 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) ६ चिच्यावयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्यावयिषाञ्चकार चिच्यावयिषामास । ७ चिच्यावयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिच्यावयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्यावयिषिष्यति तः न्ति, सि थः थ, चिच्यावयिषिष्यामि वः मः । (अचिच्यावयिषिष्याव म । १० अचिच्यावयिषिष्यत् ताम् न् : तम् त म १७२२ भूण् (भू) अवकल्कने । १ बिभावयिषति तः न्ति, सि थः थ, बिभावयिषामि वः मः । २ विभावयिषेत् ताम् यु:, : तम् त, यम् व म । ३ बिभावयिषतु /तात् ताम् न्तु तात् तम् त, बिभावयिषानि व म। ४ अबिभावयिष त् ताम् न् : तम् त, म् अबिभावयिषाव म । ५ अबिभावयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विभावयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, विभावयिषाञ्चकार बिभावयिषाम्बभूव । ७ विभावयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिभावयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विभावयिषिष्यति तः न्ति, सि थः थ, विभावयिषिष्यामि वः मः । ( अबिभावयिषिष्याव म १० अबिभावयिषिष्यत् ताम् न्, तम् त म १७२३ बुक्कण् (बुक्क्) भषणे । १ बुबुक्कयिषति तः न्ति, सि थः थ, बुबुक्कयिषामि वः मः । २ बुबुक्कयिषेत् ताम् युः तम् त यम् व म । ३ बुबुक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, बुबुक्कयिषानि व म। ४ अबुबुक्कयिषत् ताम् न् : तम् त, म् अबुबुक्कयिषाव म। ५ अबुबुक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ बुबुक्कयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बुबुक्कयिषाञ्चकार बुबुक्कयिषामास । ७ बुबुक्कयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बुबुक्कयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बुबुक्कयिषिष्यति तः न्ति, सि थः थ, बुबुक्कयिषिष्यामि वः मः । (अवुबुक्कयिषिष्याव म १० अबुवुक्कयिषिष्यत् ताम् न्, : तम् त म 399 १७२४ रकण् (रक्) आस्वादने । १ रिराकयिषति तः न्ति, सि थः थ, रिराकयिषामि वः मः । २ रिराकयिषेत् ताम् युः तम् त, यम् व म। ३ रिराकयिषतु/तात् ताम् न्तु, : तात् तम् त, रिराकयिषानि व म। ४ अरिराकयिषत् ताम् न् : तम् त, म् अरिराकयिषाव म। ५ अरिराकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिराकयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिराकयिषाञ्चकार रिराकयिषामास । ७ रिराकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिराकयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिराकयिषिष्यति तः न्ति, सि थः थ, रिराकयिषिष्यामि वः मः । (अरिराकयिषिष्याव म। १० अरिराकयिषिष्यत् ताम् न् : तम् तम १७२५ लकण् (लक्) आस्वादने । १ लिलाकयिषति तः न्ति, सि थः थ, लिलाकयिषामि वः मः । २ लिलाकयिषेत् ताम् यु:, : तम् त, यम् व म। ३ लिलाकयिषतु/तात् ताम् न्तु, TAM लिलाकयिषानि व म । ४ अलिलाकयिषत् ताम् न् : तम् त, म् अलिलाकयिषाव तात् तम् त, म। ५ अलिलाकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलाकयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम लिलाकयिषाम्बभूव लिलाकयिषामास । ७ लिलाकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लिलाकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Page #409 -------------------------------------------------------------------------- ________________ 400 ९ लिलाकयिषिष्यति तः न्ति, सि थः थ, लिलाकयिषिष्यामि वः मः । (अलिलाकयिषिष्याव म १० अलिलाकयिषिष्यत् ताम् न्, तम् त म १ रिरागयिषति तः न्ति, सि थः थ, रिरागयिषामि वः मः । २ रिरागयिषेत् ताम् यु:, : तम् त, यम् व म ३ रिरागयिषतु/तात् ताम् न्तु तात् तम् त, रिरागयिषानि व म। १७२६ रगण् (रग्) आस्वादने । ४ अरिरागयिषत् ताम् न् : तम् त, म् अरिरागयिषाव म। ५ अरिरागयिपीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म् । ६ रिरागयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरागयिषाञ्चकार रिरागयिषामास । ७ रिरागयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरागयिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरागयिषिष्यति तः न्ति, सि थः थ, रिरागयिषिष्यामि वः मः । (अरिरागयिषिष्याव म। १० अरिरागयिषिष्यत् ताम् न्, : तम् त म १७२७ लगण् (लग्) आस्वादने । १ लिलागयिषति तः न्ति, सि थः थ, लिलागयिषामि वः मः । २ लिलागयिषेत् ताम् युः तम् त, यम् व म । ३ लिलागयिषतु/तात् ताम् न्तु : तात् तम् त, लिलागयिषानि म। व म। ४ अलिलागयिष त् ताम् न् : तम् त, म् अलिलागयिषाव " ५ अलिलागयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ लिलागयिषामास सतु सुः, सिथ सथुः स स सिव सिम, लिला गयिषाञ्चकार लिलागयिषाम्बभूव । ७ लिलागयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व रम । ८ लिलागयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलागयिषिष्यति तः न्ति, सि थः थ, लिलागयिषिष्यामि वः मः । ( अलिलागयिषिष्याव म १० अलिलागविषिष्यत् ताम् न्, : तम् त म धातुरत्नाकर तृतीय भाग १७२८ लिगुण् (लिङ्ग) चित्रीकरणे । १ लिलिङ्गयिषति तः न्ति, सि थः थ, लिलिङ्गयिषामि वः 1:1 २ लिलिङ्गयिषेत् ताम् यु:, : तम् त, यम् व म ३ लिलिङ्गयिषतु/तात् ताम् न्तु, : तात् तम् त. लिलिङ्गयिषानि व म। ४ अलिलिङ्गयिषत् ताम् न्, : तम् त, म् अलिलिङ्गयिषाव म । ५ अलिलिङ्गयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलिङ्गयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिलिङ्गयिषाञ्चकार लिलिङ्गयिषामास । ७ लिलिङ्गयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलिङ्गयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलिङ्गयिषिष्यति तः न्ति, सि थः थ, लिलिङ्गयिषिष्यामि वः मः । (अलिलिङ्गयिषिष्याव म १० अलिलिङ्गयिषिष्यत् ताम् न् : तम् तम १७२९ चर्चण् (चर्च) अध्ययने । १ चिचर्चयिषति तः न्ति, सि थः ६, चिचर्चयिषामि वः मः । २ चिचर्चयिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचर्चयिषतु/तात् ताम् न्तु तात् तम् त, चिचर्चयिषानि व म। ४ अचिचर्चयिषत् ताम् न् : तम् त, म् अचिचर्चयिषाव म । ५ अचिचर्चयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्चयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचर्चयिषाम्बभूव चिचर्चयिषामास । ७ चिचर्चयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्चयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्चयिषिष्यति तः न्ति, सि थः थ, चिचर्चयिषिष्यामि वः म: । (अचिचर्चयिषिष्याव म। १० अचिचर्चयिषिष्यत् ताम् न्, : तम् त म १७३० अञ्चण् (अञ्च) विशेषणे । १ अञ्चिचयिषति तः न्ति, सि थः थ, अञ्चिचयिषामि वः मः । Page #410 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 401 २ अञ्चिचयिषेत् ताम् युः, : तम् त, यम् व म। ५ आर्जिजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ अञ्चिचयिषतु/तात् ताम् न्तु, : तात् तम् त, अशिचयिषानि | षिष्म। व म। । ६ अर्जिजयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ आञ्चिचयिषत् ताम् न, : तम् त, म् आञ्चिचयिषाव मा । ___ अर्जिजयिषाञ्चकार अर्जिजयिषाम्बभूव। ५ आञ्चिचयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ७ अर्जिजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ अर्जिजयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ अञ्चिचयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ अर्जिजयिषिष्यति तः न्ति, सि थः थ, अर्जिजयिषिष्यामि अञ्चिचयिषाञ्चकार अञ्चिचयिषामास । व: मः। (आर्जिजयिषिष्याव म। ७ अनिचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। . १० आजिजयिषिष्यत् ताम् न, : तम् त म ८ अनिचयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १७३३ भजण (भज) विश्राणने । ९ अचिचयिषिष्यति तः न्ति, सि थः थ, अञ्चिचयिषिष्यामि | १ बिभाजयिषति त: न्ति, सिथः थ. बिभाजयिषामि वः मः। व: मः। (आञ्चियिषिष्याव म। २ बिभाजयिषेत् ताम् युः, : तम् त, यम् व म।। १० आञ्चिचयिषिष्यत् ताम् न्, : तम् त म ३ बिभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभाजयिषानि १७३१ मुचण् (मुच्) प्रमोदने । व म। ४ अबिभाजयिष त् ताम् न, : तम् त, म अबिभाजयिषाव म। १ मुमोचयिषति त: न्ति, सि थः थ, मुमोचयिषामि व: मः।। | ५ अविभाजयिषीत् षिष्टाम् षिषुः, षी: पिष्टम् षिष्ट, षिषम् २ मुमोचयिषेत् ताम् युः, : तम् त, यम् व म । षिष्व षिष्म। ३ मुमोचयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोचयिषानि व | ६ विभाजयिषामास सतु सुः, सिथ सधुः स, स सिव सिम, बिभाजयिषाञ्चकार बिभाजयिषाम्बभूव। ४ अमुमोचयिष त् ताम् न्, : तम् त, म् अमुमोचयिषाव म। | ७ बिभाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अम्मोचयिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ८ बिभाजयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ बिभाजयिषिष्यति त: न्ति, सि थः थ. विभाजयिषिष्यामि ६ मुमोचयिषामास सत् सः, सिथ सथः स, स सिव सिम. | वः मः। (अबिभाजयिषिष्याव म। मुमोचयिषाञ्चकार मुमोचयिषाम्बभूव। १० अविभाजयिषिष्यत् ताम् न्, : तम् तम ७ मुमोचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १७३४ चटण (चट्) भेदे । ८ मुमोचयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ चिचाटयिषति त: न्ति, सि थः थ, चिचाटयिषामि वः मः। ९ मुमोचयिषिष्यति त: न्ति, सि थः थ, मुमोचयिषिष्यामि वः | २ चिचाटयिषेत् ताम् युः, : तम् त, यम् व म। मः। (अमुमोचयिषिष्याव म। ३ चिचाटयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचाटयिषानि १० अमुमोचयिषिष्यत् ताम् न्, : तम् त म व मा १७३२ अर्जण् (अ) प्रतियत्ने । ४ अचिचाटयिषत् ताम् न. : तम् त, म् अचिचाटयिषाव म। १ अर्जिजयिषति त: न्ति, सि थ: थ, अर्जिजयिषामि व: मः। ५ अचिचाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् २ अर्जिजयिषेत् ताम् यु:, : तम् त, यम् व म । षिष्व षिष्म। ३ अर्जिजयिषतु/तात् ताम् न्तु, : तात् तम् त, अर्जिजयिषानि | ६ चिचाटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, व म। चिचाटयिषाञ्चकार चिचाटयिषामास । ४ आजिजयिष त ताम् न, : तम त, म आर्जिजयिषाव म। | ७ चिचाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #411 -------------------------------------------------------------------------- ________________ 402 धातुरत्नाकर तृतीय भाग ८ चिचाटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिघाटविषिष्यत् ताम् न्, : तम् त म ९ चिचाटयिषिष्यति त: न्ति, सि थ: थ, चिचाटयिषिष्यामि १७३७ कणण् (कण) निमीलने । व: मः । (अचिचाटयिषिष्याव म। १ चिकाणयिषति त: न्ति, सि थः थ, चिकाणयिषामि वः १० अचिचाटयिषिष्यत् ताम् न, : तम् त म । मः। १७३५ स्फुटण् (स्फुट) भेदे । २ चिकाणयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकाणयिषतु/तात् ताम् न्तु, : तात् तम् त, १ पुस्फोटयिषति त: न्ति, सि थः थ, पस्फोटयिषामि वः मः। चिकाणयिषानि व म। २ पुस्फोटयिषेत् ताम् युः, : तम् त, यम् व म । | ४ अचिकाणयिषत् ताम् न्, : तम् त, म् अचिकाणयिषाव म। ३ पुस्फोटयिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फोटयिषानि ५ अचिकाणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् व म। षिष्व षिष्म। ४ अपुस्फोटयिष त् ताम् न्, : तम् त, म् अपुस्फोटयिषाव म। ६ चिकाणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अपुस्फोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् चिकाणयिषाञ्चकार चिकाणयिषामास । षिष्व षिष्म। ७ चिकाणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पुस्फोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, । ८ चिकाणयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ___ पुस्फोटयिषाञ्चकार पुस्फोटयिषाम्वभूव। ९ चिकाणयिषिष्यति त: न्ति, सि थः थ, चिकाणयिषिष्यामि ७ पुस्फोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (अचिकाणयिषिष्याव म। ८ पस्फोटयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ पुस्फोटयिषिष्यति त: न्ति, सि थ: थ, पुस्फोटयिषिष्यामि | १० अचिकाणयिषिष्यत् ताम् न्, : तम् त म १७३८ यतण् (यत्) निकारोपस्कारयोः। वः मः। (अपुस्फोटयिषिष्याव म। १० अपुस्फोटयिषिष्यत् ताम् न्, : तम् त म १ यियातयिषति त: न्ति, सि थ: थ, यियातयिषामि वः मः। २ यियातयिषेत् ताम् यु:, : तम् त, यम् व म । १७३६ घटण् (घट्) संघाते । ३ यियातयिषतु/तात् ताम् न्तु, : तात् तम् त, यियातयिषानि १ जिघाटयिषति त: न्ति, सि थ: थ, जिघाटयिषामि वः मः। वमा २ जिघाटयिषेत् ताम् युः, : तम् त, यम् व म । ४ अयियातयिष त् ताम् न, : तम् त, म् अयियातयिषाव म। ३ जिघाटयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघाटयिषानि ५ अयियातयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अजिघाटयिष त् ताम् न्, : तम् त, म् अजिघाटयिषाव म। ६ यियातयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अजिघाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व यियातयिषाञ्चकार यियातयिषाम्बभूव। षिष्म। ७ यियातयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिघाटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ यियातयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। जिघाटयिषाञ्चकार जिघाटयिषाम्बभूव। ९ यियातयिषिष्यति त: न्ति, सि थः थ, यियातयिषिष्यामि वः ७ जिघाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अयियातयिषिष्याव म। ८ जिघाटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अयियातयिषिष्यत् ताम् न, : तम् त म ९ जिघाटयिषिष्यति त: न्ति, सि थः थ, जिघाटयिषिष्यामि वः मः। (अजिघाटयिषिष्याव म। Page #412 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 403 १७३९ शब्दण् (शब्द) उपसर्गाद्भाषाविष्कारयोः। १७४१ आङः (आक्रन्द्) क्रन्दण् सातत्ये । १ विशिशब्दयिषति त: न्ति, सि थ: थ, विशिशब्दयिषामि | १ आचिक्रन्दयिषति त: न्ति, सि थ: थ, आचिक्रन्दयिषामि वः वः मः। मः। २ विशिशब्दयिषेत् ताम् युः, : तम् त, यम् व म। २ आचिक्रन्दयिषेत् ताम् युः, : तम् त, यम् व म। ३ विशिशब्दयिषतु/तात् ताम् न्तु, : तात् तम् त, | ३ आचिक्रन्दयिषतु/तात् ताम् न्तु, : तात् तम् त, विशिशब्दयिषानि व म। आचिक्रन्दयिषानि व म। ४ व्यशिशब्दयिषत् ताम् न्, : तम् त, म व्यशिशब्दयिषाव | ४ आचिक्रन्दयिषत् ताम् न्, : तम् त, म् आचिक्रन्दयिषाव म। म। ५ आचिक्रन्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ व्यशिशब्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | षिष्व षिष्म। षिष्व षिष्म। ६ आचिक्रन्दयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ विशिशब्दयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव | कृव, कृम आचिक्रन्दयिषाम्बभव आचिक्रन्दयिषामास। विम, विशिशब्दयिषाञ्चकार विशिशब्दयिषामास । । ७ आचिक्रन्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विशिशब्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ आचिक्रन्दयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ विशिशब्दयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ आचिक्रन्दयिषिष्यति तः न्ति, सि थः थ, ९ विशिशब्दयिषिष्यति तः न्ति, सि थः थ, आचिक्रन्दयिषिष्यामि वः मः। (आचिक्रन्दयिषिष्याव म। विशिशब्दयिषिष्यामि वः मः। (व्यशिशब्दयिषिष्याव म। | १० आचिक्रन्दयिषिष्यत् ताम् न्, : तम् त म १० व्यशिशब्दयिषिष्यत् ताम् न्, : तम् त म १७४२ ष्वदण् (स्वद्) आस्वादने । १७४० षूदण् (सूद्) आसवणे । १ सिस्वादयिषति त: न्ति, सि थः थ, सिस्वादयिषामि वः मः। १ सुषूदयिषति तः न्ति, सि थः थ, सुषूदयिषामि वः मः। । २ सिस्वादयिषेत् ताम् युः, : तम् त, यम् व म। २ सुषूदयिषेत् ताम् युः, : तम् त, यम् व म। ३ सुषूदयिषतु/तात् ताम् न्तु, : तात् तम् त, सुषूदयिषानि व | ३ सिस्वादयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वादयिषानि व म। ४ असिस्वादयिषत् ताम् न, : तम् त, म असिस्वादयिषाव ४ असुषूदयिषत् ताम् न्, : तम् त, म् असुषूदयिषाव म। मा ५ असुषूदयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ असिस्वादयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्म। षिष्व षिष्म। ६ सुषूदयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सुषूदयिषाम्बभूव सुषूदयिषामास। ६ सिस्वादयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्वादयिषाञ्चकार सिस्वादयिषामास । ७ सुषूदयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ सिस्वादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ सुपूदयिपिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ सिस्वादयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ सुषदयिषिष्यति त: न्ति, सि थ: थ, सुषूदयिषिष्यामि वः ९ सिस्वादयिषिष्यति त: न्ति, सि थः थ, सिस्वादयिषिष्यामि म: । (असुषूदयिषिष्याव म। व: मः। (असिस्वादयिषिष्याव म। १० असुषूदयिषिष्यत् ताम् न, : तम् त म १० असिस्वादयिषिष्यत् ताम् न, : तम् त म १७४३ आस्वद (आस्वद्) सकमकात् १७४२ वदूपाणि। मा Page #413 -------------------------------------------------------------------------- ________________ 404 १७४४ मुदण् (मुद्) संसर्गे । १ मुमोदयिषति तः न्ति, सि थः थ, मुमोदयिषामि वः मः । २ मुमोदयिषेत् ताम् यु:, : तम् त, यम् वम । ३ मुमोदयिषतु /तात् ताम् न्तु : तात् तम् त, मुमोदयिषानि व म। ४ अमुमोदयिष त् ताम् न् : तम् त, म् अमुमोदयिषाव म ५ अमुमोदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मुमोदयिषामास सतु सुः, सिथ सथुः स स सिव सिम, मुमोदयिषाञ्चकार मुमोदयिषाम्बभूव । ७ मुमोदयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ मुमोदयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मुमोदयिषिष्यति तः न्ति, सि थः थ, मुमोदयिषिष्यामि वः मः । (अमुमोदयिषिष्याव म १० अमुमोदयिषिष्यत् ताम् न् : तम् तम १७४५ शृधण् (शृध्) जसहने । १ शिशर्धयिषति तः न्ति, सि थः थ, शिशर्धयिषामि वः मः । २ शिशर्धयिषेत् ताम् यु:, : तम् त, यम् व म । ३ शिशर्धयिषतु /तात् ताम् न्तु तात् तम् त, शिशर्धयिषानि व म। ४ अशिशर्धयिष त् ताम् न् : तम् त, म् अशिशर्धयिषाव म। ५ अशिशर्धयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशर्धयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, शिशर्धयिषाञ्चकार शिशर्धयिषाम्बभूव । ७ शिशर्धयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशर्धयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशर्धयिषिष्यति तः न्ति, सि थः थ, शिशर्धयिषिष्यामि वः .मः । (अशिशर्धयिषिष्याव म। १० अशिशर्धयिषिष्यत् ताम् न्, : तम् त म १७४६ कृपण् (कृप्) अवकल्कने । १ चिकल्पयिषति तः न्ति, सि थः थ, चिकल्पयिषामि वः धातुरत्नाकर तृतीय भाग मः । २ चिकल्पयिषेत् ताम् युः तम् त, यम् व म। ३ चिकल्पयिषतु /तात् ताम् न्तु, : तात् तम् त, चिकल्पयिषानि व म। ४ अचिकल्पयिषत् ताम् न् : तम् त, म् अचिकल्पयिषाव म । ५ अचिकल्पयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिकल्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकल्पयिषाञ्चकार चिकल्पयिषामास । ७ चिकल्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकल्पयिषिता " रौ सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकल्पयिषिष्यति तः न्ति, सि थः थ, चिकल्पयिषिष्यामि वः मः । (अचिकल्पयिषिष्याव म । १० अधिकल्पयिषिष्यत् ताम् न्, : तम् त म १७४७ जभुण् (जम्भ्) नाशने । १ जिजम्भयिषति तः न्ति, सि थः थ, जिजम्भयिषामि वः मः । २ जिजम्भयिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजम्भयिषतु /तात् ताम् न्तु : तात् तम् त, जिजम्भयिषानि व म। ४ अजिजम्भयिष त् ताम् न् तम् त, म् अजिजम्भयिषाव म। ५ अजिजम्भयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ जिजम्भयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, जिजम्भयिषाञ्चकार जिजम्भयिषाम्बभूव । ७ जिजम्भयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजम्भयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजम्भयिषिष्यति तः न्ति, सि थः थ, जिजम्भयिषिष्यामि वः मः । (अजिजम्भयिषिष्याव म। १० अजिजम्भयिषिष्यत् ताम् न्, : तम् त म Page #414 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 405 १७४८ अमण (अम्) रोगे। ३ पुपूरयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूरयिषानि व मा १ आमिमयिषति त: न्ति, सि थः थ, आमिमयिषामि वः मः। । ४ अपुपूरयिष त् ताम् , : तम् त, म् अपुपूरयिषाव म। २ आमिमयिषेत् ताम् युः, : तम् त, यम् व म । ५ अपुपूरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ आमिमयिषतु/तात् ताम् न्तु, : तात् तम् त, आमिमयिषानि षिष्म। व म। ६ पुपूरयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ आमिमयिष त् ताम् न, : तम् त, म आमिमयिषाव म। पुपूरयिषाञ्चकार पुपूरयिषाम्बभूव। ५ आमिमयिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व | ७ पुपूरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पुपूरयिषिता'' रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ६ आमिमयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ९ पुपूरयिषिष्यति त: न्ति, सि थः थ, पुपूरयिषिष्यामि वः आमिमयिषाञ्चकार आमिमयिषाम्बभूव। मः। (अपुपूरयिषिष्याव म। ७ आमिमयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अपुपूरयिषिष्यत् ताम् न्, : तम् त म ८ आमिमयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १७५१ दलण् (दल्) विदारणे । ९ आमिमयिषिष्यति त: न्ति, सि थः थ, आमिमयिषिष्यामि १ दिदालयिषति त: न्ति, सि थ: थ, दिदालयिषामि वः मः। व: मः। (आमिमयिषिष्याव म। १० आमिमयिषिष्यत् ताम् न्, : तम् त म २ दिदालयिषेत् ताम् युः, : तम् त, यम् व म । ३ दिदालयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदालयिषानि १७४९ चरण (चर्) असंशये। व म। १ विचिचारयिषति त: न्ति, सि थ: थ, विचिचारयिषामि वः | ४ अदिदालयिष त् ताम् न, : तम् त, म् अदिदालयिषाव म। मः। | ५ अदिदालयिषीत षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विचिचारयिषेत् ताम् युः, : तम् त, यम् व म। ३ विचिचारयिषतु/तात् ताम् न्तु, : तात् तम् त, | | ६ दिदालयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, विचिचारयिषानि व म। दिदालयिषाञ्चकार दिदालयिषाम्बभूव।। ४ अविचिचारयिषत् ताम् न्, : तम् त, म अविचिचारयिषाव ७ दिदालयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ५ अविचिचारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ८ दिदालयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्व षिष्म। | ९ दिदालयिषिष्यति त: न्ति, सि थः थ, दिदालयिषिष्यामि वः ६ विचिचारयिषाम्बभूव वतुः वु:, विथ वथः व, व विव । मः। (अदिदालयिषिष्याव मा . विम, विचिचारयिषाञ्चकार विचिचारयिषामास। १० अदिदालयिषिष्यत् ताम् न, : तम् त म ७ विचिचारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १७५२ दिवण् (दिव्) अर्दने । ८ विचिचारयिषिता"रौर:.सि स्थ: स्थ. स्मि स्व: स्मः। | १ दिदावयिषति त: न्ति, सि थ: थ, दिदावयिषामि वः मः। ९ विचिचारयिषिष्यति तः न्ति, सि थः थ, विचिचारविषिष्यामि वः मः। (अविचिचारविषिष्याव म। | २ दिदावयिषेत् ताम् युः, : तम् त, यम् व म। १० अविचिचारविषिष्यत् ताम् न्, : तम् त म ३ दिदावयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदावयिषानि व म। १७५० पूरण (पूर्) आप्यायने । ४ अदिदावयिषत् ताम् न, : तम् त, म् अदिदावयिषाव म। १ पुपूरयिषति त: न्ति, सि थ: थ, पुपूरयिषामि वः मः। ५ अदिदावयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पुपूरयिषेत् ताम् युः, : तम् त, यम् व म । षिष्म। षिष्म। Page #415 -------------------------------------------------------------------------- ________________ 406 ६ दिदावयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम दिदावयिषाम्बभूव दिदावयिषामास । ७ दिदावयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदावयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदावयिषिष्यति तः न्ति, सि थः थ, दिदावयिषिष्यामि वः म: । (अदिदावयिषिष्याव म। १० अदिदावयिषिष्यत् ताम् न् तम् त म १७५३ पशण् (पश्) बन्धने । १ पिपाशयिषति तः न्ति, सि थः थ, पिपाशयिषामि वः मः । २ पिपाशयिषेत् ताम् युः तम् त, यम् व म ३ पिपाशयिषतु /तात् ताम् न्तु तात् तम् त, पिपाशयिषानि व म। ४ अपिपाशयिषत् ताम् न् : तम् त, म् अपिपाशयिषाव म । ५ अपिपाशयिषीत् षिष्टाम् षिषुः षीः षिष्टम् पिष्ट, षिषम् षिष्व पिष्म । ६ पिपाशयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपाशयिषाञ्चकार पिपाशयिषामास । ७ पिपाशयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपाशयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपाशयिषिष्यति तः न्ति, सि थः थ, पिपाशयिषिष्यामि वः मः । ( अपिपाशयिषिष्याव म। १० अपिपाशयिषिष्यत् ताम् न्, : तम् त म १७५४ पषण् (पष्) बन्धने । १ पिपापयिषति तः न्ति, सि थः थ, पिपाषयिषामि वः मः । २ पिपाषयिषेत् ताम् युः तम् त, यम् व म। ३ पिपाषयिषतु /तात् ताम् न्तु : तात् तम् त, पिपाषयिषानि व म। ४ अपिपाषयिषत् ताम् न् : तम् त, म् अपिपाषयिषाव म । ५ अपिपाषयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपाषयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपाषयिषाम्बभूव पिपाषयिषामास । ७ पिपापयिष्णात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । धातुरत्नाकर तृतीय भाग ८ पिपाषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपाषयिषिष्यति तः न्ति, सि थः थ, पिपाषयिषिष्यामि वः मः । (अपिपाषयिषिष्याव म । १० अपिपाषयिषिष्यत् ताम् न्, : तम् त म १ पुपोषयिषति तः न्ति, सि थः थ, पुपोषयिषामि वः मः । २ पुपोषयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुपोषयिषतु/तात् ताम् न्तु तात् तम् त, पुपोषयिषानि व म। १७५५ पुषण् (पुष्) धारणे । ४ अपुपोषयिषत् ताम् न् : तम् त, म् अपुपोषयिषाव म । ५ अपुपोषयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोषयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपोषयिषाञ्चकार पुपोषयिषामास । ७ पुपोषयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपोषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोषयिषिष्यति तः न्ति, सि थ थ, पुपोषयिषिष्यामि वः म: । (अपुपोषयिषिष्याव म । १० अपुपोषयिषिष्यत् ताम् न् : तम् त म। १७५६ घुष्ण् (घुष्) विशब्दने । १ जुघोषयिषति तः न्ति, सि थः थ, जुघोषयिषामि वः मः । २ जुघोषयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुघोषयिषतु /तात् ताम् न्तु तात् तम् त, जुघोषयिषानि व ४ अजुघोषयिषत् ताम् न्, : तम् त, म् अजुघोषयिषाव म ५ अजुघोषयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुघोषयिषाम्बभूव वतुः वुः, विथ वथुः व व विव विम, जुघोषयिषाञ्चकार जुघोषयिषामास । ७ जुघोषयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुघोषयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुघोषयिषिष्यति तः न्ति, सि थः थ, जुघोषयिषिष्यामि वः म: । (अजुघोषयिषिष्याव म । १० अजुघोषयिषिष्यत् ताम् न्, : तम् त म Page #416 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 407 - म। मा १७५७ भूषण (भूष्) अलङ्कारे । ४ अजिजासयिष त् ताम् न्, : तम् त, म् अजिजासयिषाव १ बुभूषयिषति त: न्ति, सि थ: थ, बुभूषयिषामि वः मः। २ बुभूषयिषेत् ताम् युः, : तम् त, यम् व म। | ५ अजिजासयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ बुभूषयिषतु/तात् ताम् न्तु, : तात् तम् त, बुभूषयिषानि व | षिष्व षिष्म। | ६ जिजासयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ अबुभूषयिषत् ताम् न्, : तम् त, म् अबुभूषयिषाव म।। जिजासयिषाञ्चकार जिजासयिषाम्बभूव। ५ अबुभूषयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिजासयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ जिजासयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बुभूषयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ जिजासयिषिष्यति त: न्ति, सि थः थ, जिजासयिषिष्यामि कृम बुभूषयिषाम्बभूव बुभूषयिषापास। वः मः। (अजिजासयिषिष्याव म। ७ बुभूषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिजासयिषिष्यत् ताम् न्, : तम् त म बभषयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १७६० त्रसण (त्रस्) वारणे । ९ बुभूषयिषिष्यति त: न्ति, सि थः थ, बुभूषयिषिष्यामि वः १ तित्रासयिषति तः न्ति, सि थः थ, तित्रासयिषामि वः मः। मः। (अबुभूषयिषिष्याव म। १० अबुभूषयिषिष्यत् ताम् न्, : तम् त म २ तित्रासयिषेत् ताम् युः, : तम् त, यम् व म। ३ तित्रासयिषतु/तात् ताम् न्तु, : तात् तम् त, तित्रासयिषानि १७५८ तसुण् (तंस) अङ्कारे । व मा १ तितंसयिषति त: न्ति, सि थः थ, तितंसयिषामि वः मः। ४ अतित्रासयिषत् ताम् न, : तम् त, म् अतित्रासयिषाव म। २ तितंसयिषेत् ताम् युः, : तम् त, यम् व म। ५ अतित्रासयिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ तितंसयिषतु/तात् ताम् न्तु, : तात् तम् त, तितंसयिषानि व | षिष्म। मा ६ तित्रासयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अतितंसयिषत् ताम् न्, : तम् त, म् अतितंसयिषाव म। __ कृव, कृम तित्रासयिषाम्बभूव तित्रासयिषामास। ५ अतितंसयिषीत षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम षिष्व | ७ तित्रासयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्मा षिष्म। ८ तित्रासयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ तितंसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ तित्रासयिषिष्यति त: न्ति, सि थः थ, तित्रासयिषिष्यामि वः कृम तितंसयिषाम्बभूव तितंसयिषामास। मः। (अतित्रासयिषिष्याव म। ७ तितंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितंसयिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतित्रासयिषिष्यत् ताम् न्, : तम् ९ तितंसयिषिष्यति त: न्ति, सि थः थ, तितंसयिषिष्यामि वः १७६१ वसण् (वस्) स्नेहच्छेदावहरणेषु । मः। (अतितंसयिषिष्याव म। १ विवासयिषति त: न्ति, सि थः थ, विवासयिषामि वः मः। १० अतितंसयिषिष्यत् ताम् न, : तम् त म २ विवासयिषेत् ताम् युः, : तम् त, यम् व म। १७५९ जसण् (जस्) ताड़ने। ३ विवासयिषतु/तात् ताम् न्तु, : तात् तम् त, विवासयिषानि व म। १ जिजासयिषति त: न्ति, सि थः थ, जिजासयिषामि वः मः। २ जिजासयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविवासयिषत् ताम् न्, : तम् त, म् अविवासयिषाव म। ५ अविवासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ३ जिजासयिषत/तात् ताम् न्तु, : तात तम त, जिजासयिषानि | षिष्व षिष्म। व मा Page #417 -------------------------------------------------------------------------- ________________ 408 ६ विवासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवासयिषाञ्चकार विवासयिषामास । ७ विवासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवासयिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवासयिषिष्यति तः न्ति, सि थः थ, विवासयिषिष्यामि वः मः । (अविवासयिषिष्याव म। १० अविवासयिषिष्यत् ताम् न्, तम् त म १७६२ ध्रसण् (ध्रस्) उत्क्षेपे । १ दिवासयिषति तः न्ति, सि थः थ, दिवासयिषामि वः मः । २ दिध्रासयिषेत् ताम् यु:, : तम् त, यम् व म । तात् तम् त, दिवासयिषानि ३ दिवासयिषतु /तात् ताम् न्तु वम ४ अदिघ्रासयिषत् ताम् न् : तम् त, म् अदिवासयिषाव म ५ अदिनासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिवासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिवासयिषाञ्चकार दिवासयिषामास । ७ दिवासयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दिवासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिवासयिषिष्यति तः न्ति, सि थः थ, दिवासयिषिष्यामि वः मः । (अदिघ्रासयिषिष्याव म । १० अदिवासयिषिष्यत् ताम् न्, तम् त म १७६३ ग्रसण् (ग्रस्) ग्रहणे । ९ जिग्रासयिषति तः न्ति, सि थः थ, जिग्रासयिषामि वः मः । २ जिग्रासयिषेत् ताम् युः तम् त, यम् व म । ३ जिग्रासयिषतु / तात् ताम् न्तु : तात् तम् त, जिग्रासयिषानि व म। ४ अजिग्रासयिषत् ताम् न् : तम् त, म् अजिग्रासयिषाव म । ५ अजिग्रासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ जिग्रासयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, जिग्रासयिषाञ्चकार जिग्रासयिषामास । ७ जिग्रासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिग्रासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । धातुरत्नाकर तृतीय भाग ९ जिग्रासयिषिष्यति तः न्ति, सि थः थ, जिग्रासयिषिष्यामि वः मः । (अजिग्रासयिषिष्याव म । १० अजिग्रासयिषिष्यत् ताम् न् : तम् त म १७६४ लसण् (लस्) शिल्पयोगे । १ लिलासयिषति तः न्ति, सि थः थ, लिलासयिषामि वः मः । २ लिलासयिषेत् ताम् युः तम् त, यम् व म ३ लिलासयिषतु /तात् ताम् न्तु, लिलासयिषानि व म। : तात् तम् त, ४ अलिलासयिषत् ताम् न्, : तम् त, म् अलिलासयिषाव म । ५ अलिलासयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लिलासयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम लिलासयिषाम्बभूव लिलासयिषामास । ७ लिलासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलासयिषिष्यति तः न्ति, सि थः थ, लिलासयिषिष्यामि वः मः । (अलिलासयिषिष्याव म । १० अलिलासयिषिष्यत् ताम् न्, तम् त म १७६५ अर्हण् (अर्ह) पूजायाम् । १ अर्जिहयिषति तः न्ति, सि थः थ, अर्जिहयिषामि वः मः । २ अर्जिहयिषेत् ताम् यु:, : तम् त, यम् व म। ३ अर्जिहयिषतु /तात् ताम् न्तु, : तात् तम् त, अर्जिहयिषानि व म। ४ आर्जिहयिषत् ताम् न् : तम् त, म् आर्जिहयिषाव म। ५ आर्जिहयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व षिष्म । ६ अर्जिहयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अर्जिहयिषाञ्चकार अर्जिहयिषामास । ७ अर्जिहविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अर्जिहयिषिता " रौ रः, ,सि स्थः स्थ, स्मि स्वः स्मः । ९ अर्जिहयिषिष्यति तः न्ति, सि थः थ, अर्जिहयिषिष्यामि वः मः । (आर्जिहयिषिष्याव म । १० आर्जिहयिषिष्यत् ताम् न् : तम् त Page #418 -------------------------------------------------------------------------- ________________ म। सन्नन्तप्रक्रिया (चुरादिगण) 409 १७६६ मोक्षण (मोक्ष) असने । ३ तितर्कयिषतु/तात् ताम् न्तु, : तात् तम् त, तितर्कयिषानि व १ मुमोक्षयिषति तः न्ति, सि थ: थ, मुमोक्षयिषामि वः मः। २ मुमोक्षयिषेत् ताम् युः, : तम् त, यम् व म। ४ अतितर्कयिषत् ताम् न्, : तम् त, म् अतितर्कयिषाव म। ३ मुमक्षियिषतु/तात् ताम् न्तु. : तात् तम त, ममोक्षयिषानि व | ५ अतितकेयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व षिष्म। ४ अमुमोक्षयिषत् ताम् न, : तम् त, म अमुमोक्षयिषाव म। । ६ ६ तितर्कयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | कृव, कम तितर्कयिषाम्बभव तितर्कयिषामास। ५ अमुमोक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। ७ तितर्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमोक्षयिषाम्बभूव वतुः वुः, विथ वथः व. व विव विम | ८ तितकेयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मुमोक्षयिषाञ्चकार मुमोक्षयिषामास । ९ तितर्कयिषिष्यति त: न्ति, सि थः थ, तितर्कयिषिष्यामि वः ७ मुमोक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अतितर्कविषिष्याव म। ८ मुमोक्षयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितर्कयिषिष्यत् ताम् न, : तम् त म ९ मुमोक्षयिषिष्यति त: न्ति, सि थः थ, मुमोक्षयिषिष्यामि वः १७६९ रघुण (र) भासार्थः। मः। (अमुमोक्षयिषिष्याव म। १ रिरचयिषति त: न्ति, सि थः थ, रिरयिषामि वः मः। १० अमुमोक्षयिषिष्यत् ताम् न्, : तम् त म २ रिरचयिषेत् ताम् युः, : तम् त, यम् व म । १७६७ लोकृण (लोक्) भासार्थः। ३ रिरद्ययिषतु/तात् ताम् न्तु, : तात् तम् त, रिरचयिषानि व १ लुलोकयिषति त: न्ति, सि थः थ, लुलोकयिषामि वः मः। | २ लुलोकयिषेत् ताम् युः, : तम् त, यम् व म। ४ अरिरवयिष त् ताम् न्, : तम् त, म् अरिरचयिषाव म। ३ लुलोकयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलोकयिषानि | ५ अरिरयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अलुलोकयिषत् ताम् न्, : तम् त, म् अलुलोकयिषाव मा ६ रिरयिषामास सत् सः, सिथ सथः स, स सिव सिम, ५ अलुलोकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् रिरचयिषाञ्चकार रिरचयिषाम्बभूव। षिष्व षिष्म। ७ रिरचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लुलोकयिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | ८ रियिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। लुलोकयिषाञ्चकार लुलोकयिषामास । ९ रिरयिषिष्यति तः न्ति, सि थः थ, रिरयिषिष्यामि वः ७ लुलोकयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अरिरयिषिष्याव म। ८ ललोकयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। | १० अरिरयिषिष्यत् ताम् न, : तम् त म ९ लुलोकयिषिष्यति त: न्ति, सि थ: थ, ललोकयिषिष्यामि १७७० लघुण (ल) भासार्थः। व: मः। (अलुलोकयिषिष्याव म।। १० अलुलोकयिषिष्यत् ताम् न्, : तम् त म १ लिलवयिषति त: न्ति, सि थः थ, लिलवयिषामि वः मः। १७६८ तर्कण् (तर्क्) भासार्थः। | २ लिलयिषेत् ताम् युः, : तम् त, यम् व म। १ तितर्कयिषति त: न्ति, सि थः थ, तितर्कयिषामि वः मः। | ३ लिलयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलवयिषानि २ तितर्कयिषेत् ताम् युः, : तम् त, यम् व म। व म। | ४ अलिलचयिषत् ताम् न, : तम् त, म् अलिलवयिषाव म। मा Page #419 -------------------------------------------------------------------------- ________________ 410 धातुरत्नाकर तृतीय भाग ५ अलिलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ५ अविविच्छयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् पिष्व षिष्म। षिष्व षिष्म। ६ लिलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ विविच्छयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिलवयिषाञ्चकार लिलयिषामास । विविच्छयिषाञ्चकार विविच्छयिषामास । ७ लिलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ विविच्छयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ विविच्छयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ लिलङ्गयिषिष्यति त: न्ति, सि थः थ, लिलडयिषिष्यामि | ९ विविच्छयिषिष्यति तः न्ति, सि थः थ, विविच्छयिषिष्यामि व: मः। (अलिलचयिषिष्याव म। व: मः। (अविविच्छयिषिष्याव म। १० अलिलङ्घयिषिष्यत् ताम् न्, : तम् त म १० अविविच्छयिषिष्यत् ताम् न, : तम् त म १७७१ लोचूण् (लोच्) भासार्थः। १७७३ अजुण (अङ्ग्) भासार्थः। १ अञ्जिजयिषति त: न्ति, सि थः थ, अञ्जिजयिषामि वः मः। १ लुलोचयिषति तः न्ति, सि थः थ, लुलोचयिषामि वः मः। | २ अञ्जिजयिषेत् ताम् युः, : तम् त, यम् व म। २ लुलोचयिषेत् ताम् युः, : तम् त, यम् व म। ३ अञ्जिजयिषतु/तात् ताम् न्तु, : तात् तम् त, अञ्जिजयिषानि ३ लुलोचयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलोचयिषानि | व म। व म। ४ आझिजयिषत् ताम् न, : तम् त, म् आञ्जिजयिषाव म। ४ अलुलोचयिषत् ताम् न्, : तम् त, म् अलुलोचयिषाव म। ५ आञ्जिजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अलुलोचयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् । षिष्म। षिष्व षिष्म। ६ अञ्जिजयिषाञ्चकार क्रतुः कः, कर्थ क्रथुः क्र, कार कर ६ लुलोचयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | कुव, कम अञ्जिजयिषाम्बभव अञ्जिजयिषामास। कृव, कृम लुलोचयिषाम्बभूव लुलोचयिषामास। . ७ अञ्जिजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ लुलोचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ अञ्जिजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ लुलोचयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ अञ्जिजयिषिष्यति त: न्ति, सि थः थ, अञ्जिजयिषिष्यामि ९ लुलोचयिषिष्यति त: न्ति, सि थः थ, लुलोचयिषिष्यामि | व: मः। (आञ्जिजयिषिष्याव म। व: मः। (अलुलोचयिषिष्याव म।। १० आञ्जिजयिषिष्यत् ताम् न्, : तम् त म १० अलुलोचयिषिष्यत् ताम् न्, : तम् त म १७७४ तुजुण् (तुझ्) भासार्थः। १७७२ विछण् (विच्छ) भासार्थः। १ तुतुञ्जयिषति त: न्ति, सि थः थ, तुतुञ्जयिषामि वः मः। १ विविच्छयिषति तः न्ति, सि थः थ, विविच्छयिषामि वः २ तुतुञ्जयिषेत् ताम् युः, : तम् त, यम् व मा मः। ३ तुतुञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतुञ्जयिषानि व २ विविच्छयिषेत् ताम् युः, : तम् त, यम् व म। ३ विविच्छयिषतु/तात् ताम् न्तु, : तात् तम् त, ४ अततञ्जयिषत ताम् न, : तम् त, म् अतुतुञ्जयिषाव म। विविच्छयिषानि व म। ५ अतुतुञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविविच्छयिषत् ताम् न, : तम् त, म अविविच्छयिषाव षिष्म। म। ६ तुतुञ्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तुतुञ्जयिषाञ्चकार तुतञ्जयिषामास । Page #420 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 411 ७ तुतुञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अलिलञ्जयिषिष्यत् ताम् न, : तम् त म ८ ततञ्जयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १७७७ लुजुण (लुङ्) भासार्थः। ९ तुतुञ्जयिषिष्यति त: न्ति, सि थ: थ, तुतुञ्जयिषिष्यामि वः मः। (अतुतुञ्जयिषिष्याव म। १ लुलुञ्जयिषति त: न्ति, सि थः थ, लुलुञ्जयिषामि वः मः। १० अतुतुञ्जयिषिष्यत् ताम् न्, : तम् त म २ लुलुञ्जयिषेत् ताम् युः, : तम् त, यम् व म। १७७५ पिजुण (पिङ्ग्) भासार्थः। ३ लुलुञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुञ्जयिषानि व म। १ पिपिञ्जयिषति तः न्ति, सि थः थ, पिपिञ्जयिषामि वः मः। ४ अलुलुञ्जयिषत् ताम् न्, : तम् त, म् अलुलुञ्जयिषाव म। २ पिपिञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ५ अलुलुञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपिञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिञ्जयिषानि | षिष्म। व म। ६ लुलुञ्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अपिपिञ्जयिषत् ताम् न्, : तम् त, म् अपिपिञ्जयिषाव म। लुलुञ्जयिषाञ्चकार लुलुञ्जयिषामास । ५ अपिपिञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ लुलुञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लुलुञ्जयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपिञ्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ लुलुञ्जयिषिष्यति त: न्ति, सि थः थ, लुलुञ्जयिषिष्यामि वः पिपिञ्जयिषाञ्चकार पिपिञ्जयिषामास । मः। (अलुलुञ्जयिषिष्याव म। ७ पिपिञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ पिपिञ्चयिषिता"रौर: सि स्थ: स्थ. स्मि स्व: स्मः। | १० अलुलुञ्जयिषिष्यत् ताम् न्, : तम् त म ९ पिपिञ्जयिषिष्यति त: न्ति, सि थः थ, पिपिञ्जयिषिष्यामि १७७८ भजुण (भङ्ग्) भासार्थः। वः मः। (अपिपिञ्जयिषिष्याव म। १ बिभञ्जयिषति त: न्ति, सि थ: थ, विभञ्जयिषामि वः मः। १० अपिपिञ्जयिषिष्यत् ताम् न्, : तम् त म २ बिभञ्जयिषेत् ताम् युः, : तम् त, यम् व म। १७७६ लजुण (लङ्ग) भासार्थः। ३ बिभञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभञ्जयिषानि १ लिलञ्जयिषति त: न्ति, सि थः थ, लिलञ्जयिषामि वः मः। व म। २ लिलञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ४ अबिभञ्जयिषत् ताम् न्, : तम् त, म् अबिभञ्जयिषाव म। ३ लिलञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलञ्जयिषानि | ५ अबिभञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व मा षिष्म। ४ अलिलञ्जयिषत् ताम् न्, : तम् त, म् अलिलञ्जयिषाव म।। ६ बिभञ्जयिषाम्बभूव वतुः वुः, विथ वथु: व, व विव विम, ५ अलिलञ्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् बिभञ्जयिषाचकार बिभञ्जयिषामास । षिष्व षिष्म। ७ बिभञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ लिलञ्जयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ बिभञ्जयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। कव, कम लिलञ्जयिषाम्बभूव लिलञ्जयिषामास। | ९ बिभञ्जयिषिष्यति त: न्ति, सि थः थ, बिभञ्जयिषिष्यामि वः ७ लिलञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मः। (अबिभञ्जयिषिष्याव म। ८ लिलञ्जयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। । १० अबिभञ्जयिषिष्यत् ताम् न्, : तम् त म ९ लिलञ्जयिषिष्यति त: न्ति, सि थः थ, लिलञ्जयिषिष्यामि व: मः। (अलिलञ्जयिषिष्याव म। Page #421 -------------------------------------------------------------------------- ________________ 412 १७७९ पटण् (पट्) भासार्थः । १ पिपाटयिषति तः न्ति, सि थः थ, पिपाटयिषामि वः मः । २ पिपाटयिषेत् ताम् युः, तम् त, यम् व म ३ पिपाटयिषतु/तात् ताम् न्तु : तात् तम् त, पिपाटयिषानि व म। ४ अपिपाटयिषत् ताम् न् : तम् त, म् अपिपाटयिषाव म । ५ अपिपाटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ पिपाटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपाटयिषाञ्चकार पिपाटयिषामास । ७ पिपाटयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिघाटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपाटयिषिष्यति तः न्ति, सि थः थ, पिपाटयिषिष्यामि वः मः । (अपिपाटयिषिष्याव म १० अपिपाटयिषिष्यत् ताम् न्, : तम् त म १७८० पुटण् (पुट्) भासार्थः । १ पुपोटयिषति तः न्ति, सि थः थ, पुपोटरिषामि वः मः । २ पुपोटयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुपोटयिषतु/तात् ताम् न्तु : तात् तम् त, पुपोटयिषानि व म। ४ अपुपोटयिषत् ताम् न् : तम् त, म् अपुपोटयिषाव म । ५ अपुपोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपोटयिषाञ्चकार पुपोटयिषामास । ७ पुपोटविष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पुपोटयिषिता' रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोटयिषिष्यति तः न्ति, सि थः थ, पुपोटयिषिष्यामि वः म: । ( अपुपोटयिषिष्याव म १० अपुपोटयिषिष्यत् ताम् न् : तम् तम १७८१ लुटण् (लुट्) भासार्थः । १ लुलोटयिषति तः न्ति, सि थः थ, लुलोटयिषामि वः मः । २ लुलोटयिषेत् ताम् यु:, : तम् त, यम् व म धातुरत्नाकर तृतीय भाग ३ लुलोटयिषतु/तात् ताम् न्तु : तात् तम् त, लुलोटयिषानि व म। ४ अलुलोटयिषत् ताम् न् : तम् त, म् अलुलोटयिषाव म। ५ अलुलोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लुलोटयिषाञ्चकार लुलोटयिषामास । ७ लुलोटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लुलोटयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलोटयिषिष्यति तः न्ति, सि थः थ, लुलोटयिषिष्यामि वः म: । (अलुलोटयिषिष्याव म । १० अलुलोटयिषिष्यत् ताम् न् : तम् त १७८२ घटण् (घट् (भासार्थः । १ जिघाटयिषति तः न्ति, सि थः थ, जिघाटयिषामि वः सः । २ जिघाटयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिघाटयिषतु /तात् ताम् न्तु : तात् तम् त, जिघाटयिषानि व म। ४ अजिघाटयिष त् ताम् न् : तम् त, म् अजिघाटयिषाव म ५ अजिघाटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिघाटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, जिघाटयिषाञ्चकार जिघाटयिषाम्बभूव । ७ जिघाटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिघाटयिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघाटयिषिष्यति तः न्ति, सि थः थ, जिघाटयिषिष्यामि वः म: । (अजिघाटयिषिष्याव म । १० अजिघाटयिषिष्यत् ताम् न् : तम् तम १७८३ घटुण् (घण्ट्) भासार्थ : 1 १ जिघण्टयिषति तः न्ति, सि थः थ, जिघण्टयिषामि वः मः । २ जिघण्टयिषेत् ताम् यु:, : तम् त, यम् व म ३ जिघण्टयिषतु /तात् ताम् न्तु, : तात् तम् त, जिघण्टयिषानि वम। ४ अजिघण्टयिषत् ताम् न् : तम् त, म् अजिघण्टयिषाव म । Page #422 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) ५ अजिघण्टयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्य । ६ जिघण्टयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम जिघण्टयिषाम्बभूव जिघण्टयिषामास । ७ जिघण्टयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिघण्टयिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघण्टयिषिष्यति तः न्ति, सि थः थ, जिघण्टयिषिष्यामि वः मः । (अजिघण्टयिषिष्याव म। १० अजिघण्टयिषिष्यत् ताम् न् : तम् त म १ विवर्तयिषति तः न्ति, सि थः थ, विवर्तयिषामि वः मः । २ विवर्तयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवर्तयिषतु /तात् ताम् न्तु : तात् तम् त, विवर्तयिषानि व म। १७८४ वृतण् (वृत्) भासार्थः । ४ अविवर्तयिषत् ताम् न् : तम् त, म् अविवर्तयिषाव म। ५ अविवर्तयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवर्तयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, विवर्तयिषाम्बभूव विवर्तयिषामास । ७ विवर्तयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवर्तयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवर्तयिषिष्यति तः न्ति, सि थः थ, विवर्तयिषिष्यामि वः मः । (अविवर्तयिषिष्याव म। १० अविवर्तयिषिष्यत् ताम् न् : तम् तम १७८५ पुथुण् (पुथ्) भासार्थः । १ पुपोथयिषति तः न्ति, सि थः थ, पुपोथयिषामि वः मः । २ पुपोथयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पुपोथयिषतु/तात् ताम् न्तु : तात् तम् त, पुपोथयिषानि व म। ४ अपुपोथयिषत् ताम् न् : तम् त, म् अपुपोथयिषाव म । ५ अपुपोथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपोथयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पुपोथयिषाञ्चकार पुपोथयिषामास । ७ पुपोथयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपोथयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपोथयिषिष्यति तः न्ति, सि थः थ, पुपोथयिषिष्यामि वः मः । (अपुपोथयिषिष्याव म। १० अपुपोथयिषिष्यत् ताम् न् : तम् १७८६ नदण् (नद्) भासार्थः । १ निनादयिषति तः न्ति, सि थः थ, निनादयिषामि वः मः । २ निनादयिषेत् ताम् यु:, : तम् त, यम् व म । ३ निनादयिषतु / तात् ताम् न्तु तात् तम् त, निनादयिषानि व म। ४ अनिनादयिषत् ताम् न् : तम् त, म् अनिनादयिषाव म । ५ अनिनादयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । 413 ६ निनादयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निनादयिषाञ्चकार निनादयिषामास । ७ निनादयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनादयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनादयिषिष्यति तः न्ति, सि थः थ, निनादयिषिष्यामि वः म: । (अनिनादयिषिष्याव म । १० अनिनादयिषिष्यत् ताम् न् : तम् तम १७८७ वृधण् (वृध्) भासार्थः । १ विवर्धयिषति तः न्ति, सि थः थ, विवर्धयिषामि वः मः । २ विवर्धयिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवर्धयिषतु/तात् ताम् न्तु : तात् तम् त, विवर्धयिषानि व म। ५ ४ अविवर्धयिष त् ताम् न् : तम् त, म् अविवर्धयिषाव म। अविवर्धयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवर्धयिषामास सतु सुः, सिथ सधुः स, स सिव सिम, विवर्धयिषाञ्चकार विवर्धयिषाम्बभूव । ७ विवर्धयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विवर्धयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवर्धयिषिष्यति तः न्ति, सि थः थ, विवर्धयिषिष्यामि वः मः । (अविवर्धयिषिष्याव म । १० अविवर्धयिषिष्यत् ताम् न्, : तम् तम Page #423 -------------------------------------------------------------------------- ________________ 414 धातुरत्नाकर तृतीय भाग १७८८ गुपण (गुप्) भासार्थः। ४ अचुकोपयिषत् ताम् न्, : तम् त, म् अचुकोपयिषाव म। १ जुगोपयिषति त: न्ति, सि थः थ, जुगोपयिषामि वः मः। । ५ अचुकोपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जुगोपयिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जुगोपयिषतु/तात् ताम् न्तु, : तात् तमू त, जुगोपयिषानि व | ६ चुकोपयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकोपयिषाम्बभूव चुकोपयिषामास।। ४ अजुगोपयिषत् ताम् न, : तम त, म अजगोपयिषाव म। ७ चकोपयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ५ अजुगोपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ चुकोपयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चुकोपयिषिष्यति त: न्ति, सि थः थ, चुकोपयिषिष्या मि ६ जुगोपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, व: मः। (अचुकोपयिषिष्याव म। जुगोपयिषाञ्चकार जुगोपयिषामास । १० अचुकोपयिषिष्यत् ताम् न्, : तम् त म ७ जुगोपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जुगोपयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १७९१ चीवण (चीव्) भासार्थः। ९ जगोपयिषिष्यति त: न्ति, सि थः थ, जुगोपयिषिष्यामि वः | १ चिचीवयिषति तःन्ति. सि थःथ चिचीवयिषामि वः मः। मः। (अजुगोपयिषिष्याव म। २ चिचीवयिषेत् ताम् युः, : तम् त, यम् व म। १० अजुगोपयिषिष्यत् ताम् न्, : तम् त म । ३ चिचीवयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचीवयिषानि १७८९ धूपण (धूप) भासार्थः। व म। ४ अचिचीवयिषत् ताम् न, : तम् त, म् अचिचीवयिषाव म। १ दुधूपयिषति त: न्ति, सि थ; थ, दुधूपयिषामि वः मः। २ दुधूपयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिचीवयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ दुधूपयिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूपयिषानि व म। ६ चिचीवयिषाचकार ऋतः क्र:. कर्थ क्रथः क्र. कार कर ४ अदुधूपयिषत् ताम् न, : तम् त, म् अदुधूपयिषाव म। कृव, कृम चिचीवयिषाम्बभूव चिचीवयिषामास। ५ अदुधूपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिचीवयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ चिचीवयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दुधूपयिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ९ चिचीवयिषिष्यति त: न्ति, सि थः थ, चिचीवयिषिष्या मि कृम दुधूपयिषाम्बभूव दुधूपयिषामास। वः मः। (अचिचीवयिषिष्याव म। ७ दुधपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिचीवयिषिष्यत् ताम् न, : तम् त म ८ दुधूपयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दुर्धपयिषिष्यति त: न्ति, सि थः थ, दधपयिषिष्या मि वः १७९२ दशुण् (दंश्) भासार्थः। मः। (अदुधूपयिषिष्याव म। १ दिदंशयिषति त: न्ति, सि थः थ, दिदंशयिषामि वः मः। १० अदुधूपयिषिष्यत् ताम् न्, : तम् त म २ दिदंशयिषेत् ताम् युः, : तम् त, यम् व म। १७९० कुपण् (कुप्) भासार्थः। ३ दिदंशयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदंशयिषानि व मा १ चुकोपयिषति त: न्ति, सि थः थ, चुकोपयिषामि वः मः। ४ अदिदंशयिषत् ताम् न, : तम् त, म् अदिदंशयिषाव म। २ चुकोपयिषेत् ताम् युः, : तम् त, यम व म। | ५ अदिदंशयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकोपयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोपयिषानि | षिष्म। व मा Page #424 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 415 ६ दिदंशयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ तित्रंसयिषिष्यति त: न्ति, सि थ: थ, तित्रंसयिषिष्यामि वः कृम दिदंशयिषाम्बभूव दिदंशयिषामास। मः। (अतित्रंसयिषिष्याव म। ७ दिदंशयिष्यात् स्ताम् सुः, : स्तंम् स्त, सम् स्व स्म। | १० अतित्रंसयिषिष्यत् ताम् न्, : तम् त म ८ दिदंशयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १७९५ पिसुण (पिस्) भासार्थः। ९ दिदंशयिषिष्यति तः न्ति, सि थ: थ, दिदंशयिषिष्या मि वः मः। (अदिदंशयिषिष्याव म। १ पिपिंसयिषति त: न्ति, सि थ: थ, पिपिंसयिषामि वः म: १० अदिदंशयिषिष्यत् ताम् न्, : तम् त म २ पिपिंसयिषेत् ताम् युः, : तम् त, यम् व म। १७९३ कुशुण् (कुंश्) भासार्थः। ३ पिपिंसयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिंसयिषानि वमा १ चुकुंशयिषति त: न्ति, सि थ: थ, चुकुंशयिषामि वः मः। ४ अपिपिंसयिषत् ताम् न्, : तम् त, म् अपिपिसयिषाव म। २ चुकुंशयिषेत् ताम् युः, : तम् त, यम् व म। ५ अपिपिंसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ३ चुकुंशयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुंशयिषानि व षिष्व षिष्म। | ६ पिपिसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुकुंशयिषत् ताम् न्, : तम् त, म् अचुकुंशयिषाव म। पिपिंसयिषाञ्चकार पिपिसयिषामास । ५ अचुकुंशयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ पिपिंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिपिंसयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुंशयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ पिपिसयिषिष्यति त: न्ति, सि थः थ. पिपिंसयिषिष्यामि ___ कृव, कृम चुकुंशयिषाम्बभूव चुकुंशयिषामास। वः मः। (अपिपिसयिषिष्याव म। ७ चुकुंशयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। | १० अपिपिंसयिषिष्यत् ताम् न, : तम् त म ८ चुकुंशयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। ९ चुकुंशयिषिष्यति त: न्ति, सि थः थ, चुकुंशयिषिष्या मि १७९६ कुसुण (कुंस्) भासार्थः। व: मः । (अचुकुंशयिषिष्याव मा १ चकंसयिषति तः न्ति, सि थः थ, चकंसयिषामि वः मः। १० अचुकुंशयिषिष्यत् ताम् न्, : तम् त म २ चुकुंसयिषेत् ताम् युः, : तम् त, यम् व म। - १७९४ त्रसुण् (त्रंस्) भासार्थः। ३ चुकुंसयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुंसयिषानि व १ तित्रंसयिषति त: न्ति, सि थः थ, तित्रंसयिषामि वः मः। २ तित्रंसयिषेत् ताम् यु:, : तम् त, यम् व म। ४ अचुकुंसयिष त् ताम् न्, : तम् त, म् अचुकुंसयिषाव म। ३ तित्रंसयिषतु/तात् ताम् न्तु, : तात् तम् त, तित्रसयिषानि व | ५ अचुकंसयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व षिष्म। ४ अतित्रंसयिषत् ताम् न्, : तम् त, म् अतित्रंसयिषाव म। ६ चुकुंसयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अतित्रंसयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | चुकुंसयिषाञ्चकार चुकुंसयिषाम्बभूव। षिष्म। ७ चुकुंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तित्रंसयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ चुकुंसयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। कृम तित्रंसयिषाम्बभूव तित्रंसयिषामास। | ९ चुकुंसयिषिष्यति त: न्ति, सि थः थ, चुकुंसयिषिष्यामि वः ७ तित्रंसयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अचुकंसयिषिष्याव म। ८ तित्रसयिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। १० अचुकुंसयिषिष्यत् ताम् न, : तम् त म Page #425 -------------------------------------------------------------------------- ________________ 416 धातुरत्नाकर तृतीय भाग १७९७ दसुण (दंस्) भासार्थः। ३ विवृंहयिषतु/तात् ताम् न्तु, : तात् तम् त, विवृंहयिषानि व १ दिदंशयिषति त: न्ति, सि थः थ, दिदंशयिषामि वः मः। मा २ दिदंशयिषेत् ताम् युः, : तम् त, यम् व म । ४ अविवृंहयिष त् ताम् न्, : तम् त, म् अविवृहयिषाव म। ३ दिदंशयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदंशयिषानि व | | ५ अविवृहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। म। ४ अदिदंशयिष त् ताम् न्, : तम् त, म् अदिदंशयिषाव म। |६ विवृंहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अदिदंशयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व विवृंहयिषाञ्चकार विवृंहयिषाम्बभूव। षिष्म। ७ विवृंहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदंशयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ८ विवृंहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। दिदंशयिषाशकार दिदंशयिषाम्बभूव। ९ विवृंहयिषिष्यति त: न्ति, सि थः थ, विवृंहयिषिष्यामि वः ७ दिदंशयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। __मः। (अविवृंहयिषिष्याव म। ८ दिदंशयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अविवृंहयिषिष्यत् ताम् न्, : तम् त म ९ दिदंशयिषिष्यति त: न्ति, सि थः थ, दिदंशयिषिष्यामि वः १८०० वह्नण् (वल्ह) भासार्थः। मः। (अदिदंशयिषिष्याव म। १ विवलयिषति तः न्ति, सि थः थ, विवहयिषामि वः मः। १० अदिदंशयिषिष्यत् ताम् न्, : तम् त म २ विवहूयिषेत् ताम् युः, : तम् त, यम् व म। १७९८ वर्हण (वह) भासार्थः। ३ विवह्नयिषतु/तात् ताम् न्तु, : तात् तम् त, विवहूयिषानि व १ विवर्हयिषति त: न्ति, सि थः थ, विवर्हयिषामि वः मः। । म। २ विवर्हयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविवह्नयिषत् ताम् न्, : तम् त, म् अविवहूयिषाव म। ३ विवर्हयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्हयिषानि व | ५ अविवहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अविवर्हयिषत् ताम् न्, : तम् त, म् अविवर्हयिषाव म। | विवहयिषाम्बभव वतः वः. विथ वथः व. व विव विम. ५ अविवहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | विवहयिषाञ्चकार विवह्नयिषामास । षिष्म। ७ विवह्नयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवर्हयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ विवह्नयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। विवर्हयिषाञ्चकार विवर्हयिषामास । ९.विवह्नयिषिष्यति त: न्ति, सि थः थ, विवह्नयिषिष्यामि वः ७ विवर्हयिष्यात स्ताम् सः.: स्तम स्त, सम स्व स्म। मः। (अविवह्नयिषिष्याव म। ८ विवर्हयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अविवलयिषिष्यत् ताम् न्, : तम् त म ९ विवर्हयिषिष्यति त: न्ति, सि थः थ, विवर्हयिषिष्यामि वः मः। (अविवर्हयिषिष्याव म। १८०१ अहुण् (अंह्) भासार्थः। १० अविवर्हयिषिष्यत् ताम् न्, : तम् त म १ अञ्जिहयिषति त: न्ति, सि थ: थ, अञ्जिहयिषामि वः मः । २ अञ्जिहयिषेत् ताम् युः, : तम् त, यम् व म । १७९९ वृहुण् (वृह) भासार्थः। ३ अञ्जिहयिषतु/तात् ताम् न्तु, : तात् तम् त, अञ्जिहयिषानि १ विवृहयिषति त: न्ति, सि थ: थ, विवृहयिषामि वः मः। व म। २ विवृंहयिषेत् ताम् युः, : तम् त, यम् व म । | ४ आञ्जिहयिष त् ताम् न, : तम् त, म आञ्जिहयिषाव म। Page #426 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 417 षिष्म। ५ आञ्जिहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व । ७ मिमंहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमंहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अञ्जिहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ९ मिमंहयिषिष्यति त: न्ति, सि थः थ, मिमंहयिषिष्यामि वः अञ्जिहयिषाञ्चकार अञ्जिहयिषाम्बभूव। मः। (अमिमहयिषिष्याव म। ७ अञ्जिहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमंहयिषिष्यत् ताम् न, : तम् त म ८ अञ्जिहयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १८०४ युणि (यु) जुगुप्सायाम् । ९ अञ्जिहयिषिष्यति त: न्ति, सि थ: थ, अञ्जिहयिषिष्यामि वः | | १ यियावयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। मः। (आञ्जिहयिषिष्याव म। २ यियावयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० आजिहयिषिष्यत् ताम् न्, : तम् त म | ३ यियावयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १८०२ वहुण् (वंह्) भासार्थः। षावहै षामहै। १ विवंहयिषति त: न्ति, सि थ: थ, विवंहयिषामि वः मः। | ४ अयियावयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे २ विवंहयिषेत् ताम् युः, : तम् त, यम् व म । षावहि षामहि। ३ विवंहयिषतु/तात् ताम् न्तु, : तात् तम् त, विवंहयिषानि व ५ अयियावयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ४ अविवंहयिष त् ताम् न्, : तम् त, म् अविवंहयिषाव म। | ६ यियावयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे ५ अविवंहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व । कृमहे, यियावयिषाम्बभूव यियावयिषामास। ७ यियावयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ विवंहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | महि। विवंहयिषाञ्चकार विवंहयिषाम्बभूव। ८ यियावयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ विवंहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ यियावयिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे ८ विवंहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। । ष्यामहे ९ विवंहयिषिष्यति तः न्ति, सि थः थ, विवंहयिषिष्यामि वः | १० अयियावयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्. मः। (अविवंहयिषिष्याव म। ध्ये ष्यावहि ष्यामहि। १० अविवंहयिषिष्यत् ताम् न, : तम् त म १८०५ गृणी (गृ) विज्ञाने । १८०३ महुण् (मंह) भासार्थः। | १ जिगारयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ मिमंहयिषति त: न्ति, सि थः थ, मिमंहयिषामि व: मः। | २ जिगारयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ मिमंहयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिगारयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ३ मिमंहयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमहयिषानि व | षावहै षामहै। | ४ अजिगारयिषत घेताम् षन्त, षथाः घेथाम् षध्वम्, षे षावहि ४ अमिमहयिष त् ताम् न, : तम् त, म अमिमंहयिषाव मा । षामहि । ५ अमिमंहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अजिगारयिषिष्ट षाताम षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्म। ष्वहि महि। ६ मिमंहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ६ जिगारयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कट्वे, के कृवहे मिमंहयिषाशकार मिमंहयिषाम्बभूव। | कृमहे, जिगारयिषाम्बभूव जिगारयिषामास। Page #427 -------------------------------------------------------------------------- ________________ 418 धातुरत्नाकर तृतीय भाग ७ जि.रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ चुकोटयिषाचक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे महि। कृमहे, चुकोटयिषाम्बभूव चुकोटयिषामास। ८ जिगारयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चुकोटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिगारयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे महि। ष्यामहे ८ चुकोटयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिगारयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ चुकोटयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १८०६ वञ्चिण (व) प्रलम्भने । १० अचुकोटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ विवञ्चयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ विवञ्चयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८०८ मदिण् (मद्) तृप्तियोगे। ३ विवञ्चयिषताम् षेताम् षन्ताम, षस्व षेथाम षध्वम. षै। १ मिमादयिषते ते षन्ते, षसे षेथे षध्वे. षेषावहे षामहे। षावहै षामहै। २ मिमादयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अविवञ्चयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ मिमादयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। ५ अविवञ्चयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अमिमादयिषत घेताम् षन्त, षथाः षेथाम् पध्वम्, षे षावहि प्वहि ष्महि। षामहि। ६ विवञ्चयिषाञ्चके क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | ५ अमिमादयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि कमह, विवञ्चयिषाम्बभूव विवञ्चयिषामास। ष्वहि ष्पहि। ७ विवञ्चयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ मिमादयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे महि। __ कृमहे, मिमादयिषाम्बभूव मिमादयिषामास। ८ विवञ्चयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ७ मिमादयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवञ्चयिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ___महि। ज्यामहे ८ मिमादयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अविवञ्चयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ मिमादयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे ___ १८०७ कुटिण् (कुट्) प्रतापने । १० अमिमादयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ चकोटयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । ष्ये ष्यावहि ष्यामहि। २ चुकोटयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १८०९ विदिण् (विद्) चेतनाख्याननिवासेषु । ३ चुकोटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ विवेदयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। पावहै षामहै। २ विवेदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचुकोटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | | ३ विवेदयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पामहि। __षावहै पामहै। . ५ अचुकोटयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अविवेदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि ष्महि। षामहि। Page #428 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 419 ५ अविवेदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि ४ अबिबालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ष्वहि महि। षावहि षामहि। ६ विवेदयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृत्वे, के कृवहे | ५ अबिबालयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, विवेदयिषाम्बभूव विवेदयिषामास। ष्वहि ष्महि। ७ विवेदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बिबालयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, क्रे कृवहे महि। कमहे, बिबालयिषाम्बभूव बिबालयिषामास। ८ विवेदयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ बिबालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवेदयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे महि। ध्यामहे । ८ बिबालयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अविवेदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ बिबालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १८१० मनिण् (मन्) स्तम्भे । १० अबिबालयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ मिमानयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ___ष्ये ष्यावहि ष्यामहि। २ मिमानयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८१२ भलिण् (भल्) आभण्डने । ३ मिमानयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै १ बिभालयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। २ बिभालयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अमिमानयिषत घेताम् षन्त, षथा: षेथाम् षध्वम्, षे षावहि | ३ बिभालयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पामहि। षावहै षामहै। ५ अमिमानयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अबिभालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे प्वहि महि। षावहि षामहि। ६ मिमानयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे | ५ अबिभालयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि कृमहे, मिमानयिषाम्बभूव मिमानयिषामास। ष्वहि महि। ७ मिमानयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बिभालयिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे महि। कृमहे, बिभालयिषाम्बभूव बिभालयिषामास। ८ मिमानयिषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे। । ७ बिभालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमानयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे | ८ बिभालयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अमिमानयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ बिभालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १० अबिभालयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८११ बलिण् (बल्) आभण्डे । ष्ये ष्यावहि ष्यामहि। १ बिबालयिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । १८१३ दिविण् (दिव्) परिकूजने । २ बिबालयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ बिबालयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ दिदेवयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। २ दिदेवयिषेत याताम रन, था: याथाम् ध्वम्, य वहि महि। Page #429 -------------------------------------------------------------------------- ________________ 420 १८१५ कुत्सिण् (कुत्स्) अवक्षेपे । ३ दिदेवयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। चुकुत्सयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । ४ अदिदेवयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि | चुकुत्सयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुत्सयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ५ अदिदेवयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अचुकुत्सयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ दिदेवयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिदेवयिषाम्बभूव दिदेवयिषामास । ७ दिदेवयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिदेवयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दिदेवयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदेवयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१४ वृषिण (वृष) शक्तिबन्धे । १ विवर्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवर्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवर्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि । ५ अविवर्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवर्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवर्षयिषाम्बभूव विवर्षयिषामास । ७ विवर्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवर्षयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवर्षयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अविवर्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ५ अचुकुत्सयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चुकुत्सयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चुकुत्सयिषाम्बभूव चुकुत्सयिषामास । ७ चुकुत्सयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुकुत्सयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुत्सयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे याम १० अचुकुत्सयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१६ लक्षिण् (लक्ष्) आलोचने । १ लिलक्षयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ लिलक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लिलक्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अलिलक्षयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ - अलिलक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलक्षयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, लिलक्षयिषाम्बभूव लिलक्षयिषामास । ७ लिलक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलक्षयिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अलिलक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । Page #430 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) १८१७ हिष्किण् (हिष्क्) हिंसायाम् । १ जिहिष्कयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिहिष्कयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिहिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। ४ अजिहिष्कयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि षामहि । ५ अजिहिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ ६ जिहिष्कयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, जिहिष्कयिषाम्बभूव जिहिष्कयिषामास । ७ जिहिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिहिष्कयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिहिष्कयिषिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजिहिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८१८ किष्कण् (किष्क्) हिंसायाम् । | १ चिकिष्कयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकिष्कयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ९ चिकिष्कयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचिकिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । षै ३ चिकिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै । ४ अचिकिष्कयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ ५ अचिकिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिकिष्कयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चिकिष्कयिषाम्बभूव चिकिष्कयिषामास । ७ चिकिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकिष्कयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । 421 १८१९ निष्किण् (निष्क्) परिमाणे । यथाः ष्येथाम् १ निनिष्कयिषते घेते षन्तं, ष षेथे षध्व, षे षावहे षामहे । निनिष्कयिषेत याताम् रन्, याः याथाम् ध्वम्, य वहि महि । २ I ३ निनिष्कयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अनिनिष्कयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अनिनिष्कयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ निनिष्कयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, निनिष्कयिषाम्बभूव निनिष्कयिषामास । ७ निनिष्कयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ निनिष्कयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ निनिष्कयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अनिनिष्कयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८२० तर्जिण् (तर्ज्) संतर्जने । १ तितर्जयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तितर्जयिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि । ३ तितर्जयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अतितर्जयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतितर्जयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तितर्जयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तितर्जयिषाञ्चक्रे तितर्जयिषाम्बभूव । ७ तितर्जयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । Page #431 -------------------------------------------------------------------------- ________________ 422 धातुरत्नाकर तृतीय भाग ८ तितर्जयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ तुत्रोटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तितर्जयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ तुत्रोटयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अतितर्जयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ तुत्रोटयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे। १८२१ कूटिण् (कूट) अप्रमादे । ० अतुत्रोटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ चुकूटयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ चुकूटयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १८२३ शठिण (श) श्लाघायाम् । ३ चुकूटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ शिशाठयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षावहै षामहै। २ शिशाठयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचुकूटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ शिशाठयिषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। | षावहै षामहै। ५ अचुकूटयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अशिशाठयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे प्वहि महि। षावहि षामहि। ६ चुकूटयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अशिशाठयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि चुकूटयिषाञ्चके चुकूटयिषामास। ष्वहि महि। ७ चुकूटयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ शिशाठयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। शिशाठयिषाञ्चक्रे शिशाठयिषामास। ८ चुकूटयिषिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शिशाठयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ चुकूटयिषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे महि। ८ शिशाठयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अचुकूटयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ शिशाठयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहे ष्यामहे १८२२ त्रुटि (त्रुट्) छेदने । १० अशिशाठयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ ततोटयिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ तुत्रोटयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। - १८२४ कूणिण (कूण) संकोचने । ३ तुत्रोटयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ चुकूणयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ चुकूणयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ४ अतुत्रोटयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ चुकूणयिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षामहि। ___षावहै षामहै। ५ अतुत्रोटयिषिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, ध्वम् षि | ४ अचुकूणयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ष्वहि महि। षामहि। ६ तुत्रोटयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ अचुकूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तुत्रोटगिषाचक्रे तुत्रोटयिषाम्बभूव। ष्वहि ष्महि। प्यामहे Page #432 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 423 ६ चुकूणयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अबुभ्रूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि चुकूणयिषाञ्चक्रे चुकूणयिषामास। ष्वहि ष्महि। ७ चुकूणयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ बुभ्रूणयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। | बुभ्रूणयिषाञ्चक्रे बुभ्रूणयिषाम्बभूव। ८ चकूणयिषिता" रौ रः, से साथे ध्वे. हे स्वहे स्महे। ७ बुभ्रूणयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम, य वहि ९ चुकूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ध्यामहे ८ बुभ्रूणयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अचुकूणयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ बुभ्रूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्ये ष्यावहि ष्यामहि। ष्यामहे। १८२५ तूणिण (तूण) पूरणे । १० अबुभ्रूणयिषिष्यत ष्येताम् ष्यन्त, घ्यथाः ध्येथाम् ष्यध्वम्, १ तुतूणयिषते ते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। । ष्ये ष्यावहि ष्यामहि। २ तुतूणयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८२७ चितिण (चित्) संवेदने । ३ तुतूणयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ चिचेतयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। पामहै। २ चिचेतयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतुतूणयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ चिचेतयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षामहि। षावहै षामहै। ५ अतुतूणयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अचिचेतयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ध्वहि महि। षामहि। ६ तुतूणयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ५ अचिचेतयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि तुतूणयिषाञ्चके तुतूणयिषाम्बभूव। वहि महि। ७ तुतूणयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ चिचेतयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। चिचेतयिषाञ्चक्रे चिचेतयिषामास। ८ तुतूणयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चिचेतयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ तुतूणयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। | ८ चिचेतयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अतुतूणयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ चिचेतयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्ये ष्यावहि ष्यामहि। ष्यामहे १० अचिचेतयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८२६ बुभ्रूण (भ्रूण) आशायाम् । ष्ये ष्यावहि ष्यामहि। १ बुभ्रूणयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८२८ वस्तिण् (वस्त्) अर्दने । २ बुभ्रूणयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बुभ्रूणयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ विवस्तयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। पावहै षामहै। २ विवस्तयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अबुभ्रूणयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ विवस्तयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षामहि। षावहै षामहै। Page #433 -------------------------------------------------------------------------- ________________ 424 धातुरत्नाकर तृतीय भाग ४ अविवस्तयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | ३ डिडापयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै पावहि षामहि। षावहै षामहै। ५ अविवस्तयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म्, ध्वम् षि ४ अडिडापयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि प्वहि महि। षामहि। ६ विवस्तयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ५ अडिडापयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि विवस्तयिषाञ्चक्रे विवस्तयिषामास। ___ष्वहि महि। ७ विवस्तयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ६ डिडापयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, महि। डिडापयिषाचक्रे डिडापयिषाम्बभूव। ८ विवस्तयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ डिडापयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ विवस्तयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे | ८ डिडापयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अविवस्तयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ९ डिडापयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे प्ये ष्यावहि ष्यामहि। ष्यामहे। १८२९ गन्धिण् (गन्थ्) अर्दने । १० अडिडापयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १ जिगन्धयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ष्ये ष्यावहि ष्यामहि। २ जिगन्धयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८३१ डिपिण् (डिप्) संघाते । ३ जिगन्धयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | १ डिडेपयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षावहै षामहै। २ डिडेपयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। अजिगधयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, ष षावाह 3 डिडेपयिषताम घेताम् षन्ताम, षस्व षेथाम् षध्वम्, ष षामहि। षावहै षामहै। ५ अजिगन्धयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म्, ध्वम् षि | ४ अडिडेपयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि प्वहि महि। षामहि। ६ जिगन्धयिषामा स सत्: सुः, सिथ सथुः स, स सिव सिम, ५ अडिडेपयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि जिगन्धयिषाञ्चक्रे जिगन्धयिषाम्बभूव। ष्वहि ष्महि। ७ जिगन्धयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ६ डिडेपयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, महि। | "डिडेपयिषाञ्चक्रे डिडेपयिषामास। ८ जिगन्धयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। | ७ डिडेपयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ जिगन्धयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | महि। प्यामहे। ८ डिडेपयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजिगन्धयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ९ डिडेपयिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्य प्यावहि ष्यामहि। ष्यामहे १० अडिडेपयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १८३० डपिण् (डप्) संघाते । ष्ये ष्यावहि ष्यामहि। १ डिडापयिषते ते गन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ डिडापयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। Page #434 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 425 महि। १८३२ डम्पिण (डम्प) संघाते । १० अडिडिम्पयिषिष्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम्, १ डिडम्पयिषते षेते षन्ते, पसे घेथे षध्व, षे षावहे षामहे। ____ष्ये ष्यावहि ष्यामहि। २ डिडम्पयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १८३४ डम्भिण (डम्भ) संघाते । ३ डिडम्पयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै । १ डिडम्भयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। षावहै षामहै। | २ डिडम्भयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अडिडम्पयिषत घेताम् षन्त, षथाः षेथाम षध्वम. षे षावहि | ३ डिडम्भयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै पामहि। षावहै षामहै। ५ अडिडम्पयिषिष्ट षाताम् षत, ष्ठाः षाथाम डढवम. ध्वम षि | ४ अडिडम्भयिषत घेताम् षन्त, षथा: षेथाम् षध्वम, षे षावहि षामहि। प्वहि ष्महि। ५ अडिडम्भयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ डिडम्पयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि ष्महि। डिडम्पयिषाञ्चके डिडम्पयिषामास। ६ डिडम्भयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ७ डिडम्पयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | डिडम्भयिषाञ्चक्रे डिडम्भयिषाम्बभूव। महि। ७ डिडम्भविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ डिडम्पयिषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ डिडम्पयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ डिडम्भयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ डिडम्भयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अडिडम्पयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ध्यामहे। प्ये ष्यावहि ष्यामहि। १० अडिडम्भयिषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १८३३ डिम्पण (डिम्प) संघाते । १ डिडिम्पयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८३५ डिम्भिण् (डिम्भ) संघाते । २ डिडिम्पयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ डिडिम्भयिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ डिडिम्पयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | २ डिडिम्भयिषेत याताम् रन्, था: याथाम् ध्वम्, य वैहि महि । __षावहै षामहै। ३ डिडिम्भयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अडिडिम्पयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे | | षावहै षामहै। पावहि षामहि। ४ अडिडिम्भयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। ५ अडिडिम्पयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि प्वहि महि। ५ अडिडिम्भयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ६ डिडिम्पयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ डिडिम्भयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, डिडिम्पयिषाञ्चक्रे डिडिम्पयिषाम्बभूव। डिडिम्भयिषाञ्चक्रे डिडिम्भयिषामास। ७ डिडिम्पयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि दिदिभयिषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ डिडिम्पयिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ डिडिम्भयिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ डिडिम्पयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ डिटियिषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये प्यामहे। ष्यावहे ष्यामहे Page #435 -------------------------------------------------------------------------- ________________ 426 १० अडिडिम्भयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यं ष्यावहि ष्यामहि । १८३६ स्यमिण् (स्यम्) वितर्के । १ सिस्यामयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्यामयिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि । ३ सिस्यामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। महि । ८ सिस्यामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिस्यामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असिस्यामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३७ शमिण् (शम्) आलोचने । १ शिशामयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ शिशामयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पावहै षामहै I षै ४ अशिशामयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ४ असिस्यामयिषत- षेताम् षन्त, षथा: षेथाम् षध्वम्, षे पावहि षामहि । ५ ५ असिस्यामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । अचुकुस्मयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिस्यामयिषाञ्च क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिस्यामयिषाम्बभूव सिस्यामयिषामास । ७ सिस्यामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि धातुरत्नाकर तृतीय भाग १० अशिशामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३८ कुस्मिण् (कुस्म्) कुस्मयने । महि । ८ शिशामयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिशामयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १ चुकुस्मयिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ ३ ४ ६ चुकुस्पयिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुकुस्पयिषाम्बभूव चुकुस्मयिषामास । चुकुस्मयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुस्मयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। अचुकुस्मयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ७ चुकुस्मयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुकुस्मयिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुस्मयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचुकुस्मयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८३९ रिण (गूर्) उद्यमे । १ जुगूरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । जुगूरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ जुगूरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ - पावहि षामहि । ५ अशिशामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् पि ष्वहि ष्महि । ६ ६ शिशामयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शिशामयिषाम्बभूव शिशामयिषामास । जुगूरयिषाञ्चक्रे काते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुगूरयिषाम्बभूव जुगूरयिषामास । ७ जुगूरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ७ शिशामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ५ अजुगूरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अजुगूरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ८ जुगूरयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जुगूरयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे Page #436 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 427 १० अजुगूरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अमिमन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ल्यावहि ष्यामहि। ___ष्ये ष्यावहि ष्यामहि। १८४० तन्त्रण (तन्त्र्) कुटुम्बधारणे । १८४२ ललिण् (लल्) ईप्सायाम् । १ तितन्त्रयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ लिलालयिषते ते षन्ते, षसे षेथे षध्वे, षेषावहे षामहे। २ तितन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ लिलालयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि ३ तितन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै | माह। षावहै षामहै। ३ लिलालयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै अतितन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि __षावहै षामहै। षामहि। | ४ अलिलालयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अतितन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षावहि षामहि। ष्वहि ष्महि। ५ अलिलालयिषिष्ट षाताम् षत. ष्ठाः षाथाम डढवम. ध्वम् ६ तितन्त्रयिषामा स सतः सः, सिथ सथः स स सिव सिम, षि ष्वहि महि। तितन्त्रयिषाञ्चके तितन्त्रयिषाम्बभूव। '६ लिलालयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिलालयिषाञ्चके लिलालयिषामास। ७ तितन्त्रयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लिलालयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ तितन्त्रयिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ लिलालयिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ तितन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लिलालयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये प्यामहे। ष्यावहे ष्यामहे १० अतितन्त्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अलिलालयिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये घ्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १८४१ मन्त्रिण (मन्त्र्) गुप्तभाषणे । १८४३ स्पशिण (स्पश्) ग्रहणश्लेषणयोः। १ मिमन्त्रयिषते घेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। । १ पिस्पाशयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ मिमन्त्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पिस्पाशयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि मिमन्त्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | महि। षावहै षामहै। | ३ पिस्पाशयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अमिमन्त्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। पामहि। ४ अपिस्पाशयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे ५ अमिमन्त्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षावहि षामहि। प्वहि ष्महि। | ५ अपिस्पाशयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ६ मिमन्त्रयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, मिमन्त्रयिषाञ्चक्रे मिमन्त्रयिषाम्बभूव। ६ पिस्पाशयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिस्पाशयिषाञ्चक्रे पिस्पाशयिषामास। ७ मिमन्त्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिस्पाशयिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमन्त्रयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिस्पाशयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमन्त्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | पिपाशयिषिष्यते ध्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ध्ये ध्यामहे। ____ष्यावहे ष्यामहे Page #437 -------------------------------------------------------------------------- ________________ 428 धातुरत्नाकर तृतीय भाग १० अपिस्पाशयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् | १० अदिदंसयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्यध्वम्, प्ये ष्यावहि प्यामहि । ष्ये ष्यावहि ष्यामहि। १८४४ दशिण (दंश्) दर्शने । १८४६ भर्त्सिण (भ) संतर्जने विभहँयिषते इत्यादि। १ दिदंशयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १८४७ यक्षिण (यस्) पूजायाम् । २ दिदंशयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ यियक्षयिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे । ३ दिदंशयिपताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ यियक्षयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। षावहै घामहै। ४ अदिदंशयिषत षेताम् षन्त, षथाः षेथाम षध्वम, षे षावहि ३ यियक्षयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ___षामहि। (वम् षि ष्वहि ष्महि। षावहै षामहै। ५ अदिदंशयिषिष्ट पाताम् षत, ष्ठाः षाथाम डढवम. ध्वम। ४ अयियक्षयिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि ६ दिदंशयिषाञ्चके क्राते क्रिरे, कृषे क्राथे कढवे. के कवहे | षामहि । कमहे, दिदंशयिषाम्बभूव दिदंशयिषामास। | ५ अयियक्षयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ७ दिदंशयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, ढ्वम्। ष्वहि ष्महि। ८ दिदंशयिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। | ६ यियक्षयिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढवे, के कृवहे ९ दिदंशयिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | कृमहे, यियक्षयिषाम्बभूव यियक्षयिषामास। प्यामहे। ७ यियक्षयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि १० अदिदंशयिषिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, महि। प्ये ष्यावहि ष्यामहि। ८ यियक्षयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १८४५ दंसिण (दंस) दर्शने च। । ९ यियक्षयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे १ दिदंसयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १० अयियक्षयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, २ दिदंसयिषेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ष्ये ष्यावहि ष्यामहि। ३ दिदंसयिषताम् षताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पावहै षामहै। १८४८ अङ्कण् (अक् लक्षणे । ४ अदिदंसयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | १ अचिकयिषति त: न्ति, सि थ: थ, अञ्चिकयिषामि वः मः। षामहि। २ अज्ञिकयिषेत् ताम् युः, : तम् त, यम् व म । ५ अदिदंसयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | 3 अभिकयिषत/तात् ताम् न्तु, : तात् तम् त, अञ्चिकयिषानि ष्वहि महि। व म। दिदंसयिषाशके क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे | ४ आशिकयिष त ताम् न, : तम् त, म् आझिकयिषाव मा कृमहे, दिदंसयिषाम्बभूव दिदंसयिषामास। ५ आशिकयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ दिदंसयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | षिष्म। महि। ६ अञ्चिकयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ८ दिदंसयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। अचिकयिषाञ्चकार अञ्चिकयिषाम्बभूव। ९ दिदंसयिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ अचिकयिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। ष्यामहे ८ अञ्चिकयिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। Page #438 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 429 ९ अञ्चिकयिषिष्यति त: न्ति, सि थः थ, अञ्चिकयिषिष्यामि | ९ सुसुखविषिष्यति त: न्ति, सि थ: थ, सुसुखयिषिष्यामि वः व: मः। (आशिकयिषिष्याव म। मः। (असुसुखयिषिष्याव म। १० आञ्चिकयिषिष्यत् ताम् न्, : तम् त म १० असुसुखयिषिष्यत् ताम् न्, : तम् त म १८४९ ब्लेष्कण् (ब्लेष्क्) दर्शने । १८५१ दुःखण् (दुःख्) तक्रियायाम् । १ विब्लेष्कयिषति त: न्ति, सि थ: थ, बिब्लेष्कयिषामि वः | १ दुदुःखयिषति त: न्ति, सि थ: थ, दुदुःखयिषामि वः मः। मः। २ दःखयिषेत् ताम् युः, : तम् त, यम् व म । २ बिब्लेष्कयिषेत् ताम् युः, : तम् त, यम् व म। ३ दुदुःखयिषतु/तात् ताम् न्तु, : तात् तम् त, दुदुःखयिषानि ३ बिब्लेष्कयिषतु/तात् ताम् न्तु, : तात् तम् त, व मा बिब्लेष्कयिषानि व म। ४ अदुदुःखयिष त् ताम् न्, : तम् त, म् अदुदुःखयिषाव म। ४ अबिब्लेष्कयिषत् ताम् न्, : तम् त, म् अबिब्लेष्कयिषाव | ५ अदुदुःखयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ५ अबिब्लेष्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ! ६ दुदुःखयिषाम्बभूव वतुः वु:, विथ वथः व व विव विम, षिष्व षिष्म। दुदुःखयिषाञ्चकार दुदुःखयिषामास। ६ बिब्लेष्कयिषाचकार क्रतुः क्रुः, कर्थ ऋथः क्र, कार कर | ७ दुदुःखयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कृम बिब्लेष्कयिषाम्बभूव बिब्लेष्कयिषामास। ८ दुदु:खयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ बिब्लेष्कयिष्यात् रताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ दुदुःखयिषिष्यति त: न्ति, सि थः थ, ददःखविषिष्यामि वः ८ बिब्लेष्कयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। (अदुदुःखयिषिष्याव म। ९ बिब्लेष्कयिषिष्यति त: न्ति, सि थः थ. बिब्लेष्कविषिष्यामि | १० अदुदुःखयिषिष्यत् ताम् न, : तम् तम वः मः। (अबिब्लेष्कयिषिष्याव म। १८५२ अङ्गण (अङ्ग्) पदलक्षणयोः। १० अबिब्लेष्कयिषिष्यत् ताम् न्, : तम् त म १ अञ्जिगयिषति त: न्ति, सि थः थ, अञ्जिगयिषामि वः मः। १८५० सुखण् (सुख्) तक्रियायाम् । २ अञ्जिगयिषेत् ताम् युः, : तम् त, यम् व म। ३ अञ्जिगयिषतु/तात् ताम् न्तु, : तात् तम् त, अञ्जिगयिषानि १ सुसुखयिषति त: न्ति, सि थ: थ, सुसुखयिषामि वः मः। व मा २ सुसुखयिषेत् ताम् युः, : तम् त, यम् व म । ४ आजिगयिषत् ताम् न्, : तम् त, म् आञ्जिगयिषाव म। ३ सुसुखयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसुखयिषानि ५ आञ्जिगयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ असुसुखयिष त् ताम् न्, : तम् त, म् असुसुखयिषाव म। ६ अञ्जिगयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ असुसुखयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृव, कृम अञ्जिगयिषाम्बभूव अञ्जिगयिधामास। षिष्म। | ७ अञ्जिगयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सुसुखयिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ अञ्जिगयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। सुसुखयिषाञ्चकार ससखयिषामास। ९ अञ्जिगयिषिष्यति त: न्ति, सि थः थ, अञ्जिगयिषिष्यामि ७ सुसुखयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। (आञ्जिगयिषिष्याव म। ८ ससखयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। । १० आझिगयिषिष्यत् ताम् न, : तम् त म व मा Page #439 -------------------------------------------------------------------------- ________________ 430 धातुरत्नाकर तृतीय भाग १८५३ अघण् (अघ्) पापकरणे। ३ सुसूचयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूचयिषानि व १ अजिघयिषति त: न्ति, सि थ: थ, अजिघयिषामि वः मः। २ अजिघयिषेत् ताम् युः, : तम् त, यम् व म । ४ असुसूचयिषत् ताम् न्, : तम् त, म् असुसूचयिषाव म। ३ अजिघयिषतु/तात् ताम् न्तु, : तात् तम् त, अजिघयिषानि ५ असुसूचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ आजिघयिष त् ताम् न, : तम् त, म आजिययिषाव म। ६ सुसूचयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ आजिघयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व कृव, कृम सुसूचयिषाम्बभूव सुसूचयिषामास। षिष्म। ७ सुसूचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ अजिघयिषाम्बभव वतः वः. विथ वथः व व विव विम. | ८ सुसूचयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। अजिघयिषाञ्चकार अजिघयिषामास। ९ सुसूचयिषिष्यति त: न्ति, सि थ: थ, सुसूचयिषिष्यामि वः ७ अजिघयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (असुसूचयिषिष्याव म। ८ अजिघयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असुसूचयिषिष्यत् ताम् न्, : तम् त म ९ अजिघयिषिष्यति त: न्ति, सि थः थ, अजिघयिषिष्यामि वः १८५६ भाजण् (भाज्) पृथक् कर्मणि । मः। (आजिघयिषिष्याव म। १ बिभाजयिषति त: न्ति, सि थः थ, बिभाजयिषामि वः मः। १० आजिघयिषिष्यत् ताम् न्, : तम् त म २ बिभाजयिषेत् ताम् युः, : तम् त, यम् व म। १८५४ रचण् (रच्) प्रतियत्ने । ३ विभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभाजयिषानि १ रिरचयिषति त: न्ति, सि थ: थ. रिरचयिषामि वः मः। व मा ४ अविभाजयिषत् ताम् न, : तम् त, म् अबिभाजयिषाव म। २ रिरचयिषेत् ताम् युः, : तम् त, यम् व म। ५ अबिभाजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ रिरचयिषतु/तात् ताम् न्तु, : तात तम त, रिरचयिषानि व । षिष्व षिष्म। म। ६ बिभाजयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अरिरचयिषत् ताम् न्, : तम् त, म् अरिरचयिषाव म। कृव, कृम बिभाजयिषाम्बभूव बिभाजयिषामास। ५ अरिरचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ विभाजयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ बिभाजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ६ रिरचयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ९ बिभाजयिषिष्यति त: न्ति, सि थः थ, बिभाजयिषिष्यामि कृम रिरचयिषाम्बभूव रिरचयिषामास। व: मः। (अबिभाजयिषिष्याव म। ७ रिरचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अबिभाजयिषिष्यत् ताम् न, : तम् त म ८ रिरचयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ रिरचयिषिष्यति त: न्ति, सि थ: थ, रिरचयिषिष्यामि वः १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः। मः। (अरिरचयिषिष्याव म। १ सिसभाजयिषति त: न्ति, सि थः थ, सिसभाजयिषामि वः १० अरिरचयिषिष्यत् ताम् न्, : तम् त म मः। १८५५ सूचण् (सूच्) पैशून्ये ।। २ सिसभाजयिषेत् ताम् युः, : तम् त, यम् वम | १ सुसूचयिषति त: न्ति, सि थः थ, सुसूचयिषामि वः मः।। ३ सिसभाजयिषतु/तात् ताम् न्तु, : तात् तम् त, सिसभाजयिषानि व म। २ सुसूचयिषेत् ताम् युः, : तम् त, यम् व म। Page #440 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 431 ४ असिसभाजयिष त् ताम् न, : तम् त, म्। ६ लिलञ्जयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, असिसभाजयिषाव म। लिलञ्जयिषाञ्चकार लिलञ्जयिषाम्बभूव। ५ असिसभाजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ लिलञ्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ लिलञ्जयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सिसभाजयिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | ९ लिलञ्जयिषिष्यति त: न्ति, सि थः थ, लिलञ्जयिषिष्यामि सिसभाजयिषाञ्चकार सिसभाजयिषामास। व: मः। (अलिलञ्जयिषिष्याव म। ७ सिसभाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अलिलञ्जयिषिष्यत् ताम् न, : तम् त म ८ सिसभाजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । १८६० कूटण (कूट) दाहे । ९ सिसभाजयिषिष्यति त: न्ति, सि थः थ, सिसभाजयिषिष्यामि वः मः। (असिसभाजयिषिष्याव म। | १ चुकूटयिषति त: न्ति, सि थः थ, चुकूटयिषामि वः मः। १० असिसभाजयिषिष्यत् ताम् न्, : तम् त म | २ चुकूटयिषेत् ताम् युः, : तम् त, यम् व म। १८५८ लजण् (लज्) लजुण् प्रकाशने । ३ चुकूटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकूटयिषानि व मा १ लिलजयिषति त: न्ति, सि थ: थ, लिलजयिषामि वः मः। | ४ अचुकूटयिषत् ताम् न्, : तम् त, म अचुकूटयिषाव म। २ लिलजयिषेत् ताम् युः, : तम् त, यम् व म । ५ अचुकूटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लिलजयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलजयिषानि षिष्म। व म। ६ चुकूटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अलिलजयिष त् ताम् न्, : तम् त, म् अलिलजयिषाव म। चुकूटयिषाञ्चकार चुकूटयिषामास । ५ अलिलजयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् ७ चुकूटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ चुकूटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिलजयिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ९ चुकूटयिषिष्यति त: न्ति, सि थः थ, चुकूटयिषिष्यामि वः लिलजयिषाञ्चकार लिलजयिषामास। मः। (अचुकूटयिषिष्याव म। ७ लिलजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकूटयिषिष्यत् ताम् न्, : तम् त म ८ लिलजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ लिलजयिषिष्यति त: न्ति, सि थः थ, लिलजयिषिष्यामि १८६१ पटण् (पट) ग्रन्थे । व: मः। (अलिलजयिषिष्याव म। १ पिपटयिषति त: न्ति, सि थः थ, पिपटयिषामि वः मः। १० अलिलजयिषिष्यत ताम न. : तम त म २ पिपटयिषेत् ताम् युः, : तम् त, यम् व म। १८५९ लजुण् (लञ्) प्रकाशने । ३ पिपटयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपटयिषानि व १ लिलञ्जयिषति तः न्ति, सि थ: थ, लिलञ्जयिषामि वः मः। | २ लिलञ्जयिषेत् ताम् युः, : तम् त, यम् व म। ४ अपिपटयिषत् ताम् न्, : तम् त, म् अपिपटयिषाव म। ३ लिलञ्जयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलञ्जयिषानि । ५ अपिपटयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व वम। षिष्म। ४ अलिलञ्जयिषत् ताम् न्, : तम् त, म अलिलञ्जयिषाव म। | ६ पिपटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अलिलञ्जयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | पिपटयिषाञ्चकार पिपटयिषाम्बभूव। पिष्व षिष्म। | ७ पिपटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #441 -------------------------------------------------------------------------- ________________ 432 ८ पिपटयिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपटयिषिष्यति तः न्ति, सि थः थ, पिपटयिषिष्यामि वः म: । (अपिपटयिषिष्याव म । १० अपिपटयिषिष्यत् ताम् न् : तम् त म १८६२ वटण् (वट्) ग्रन्थे । १ विवटयिषति तः न्ति, सि थः थ, विवटयिषामि वः मः । २ विवटयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवटयिषतु/तात् ताम् न्तु : तात् तम् त, विवटयिषानि व म। ४ अविवटयिषत् ताम् न् : तम् त, म् अविवटयिषाव म। ५ अविवटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवटयिषाञ्चकार विवटयिषामास । ७ विवटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवटयिषिष्यति तः न्ति, सिं थः थ, विवटयिषिष्यामि वः म: । (अविवटयिषिष्याव म । १० अविवटयिषिष्यत् ताम् न्, : तम् त म १८६३ खेटण् (खेट्) भक्षणे । १ चिखेटयिषति तः न्ति, सि थः थ, चिखेटयिषामि वः मः । २ चिखेटयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिखेटयिषतु /तात् ताम् न्तु : तात् तम् त, चिखेटयिषानि व म। ४ अचिखेटयिषत् ताम् न् : तम् त, म् अचिखेटयिषाव म। ५ अचिखेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिखेटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चिखेटयिषाञ्चकार चिखेटयिषाम्बभूव । ७ चिखेटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिखेटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखेटयिषिष्यति तः न्ति, सि थः थ, चिखेटयिषिष्यामि वः म: । (अचिखेटयिषिष्याव म । १० अचिखेटयिषिष्यत् ताम् न्, : तम् त म धातुरत्नाकर तृतीय भाग १८६४ खोटण (खोट्) क्षेपे । १ चुखोटयिषति तः न्ति, सि थः थ, चुखोटयिषामि वः मः । २ चुखोटयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुखोटयिषतु/तात् ताम् न्तु : तात् तम् त, चुखोटयिषानि व म। ४ अचुखोटयिषत् ताम् न् : तम् त, म् अचुखोटयिषाव म। ५ अचुखोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चुखोटयिषाञ्चकार चुखोटयिषाम्बभूव । ७ चुखोटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुखोटयिषिष्यति तः न्ति, सि थः थ, चुखोटयिषिष्यामि वः मः । (अचुखोटयिषिष्याव म । १० अचुखोटयिषिष्यत् ताम् न् : तम् तम १८६५ पुटण् (पुट्) ससर्गे । १ पुपुटयिषति तः न्ति, सि थः थ, पुपुटयिषामि वः मः । २ पुपुटयिषेत् ताम् यु:, : तम् त, यम् व म ३ पुपुटयिषतु /तात् ताम् न्तु तात् तम् त, पुपुटयिषानि व म। ५ ४ अपुपुटयिषत् ताम् न् : तम् त, म् अपुपुटयिषाव म। अपुपुटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपुटयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, पुपुटयिषाञ्चकार पुपुटयिषाम्बभूव । ७ पुपुटयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपुटयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपुटयिषिष्यति तः न्ति, सि थ थ, पुपुटयिषिष्यामि वः मः । (अपुपुटयिषिष्याव म । १० अपुपुटयिषिष्यत् ताम् न् तम् तम १८६६ वटुण् (वण्ट्) विभाजने । १ विवण्टयिषति तः न्ति, सि थः थ, विवण्टयिषामि वः मः । २ विवण्टयिषेत् ताम् युः तम् त, यम् व म। Page #442 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 433 | व म। व म। ३ विवण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, विवण्टयिषानि | ५ अशिश्वठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व वम। षिष्म। ४ अविवण्टयिषत् ताम् न्, : तम् त, म् अविवण्टयिषाव म।। ६ शिश्वठयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अविवण्टयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | शिश्वठयिषाञ्चकार शिश्वठयिषामास । षिष्व षिष्म। ७ शिश्वठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवण्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ शिश्वठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। विवण्टयिषाञ्चकार विवण्टयिषामास । ९ शिश्वठयिषिष्यति त: न्ति, सि थ: थ, शिश्वठयिषिष्यामि वः ७ विवण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अशिश्वठयिषिष्याव म। ८ विवण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अशिश्वठयिषिष्यत् ताम् न्, : तम् त म ९ विवण्टयिषिष्यति त: न्ति, सि थः थ, विवण्टयिषिष्यामि १८६९ दण्डण (दण्ड्) दण्डनिपातने । व: मः। (अविवण्टयिषिष्याव म। १ दिदण्डयिषति त: न्ति, सि थ: थ, दिदण्डयिषामि वः मः। १० अविवण्टयिषिष्यत् ताम् न्, : तम् त म २ दिदण्डयिषेत् ताम् यु:, : तम् त, यम् व म। १८६७ शठण् (शल्) सम्यग् भाषणे। ३ दिदण्डयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदण्डयिषानि १ शिशाठयिषति त: न्ति, सि थ: थ, शिशाठयिषामि वः मः। २ शिशाठयिषेत् ताम् युः, : तम् त, यम् व म। ४ अदिदण्डयिषत् ताम् न्, : तम् त, म् अदिदण्डयिषाव म। ३ शिशाठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशाठयिषानि ५ अदिदण्डयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अशिशाठयिषत् ताम् न, : तम् त, म् अशिशाठयिषाव म। | ६ दिदण्डयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अशिशाठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् कृव, कृम दिदण्डयिषाम्बभूव दिदण्डयिषामास। षिष्च षिष्म। ७ दिदण्डयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिशाठयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | | ८ दिदण्डयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । शिशाठयिषाञ्चकार शिशाठयिषामास । ९ दिदण्डयिषिष्यति तः न्ति, सि थः थ, दिदण्डयिषिष्यामि ७ शिशाठयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। वमः। (अदिदण्डयिषिष्याव म। ८ शिशाठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अदिदण्डयिषिष्यत् ताम् न्, : तम् त म ९ शिशाठयिषिष्यति त: न्ति, सि थ: थ, शिशाठयिषिष्यामि १८७० व्रणण् (व्रण) गात्रविचूर्णने । व: म: । (अशिशाठयिषिष्याव म।। १ विव्रणयिषति त: न्ति, सि थः थ, विव्रणयिषामि वः मः। १० अशिशाठयिषिष्यत् ताम् न, : तम् त म २ विव्रणयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विव्रणयिषतु/तात् ताम् न्तु, : तात् तम् त, विव्रणयिषानि १८६८ श्वठण (श्व) सम्यग्भाषणे । वम। १ शिश्वठयिषति त: न्ति, सि थः थ, शिश्वठयिषामि वः मः। | ४ अविव्रणयिषत् ताम् न्, : तम् त, म् अविव्रणयिषाव म। २ शिश्वठयिषेत् ताम् युः, : तम् त, यम् व म। ५ अविव्रणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिश्वठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वठयिषानि | षिष्म। व म। | ६ विव्रणयिषाम्बभूव वतः वुः, विथ वथुः व, व विव विम, ४ अशिश्वठयिषत् ताम् न्, : तम् त, म् अशिश्वठयिषाव म। विव्रणयिषाञ्चकार विव्रणयिषामास । | ७ विव्रणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म! Page #443 -------------------------------------------------------------------------- ________________ 434 धातुरत्नाकर तृतीय भाग ८ विव्रणयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १८७३ कणण् (कर्ण) भेदे । ९ विव्रणयिषिष्यति त: न्ति, सि थः थ, विव्रणयिषिष्यामि वः | | १ चिकर्णयिषति त: न्ति, सि थः थ, चिकर्णयिषामि वः मः। मः। (अविव्रणयिषिष्याव म। २ चिकर्णयिषेत् ताम् युः, : तम् त, यम् व म। १० अविव्रणयिषिष्यत् ताम् न्, : तम् त म १८७१ वणण् (वर्ण) वर्णक्रियाविस्तार गुणवचनेषु । ३ चिकर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्णयिषानि वमा १ विवर्णयिषति त: न्ति, सि थ: थ, विवर्णयिषामि वः मः। ४ अचिकर्णयिषत् ताम् न्, : तम् त, म् अचिकर्णयिषाव म। २ विवर्णयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिकर्णयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ३ विवर्णयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्णयिषानि षिष्व षिष्म। वमा ६ चिकर्णयिषामास स सतुः सुः, सिथ सथुः स, स सिव ४ अविवर्णयिषत् ताम् न्, : तम् त, म् अविवर्णयिषाव म। - सिम, चिकर्णयिषाञ्चकार चिकर्णयिषाम्बभूव। ५ अविवर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिकर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ चिकर्णयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ विवर्णयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ चिकर्णयिषिष्यति त: न्ति, सि थः थ, चिकर्णयिषिष्यामि विवर्णयिषाञ्चकार विवर्णयिषामास । व: मः। (अचिकर्णयिषिष्याव म। ७ विवर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिकर्णयिषिष्यत् ताम् न, : तम् त म ८ विवर्णयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ विवर्णयिषिष्यति त: न्ति, सि थ: थ, विवर्णयिषिष्यामि वः १८७४ तूणण् (तूण) संकोचने । मः। (अविवर्णयिषिष्याव म। १ तुतूणयिषति तः न्ति, सि थः थ, तुतूणयिषामि वः मः। १० अविवर्णयिषिष्यत् ताम् न्, : तम् त म २ तुतूणयिषेत् ताम् युः, : तम् त, यम् व म। १८७२ पणण् (पर्ण) हरितभावे। ३ तुतूणयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतूणयिषानि व मा १ पिपर्णयिषति त: न्ति, सि थः थ, पिपर्णयिषामि वः मः। ४ अतुतूणयिषत् ताम् न्, : तम् त, म् अतुतूणयिषाव म। २ पिपर्णयिषेत् ताम् युः, : तम् त, यम् व म। ५ अतुतूणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपर्णयिषत्/तात् ताम् न्तु, : तात् तम् त, पिपर्णयिषानि व । षिष्म। ६ तुतूणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अपिपर्णयिषत् ताम् न, : तम् त, म् अपिपर्णयिषाव म। तुद्रूणयिषाञ्चकार तुतूणयिषामास । ५ अपिपर्णयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ तुतूणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ तुतूणयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपर्णयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ ततणयिषिष्यति त: न्ति, सि थः थ, तुतूणयिषिष्यामि वः कृव, कम पिपर्णयिषाम्बभव पिपर्णयिषामास। __ मः। (अतुतूणयिषिष्याव म। ७ पिपर्णयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अतुतूणयिषिष्यत् ताम् न्, : तम् त म ८ पिपर्णयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। २ पिपर्णयिषिष्यति त: न्ति, सि थः थ, पिपर्णयिषिष्यामि वः | १८७५ गणण् (गण) संख्याने । मः। (अपिपर्णयिषिष्याव म। | १ जिगणयिषति त: न्ति, सि थः थ. जिगणयिषामि वः मः। १० अपिपर्णयिषिष्यत् ताम् न, : तम् त म | २ जिगणयिषेत् ताम् यु:, : तम् त, यम् व म। मा Page #444 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) ३ जिगणयिषतु /तात् ताम् न्तु तात् तम् त, जिगणयिषानि व म। ४ अजिगणयिषत् ताम् न् : तम् त, म् अजिगणयिषाव म । ५ अजिगणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ जिगणयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, जिगणयिषाञ्चकार जिगणयिषाम्बभूव । ७ जिगणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । - ९ जिगणयिषिष्यति तः न्ति, सि थः थ, जिगणयिषिष्यामि वः म: । (अजिगणयिषिष्याव म १० अजिगणयिषिष्यत् ताम् न्, तम् त म १ चुकुणयिषति तः न्ति, सि थः थ, चुकुणयिषामि वः मः । २ चुकुणयिषेत् ताम् यु:, : तम् त, यम् व म ३ चुकुणयिषतु /तात् ताम् न्तु, : तात् तम् त, चुकुणयिषानि व म। १८७६ कुणण् (कुण्) आमन्त्रणे । ४ अचुकुणयिषत् ताम् न् : तम् त, म् अचुकुणयिषाव म । ५ अचुकुणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुणयिषामास स सतुः सुः, सिथ सथुः स, स सिव सिम, चुकुणयिषाञ्चकार चुकुणयिषाम्बभूव । ७ चुकुणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुणयिषिष्यति तः न्ति, सि थः थ, चुकुणयिषिष्यामि वः म: । (अचुकुणयिषिष्याव म १० अचुकुणयिषिष्यत् ताम् न्, : तम् त म १८७७ गुणण् (गुण्) आमन्त्रणे । १ जुगुणयिषति तः न्ति, सि थः थ, जुगुणयिषामि वः मः । २ जुगुणयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जुगुणयिषतु /तात् ताम् न्तु : तात् तम् त, जुगुणयिषानि व म। ४ अजुगुणयिषत् ताम् न् तम् त, म् अजुगुणयिषाव म। ५ अजुगुणयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जुगुणयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जुगुणयिषाम्बभूव जुगुणयिषामास । ७ जुगुणयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जुगुणयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जुगुणयिषिष्यति तः न्ति, सि थः थ, जुगुणयिषिष्यामि वः मः । (अजुगुणयिषिष्याव म । १० अजुगुणयिषिष्यत् ताम् न् तम् तम १८७८ केतण् (केत्) आमन्त्रणे । १ चिकेतयिषति तः न्ति, सि थः थ, चिकेतयिषामि वः मः । २ चिकेतयिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिकेतयिषतु/तात् ताम् न्तु : तात् तम् त, चिकेतयिषानि 435 व म। ४ अचिकेतयिषत् ताम् न् : तम् त, म् अचिकेतयिषाव म । ५ अचिकेतयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकेतयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकेतयिषाम्बभूव चिकेतयिषामास । ७ चिकेतयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकेतयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकेतयिषिष्यति तः न्ति, सि थः थ, चिकेतयिषिष्या मि वः मः । (अचिकेतयिषिष्याव म १० अचिकेतयिषिष्यत् ताम् न्, : तम् त म म। १८७९ पतण् (पत्) वा गतौ । १ पिपतयिषति तः न्ति, सि थः थ, पिपतयिषामि वः मः । २ पिपतयिषेत् ताम् युः तम् त, यम्-व म! ३ पिपतयिषतु / तात् ताम् न्तु : तात् तम् त, पिपतयिषानि व ४ अपिपतयिषत् ताम् न् : तम् त, म् अपिपतयिषाव म । ५ अपिपतयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपतयिषाम्बभूव वतुः वुः, विथ वधु व व विव विम, पिपतयिषाञ्चकार पिपतयिषामास । ७ पिपतयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिपतयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ Page #445 -------------------------------------------------------------------------- ________________ 436 धातुरत्नाकर तृतीय भाग ९ पिपतयिषिष्यति त: न्ति, सि थः थ, पिपतयिषिष्यामि वः १८८२ श्रथण ( दौर्बल्ये। मः। (अपिपतयिषिष्याव म। १ शिश्रथयिषति त: न्ति, सि थः थ, शिश्रथयिषामि वः मः। १० अपिपतयिषिष्यत् ताम् न, : तम् त म पक्षे (पन्ल गतौ) इतिवदूपम्। २ शिश्रथयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्रथयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रथयिषानि १८८० वातण (वात्) गतिसुखसेवनयोः। व म। १ विवातयिषति त: न्ति, सि थः थ, विवातयिषामि वः मः। ४ अशिश्रथयिषत् ताम् न्, : तम् त, म् अशिश्रथयिषाव म। २ विवातयिषेत् ताम् युः, : तम् त, यम् व म। ५ अशिश्रथयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवातयिषतु/तात् ताम् न्तु, : तात् तम् त, विवातयिषानि षिष्म। व म। ६ शिश्रथयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अविवातयिषत् ताम् न्, : तम् त, म् अविवातयिषाव म। शिश्रथयिषाञ्चकार शिश्रथयिषामास । ५ अविवातयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शिश्रथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। ८ शिश्रथयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ विवातयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रधुः क्र, कार कर ९ शिश्रथयिषिष्यति त: न्ति, सि थः थ, शिश्रथयिषिष्यामि वः कव, कम विवातयिषाम्बभूव विवातयिषामास। मः। (अशिश्रथयिषिष्याव म। ७ विवातयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिश्रथयिषिष्यत् ताम् न्, : तम् त म ८ विवातयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ विवातयिषिष्यति त: न्ति, सि थ: थ. विवातयिषिष्या मि १८८३ छेदण् (छेद्) द्वैधीकरणे । वः मः। (अविवातयिषिष्याव म। १ चिच्छेदयिषति त: न्ति, सि थ: थ, चिच्छेदयिषामि वः मः। १० अविवातयिषिष्यत् ताम् न्, : तम् त म | २ चिच्छेदयिषेत ताम युः, : तम् त, यम व म। ३ चिच्छेदयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छेदयिषानि १८८१ कथण् (कथ्) वाक्यप्रबन्धे । व म। १ चिकथयिषति त: न्ति, सि थ: थ, चिकथयिषामि वः मः। ४ अचिच्छेदयिषत् ताम् न्, : तम् त, म् अचिच्छेदयिषाव म। २ चिकथयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिच्छेदयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ चिकथयिषत/तात् ताम् न्तु, : तात् तम् त, चिकथयिषानि | षिष्व षिष्म। व म। ६ चिच्छेदयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अचिकथयिषत् ताम् न, : तम् त, म अचिकथयिषाव म। -कृव, कृम चिच्छेदयिषाम्बभूव चिच्छेदयिषामास। ५ अचिकथयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिच्छेदयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिष्म। |८ चिच्छेदयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिकथयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर । ९ चिच्छेदयिषिष्यति तः न्ति, सि थ: थ, चिच्छेदयिषिष्या मि कृव, कृम चिकथयिषाम्बभूव चिकथयिषामास । ___ वः मः। (अचिच्छेदयिषिष्याव म। ७ चिकथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्मा १० अचिच्छेदयिषिष्यत् ताम् न्, : तम् त म ८ चिकथयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २ चिकथपिषिष्यति त: न्ति, सि थ: थ, चिकथयिषिष्या मि १८८४ गदण (गद्) गर्ने । व: मः। (अचिकथयिषिष्याव म। | १ जिगदयिषति त: न्ति, सि थः थ, जिगदयिषामि वः मः। १० अचिकथयिषिष्यत् ताम् न्, : तम् त म | २ जिगदयिषेत् ताम् युः, : तम् त, यम् व म। Page #446 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 437 मा ३ जिगदयिपतु/तात् ताम् न्तु, : तात् तम् त, जिगदयिषानि व ५ अतिस्तनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व मा षिष्म। ४ अजिगदयिषत् ताम् न्, : तम् त, म् अजिगदयिषाव म। । ६ तिस्तनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अजिगदयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | तिस्तनयिषाञ्चकार तिस्तनयिषामास । पिष्म। ७ तिस्तनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिगदयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ८ तिस्तनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम जिगदयिषाम्बभूव जिगदयिषामास। ९ तिस्तनयिषिष्यति त: न्ति, सि थः थ, तिस्तनयिषिष्यामि वः ७ जिगदयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। मः। (अतिस्तनयिषिष्याव म। ८ जिगदयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। - | १० अतिस्तनयिषिष्यत् ताम् न, : तम् त म ९ जिगदयिषिष्यति त: न्ति, सि थः थ, जिगदयिषिष्या मि वः १८८७ ध्वनण् (ध्वन्) शब्दे । मः। (अजिगदयिषिष्याव म। १ दिध्वनयिषति त: न्ति, सि थ: थ, दिध्वनयिषामि वः मः। १० अजिगदयिषिष्यत् ताम् न, : तम् त म २ दिध्वनयिषेत् ताम् युः, : तम् त, यम् व म। १८८५ अन्धण् (अन्थ्) दृष्टयुपसंहारे। | ३ दिध्वनयिषतु/तात् ताम् न्तु, : तात् तम् त, दिध्वनयिषानि व १ अन्दिधयिषति त: न्ति, सि थः थ, अन्दिधयिषामि वः मः। ४ अदिध्वनयिषत् ताम् न, : तम् त, म अदिध्वनयिषाव म। २ अन्दिधयिषेत् ताम् युः, : तम् त, यम् व म। ५ अदिध्वनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्य ३ अन्दिधयिषतु/तात् ताम् न्तु, : तात् तम् त, अन्दिधयिषानि | षिष्म। वमा | ६ दिध्वनयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ आन्दिधयिषत् ताम् न, : तम् त, म् आन्दिधयिषाव म। दिध्वनयिषाञ्चकार दिध्वनयिषामास । ५ आन्दिधयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्त ७ दिध्वनविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पिग्म। ८ दिध्वनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ अन्दिधयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ दिध्वनयिषिष्यति त: न्ति, सि थः थ, दिध्वनयिषिष्यामि वः कृव, कम अन्दिधयिषाम्बभूव अन्दिधयिषामास। मः। (अदिध्वनयिषिष्याव म। ७ अन्दिधयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अदिध्वनयिषिष्यत् ताम् न्, : तम् त म ८ अन्दिधयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १८८८ स्तेनण् (स्तेन्) चौर्य । ९ अन्दिधयिषिष्यति त: न्ति, सि थः थ, अन्दिधयिषिष्या मि व: मः। (आन्दिधयिषिष्याव म। १ तिस्तेनयिषति त: न्ति, सि थः थ, तिस्तेनयिषामि वः मः। १० आन्दिधयिषिष्यत् ताम् न्, : तम् त म २ तिस्तेनयिषेत् ताम् युः, : तम् त, यम् व म। ३ तिस्तेनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तेनयिषानि १८८६ स्तनण् (स्तन्) गर्ने । व म। १ तिस्तनयिषति त: न्ति, सि थः थ, तिस्तनयिषामि वः मः। ।। ४ अतिस्तेनयिषत् ताम् न, : तम् त, म् अतिस्तेनयिषाव म। २ तिस्तनयिषेत् ताम् यः. : तम त. यम व म। ५ अतिस्तेनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ तिस्तनयिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तनयिषानि | ६ तिस्तेनयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर वमा कृव, कृम तिस्तेनयिषाम्बभूव तिस्तेनयिषामास। ४ अतिस्तनयिषत् ताम् न, : तम् त, म अतिस्तनयिषावमा मा | ७ तिस्तेनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Page #447 -------------------------------------------------------------------------- ________________ 438 धातुरत्नाकर तृतीय भाग ८ तिस्तेनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्रपयिषिष्यत् ताम् न, : तम् त म ९ तिस्तेनयिषिष्यति त: न्ति, सि थः थ, तिस्तेनयिषिष्या मि वःमः। (अतिस्तेनयिषिष्याव म। १८९१ रूपण (रूप्) रूपक्रियायाम् । १० अतिस्तेनयिषिष्यत् ताम् न्, : तम् त म १ रुरूपयिषति त: न्ति, सि थः थ. रुरूपयिषामि वः मः। | २ रुरूपयिषेत् ताम् यः. : तम त. यम व म। १८८९ ऊनण् (ऊन्) परिहाणे। ३ रुरूपयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरूपयिषानि व १ ऊनिनयिषति त: न्ति, सि थः थ, ऊनिनयिषामि वः मः। । म। २ ऊनिनयिषेत् ताम् युः, : तम् त, यम् व म। ४ अरुरूपयिषत् ताम् न, : तम् त, म् अरुरूपयिषाव म। ३ ऊनिनयिषतु/तात् ताम् न्तु, : तात् तम् त, ऊनिनयिषानि व ५ अरुरूपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ४ औनिनयिषत् ताम् न्, : तम् त, म् औनिनयिषाव म।। ६ रुरूपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ औनिनयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ___रुरूपयिषाञ्चकार रुरूपयिषामास । षिष्म। ७ रुरूपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ ऊनिनयिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ रुरूपयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। कृम ऊनिनयिषाम्बभूव ऊनिनयिषामास। ९ रुरूपयिषिष्यति त: न्ति, सि थः थ, रुरूपयिषिष्यामि वः ७ ऊनिनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अरुरूपयिषिष्याव म। ८ ऊनिनयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अरुरूपयिषिष्यत् ताम् न्, : तम् त म ९ ऊनिनयिषिष्यति त: न्ति, सि थ: थ. ऊनिनयिषिष्या मि वः मः। (औनिनयिषिष्याव म। १८९२ क्षपण (क्षप्) लाभण प्रेरणे। १० औनिनयिषिष्यत् ताम् न्, : तम् त म १ चिक्षपयिषति त: न्ति, सि थः थ, चिक्षपयिषामि वः मः। २ चिक्षपयिषेत् ताम् युः, : तम् त, यम् व म। १८९० कृपण् (कृष्) दौर्बल्ये। ३ चिक्षपयिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षपयिषानि व १ चिकृपयिषति त: न्ति, सि थः थ, चिकृपयिषामि वः मः। २ चिकृपयिषेत् ताम् युः, : तम् त, यम् व मा ४ अचिक्षपयिषत् ताम् न्, : तम् त, म् अचिक्षपयिषाव म। ३ चिकृपयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकृपयिषानि ५ अचिक्षपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अचिकृपयिषत् ताम् न, : तम् त, म् अचिकृपयिषाव म। ६ चिक्षपयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अचिकृपयिषीत् षिष्टाम् षिषः, षोः षिष्टम षिष्ट, षिषम् षिष्व कृव, कृम चिक्षपयिषाम्बभूव चिक्षपयिषामास। षिष्म। ७ चिक्षपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकृपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । ८ चिक्षपयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः। चिकृपयिषाञ्चकार चिकृपयिषामास । ९ चिक्षपयिषिष्यति तः न्ति, सि थ: थ, चिक्षपयिषिष्या मि ७ चिकृपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: म:। (अचिक्षपयिषिष्याव म।। ८ चिकृपयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १० अचिक्षपयिषिष्यत् ताम् न, : तम् तम ९ चिकपयिषिष्यति त: न्ति, सि थः थ. चिक्रपयिषिष्यामि वः मः। (अचिकृपयषिष्याव म। Page #448 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 439 १ जुगोमयिषति त: न्ति, सि थ: थ, जुगोमयिषामि व: मः। १८९३ लाभण (लाभ) प्रेरणे । २ जुगोमयिषेत् ताम् युः, : तम् त, यम् व म। १ लिलाभयिषति तः न्ति, सि थः थ, लिलाभयिषामि वः ३ जुगोमयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगोमयिषानि व मः। मा .२ लिलाभयिषेत् ताम् युः, : तम् त, यम् व म । ४ अजुगोमयिषत् ताम् न्, : तम् त, म् अजुगोमयिषाव म। ३ लिलाभयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाभयिषानि | अजगोमयिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व व म। षिष्म। ४ अलिलाभयिष त् ताम् न, : तम् त, म अलिलाभयिषाव ६ जुगोमयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जुगोमयिषाञ्चकार जुगोमयिषामास । ५ अलिलामयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ७ जुगोमयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। विष्व षिष्म। ८ जुगोमयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिलाभयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ९ जगोमयिषिष्यति त: न्ति, सि थ: थ, जगोमयिषिष्यामि वः लिलाभयिषाञ्चकार लिलामयिषाम्बभूव। मः। (अजुगोमयिषिष्याव म। ७ लिलामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अजगोमयिषिष्यत् ताम् न्, : तम् त म ८ लिलाभयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। - १८९६ सामण (साम्) सान्त्वने । ९ लिलाभयिषिष्यति त: न्ति, सि थः थ, लिलाभयिषिष्यामि १ सिसामयिषति त: न्ति, सि थः थ, सिसामयिषामि वः मः। व: मः। (अलिलामयिषिष्याव म। २ सिसामयिषेत् ताम् युः, : तम् त, यम् व म। १० अलिलामयिषिष्यत् ताम् न्, : तम् त म ३ सिसामयिषतु/तात् ताम् न्तु, : तात् तम् त, सिसामयिषानि १८९४ भामण (भाम्) क्रोधे । व म। १ बिभामयिषति त: न्ति, सि थ: थ, बिभामयिषामि वः मः। ४ असिसामयिषत् ताम् न्, : तम् त, म् असिसामयिषाव म। २ बिभामयिषेत् ताम् युः, : तम् त, यम् व म। ५ असिसामयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् ३ बिभामयिषतु/तात् ताम् न्तु, : तात् तम् त, बिभामयिषानि षिष्व षिष्म। व म। ६ सिसामयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अबिभामयिषत् ताम् न, : तम् त, म अबिभामयिषाव म। सिसामयिषाञ्चकार सिसामयिषामास । ५ अबिभामयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ सिसामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ सिसामयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ बिभापयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ सिसामयिषिष्यति तः न्ति, सि थः थ, सिसामयिषिष्यामि बिभामयिषाञ्चकार बिभामयिषामास । व: मः। (असिसामयिषिष्याव म। ७ बिभामयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। १० असिसामयिषिष्यत् ताम् न्, : तम् त म ८ बिभामयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १८९७ श्रामण (श्राम्) अमान्त्रणे। ९ बिभामयिषिष्यति त: न्ति, सि थ: थ, बिभामयिषिष्यामि १ शिश्रामयिषति त: न्ति, सि थ: थ, शिश्रामयिषामि वः मः। व: मः। (अबिभामयिषिष्याव म। २ शिश्रामयिषेत् ताम् युः, : तम् त, यम् व म। १० अविभामयिषिष्यत् ताम् न, : तम् त म ३ शिश्रामयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रामयिषानि १८९५ गोमण (गोम्) उपलेपने । व म। सिसामान Page #449 -------------------------------------------------------------------------- ________________ 440 धातुरत्नाकर तृतीय भाग व मा ४ अशिश्रामयिषत् ताम् न्, : तम् त, म् अशिश्रामयिषाव म।। ६ विव्यययिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अशिश्रामयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | कृव, कृम विव्यययिषाम्बभूव विव्यययिषामास। पिष्व षिष्म। | ७ विव्यययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ शिश्रामयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निस ८ विव्यययिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। शिश्रामयिषाञ्चकार शिश्रामयिषामास । ९ विव्ययविषिष्यति त: न्ति, सि थः थ, विव्यययिषिष्या मि ७ शिश्रामयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । वः मः। ८ शिश्रामयिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। | १० अविव्यययिषिष्यत् ताम् न्, : तम् त म् अविव्यययिषिष्याव म। ९ शिश्रामयिषिष्यति त: न्ति, सि थः थ, शिश्रामयिषिष्यामि वः मः। (अशिश्रामयिषिष्याव म। १९०० सूत्रण (सूत्र) विमोचने । १० अशिश्रामयिषिष्यत् ताम् न्, : तम् त म | १ सुसूत्रयिषति तः न्ति, सि थ: थ, सुसूत्रयिषामि वः मः। १८९८ स्तोमण (स्तोम्) श्लाघायाम् । २ सुसूत्रयिषेत् ताम् युः, : तम् त, यम् व म। १ तुस्तोमयिषति त: न्ति, सि थः थ, तुस्तोमयिषामि वः मः। । | ३ सुसूत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूत्रयिषानि व २ तुस्तोमयिषेत् ताम् युः, : तम् त, यम् व म। | ४ असुसूत्रयिषत् ताम् न, : तम् त, म् असुसत्रयिषाव म। ३ तुस्तोमयिषतु/तात् ताम् न्तु, : तात् तम् त, तुस्तोमयिषानि | ५ असुसूत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अतुस्तोमयिषत् ताम् न्, : तम् त, म् अतुस्तोमयिषाव म। ६ सुसूत्रयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अतुस्तोमयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | कृम सुसूत्रयिषाम्बभूव सुसूत्रयिषामास। षिष्व षिष्म। |७ सुसूत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तुस्तोमयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | | ८ सुसूत्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। कृव, कृम तुस्तोमयिषाम्बभूव तुस्तोमयिषामास। . ९ सुसूत्रयिषिष्यति त: न्ति, सि थः थ, सुसूत्रयिषिष्या मि वः ७ तस्तोमयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तुस्तोमयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० असुसूत्रयिषिष्यत् ताम् न, : तम् त म् असुसूत्रयिषिष्याव ९ तस्तोमयिषिष्यति त: न्ति, सि थ: थ, तस्तोमयिषिष्या मि मा व: मः। १० अतुस्तोमयिषिष्यत् ताम् न्, : तम् त म् अतुस्तोमयिषिष्याव | १९०१ मूत्रण (मूत्र) प्रस्रवणे। म। ५- मुमूत्रयिषति तः न्ति, सि थः थ, मुमूत्रयिषामि वः मः। १८९९ व्ययण (व्यय) वित्तसमुत्सर्गे । | २ मुमूत्रयिषेत् ताम् युः, : तम् त, यम् व म । १ विव्यययिषति त: न्ति, सि थ: थ, विव्यययिषामि वः मः। | | ३ मुमूत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूत्रयिषानि व म। २ विव्यययिषेत् ताम् युः, : तम् त, यम् व म। ३ विव्यययिषतु/तात् ताम् न्तु, : तात् तम् त, विव्यययिषानि | ४ अमुमूत्रयिष त् ताम् न्, : तम् त, म् अमुमूत्रयिषाव म। व मा | ५ अमुमूत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अविव्यययिषत् ताम् नु, : तम् त, म अविव्यययिषाव म। | षिष्मा ५ अविव्यययिषीत् षिष्टाम् षिषुः, पीः षिष्टम् षिष्ट, षिषम् | ६ मुमूत्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, षिष्व विष्ण। मुमूत्रयिषाञ्चकार मुमूत्रयिषाम्बभूव। | ७ मुमूत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। Page #450 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 441 मा ८ मुमत्रयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ तितीरयिषिष्यति त: न्ति, सि थः थ, तितीरविषिष्यामि वः ९ मुमत्रयिषिष्यति त: न्ति, सि थ: थ, ममत्रयिषिष्यामि वः मः। | १० अतितीरयिषिष्यत् ताम् न्, : तम् त म् अतितीरविषिष्याव १० अमुमूत्रयिषिष्यत् ताम् न्, : तम् त म् अमुमूत्रयिषिष्याव मा १९०४ कत्रण (कत्र) गात्रण शैथिल्ये । १९०२ पारण (पार्) कर्मसमाप्तौ । १ चिकत्रयिषति त: न्ति, सि थः थ, चिकत्रयिषामि वः मः। १ पिपारयिषति तः न्ति, सि थ: थ, पिपारयिषामि वः मः। २ चिकत्रयिषेत् ताम् युः, : तम् त, यम् व म । २ पिपारयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकत्रयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकत्रयिषानि ३ पिपारयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपारयिषानि व व मा म। ४ अचिकत्रयिष त् ताम् न, : तम् त, म् अचिकत्रयिषाव म। ४ अपिपारयिषत् ताम् न, : तम् त, म् अपिपारयिषाव म। । ५ अचिकत्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अपिपारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ चिकत्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ पिपारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकत्रयिषाञ्चकार चिकत्रयिषाम्बभूव। पिपारयिषाञ्चकार पिपारयिषामास । ७ चिकत्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिपारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ चिकत्रयिषिता"रौर:, सि स्थ: स्थ. स्मि स्वः स्मः। ८ पिपारयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। ९ चिकत्रयिषिष्यति त: न्ति, सि थ: थ, चिकत्रयिषिष्यामि वः ९ पिपारयिषिष्यति त: न्ति, सि थः थ, पिपारयिषिष्यामि वः | मः। मः। १० अचिकत्रयिषिष्यत् ताम् न, : तम् त म् अचिकत्रयिषिष्याव १० अपिपारयिषिष्यत् ताम् न्, : तम् त म् अपिपारयिषिष्याव म। म। १९०५ गात्रण (गा) शैथिल्ये। १९०३ तीरण (तीर्) कर्मसमाप्तौ । १ जिगात्रयिषति त: न्ति, सि थः थ. जिगात्रयिषामि वः मः। १ तितीरयिषति त: न्ति, सि थः थ, तितीरयिषामि वः मः। ।२ जिगात्रयिषेत् ताम् युः, : तम् त, यम् व म । २ तितीरयिषेत् ताम् युः, : तम् त, यम् व म । ३ जिगात्रयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगात्रयिषानि ३ तितीरयिषतु/तात् ताम् न्तु, : तात् तम् त, तितीरयिषानि व | वम। मा ४ अजिगात्रयिष त् ताम् न्, : तम् त, म् अजिगात्रयिषाव म। ४ अतितीरयिष त् ताम् न्, : तम् त, म् अतितीरयिषाव म। ५ अजिगात्रयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ अतितीरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म। ६ जिगात्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ६ तितीरयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | जिगात्रयिषाञ्चकार जिगात्रयिषाम्बभूव। तितीरयिषाञ्चकार तितीरयिषाम्बभूव। ७ जिगात्रयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ तितीरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिगात्रयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ तितीरयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिगात्रयिषिष्यति त: न्ति, सि थः थ, जिगात्रयिषिष्यामि । वः मः। Page #451 -------------------------------------------------------------------------- ________________ 442 १० अजिगात्रयिषिष्यत् ताम् न् : तम् त म् अजिगात्रयिषिष्याव म। १९०६ चित्रण (कत्र्) चित्रक्रिया कदाचिद्दृष्ट्याः । १ चिचित्रयिषति तः न्ति, सि थः थ, चिचित्रयिषामि वः मः । २ चिचित्रयिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचित्रयिषतु /तात् ताम् न्तु तात् तम् त, चिचित्रयिषानि व म। ४ अचिचित्रयिष त् ताम् न् : तम् त, म् अचिचित्रयिषाव म । ५ अचिचित्रयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ चिचित्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, चिचित्रयिषाञ्चकार चिचित्रयिषाम्बभूव । ७ चिचित्रयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचित्रयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचित्रयिषिष्यति तः न्ति, सि थः थ, चिचित्रयिषिष्यामि वः मः । १० अचिचित्रयिषिष्यत् ताम् न्, : तम् त म् अचिचित्रयिषिष्याव म। १९०७ छिद्रण् (छिद्र्) भेदे । १ चिच्छिद्रयिषति तः न्ति, सि थः थ, चिच्छिद्रयिषामि वः मः । २ चिच्छिद्रयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिच्छिद्रयिषतु /तात् ताम् न्तु, चिच्छिद्रयिषानि व म। ४ अचिच्छिद्रयिषत् ताम् न् : तम् त, म् अचिच्छिद्रयिषाव म। : तात् तम् त, ५ अचिच्छिद्रयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ चिच्छिद्रयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिच्छिद्रयिषाञ्चकार चिच्छिद्रयिषामास । ७ चिच्छिद्रयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिच्छिद्रयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिच्छिद्रयिषिष्यति तः न्ति, सि थः थ, चिच्छिद्रयिषिष्यामि वः मः । १० अचिच्छिद्रयिषिष्यत् ताम् न् अचिच्छिद्रयिषिष्याव म । धातुरत्नाकर तृतीय भाग : तम् त म् १९०८ मिश्रण (मिश्र) संपर्चने । १ मिमिश्रयिषति तः न्ति, सि थः थ, मिमिश्रयिषामि वः मः । मिमिश्रयिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ मिमिश्रयिषतु/तात् ताम् न्तु, तात् तम् त, मिमिश्रयिषानि व म ४ अमिमिश्रयिष त् ताम् न् : तम् त, म् अमिमिश्रयिषाव म । ५ अमिमिश्रयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमिश्रयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, मिमिश्रयिषाञ्चकार मिमिश्रयिषाम्बभूव । ७ मिमिश्रयिष्यात् स्ताम् सु., : स्तम् स्त, सम् स्व स्म । ८ मिमिश्रयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमिश्रयिषिष्यति तः न्ति, सि थः थ, मिमिश्रयिषिष्यामि वः मः । १० अमिमिश्रयिषिष्यत् ताम् न्, : तम् त म् अमिमिश्रयिषिष्याव म १९०९ वरण् (वर्) ईप्सायाम् । १ विवरयिषति तः न्ति, सि थः थ, विवरयिषामि वः मः । २ विवरयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवरयिषतु /तात् ताम् न्तु तात् तम् त, विवरयिषानि व म। ४ अविवरयिषत् ताम् न् : तम् त, म् अविवरयिषाव म। ५ अविवरयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवरयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम विवरयिषाम्बभूव विवरयिषामास । ७ विवरयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विवरयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवरयिषिष्यति तः न्ति, सि थः थ, विवरयिषिष्यामि वः मः । १० अविवरयिषिष्यत् ताम् न् तम् तम् अविवरयिषिष्याव मा Page #452 -------------------------------------------------------------------------- ________________ 443 सन्नन्तप्रक्रिया (चुरादिगण) १९१० स्वरण (स्वर) आक्षेपे । १९१२ कुमारण् (कुमार) क्रोडायाम् । १ सिस्वरयिषति त: न्ति, सि थ: थ, सिस्वरयिषामि वः मः। १ चुकुमारयिषति त: न्ति, सि थः थ, चुकुमारयिषामि वः २ सिस्वरयिषेत् ताम् युः, : तम् त, यम् व म।। मः। ३ सिस्वरयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्वरयिषानि २ चुकुमारयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चुकुमारयिषतु/तात् ताम् न्तु, : तात् तम् त, ४ असिस्वरयिषत् ताम् न, : तम् त, म् असिस्वरयिषाव म। चुकुमारयिषानि व म। ५ असिस्वरयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ अचुकुमारयिषत् ताम् न्, : तम् त, म् अचुकुमारयिषाव पिष्व षिष्म। म। ६ सिस्वरयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचुकुमारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् __सिस्वरयिषाञ्चकार सिस्वरयिषामास । षिष्व षिष्म। ७ सिस्वरयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। ६ चुकुमारयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ सिस्वरयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। कृव, कृम चुकुमारयिषाम्बभूव चुकुमारयिषामास। ९ सिस्वरयिषिष्यति त: न्ति, सि थः थ, सिस्वरविषिष्यामि ७ चुकुमारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ चुकुमारयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १० असिस्वरयिषिष्यत् ताम् न्, : तम् त म् ९ चकमारविषिष्यति त: न्ति, सि थः थ, चकमारयिषिष्यामि असिस्वरयिषिष्याव म। व: मः। १९११ शारण (शार्) दौर्बल्ये। १० अचकुमारविषिष्यत् ताम् न, : तम् त म् १ शिशारयिषति त: न्ति, सि थः थ, शिशारयिषामि वः मः। अचुकुमारयिषिष्याव म। २ शिशारयिषेत् ताम् युः, : तम् त, यम् व म। १९१३ कलण् (कल्) संख्यानगत्योः। ३ शिशारयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशारयिषानि १ चिकलयिषति त: न्ति, सि थः थ, चिकलयिषामि वः मः। व मा २ चिकलयिषेत् ताम् युः, : तम् त, यम् व म। ४ अशिशारयिषत् ताम् न, : तम् त, म् अशिशारयिषाव म। ३ चिकलयिषतु/तात् ताम् न्तु, : तात् तम् त, चिकलयिषानि ५ अशिशारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् व मा पिष्व षिष्म। । ४ अचिकलयिषत् ताम् न, : तम् त, म् अचिकलयिषाव मा ६ शिशारयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ५ अचिकलयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् कव, कम शिशारयिषाम्बभूव शिशारयिषामास। षिष्व षिष्म। ७ शिशारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिकलयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ८ शिशारयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। । कृव, कम चिकलयिषाम्बभव चिकलयिषामास। ९ शिशारविषिष्यति त: न्ति, सि थः थ, शिशारयिषिष्यामि ७ चिकलयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। व: मः। ८ चिकलयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। १० अशिशारयिषिष्यत् ताम् न्, : तम् त म् ९ चिकलयिषिष्यति त: न्ति, सि थः थ. चिकलयिषिष्यामि अशिशारयिषिष्याव म। व: मः। १० अचिकलयिषिष्यत् ताम् न, : तम् त म् अचिकलयिषिष्याव म। Page #453 -------------------------------------------------------------------------- ________________ 444 १९१४ शीलण् (शील) उपधारणे । १ शिशीलयिषति तः न्ति, सि थः थ, शिशीलयिषामि वः मः । २ शिशीलयिषेत् ताम् युः तम् त, यम् व म ३ शिशीलयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशीलयिषानि व म। ४ अशिशीलयिषत् ताम् न् : तम् त, म् अशिशीलयिषाव न। ५ अशिशीलयिषीत् षिष्टाम् षिषुः षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशीलयिषाञ्चकार शिशीलयिषामास । ७ शिशीलयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शिशीलयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीलयिषिष्यति तः न्ति, सि थः थ, शिशीलयिषिष्यामि वः मः । म् १० अशिशीलयिषिष्यत् ताम् नू, तम् त : अशिशीलयिषिष्याव म। १९१५ वेलण् (वेल्) उपदेशे । १ विवेलयिषति तः न्ति, सि थः थ, विवेलयिषामि वः मः । २ विवेलयिषेत् ताम् युः तम् त, यम् व म ३ विवेलयिषतु/तात् ताम् न्तु, : तात् तम् त, विवेलयिषानि व म। ४ अविवेलयिषत् ताम् न् : तम् त, म् अविवेलयिषाव म। ५ अविवेलयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिध्व पिष्म । ६ विवेलयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवेलयिषाञ्चकार विवेलयिषामास । ७ विवेलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवेलयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवेलयिषिष्यति तः न्ति, सि थः ध विवेलयिषिष्यामि वः मः । १० अविवेलयिषिष्यत् ताम् न् : तम् तम् अविवेलविषिष्याव म। १९१६ कालण् (काल) उपदेशे । १ चिकालयिषति तः न्ति, सि थः थ, चिकालयिषामि वः धातुरत्नाकर तृतीय भाग मः । २ चिकालयिषेत् ताम् युः तम् त, यम् व म ३ चिकालयिषतु/तात् ताम् न्तु : तात् तम् त, चिकालयिषानि व म। ४ अचिकालयिषत् ताम् न् : तम् त, म् अचिकालयिषाव म । ५ अचिकालयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकालयिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव, कृम चिकालयिषाम्बभूव चिकालयिषामास । ७ चिकालयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । चिकालयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ चिकालयिषिष्यति तः न्ति, सि थः थ, चिकालयिषिष्यामि वः मः । १० अधिकालयिषिष्यत् ताम् नू, : तम् त म् अचिकालयिषिष्याव म १९१७ पल्यूलण् (पल्यूल्) लवनपवनयोः । १ पिपल्यूलयिषति तः न्ति, सि थः थ, पिपल्यूलयिषामि वः मः । २ पिपल्यूलयिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपल्यूलयिषतु /तात् ताम् न्तु, : तात् तम् त, पिपल्लयिषानिव । ४ अपिपल्यूलयिषत् ताम् न् : तम् त, म् अपिपल्यूलयिषाव म। ५ अपिपल्यूलयिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपल्यूलयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपल्यूलयिषाम्बभूव पिपल्यूलयिषामास । ७ पिपल्यूलयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ८ पिपल्यूलयिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपल्यूलयिषिष्यति a: न्ति, सि थः पिपल्यूलयिषिष्यामि वः मः । थ, Page #454 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 445 १० अपिपल्यूलयिषिष्यत् ताम् न्, : तम् त म् | १९२० गवेषण (गवेष्) मार्गणे । अपिपल्यूलयिषिष्याव म। १ जिगवेषयिषति त: न्ति, सि थः थ. जिगवेषयिषामि वः १९१८ अंशण (अंश) समाघाते । मः। १ अंशिशयिषति त: न्ति, सि थः थ, अंशिशयिषामि वः मः।। २. जिगवेषयिषेत् ताम् युः, : तम् त, यम् व म। २ अंशिशयिषेत् ताम् युः, : तम् त, यम् व म। ३ जिगवेषयिषतु/तात् ताम् न्तु, : तात् तम् त, ३ अंशिशयिषतु/तात् ताम् न्तु, : तात् तम् त, अंशिशयिषानि | जिगवेषयिषानि व म। व मा | ४ अजिगवेषयिषत् ताम् न, : तम् त, म् अजिगवेषयिषाव म। ४ आंशिशयिषत् ताम् न्, : तम् त, म् आंशिशयिषाव मे। ।५ अजिगवेषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ आंशिशयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म। ६ जिगवेषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ अंशिशयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | कृव, कृम जिगवेषयिषाम्बभूव जिगवेषयिषामास।। अंशिशयिषाञ्चकार अंशिशयिषामास । ७ जिगवेषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ अंशिशयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्मा । | ८ जिगवेषयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ अंशिशयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। । ९ जिगवेषयिषिष्यति त: न्ति, सि थः थ, जिगवेषयिषिष्यामि ९ अंशिशयिषिष्यति तः न्ति, सि थः थ, अंशिशयिषिष्यामि | व मः। व: मः। १० अजिगवेषयिषिष्यत् ताम् न, : तम् त म् १० आंशिशयिषिष्यत् ताम् न, : तम् त म आंशिशयिषिष्याव - अजिगवेषयिषिष्याव म। मा १९२१ मृषण (मृष्) क्षान्तौ । १९१९ पषण (पष्) अनुपसर्गः। १ मिमृषयिषति त: न्ति, सि थः थ, मिमृषयिषामि वः मः। २ मिमृषयिषेत् ताम् युः, : तम् त, यम् व म। १ पिपषयिषति त: न्ति, सि थः थ, पिपषयिषामि वः मः। ३ मिमृषयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमृषयिषानि व २ पिपषयिषेत् ताम् युः, : तम् त, यम् व म। मा ३ पिपषयिषतु/तात् ताम् न्तु, : तात् तम् त, पिपषयिषानि व ४ अमिमृषयिषत् ताम् न, : तम् त, म् अमिमृषयिषाव म। ५ अमिमृषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपिपषयिषत् ताम् न, : तम् त, म् अपिपषयिषाव म। षिष्म। ५ अपिपषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ मिमृषयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, __ कृम मिमृषयिषाम्बभूव मिमृषयिषामास। ६ पिपषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ मिमृषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम पिपषयिषाम्बभूव पिपषयिषामास। ८ मिमृषयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिपषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमृषयिषिष्यति त: न्ति, सि थः थ, मिमृषयिषिष्यामि वः ८ पिपषयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ पिपषयिषिष्यति त: न्ति, सि थः थ. पिपषयिषिष्यामि वः १० अमिमषयिषिष्यत् ताम् न्, : तम् त म् अमिमृषयिषिष्याव मः। १० अपिपषयिषिष्यत् ताम् न, : तम त म अपिपषयिषिष्याव म। Page #455 -------------------------------------------------------------------------- ________________ 446 १९२२ रसण् (रस्) आस्वादनस्नेहनयोः । १ रिरसयिषति तः न्ति, सि थः थ, रिरसयिषामि वः मः । २ रिरसयिषेत् ताम् यु:, : तम् त, यम् व मा ३ रिरसयिषतु /तात् ताम् न्तु तात् तम् त, रिरसयिषानि व मा ४ अरिरसयिषत् ताम् न् : तम् त, म् अरिरसयिषाव म ५ अरिरसयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरसयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रिरसयिषाञ्चकार रिरसयिषामास । ७ रिरसयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरसयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरसयिषिष्यति तः न्ति, सि थः थ, रिरसयिषिष्यामि वः मः । १० अरिग्सयिषिष्यत् ताम् न् : तम् तम् अरिरसयिषिष्याव म। १९२३ वासण् (वास्) उपसेवायाम् । १ विवासयिषति तः न्ति, सि थः थ, विवासयिषामि वः मः । २ विवासयिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवासयिषतु /तात् ताम् न्तु तात् तम् त, विवासयिषानि व मा ४ अविवासयिषत् ताम् न् : तम् त, म् अविवासयिषाव म । ५ अविवासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् पिष्व षिष्म । ६ विवासयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवासयिषाञ्चकार विवासयिषामास । ७- विवासयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवासयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवासयिषिष्यति तः न्ति, सि थः थ, विवासयिषिष्यामि वः मः । १० अविवासयिषिष्यत् ताम् नू, अविवासयिषिष्याव म : तम् त म् १९२४ निवासण् (निवास) आच्छादने । धातुरत्नाकर तृतीय भाग १ निनिवासयिषति तः न्ति, सि थः थ, निनिवासयिषामि वः मः । २ निनिवासयिषेत् ताम् यु:, : तम् त, यम् व म ३ निनिवासयिषतु /तात् ताम् न्तु, निनिवासयिषानि व म। ४ अनिनिवासयिषत् ताम् न् : तम् त, म् अनिनिवासयिषाव म। ५ अनिनिवासयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनिवासयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम निनिवासयिषाम्बभूव निनिवासयिषामास । ७ निनिवासयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ निनिवासयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनिवासयिषिष्यति 7: न्ति, सि थः थ, निनिवासयिषिष्यामि वः मः । तात् तम् त, १० अनिनिवासयिषिष्यत् ताम् न्, : तम् त म् अनिनिवासयिषिष्याव म । १९२५ चहण् (चह्) कल्कने । १ चिचहयिषति तः न्ति, सि थः थ, चिचहयिषामि वः मः । २ चिचहयिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिचहयिषतु /तात् ताम् न्तु : तात् तम् त, चिचहयिषानि व म। ४ अचिचहयिष त् ताम् न् : तम् त, म् अचिचहयिषाव म। ५ अचिचहयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व •षिष्म । ६ चिचहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, चिचहयिषाञ्चकार चिचहयिषाम्बभूव । ७ चिचहयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचहयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचहयिषिष्यति तः न्ति, सि थः थ, चिचहयिषिष्यामि वः मः । १० अचिचहयिषिष्यत् ताम् न् : तम् तम् अचिचहयिषिष्याव म। Page #456 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 447 मा मः। १९२६ महण् (मह्) पूजायाम् । २ रिरहयिषेत् ताम् युः, : तम् त, यम् व म। १ मिमहयिषति त: न्ति, सि थः थ, मिमहयिषामि वः मः। | ३ रिरंहयिषतु/तात् ताम् न्तु, : तात् तम् त, रिरहयिषानि व २ मिमहयिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमहयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमहयिषानि व | ४ अरिरहयिषत् ताम् न्, : तम् त, म् अरिरहयिषाव म। म। ५ अरिरंहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अमिमहयिषत् ताम् न, : तम् त, म् अमिमहयिषाव म। ५ अमिमहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ रिंहयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। रिम्हयिषाञ्चकार रिरहयिषामास । ६ मिमहयिषाम्बभूव वतः वः, विथ वथः व. व विव विम | ७ रिरहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। मिमहयिषाञ्चकार मिमहयिषामास । ८ रिरहयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ मिमहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ रिरहयिषिष्यति त: न्ति, सि थः थ, रिरहयिषिष्यामि वः ८ मिमहयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ मिमहयिषिष्यति त: न्ति. सि थः थ, मिमहयिषिष्यामि वः ।। | १० अरिरहयिषिष्यत् ताम् न्, : तम् त म् अरिरहयिषिष्याव म। १९२९ स्पृहण (स्पृह्) ईप्सायाम् । १० अमिमहविषिष्यत् ताम् न, : तम् त म् अमिमहयिषिष्याव | १ पिस्पृहयिषति त: न्ति, सि थ: थ, पिस्पृहयिषामि वः मः। २ पिस्पृहयिषेत् ताम् युः, : तम् त, यम् व म । १९२७ रहण् (रह्) त्यागे। ३ पिस्पृहयिषतु/तात् ताम् न्तु, : तात् तम् त, पिस्पृहयिषानि व म। १ रिरहयिषति त: न्ति, सि थः थ, रिरहयिषामि वः मः। ४ अपिस्पृहयिष त् ताम् न्, : तम् त, म् अपिस्पृहयिषाव म। २ रिरहयिषेत् ताम् युः, : तम् त, यम् व म। ५ अपिस्पृहयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ३ रिरहयिषतु/तात् ताम् न्तु, : तात् तम् त, रिरहयिषानि व | षिष्म। म। ६ पिस्पृहयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ४ अरिरहयिषत् ताम् न्, : तम् त, म् अरिरहयिषाव म।। पिस्पृहयिषाञ्चकार पिस्पृहयिषाम्बभूव। ५ अरिरहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिस्पृहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिस्पृहयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रिरहयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ पिस्पृहयिषिष्यति तः न्ति, सि थः थ, पिस्पृहयिषिष्यामि रिरहयिषाञ्चकार रिरहयिषामास । व: मः। ७ रिरहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिस्पृहयिषिष्यत् ताम् न, : तम् त म् अपिस्पृहयिषिष्याव ८ रिरहयिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। ९ रिरहयिषिष्यति त: न्ति, सि थः थ, रिरहयिषिष्यामि वः १९३० रुक्षण (रुक्ष) पारुष्ये । मः। १ रुरुक्षयिषति त: न्ति, सि थः थ, रुरुक्षयिषामि वः मः। १० अरिरहयिषिष्यत् ताम् न्, : तम् त म् अरिरहयिषिष्याव म। | २ रुरुक्षयिषेत् ताम् युः, : तम् त, यम् व म। १९२८ रहुण् (रह्) गतौ । ३ रुरुक्षयिषतु/तात् ताम् न्तु, : तात् तम् त, सस्क्षयिषानि व १ रिंहयिषति त: न्ति, सि थ: थ. रिरहयिषामि वः मः। मा Page #457 -------------------------------------------------------------------------- ________________ 448 धातुरत्नाकर तृतीय भाग ४ अरुरुक्षयिषत् ताम् न्, : तम् त, म् अरुरुक्षयिषाव म। ५ अतिथयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अरुरुक्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व | ष्वहि महि। षिष्म। | ६ अतिथयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ रुरुक्षयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अतिथयिषाञ्चके अतिथयिषाम्बभूव। रुरुक्षयिषाञ्चकार रुरुक्षयिषामास । ७ अतिथयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ रुरुक्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ अतिथयिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ रुरुक्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ अतिथयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ रुरुक्षयिषिष्यति त: न्ति, सि थः थ, रुरुक्षयिषिष्यामि वः ष्यामहे। मः। (अरुरुक्षयिषिष्याव म। १० अतिथयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरुरुक्षयिषिष्यत् ताम् न्, : तम् त म ष्यावहि ष्यामहि। १९३१ मृगणि (मृग) अन्वेषणे। १९३३ पदणि (पद्) गतौ। १ मिमृगयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ पिपदयिषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ मिमृगयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पिपदयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मिमृगयिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पिपदयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षावहै षामहै। ४ अमिमृगयिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि | ४ अपिपदयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिमृगयिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम, ध्वम षि ५ अपिपदयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ मिमृगयिषामा स सतः सः. सिथ सथः स. स सिव सिम | ६ पिपदयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कढवे. के कवहे मिमृगयिषाञ्चक्रे मिमृगयिषाम्बभूव। कृमहे, पिपदयिषाम्बभूव पिपदयिषामास। ७ मिमृगयिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि । ७ पिपदयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमृगयिषिता" रौर:, से साथे ध्वे. हे स्वहे स्महे। | ८ पिपदयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ पिपदयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे मिमृगयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे १० अमिमृगयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, १० अपिपदयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। १९३२ अर्थणि (अर्थ) उपयाचने । १९३४ संग्रामणि (संग्राम्) युद्धे । १ अतिथयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ सिसंग्रामयिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ अतिथयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सिसंग्रामयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि ३ अतिथयिषताम् खेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | सबै महि। षावहै षामहै। ३ सिसंग्रामयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अतिथयिषत घेताम षन्त. षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। षामहि। Page #458 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण ) ४ असिसंग्रामयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । ५ असिसंग्रामयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिसंग्रामयिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिसंग्रामयिषाम्बभूव सिसंग्रामयिषामास । ७ सिसंग्रामयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ सिसंग्रामयिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिसंग्रामयिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असिसंग्रामयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३५ शूरणि (शूर्) विक्रान्तौ । १ शुशूरयिषते पेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शुशूरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शशूरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै पावषामहै। ४ अशुशूरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ६ शुशूरयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, शशूरयिषाम्बभूव शुशूरयिषामास । ७ शुशूरयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशूरयिषिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शुशूरयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अशशूरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यं ष्यावहि ष्यामहि । १९३६ विरणि (वीर्) विक्रान्तौ । १ विवीरयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवीरयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवीरयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ५ अशुशूरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ५ ४ अविवीरयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवीरयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवीरयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवीरयिषाम्बभूव विवीरयिषामास । ७ विवीरयिषिषोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवीरयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवीरयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे 449 १० अविवीरयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३७ सत्रण (सत्र) संदानक्रियायाम् । १ २ ३ सिसत्रयिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । सिसत्रयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सिसत्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिसत्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । असिसत्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ सिसत्रयिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, सिसत्रयिषाञ्चक्रे सिसत्रयिषाम्बभूव । ७ सिसत्रयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसत्रयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सिसत्रयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसत्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३८ स्थूलणि (स्थूल) परिवृंहणे । १ तुस्थूलयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तुस्थूलयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तुस्थूलयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षावहै षामहै। Page #459 -------------------------------------------------------------------------- ________________ 450 ४ अतुस्थूलयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।. ५ अतुस्थूलयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ तुस्थूलयिषामा स सतुः सुः, सिथ सधुः स, स सिव सिम, तुस्थूलयिषाञ्चक्रे तुस्थूलयिषाम्बभूव । ७ तुस्थूलयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुस्थूलयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तुस्थूलयिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतुस्थूलयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९३९ गर्वणि (गर्व्) माने । १ जिगर्वयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ जिगर्वयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जिगर्वयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १० अजिगर्वयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४० गृहणि (गृह) ग्रहणे । १ जिगृहयिषते घेते षन्ते, षसे षेथे पध्व, षे षावहे षामहे । २ जिगृहयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जिगृहयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। धातुरत्नाकर तृतीय भाग ४ अजिगृहयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिगृहयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ जिगृहविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिगृहयिषाञ्चक्रे जिगृहयिषामास । ७ जिगृहयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगृहयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जिगृहविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ४ अजिगर्वयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अजिगर्वयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ जिगर्वयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, जिगर्वयिषाञ्चक्रे जिगर्वयिषामास । ७ ७ जिगर्वयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ जिगर्वयिषिता " रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ जिगर्वयिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अजिगृहयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४१ कुहणि (कुह्) विस्मापने । १ २ ३ चुकुहयिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चुकुहयिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चुकुहयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचुकुहयिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचुकुहयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चुकुहयिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, चुकुहयिषाम्बभूव चुकुहयिषामास । चुकुहयिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ चुकुहयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुकुहविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अचुकुहयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९४२ युजण् (युज्) संपर्चने । १ योजयिषति तः न्ति, सि थः थ, युयोजयिषामि वः मः । युयोजयिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ युयोजयिषतु /तात् ताम् न्तु, : तात् तम् त, युयोजयिषानि व म। Page #460 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 451 मः। ४ अयुयोजयिष त् ताम् न्, : तम् त, म् अयुयोजयिषाव म। | ४ अमिमाययिष त् ताम् न्, : तम् त, म् अमिमाययिषाव म। ५ अयुयोजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अमिमाययिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् पिष्म। _ षिष्व षिष्म। ६ युयोजयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ६ मिमाययिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, युयोजयिषाञ्चकार युयोजयिषाम्बभूव। मिमाययिषाञ्चकार मिमाययिषामास। ७ 'युयोजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ मिमाययिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ युयोजयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ मिमाययिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ ययोजयिषिष्यति त: न्ति, सि थः थ, ययोजयिषिष्यामि वः । ९ मिमाययिषिष्यति त: न्ति, सि थ: थ. मिमाययिषिष्यामि व: मः। १० अयुयोजयिषिष्यत् ताम न. : तम त म अययोजयिषिष्याव । १० अमिमाययिषिष्यत् ताम् न, : तम् त म अमिमाययिषिष्याव म। म। पक्षे युयोजयिस्थाने युयुजि इति युयोजि इति च ज्ञेयम् । मिमाययिस्थाने पक्षे मिमयि इति ज्ञेयम् । १९४३ लोण (ली) द्रवीकरणे । १९४५ प्रीगण् (प्री) तर्पने । १ पिप्रीणयिषति त: न्ति, सि थः थ, पिप्रीणयिषामि वः मः। १ लिलीनयिषति त: न्ति, सि थ: थ, लिलीनयिषामि वः मः। | २ लिलीनयिषेत् ताम् यु:, : तम् त, यम् व म । २ पिप्रीणयिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलीनयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलीनयिषानि | ३ पिप्रीणयिषतु/तात् ताम् न्तु, : तात् तम् त, पिप्रीणयिषानि व मा वम। ४ अलिलीनयिष त् ताम् न्, : तम् त, म् अलिलीनयिषाव | ४ अपिप्रीणयिषत् ताम् न्, : तम् त, म् अपिप्रीणयिषाव म। अपिप्रीणयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ५ अलिलीनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्व षिष्म। ६ लिलीनयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, |६ पिप्रीणयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिलीनयिषाञ्चकार लिलीनयिषाम्बभूव। पिप्रीणयिषाञ्चकार पिप्रीणयिषामास । ७ लिलीनयिष्यात् स्ताम् सुः, : स्तम् स्त, सम स्व स्म। ७ पिप्रीणयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ लिलीनयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ पिप्रीणयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ लिलीनयिषिष्यति त: न्ति, सि थ: थ, लिलीनयिषिष्यामि ९ पिप्रीणयिषिष्यति त: न्ति, सि थः थ, पिप्रीणयिषिष्यामि व: मः। व: मः। (अपिप्रीणयिषिष्याव म।। १० अलिलीनयिषिष्यत् ताम् न्, : तम् त म् | १० अपिप्रीणयिषिष्यत् ताम् न्, : तम् त म अलिलीनयिषिष्याव म। पक्षे पिप्रीणयिस्थाने पिप्रयि इति ज्ञेयम् । पक्ष लिलीनयि इति स्थाने लिलाययि इति लिलयि इति च ज्ञेयम् । १ पिप्रयिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १९४४ मीण (मी) मतौ । २ पिप्रयिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पिप्रयिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ मिमाययिषति तः न्ति, सि थः थ, मिमाययिषामि वः मः। । षामहै। २ मिमाययिषेत् ताम् युः, : तम् त, यम् व म।। | ४ अपिप्रयिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ मिमाययिषतु/तात् ताम् न्तु, : तात् तम् त, मिमाययिषानि । ' व म। षामहि। मा Page #461 -------------------------------------------------------------------------- ________________ 452 ५ अपिप्रयिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि प्वहि ष्महि । ६ पिप्रयिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पिप्रयिषाञ्चक्रे पिप्रयिषामास । ७ पिप्रविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पिप्रयिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पिप्रयिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपिप्रयिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १९४६ धुग्ण् (धू) कम्पने । १ दुधूनयिषति तः न्ति, सि थः थ, दुधूनयिषामि वः मः । २ दुधूनयिषेत् ताम् यु:, : तम् त, यम् व म। ३ दुधूनयिषतु/तात् ताम् न्तु तात् तम् त, दुधूनयिषानि व म। ४ अदुधूनयिषत् ताम् न् : तम् त, म् अदुधूनयिषाव म ५ अदुधूनयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, विषम् षिष्व पिष्म । ६ दुधूनयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दुधूनयिषाम्बभूव दुधूनयिषामास । ७ दुधूनयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दुधूनयिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधूनयिषिष्यति तः न्ति, सि थः थ, दुधूनयिषिष्यामि वः मः । १० अदुधूनयिषिष्यत् ताम् न् : तम् तम् अदुधूनयिषिष्याव म पक्षे (धूग्ट्) १२९१ इति वद्रूपाणि । १९४७ वृग्ण् (वृ) आवरणे । १ विवारयिषति तः न्ति, सि थः थ, विवारयिषामि वः मः । २ विवारयिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवारयिषतु /तात् ताम् न्तु, : तात् तम् त, विवारयिषानि व म। ४ अविवारयिषत् ताम् न् : तम् त, म् अविवारयिषाव म । धातुरत्नाकर तृतीय भाग ५ अविवारयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवारयिषाञ्चकार विवारयिषामास । ७ विवारयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवारयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवारयिषिष्यति तः न्ति, सि थः थ, विवारयिषिष्यामि वः मः । १० अविवारयिषिष्यत् ताम् न् : तम् तम् अविवारयिषिष्याव म। पक्षे (वृग्ट्) १२९४ इति वदूपाणि । १९४८ नॄण् (ज्) वयोहानौ । १ जिजारयिषति तः न्ति, सि थः थ, जिजारयिषामि वः मः । २ जिजारयिषेत् ताम् युः, : तम् त, यम् व म ३ जिजारयिषतु /तात् ताम् न्तु : तात् तम् त, जिजारयिषानि व म। ४ अजिजारयिषत् ताम् न्, : तम् त, म् अजिजारयिषाव म । ५ अजिजारयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजारयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिजारयिषाम्बभूव जिजारयिषामास । ७ जिजारयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिजारयिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजारयिषिष्यति तः न्ति, सि थः थ, जिजारयिषिष्यामि वः मः । १० अजिजारयिषिष्यत् ताम् न् : तम् तम् अजिजारयिषिष्याव म। पक्षे षच् १९४५ वद्रूपाणि । १९४९ चीकण् (चीक्) आमर्षणे । १ चिचीकयिषति तः न्ति, सि थः थ, चिचीकयिषामि वः मः । २ चिचीकयिषेत् ताम् यु:, : तम् त, यम् व म ३ चिचीकयिषतु /तात् ताम् न्तु, : तात् तम् त, चिचीकयिषानि व म। Page #462 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) ४ अचिचीकयिषत् ताम् न्, : तम् त, म् अचिचीकयिषाव म । ५ अचिचीकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचीकयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिचीकयिषाञ्चकार चिचीकयिषामास । ७ चिचीकयिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिचीकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचीकयिषिष्यति तः न्ति, सि थः थ, चिचीकयिषिष्यामि वः मः । १० अचिचीकयिषिष्यत् ताम् न्, अचिचीकयिषिष्याव म पक्षे चिचीकयिस्थाने चिचीकिइति ज्ञेयम् । १९५० शीकण् (शीक्) आमर्षणे । १ शिशीकयिषति तः न्ति, सि थः थ, शिशीकयिषामि वः : तम् त म् मः । २ शिशीकयिषेत् ताम् यु:, : तम् त, यम् व म ३ शिशीकयिषतु /तात् ताम् न्तु, शिशीकयिषानि व म। ४ अशिशीकयिषत् ताम् न् : तम् त, म् अशिशीकयिषाव म। : तात् तम् त, ५ अशिशीकयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ शिशीकयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शिशीकयिषाम्बभूव शिशोकयिषामास । ७ शिशीकयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीकयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीकयिषिष्यति तः न्ति, सि थः थ, शिशीकयिषिष्यामि वः मः । १० अशिशीकयिषिष्यत् ताम् नू, : तम् त अशिशीकयिषिष्याव म पक्षे शिशीकयिस्थाने शिशीकिइति ज्ञेयम् । १९५१ मार्गण (मार्ग) अन्वेषणे । म् १ मिमार्गयिषति तः न्ति, सि थः थ, मिमार्गयिषामि वः मः । २ मिमार्गयिषेत् ताम् युः तम् त, यम् व म। ३ मिमार्गयिषतु /तात् ताम् न्तु : तात् तम् त, मिमार्गयिषानि व म। ४ अमिमार्गयिषत् ताम् न् : तम् त, म् अमिमार्गयिषाव म ५ अमिमार्गयिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्वषिष्म । ६ मिमार्गयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमार्गयिषाम्बभूव मिमार्गयिषामास । 453 ७ मिमार्गयिष्यात् स्ाम् सुः स्तम् स्त, सम् स्व स्म । मिमार्गयिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ मिमार्गयिषिष्यति तः न्ति, सि थः थ, मिमार्गयिषिष्यामि वः मः । १० अमिमार्गयिषिष्यत् ताम् न् : तम् तम् अमिमार्गयिषिष्याव म। पक्षे मिमार्गयिस्थाने मिमार्गिइति ज्ञेयम् । १९५२ पृचण् (पृच्) संपर्चने । १ पिपर्चयिषति तः न्ति, सि थः थ, पिपर्चयिषामि वः मः । २ पिपर्चयिषेत् ताम् यु:, : तम् त, यम् वम। ३ पिपर्चयिषतु/तात् ताम् न्तु : तात् तम् त, पिपर्चयिषानि व म। ४ अपिपर्चयिषत् ताम् न् : तम् त, म् अपिपर्चयिषाव म ५ अपिपर्चयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपर्चयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिपर्चयिषाञ्चकार पिपर्चयिषाम्बभूव । ७ पिपर्चयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । पिपर्चयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिपर्चयिषिष्यति तः न्ति, सि थः थ, पिपर्चयिषिष्यामि वः मः । १० अपिपर्चयिषिष्यत् ताम् न् : तम् तम् अपिपर्चयिषिष्याव म। पक्षे पिपर्चयिस्थाने पिपर्चिइति ज्ञेयम् । १९५३ रिचण् (रिच्) वियोजने च । १ रिरेचयिषति तः न्ति, सि थः थ, रिरेचयिषामि वः मः । २ रिरेचयिषेत् ताम् यु:, : तम् त, यम् व म। ३ रिरेचयिषतु/तात् ताम् न्तु : तात् तम् त, रिरेचयिधानि व म। Page #463 -------------------------------------------------------------------------- ________________ 454 धातुरत्नाकर तृतीय भाग मा ४ अरिरेचयिषत् ताम् न्, : तम् त, म् अरिरेचयिषाव म। ३ अचिंचयिषतु/तात् ताम् न्तु, : तात् तम् त, अर्चिचयिषानि ५ अरिरेचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। षिष्म। ४ आर्चिचयिषत् ताम् न्, : तम् त, म् आर्चिचयिषाव म। ६ रिरेचयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५ आर्चिचयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व रिरेचयिषाञ्चकार रिरेचयिषामास । षिष्म। ७ रिरचयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ६ अर्चिचयिषाम्बभव वतः वः विथ वथः व. व विव विम, ८ रिरेचयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। अर्चिचयिषाञ्चकार अर्चिचयिषामास । ९ रिरेचयिषिष्यति ल: न्ति, सि थ: थ, रिरेचयिषिष्यामि वः ७ अर्चिचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ अर्चिचयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अरिरेचयिषिष्यत् ताम् न, : तम त म अरिरेचयिषिष्याव ९ अचिंचयिषिष्यति तः न्ति, सि थः थ, अर्चिचयिषिष्यामि __वः मः। (आर्चिचयिषिष्याव म। पक्षे रिरेचीयस्थाने रिरिचि इति रिरेचिइति च ज्ञेयम् । १० आर्चिचयिषिष्यत् ताम् न्, : तम् त म १९५४ वचण् (वच्) भाषणे । १ अर्चिचिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ विवाचयिषति तः न्ति, सि थः थ, विवाचयिषामि वः मः।। २ अर्चिचिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विवाचयिषेत् ताम् युः, : तम् त, यम् व म। ३ अर्चिचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ विवाचयिषतु/तात् ताम् न्तु, : तात् तम् त, विवाचयिषानि षामहै। | ४ अर्चिचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अविवाचयिषत् ताम् न्, : तम् त, म् अविवाचयिषाव म। - षामहि। ५ अविवाचयिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् | ५ अचिचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म। ष्वहि महि। ६ विवाचयिषाम्बभव वतः वः. विथ वथ: व. व विव विम. | ६ अचिचिषाम्बभू व वतुः वुः, विथ वथः व, व विव विम. विवाचयिषाञ्चकार विवाचयिषामास । ___अर्चिचिषाञ्चक्रे अर्चिचिषामास। ७ विवाचयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ७ अर्चिचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ विवाचयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ अर्चिचिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ विवाचयिषिष्यति त: न्ति, सि थः थ. विवाचयिषिष्यामि | ९ अर्चिचिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे व: मः। ष्यामहे। १० अविवाचयिषिष्यत् ताम् न्, : तम् त म् १० अर्चिचिषिष्यत ष्येताम् ष्यन्त, व्यथाः ध्येथाम् ष्यध्वम्, ष्ये अविवाचयिषिष्याव म। ष्यावहि ष्यामहि। पक्षे विवाचयिस्थाने विवचिइति ज्ञेयम् । १९५६ वृजैण् (वृज्) वर्जने । १९५५ अर्चिण (अ) पूजायाम् । १ विवर्जयिषति त: न्ति, सि थ: थ, विवर्जयिषामि वः मः। २ विवर्जयिषेत् ताम् युः, : तम् त, यम् व म। १ अर्चिचयिषति त: न्ति, सि थ: थ, अर्चिचयिषामि वः मः। ३ विवर्जयिषतु/तात् ताम् न्तु, : तात् तम् त, विवर्जयिषानि व २ अचिचयिषेत् ताम् युः, : तम् त, यम् व म। मा व म। Page #464 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 455 मा मः। ४ अविवर्जयिषत् ताम् न्, : तम् त, म् अविवर्जयिषाव म।। ४ अचिकण्ठयिषत् ताम् न, : तम् त, म् अचिकण्ठयिषाव ५ अविवर्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अचिकण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ विवर्जयिषाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, विवर्जयिषाञ्चकार विवर्जयिषामास । ६ चिकण्ठयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकण्ठरिषाम्बभूव चिकण्ठयिषामास। ७ विवर्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवर्जयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ चिकण्ठयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । ९ विवर्जयिषिष्यति तः न्ति, सि थः थ, विवर्जयिषिष्यामि वः ९ चिकण्ठयिषिष्यति त: न्ति, सि थः थ, चिकण्ठयिषिष्यामि व: मः। १० अविवर्जयिषिष्यत् ताम् न्, : तम् त म् अविवर्जयिषिष्याव | १० अचिकण्ठयिषिष्यत् ताम् न्, : तम् त म् अचिकण्ठयिषिष्याव म। ___ पक्षे विवर्जयिस्थाने विवर्जिइति ज्ञेयम् । पक्षे चिकण्ठयिस्थाने चिकण्ठिइति ज्ञेयम् । १९५७ मृजौण (मृज्) शोचालङ्कारयोः। १९५९ श्रन्थण (श्रन्थ्) सन्दर्भ । १ मिमार्जयिषति त: न्ति, सि थ: थ, मिमार्जयिषामि वः मः। । १ शिश्रन्थयिषति त: न्ति, सि थः थ, शिश्रन्थयिषामि वः मः। २ मिमार्जयिषेत् ताम् युः, : तम् त, यम् व म। २ शिश्रन्थयिषेत् ताम् युः, : तम् त, यम् व म। ३ मिमार्जयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमार्जयिषानि | ३ शिश्रन्थयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्रन्थयिषानि व म। व मा ४ अमिमार्जयिषत् ताम् न्, : तम् त, म् अमिमार्जयिषाव म। | ४ अशिश्रन्थयिषत् ताम् न, : तम् त, म् अशिश्रन्थयिषाव म। ५ अमिमार्जयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अशिश्रन्थयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ मिमार्जयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम मिमार्जयिषाञ्चकार मिमार्जयिषामास । ६ शिश्रन्थयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ७ मिमार्जयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | कृव, कृम शिश्रन्थयिषाम्बभूव शिश्रन्थयिषामास। ८ मिमार्जयिषिता" रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। ७ शिश्रन्थयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ मिमार्जयिषिष्यति त: न्ति, सि थः थ, मिमार्जयिषिष्यामि | ८ शिश्रन्थयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। ९ शिश्रन्थयिषिष्यति त: न्ति, सि थ: थ, शिश्रन्थयिषिष्यामि १० अमिमार्जयिषिष्यत् ताम् न, तम् त म् वःमः। अमिमार्जयिषिष्याव म। १० अशिश्रन्थयिषिष्यत् ताम् न, तम् त म् पक्षे (मृजौक्) १०८७ इति वदूपम् ।। अशिश्रन्थयिषिष्याव म। १९५८ कण्ठुण (कण्ठ्) शोके । १९६० ग्रन्थण (ग्रन्थ्) संदर्भे । १ चिकण्ठयिषति त: न्ति, सिथः थ, चिकण्ठयिषामि वः | १ जिग्रन्थयिषति त: न्ति, सि थः थ, जिग्रन्थयिषामि वः मः। मः। २ जिग्रन्थयिषेत् ताम् यु:, : तम् त, यम् व म। २ चिकण्ठयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिग्रन्थयिषतु/तात् ताम् न्तु, : तात् तम् त, जिग्रन्थयिषानि ३ चिकण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, | वम। चिकण्ठयिषानि व म। | ४ अजिग्रन्थयिषत् ताम् न, : तम् त, म् अजिग्रन्थयिषाव म। Page #465 -------------------------------------------------------------------------- ________________ 456 धातुरत्नाकर तृतीय भाग ५ अजिग्रन्थयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ४ आर्दिदयिषत् ताम् न्, : तम् त, म् आर्दिदयिषाव म। षिष्म। ५ आर्दिदयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ जिग्रन्थयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | षिष्म। कृव, कृम जिग्रन्थयिषाम्बभूव जिग्रन्थयिषामास। ६ अर्दिदयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ जिग्रन्थयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। __कृम अर्दिदयिषाम्बभूव अर्दिदयिषामास। ८ जिग्रन्थयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ अर्दिदयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिग्रन्थयिषिष्यति त: न्ति, सि थः थ. जिग्रन्थयिषिष्यामि ८ अदियिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। व: मः। . ९ अर्दिदयिषिष्यति त: न्ति, सि थः थ, अर्दिदयिषिष्यामि वः १० अजिग्रन्थयिषिष्यत् ताम् न्, : तम् त म् अजिग्रन्थयिषिष्याव मः। मा १० आर्दिदयिषिष्यत् ताम् न्, : तम् त म् आर्दिदयिषिष्याव म। पक्षे जिग्रन्थयिस्थाने जिग्रन्थिइति ज्ञेयम् । णिजभावपक्ष। *१९६१ क्रथण् (ऋथ्) हिंसायाम् । १ अदिदिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ चित्राथयिषति त: न्ति, सि थः थ, चित्राथयिषामि वः मः। । २ अदिदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चित्राथयिषेत् ताम् युः, : तम् त, यम् व म। ३ अदिदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिक्राथयिषत/तात् ताम् न्तु, : तात् तम त, चित्राथयिषानि षामहै। व म। ४ आदिदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिक्राथयिषत् ताम् न, : तम त, म अचिक्राथयिषाव म। षामहि। ५ अचित्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ आदिदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म। ष्वहि ष्महि। ६ चित्राथयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम ६ अदिदिषाञ्चके क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे चित्राथयिषाञ्चकार चित्राथयिषामास । कृमहे, अदिदिषाम्बभूव अदिदिषामास। ७ चित्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |७ अर्टिटिषिषीष्ट यास्ताम रन. ष्ठाः यास्थाम् ध्वम्, य वहि ८ चित्राथयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। महि। ९ चित्राथयिषिष्यति त: न्ति, सि थः थ, चित्राथयिषिष्यामि | ८ अदिदिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। व: मः। ९ अदिदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचिक्राथयिषिष्यत् ताम् , : तम् त म् । ष्यामहे। अचिक्राथयिषिष्याव म। १० आदिदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे चित्राथयिस्थाने चिक्रथिइति ज्ञेयम । ष्यावहि ष्यामहि। १९६३ श्रथण् (श्रथ्) बन्धने च । १९६२ अर्दिण् (अ) हिंसायाम् । १ शिश्राथयिषति त: न्ति, सि थ: थ, शिश्राथयिषामि वः मः। १ अदियिषति त: न्ति, सि थः थ, अर्दिदयिषामि वः मः। । २ शिश्राथयिषेत् ताम् युः, : तम् त, यम् व म। २ अर्दिदयिषेत् ताम् युः, : तम् त, यम् व म। ३ शिश्राथयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्राथयिषानि ३ अर्दिदयिपतु/तात् ताम् न्तु, : तात् तम् त, अर्दिदयिषानि व | व मा ४ अशिश्राथयिषत् ताम् न्, : तम् त, म् अशिश्राथयिषाव म। मा Page #466 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 457 ५ अशिश्राथयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ अविवदिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षिष्व षिष्म। ___ष्वहि महि। ६ शिश्राथयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ६ विवदिषाचक्रे क्राते क्रिरे, कृषे काथे कृढवे, के कृवहे कृव, कृम शिश्राथयिषाम्बभूव शिश्राथयिषामास। कृमहे, विवदिषाम्बभूव विवदिषामास। ७ शिश्राथयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ७ विवदिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ शिश्राथयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। महि। ९ शिश्राथयिषिष्यति त: न्ति, सि थ: थ, शिश्राथयिषिष्यामि ८ विवदिषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। वः मः। ९ विवदिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अशिश्राथयिषिष्यत् ताम् न्, : तम् त म् | ष्यामहे। अशिश्राथयिषिष्याव म। | १० अविवदिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे शिश्राथयिस्थाने शिश्रयिइति ज्ञेयम् । ष्यावहि ष्यामहि। १९६४ वदिण् (वद्) भाषणे । १९६५ छदण् (छद्) अपवारणे । १ विवादयिषति तः न्ति, सि थः थ, विवादयिषामि वः मः। । १ चिच्छादयिषति तः न्ति, सि थः थ, चिच्छादयिषामि वः २ विवादयिषेत् ताम् युः, : तम् त, यम् व म। मः। ३ विवादयिषतु/तात् ताम् न्तु, : तात् तम् त, विवादयिषानि २ चिच्छादयिषेत् ताम् युः, : तम् त, यम् व म। व म। ३ चिच्छादयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छादयिषानि व म। ४ अविवादयिषत् ताम् न्, : तम् त, म् अविवादयिषाव म। | ४ अचिच्छादयिषत् ताम् न्, : तम् त, म् अचिच्छादयिषाव ५ अविवादयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। षिष्म। ५ अचिच्छादयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ६ विवादयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम षिष्व षिष्म। विवादयिषाञ्चकार विवादयिषामास । ६ चिच्छादयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम ७ विवादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिच्छादयिषाञ्चकार चिच्छादयिषामास । ८ विवादयिषिता"रौर:. सि स्थ: स्थ. स्मि स्व: स्मः। ७ चिच्छादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्वस्म। ९ विवादयिषिष्यति त: न्ति, सि थ: थ. विवादयिषिष्यामि वः |' |८ चिच्छादयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ चिच्छादयिषिष्यति त: न्ति, सि थः थ, चिच्छादयिषिष्यामि मः। व: मः। १० अविवादयिषिष्यत् ताम् न, : तम् त म् अविवादयिषिष्याव १० अचिच्छादयिषिष्यत् ताम् न्, . : तम् त म् म। अचिच्छादयिषिष्याव म। पक्ष। पक्षे चिच्छादपिस्थाने चिच्छदि इति ज्ञेयम्। १ विवदिषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। _१९६६ आङ् (आ:सद्) सदण् गतौ । २ विवदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ विवदिषताम् षेताम् षन्ताम, षस्व षेथाम षध्वम बैषावहै। १ आसिसादयिषति त: न्ति, सि थ: थ, आसिसादयिषामि व: मः। षामहै। | २ आसिसादयिषेत् ताम् युः, : तम् त, यम् व म। ४ अविवदिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ आसिसादयिषतु/तात् ताम् न्तु, : तात् तम् त, षामहि। आसिसादयिषानि व मा Page #467 -------------------------------------------------------------------------- ________________ 458 धातुरत्नाकर तृतीय भाग ४ आसिसादयिषत् ताम् न्, : तम् त, म् आसिसादयिषाव | ४ अशुशुधयिषत् ताम् न्, : तम् त, म् अशुशुधयिषाव म। ५ अशुशुन्धयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ आसिसादयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | षिष्म। षिष्व षिष्म। ६ शुशुन्धयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ आसिसादयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम आसिसादयिषाञ्चकार आसिसादयिषामास । शुशुधयिषाञ्चकार शुशुधयिषाम्बभूव। ७ आसिसादयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । मा |७ शुशुन्धयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ आसिसादयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ शुशुधयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः । ९ आसिसादयिषिष्यति त: न्ति, सि थः थ, | ९ शुशुधयिषिष्यति त: न्ति, सि थ: थ, शुशुन्धयिषिष्यामि वः आसिसादयिषिष्यामि वः मः। मः। १० आसिसादयिषिष्यत् ताम् न्, : तम् त म् १० अशुशुन्धयिषिष्यत् ताम् न, : तम् त म् अशुशुन्धयिषिष्याव आसिसादयिषिष्याव म। पक्षे आसिसादयिस्थाने आसिसदिइति ज्ञेयम् । १ शुशुन्धिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। - १९६७ छदण् (छुद्) सन्दीपने । २ शुशुन्थिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ चिच्छर्दयिषति त: न्ति, सि थः थ, चिच्छर्दयिषामि वः मः। ३ शुशुन्धिषताम् षेताम् षन्ताम्, पस्व षेथाम् षध्वम्, षै षावहै २ चिच्छर्दयिषेत् ताम् यु:, : तम् त, यम् व म। षामहै। ३ चिच्छर्दयिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छर्दयिषानि | ४ अशशन्धिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षेषावहि व म। षामहि। ४ अचिच्छर्दयिषत् ताम् न्, : तम् त, म् अचिच्छर्दयिषाव म। | ५ अशुशुधिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिच्छर्दयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ष्वहि महि। षिष्व षिष्म। ६ शुशुन्धिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे ६ चिच्छर्दयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | कृमहे, शुशुन्धिषाम्बभूव शुशुन्धिषामास। चिच्छर्दयिषाञ्चकार चिच्छर्दयिषाम्बभूव। ७ शुशुधिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिच्छर्दयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। महि। ८ चिच्छर्दयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ शशन्धिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चिच्छर्दयिषिष्यति त: न्ति, सि थः थ, चिच्छर्दयिषिष्यामि | ९ शुशुधिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे वः मः। -ष्यामहे। १० अचिच्छर्दयिषिष्यत् ताम् न्, : तम् त म् | १० अशुशुधिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, अचिच्छर्दयिषिष्याव म। ष्ये ष्यावहि ष्यामहि। पक्षे चिच्छर्दयिस्थाने चिच्छदिइति ज्ञेयम् । १९६९ तनूण (तन्) श्रद्धाघाते । १ तितानयिषति त: न्ति, सि थः थ, तितानयिषामि वः मः। १९६८ शुन्धिण् (शुन्थ्) शुद्धौ । २ तितानयिषेत् ताम् युः, : तम् त, यम् व म। १ शुशुधयिषति त: न्ति, सि थ: थ, शुशुन्धयिषामि वः मः। | ३ तितानयिषतु/तात् ताम् न्तु, : तात् तम् त, तितानयिषानि व २ शुशुन्धयिषेत् ताम् युः, : तम् त, यम् व म। ३ शुशुन्धयिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुन्धयिषानि | ४ अतितानयिषत् ताम् न, : तम् त, म् अतितानयिषाव म। वमा Page #468 -------------------------------------------------------------------------- ________________ सन्नन्तप्रक्रिया (चुरादिगण) 459 ५ अतितानयिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम षिष्व ९ मिमानयिषिष्यति त: न्ति, सि थ: थ, मिमानयिषिष्यामि वः षिष्म। मः। ६ तितानयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अमिमानयिषिष्यत् ताम् न, : तम् त म् अमिमानयिषिष्याव तितानयिषाञ्चकार तितानयिषाम्बभूव। म। . ७ तितानयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे मिमानयिस्थाने मिमानिइति ज्ञेयम् । ८ तितानयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १९७१ तपिण् (तप्) दाहे । ९ तितानयिषिष्यति त: न्ति, सि थः थ, तितानयिषिष्यामि वः | १ तितापयिषति त: न्ति, सि थः थ, तितापयिषामि वः मः। मः। १० अतितानयिषिष्यत् ताम् न्, : तम् त म् अतितानयिषिष्याव २ तितापयिषेत् ताम् युः, : तम् त, यम् व म। मा ३ तितापयिषतु/तात् ताम् न्तु, : तात् तम् त, तितापयिषानि व पक्षे तितानयिस्थाने तितनिइति ज्ञेयम् । मा ४ अतितापयिषत् ताम् न, : तम् त, म् अतितापयिषाव म। १ तितंसति त: न्ति, सि थ: थ, तितंसामि वः मः। ५ अतितापयिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व २ तितंसेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ तितंसतु/तात् ताम् न्तु, : तात् तम् त, तितंसानि व म। ४ अतितंसत् ताम् न, : तम् त, म् अतितंसाव म। ६ तितापयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अतितंसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व तितापयिषाञ्चकार तितापयिषाम्बभूव। सिष्म। ७ तितापयिष्यात स्ताम सः.: स्तम स्त, सम स्व स्म। ६ तितंसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ तितापयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । तितंसाञ्चकार तितंसामास। ९ तितापयिषिष्यति त: न्ति, सि थः थ, तितापयिषिष्यामि वः ७ तितस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ तितंसिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितापयिषिष्यत् ताम् न, : तम् त म् अतितापयिषिष्याव ९ तितंसिष्यति त न्ति सि थ: थ, तितंसिष्यामि वः मः। १० अतितंसिष्यत् ताम् न्, : तम् त म् अतितंसिष्याव म। | १ तितपिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १९७० मानण् (मान्) पूजायाम् । २ तितपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ मिमानयिषति त: न्ति, सि थ: थ, मिमानयिषामि वः मः। | ३ तितपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ मिमानयिषेत् ताम् युः, : तम् त, यम् व म। षामहै। ३ मिमानयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमानयिषानि | ४ अतितपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि व म। षामहि। ४ अमिमानयिषत् ताम् न्, : तम् त, म् अमिमानयिषाव म। | ५ अतितपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अमिमानयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ष्वहि महि। षिष्म। ६ तितपिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ मिमानयिषाम्बभूव वतुः वुः, विथ वथः व, व मिमा विम कृमहे, तितपिषाम्बभूव तितपिषामास। मिमानयिषाशकार मिमानयिषामास । | ७ तितपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ मिमानयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमानयिषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ८ तितपिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। महि। Page #469 -------------------------------------------------------------------------- ________________ 460 ९ तितपिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अतितपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९७२ तृपण् (तृप्) प्रीणने । १ तितर्पयिषति तः न्ति, सि थः थ, तितर्पयिषामि वः मः । २ तितर्पयिषेत् ताम् यु:, : तम् त, यम् व म। ३ तितर्पयिषतु/तात् ताम् न्तु : तात् तम् त, तितर्पयिषानि व म। ४ अतितर्पयिषत् ताम् न् : तम् त, म् अतितर्पयिषाव म ५ अतितर्पयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तितर्पयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम तितर्पयिषाञ्चकार तितर्पयिषामास । ७ तितर्पयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितर्पयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितर्पयिषिष्यति तः न्ति, सि थः थ, तितर्पयिषिष्यामि वः मः । १० अतितर्पयिषिष्यत् ताम् न् : तम् तम् अतितर्पयिषिष्याव म। पक्षे तितर्पयिस्थाने तितर्पिइति ज्ञेयम् । १९७३ आप्लृण् (अप्) लम्भने । १ आपिपयिषति तः न्ति, सि थः थ, आपिपयिषामि वः मः । २ आपिपयिषेत् ताम् यु:, : तम् त, यम् व म ३ आपिपयिषतु/तात् ताम् न्तु : तात् तम् त, आपिपयिषानि व म। ४ आपिपयिषत् ताम् न् : तम् त, म् आपिपयिषाव म । ५ आपिपयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ आपिपयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम आपिपयिषाञ्चकार आपिपयिषामास । ७ आपिपयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ आपिपयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ आपिपयिषिष्यति तः न्ति, सि थः थ, आपिपयिषिष्यामि वः मः । १० आपिपयिषिष्यत् ताम् न् : तम् तम् आपिपयिषिष्याव म। धातुरत्नाकर तृतीय भाग पक्षे आपिपयिस्थाने आपिपिइति ज्ञेयम् । १९७४ दृभैण् (दृभ्) भये । १ दिदर्भयिषति तः न्ति, सि थः थ, दिदर्भयिषामि वः मः । २ दिदर्भयिषेत् ताम् युः, तम् त, यम् व म ३ दिदर्भयिषतु/तात् ताम् न्तु : तात् तम् त, दिदर्भयिषानि व म। ४ अदिदर्भयिषत् ताम् न् : तम् त, म् अदिदर्भयिषाव म । ५ अदिदर्भयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदर्भयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, दिदर्भयिषाञ्चकार दिदर्भयिषाम्बभूव । ७ दिदर्भयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदर्भयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदर्भयिषिष्यति तः न्ति, सि थः थ, दिदर्भयिषिष्यामि वः मः । १० अदिदर्भयिषिष्यत् ताम् न् : तम् तम् अदिदर्भयिषिष्याव म। पक्षे दिदर्भयिस्थाने दिदर्भिइति ज्ञेयम् । १९७५ ईरण् (ई) क्षेपे । १ ईरिरयिषति तः न्ति, सि थः थ, ईरिरयिषामि वः मः । २ ईरिरयिषेत् ताम् यु:, : तम् त, यम् व म ३ ईरिरयिषतु /तात् ताम् न्तु म। ४ ऐरिरयिषत् ताम् नू : तम् त, म् ऐरिरयिषाव म । ५. ऐरिरयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, ईरिरयिषानि व ६ ईरिरयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ईरिरयिषाञ्चकार ईरिरयिषाम्बभूव । ७ ईरिरयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ईरिरयिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईरिरयिषिष्यति तः न्ति, सि थः थ, ईरिरयिषिष्यामि वः मः । १० ऐरिरयिषिष्यत् ताम् न् : तम् तम् ऐरिरयिषिष्याव म । पक्षे रिरयिइति स्थाने रिरइति ज्ञेयम् । Page #470 -------------------------------------------------------------------------- ________________ मः। सन्नन्तप्रक्रिया (चुरादिगण) 461 १९७६ मृषिण (मृष्) तितिक्षायाम्। १९७७ शिषण (शिष्) असर्वोपयोगे । १ मिमर्षयिषति त: न्ति, सि थः थ, मिमर्षयिषामि वः मः। १ शिशेषयिषति त: न्ति, सि थः थ, शिशेषयिषामि वः मः। २ मिमर्षयिषेत् ताम् युः, : तम् त, यम् व म। २ शिशेषयिषेत् ताम् युः, : तम् त, यम ३ मिमर्षयिषतु/तात् ताम् न्तु, : तात् तम् त, मिमर्षयिषानि व | ३ शिशेषयिषतु/तात् ताम् न्तु, : तात् तम् त, शिशेषयिषानि मा वम। ४ अमिमर्षयिषत् ताम् न्, : तम् त, म् अमिमर्षयिषाव म। | ४ अशिशेषयिषत् ताम् न, : तम् त, म् अशिशेषयिषाव म। ५ अमिमर्षयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ५ अशिशेषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व . षिष्म। षिष्म। ६ मिमर्षयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम | ६ शिशेषयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर मिमर्षयिषाञ्चकार मिमर्षयिषामास । - कृव, कृम शिशेषयिषाम्बभूव शिशेषयिषामास। ७ मिमर्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ शिशेषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमर्षयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ शिशेषयिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमर्षयिषिष्यति त: न्ति, सि थ: थ, मिमर्षयिषिष्यामि वः । ९ शिशेषयिषिष्यति त: न्ति, सि थः थ, शिशेषयिषिष्यामि वः मः। १० अमिमर्षयिषिष्यत् ताम् न, : तम् त म् अमिमर्षयिषिष्याव । १० अशिशेषयिषिष्यत् ताम् न, : तम् तम् अशिशेषयिषिष्याव मा म। पक्षे शिशेषियिस्थाने शिशिषिइति ज्ञेयम् शिशेषि इति च ज्ञेयम्। १ मिमर्षिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १९७८ जुषण (जुष्) परितर्कणे। २ मिमर्षिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मिमर्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | १ जुजोषयिषति त: न्ति, सि थः थ, जुजोषयिषामि वः मः। षामहै। २ जुजोषयिषेत् ताम् युः, : तम् त, यम् व म। ४ अमिमर्षिषत घेताम् षन्त, षथाः षेथाम षध्वम. षे पावहि । ३ जुजोषयिषतु/तात् ताम् न्तु, : तात् तम् त, जुजोषयिषानि व षामहि। ५ अमिमर्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ४ अजुजोषयिषत् ताम् न्, : तम् त, म् अजुजोषयिषाव म। ध्वहि ष्महि। ५ अजुजोषयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ मिमर्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | षिष्म। कृमहे, मिमर्षिषाम्बभूव मिमर्षिषामास। | ६ जुजोषयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ७ मिमर्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | । कृव, कृम जुजोषयिषाम्बभूव जुजोषयिषामास। महि। | ७ जुजोषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मिमर्षिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे |८ जुजोषयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ मिमर्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे | ९ जुजोषयिषिष्यति त: न्ति, सि थः थ, जुजोषयिषिष्यामि वः ष्यामहे। १० अमिमर्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये | १० अजुजोषयिषिष्यत् ताम् न्, : तम् त म् अजुजोषयिषिष्याव ष्यावहि ष्यामहि। म। पक्षे जुजोषयिस्थाने जुजुषिइति जुजोषि इति च ज्ञेयम् । म। मः। Page #471 -------------------------------------------------------------------------- ________________ 462 धातुरत्नाकर तृतीय भाग . १९७९ धृषण् (धृष्) प्रसहने । १९८१ गर्हण (गर्ह) विनिन्दने । १ दिधर्षयिषति त: न्ति, सि थः थ, दिधर्षयिषामि वः मः। १ जिगर्हयिषति त: न्ति, सि थ: थ, जिगर्हयिषामि वः मः। २ दिधर्षयिषेत् ताम् युः, : तम् त, यम् व म। २ जिगहयिषेत् ताम् युः, : तम् त, यम् व म।। ३ दिधयिषतु/तात् ताम् न्त, : तात् तम् त. दिधर्षयिषानि व ३ जिगहयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्हयिषानि व मा मा ४ अदिधर्षयिषत् ताम् न, : तम् त, म अदिधर्षयिषाव म। ४ अजिगर्हयिषत् ताम् न, : तम् त, म अजिगर्हयिषाव म। ५ अदिधर्षयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ अजिगर्हयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ दिधर्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ जिगर्हयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम कृम दिधर्षयिषाम्बभूव दिधर्षयिषामास। जिगर्हयिषाञ्चकार जिगर्हयिषामास । ७ जिगर्हयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ दिधर्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ जिगर्हयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ दिधर्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिगर्हयिषिष्यति त: न्ति. सि थ: थ...यिषिष्यामि वः मः। ९ दिधयिषिष्यति त: न्ति, सि थ: थ, दिधर्षयिषिष्यामि वः | १० अजिगईयिषिष्यत ताम् न, : तम् त म् ...यिषिष्याव मा मः। पक्षे जिगर्हयिस्थाने जिगर्हि इति ज्ञेयम् । १० अदिधर्षयिषिष्यत् ताम् न्, : तम् त म् अदिधर्षयिषिष्याव १९८२ षहण (सह्) मर्षणे । म। १ सिसाहयिषति त: न्ति, सि थ: थ, सिसाहयिषामि वः मः। पक्षे दिधर्षयिस्थाने दिधर्षि इति ज्ञेयम् । २ सिसाहयिषेत् ताम् युः, : तम् त, यम् व म। १९८० हिसुण् (हिंस्) हिंसायाम् ।। ३ सिसाहयिषतु/तात् ताम् न्तु, : तात् तम् त, ..यिषानि व म। १ जिहिंसयिषति त: न्ति, सि थ: थ, जिहिंसयिषामि वः मः। । ४ असिसाहयिषत् ताम् न्, : तम् त, म् असिसाहयिषाव म। २ जिहिंसयिषेत् ताम् यु:, : तम् त, यम् व म। ५ असिसाहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ जिहिसायषत/तात ताम न्त : तात् तम त. जिहिंसयिषानि | षिष्व षिष्म। व मा | ६ सिसाहयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अजिहिंसयिषत् ताम् न, : तम् त, म् अजिहिंसयिषाव म। | कृव, कृम सिसाहयिषाम्बभूव सिसाहयिषामास। ५ अजिहिंसयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम | ७ सिसाहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ सिसाहयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ जिहिसयिषाम्बभूव वतुः वुः, विथ वथः व, व मिमा विम | - ९-सिसाहयिषिष्यति तः न्ति, सि थः थ, सिसाहयिषिष्यामि जिहिंसयिषाञ्चकार जिहिंसयिषामास । व: मः। १० असिसाहयिषिष्यत् ताम न्, : तम् तम् ...यिषिष्याव म। ७ जिहिंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिहिंसयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे सिसाहयिस्थाने सिसहि इति ज्ञेयम । ९ जिहिंसयिषिष्यति त: न्ति, सि थः थ. जिहिंसयिषिष्यामि ॥ तृतीयभागे चुरादिगणः संपूर्णः॥ व: मः। १० अजिहिंसयिषिष्यत् ताम् न्, : तम् त म् ॥इति सन्नन्तप्रक्रिया समाप्ता ॥ अजिहिंसयिषिष्याव म। पक्षे जिहिंसयि स्थाने जिहिंसइति ज्ञेयम् । Page #472 -------------------------------------------------------------------------- ________________ श्रीमनिपुङ्गवेभ्यो नमः सकलस्वपरसमयपारावारपारीण-तीर्थसंरक्षणप्रवण-विद्यापीठादिप्रस्थानपञ्चकसमाराधक-तपोगच्छाधिपतिभट्टारकाचार्यवर्य-परमगुरुश्रीमद्विजयनेमिसूरिभगवद्भ्यो नमः श्रीमत्तपोगणगगनाङ्गणगगनमणि- सार्वसार्वज्ञशासनसार्वभौम-तीर्थरक्षणपरायणकोविदकुलालङ्कार-अखण्डविजयश्रीमद्गुरुराज - विजयनेमिसूरीश्वरचरणारविन्दचञ्चरीकायमाणान्तिषन्मुनिलावण्यविजयप्रणीतो धातुरत्नाकर: ॥ यन्तप्रक्रिया || Page #473 -------------------------------------------------------------------------- ________________ Page #474 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 465 १ भू सत्तायाम्। ३ घ्रां (घा) गन्धोपादाने। १ बोभूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जेघीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बोभूयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि।। | २ जेघ्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बोभयताम् येताम यन्ताम, यस्व येथाम यध्वम.. यै यावहै । ३ जेघीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अबोभूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेध्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबोभूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजेघ्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ जेनीयामास, सतुः सुः सिथ सथुः स स सिव सिम ६ बोभूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे जेनीयाके जेनीयाम्बभूव । बोभूयाम्बभूव बोभूयामास। ७ जेघ्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ बोभूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जेनीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बोभूयिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ९ जेघ्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ बोभूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | __ष्यामहे । ष्यामहे । १० अजेघ्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबोभूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि । ४. ध्मां (ध्मा) शब्दाग्निसंयोगयोः। २ पां (पा) पाने। १ देध्मीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देध्मीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पेपीयेत याताम् रन, थाः येथाम ध्वम, य वहि महि। ३ देध्मीयताम् येताम् यन्ताम्, यस्व याथाम् यध्वम् यै यावहै ३ पेपीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | यामहै। यामहै। ४ अध्मीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेपीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । ५ अध्मीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपेपीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, ष्महि। ६ देध्मीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ पेपीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | पेपीयाञ्चके पेपीयामास । देध्मीयाम्बभूव देध्मीयामास । ७ पेपीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम्य वहि ७ देध्मीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। ८ पेपीयिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ देध्मीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पपीयिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यवे व्ये व्यावहे । ९ देध्मीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अपेपीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये १० अदेध्मीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #475 -------------------------------------------------------------------------- ________________ 466 धातुरत्नाकर तृतीय भाग ५. ष्टा (स्था) गतिनिवृत्तौ। ७ दाम् (दा) दाने। १ तेष्ठीयते येते यन्तै, यसे येथे यध्वे, ये यावहे यामहे। १ देदीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेष्ठीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ देदीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तेष्ठीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ देदीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतष्ठीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अदेदीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतेष्ठीयिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अदेदीयिष्ट षाताम् षत, ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, पहि। ष्वहि, महि। ६ तेष्ठीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ देदीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे तेष्ठीयाञ्चक्रे तेष्ठीयामास । देदीयाम्बभूव देदीयामास । ७ तेष्ठीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, | ७ देदीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। - - वहि, महि। ८ तेष्ठीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ देदीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठीयिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे | ९ देदीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतेष्ठीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेदीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६ म्नां (म्मा) अभ्यासे। ८ जि (जि) अभिभवे। १ माम्मायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १. जेजीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ माम्नायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जेजीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ माम्नायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । ३ जेजीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमाम्नायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेजीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमाम्नायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजेजीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। वहि, महि। ६ माम्नायामा स सतुः सुः सिथ सथुः स स सिव सिम | ६ जेजीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, माम्नायाञ्चके माम्नायाम्बभूव । जेजीयाञ्चके जेजीयामास । ७ माम्नायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य । ७ जेजीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ माम्यायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। |८ जेजीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ माम्नायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जेजीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अमाम्नायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अजेजीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि श्यामहि। ष्यावहि ष्यामहि। Page #476 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया ( भ्वादिगण ) ९ ज्रि (जि) अभिभावे । १. जेज्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेज्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेज्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै १. चेक्षीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षीयेत याताम् रन्, थाः येथाम् ध्वम्, य वहि महि । याव ३ चेक्षीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अजेज्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेन्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अदोदूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेज्रीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जेनीयाम्बभूव जेज्रीयामास । ६ दोयामा स सतुः सुः सिथ सथुः स स सिव सिम दो या दो याम्बभूव । ७ जेज्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि । ७ दोदूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ जेज्रीयिताष्ट रौ से साधे ध्वे, हे स्वहे स्महे । र:, ८ दोटूयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेज्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ दोदूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेज्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अदोदूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० क्षि (क्षि) क्षये । ७ चेक्षीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ४ अचेक्षीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्षीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ चेक्षीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षीयाञ्चक्रे चेक्षीयामास । ८ चेक्षीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अक्षीयित्ष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 467 ११ दुं (दु) गतौ । तत्रापि कुटिलार्थे एवं सर्वत्र गतौ ऽर्थे ज्ञेयम्। २ १ दोदूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोटूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दोदूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अदोदूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १२ दुं (दु) गतौ । ९ दोद्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ३ दोदूयेत याताम् रन् था: याथाम् ध्वम्, य वहि महि । दोयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अदोदूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । ६ दोयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दोयाम्बभूव दोयामास । ७ दोयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोदूयिताष्ट रौ रः, साथे ध्वे, हे स्वहे स्महे । ९ दोयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अदोयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #477 -------------------------------------------------------------------------- ________________ 468 धातुरत्नाकर तृतीय भाग १३ शुं (शु) गतौ। १५ धुं (धु) स्थैर्ये च। १ शोशूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दोधूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दोधूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशोशूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदोधूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अदोधूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, ष्महि। ___ष्वहि, महि। ६ शोशूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दोधूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ___ शोशूयाञ्चके शोशूयामास । दोधूयाम्बभूव दोधूयामास । ७ शोशूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ दोधूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ शोशूयिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ दोधूयिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोशूयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोधूयिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोधूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १४ जूं (स्रु) गतौ। १६ सुं (सु) प्रसवैश्वर्ययोः। १ सोनूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ सोसूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सोसयेत याताम रन, था: याथाम ध्वम. य वहि महि। ३ सोस्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सोसूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ असोखूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असोसूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असोखूयिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ असोसूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ सोखूयामास सतुः सुः सिथ सथुः स स सिव सिम | ६ सोसूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __सोसूयाञ्चक्रे सोस्रयाम्बभूव । | सोसूयाञ्चके सोसूयामास । ७ सोसूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ सोसूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ सोस्रयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सोसूयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मोसूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । __ष्यामहे । ५० असोसूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असोसूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #478 -------------------------------------------------------------------------- ________________ 469 यडन्तप्रक्रिया (भ्वादिगण) १७ स्मृ (स्मृ) चिन्तायाम्। १९ घं (घृ) सेचने घ्रां ३ वद्रूपाणि। १ सास्मर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २० औस्वृ (स्व) शब्दोपतापयोः। २ सास्मर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ सास्वर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सास्मरयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, य| २ सास्वर्येत याताम रन. था: याथाम ध्वम, य वहि महि। यावहै यामहै। ३ सास्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ असास्मर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ असास्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ असास्मरिष्ट षाताम् षत, ष्ठाः षाथाम् इढ्वम् ध्वम्, षि | यामहि । वहि, महि। ५ असास्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ सास्मराञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ष्वहि, महि। सास्मराम्बभूव सास्मरामास । सास्वराशके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे ७ सास्मरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | सास्वराम्बभूव सास्वरामास । वहि, महि। | ७ सास्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ सास्मरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ सास्मरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ सास्वरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ध्यामहे । | ९ सास्वरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असास्मरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे । प्यावहि ष्यामहि। १० असास्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १८ गू (गृ) सेचने। ष्यावहि ष्यामहि। १ जेनीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २१ → (व) वरणे। २ जेग्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ दाद्वर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | २ दाद्वर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ दाद्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेनीयत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि यामहै। यामहि । ४ अदाद्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजेग्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। | ५ अदाद्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ६ जेग्रीयाम्बभूव वतुः वः, विथ वथुः व, व विव विम, ष्वहि, महि। जेग्रीयाञ्चक्रे जेनीयामास । | ६ दाद्वराबाभूव वतुः वु:, विथ वथुः व, व विव विम, ७ जेग्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, महि। ७ दाद्वरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, जेग्रीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ जेग्रीयिष्यते ष्येसे ष्यन्ते ष्यसे ष्येथे ष्यध्वे. ध्ये व्यावहे । ८ दाद्वरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । | ९ दाद्वरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अजेग्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदाद्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। Page #479 -------------------------------------------------------------------------- ________________ 470 २२ ध्वं (ध्व) कौटिल्ये। १ दाध्वर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाध्वर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दाध्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अदाध्वर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदाध्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ दाध्वरामा स सतुः सुः सिथ सथुः स स सिव सिम दाध्वराम्बभूव दाध्वराञ्चक्रे । ७ दाध्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दाध्वरिताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ दाध्वरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाध्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २३ हवं (हवृ) कौटिल्ये । १ जाह्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाह्वर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्वयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव है यामहै। ४ अजाह्वर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाह्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाह्वराञ्च क्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जाह्वराम्बभूव जाह्वरामास । ७ जाह्वरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ जाह्वरिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाह्वरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाह्वारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २४ सृ (सृ गतौ। १ सेस्त्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सेस्स्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ सेस्स्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ असेस्स्रयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असेस्स्रयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ सेस्स्रयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेस्स्रयाञ्चक्रे सेस्त्रयामास । ७ सेस्स्रयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि सेस्स्रयिताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । सेस्त्रयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेस्स्रयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २५ ऋ (ऋ) प्रापणे। अरायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । अरार्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अरार्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ आरार्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आरारिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । ८ ९ १ २ ३ धातुरत्नाकर तृतीय भाग ८ ९ ६ अरारामा स सतुः सुः सिथ सथुः स स सिव सिम अराराञ्चक्रे अराराम्बभूव । ७ अरारिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि | अरारिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । अरारिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० आरारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यै यावहै Page #480 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 471 २५ कं (ऋ) प्रापणे। २७ द्धे (धे) पाने। १ अरारयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ देधीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ अरार्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देधीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ अरार्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ देधीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै । ४ आरारयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अदेधीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ आरारिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अदेधीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्महि। ष्वहि, महि। ६ अराराञ्च के क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ देधीयामा स सतुः सुः सिथ सथुः स स सिव सिम अराराम्बभूव अरारामास । देधीयाञ्चके देधीयाम्बभूव । ७ अरारिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ देधीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, वहि, महि। महि। ८ अरारिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ देधीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ अरारिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ देधीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये प्यावहे ज्यामहे । ष्यामहे । १० आरारिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेधीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्यध्वम् ष्ये ष्यावहि ष्यावहि ष्यामहि। ष्यामहि। २६ तृ (तृ) प्लवनतरणयोः। २८ दैव् (दै) शोधने। १ तेतीरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेतीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दादायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तेतीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दादायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतेतीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदादायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतेतीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अदादायिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ तेतीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ दादायाच के क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे तेतीराशके तेतीरामास । दादायाम्बभूव दादायामास । ७ तेतीरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ दादायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ तेतीरिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ दादायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेतीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ दादायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतेतीरिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अदादायिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #481 -------------------------------------------------------------------------- ________________ 472 धातुरत्नाकर तृतीय भाग २९. ध्य (ध्यै) चिन्तायाम् । ३१ प्लैं (म्ल) गात्रविनामे। १ दाध्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ माम्लायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दाध्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ माम्लायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दाध्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ माम्लायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदाध्यायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अमाप्लायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । अदाध्ययिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमाम्लायिष्ट षाताम षत, ष्ठाः षाथाम इढवम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ दाध्यायाञ्च के नाते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ माम्लायामा स सतुः सुः सिथ सथः स स सिव सिम दाध्यायाम्बभूव दाध्यायामास । माम्लायाञ्चक्रे माम्लायाम्बभूव । ७ दाध्यायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ माम्लायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि; महि। वहि, महि। ८ दाध्यायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ माम्लायिताष्टरौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ दाध्यायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ माम्लायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदाध्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अमाम्लायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३० ग्लैं (ग्लै) हर्षक्षये। ३२ 3 (चै) न्यङ्गकरणे। १ जाग्लायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दाद्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाग्लायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाग्लायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ दाद्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजाग्लायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदाद्यायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ___ यामहि । ५ अजाग्लायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदाद्यायिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। - ष्वहि, ष्महि। ६ जाग्लायाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | ६ दाद्यायाञ्च के क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे जाग्लायाञ्चके जाग्लायामास । दाद्यायाम्बभूव दाद्यायामास । ७ जाग्लायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ दाद्यायिषी ष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जाग्लायिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ दाद्यायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाग्लायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दाद्यायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाग्लायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदाद्यायिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #482 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण) ३३ हैं (ट्रै) स्वप्ने। १ दाद्रायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाद्रायेत याताम् रन्, थाः येथाम् ध्वम्, य वहि महि | १३ दाद्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अदाद्रायत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदाद्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दाद्रायाम्बभूव वतुः वुः, विथ वधु व व विव विम, दाद्रायाञ्चक्रे दाद्रायामास । ७ दाद्रायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दाद्रायिताष्ट रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दाद्रायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाद्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ये यावहि ६ दाघ्रायामा स सतुः सुः सिथ सधुः स स सिव सिम दाधायाञ्चक्रे दाघ्रायाम्बभूव । ७ दाघ्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ दाघ्रायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाधायिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाधायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३५ कै (कै) शब्दे । १ चाकायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ३४ औँ (धै) तृप्तौ । १ दाधायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाघ्रायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ दानायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै । जेगीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जेगीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | जेगीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अदाघ्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अजेगीयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदाधायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५ अजेगीयिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ६ जेगीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेगीयाञ्चक्रे जेगीयामास । 473 ४ अचाकायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाकायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चाकायाम्बभूव चाकायामास । ७ चाकायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् । ८ चाकायिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३६ गैं (गै) शब्दे । १ २ ३ यावहै ये यावहि ७ जेगीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् । ८ जेगीयिताष्ट रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेगीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । Page #483 -------------------------------------------------------------------------- ________________ 474 ३७ ₹ (रे) शब्दे १ रारायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रारायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ६ रारायाम्बभूव वतुः दुः, विथ वधु व व विव विम रारायाचक्रे रारायामास । ७ रारायिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि महि ८ रारायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ राराविष्यते येते व्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे घ्यामहे । १० अरारायिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३८ ष्ट् (ट्यै) संघाते च । १ ताष्टायते येते यन्ते, यसे येथे यध्वे ये याबहे यामहे। २ ताष्टावेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि ३ ताष्टायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ४ अरारायत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अराराविष्ट पाताम् पत, ष्ठाः षाथाम् इदवम् ध्वम् पि दवम् षिष्यहि ष्महि । यावहै यामहे । ४ अताष्टायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अताष्टायिष्ट पाताम् षत ष्ठाः षाथाम् दद्द्वम् ध्वम्, षि ष्वहि ष्महि । ६ ताष्टायामा स सतुः सु सिध सधुः स स सिव सिम ताष्टायाञ्चक्रे ताष्टायाम्बभूव । ७ ताष्टायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् ढ्वम् पि ध्वहि ष्महि । ८ ताष्टायिताष्ट रौ र:, रे साथे ध्वे हे स्वहे स्महे । ९ ताष्टायिष्यते ष्येते ष्यन्चे ष्यसे प्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अताष्टायिष्यत च्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र ष्टा स्थाने ष्ट्या इति ज्ञेयम् । ३९ स्त्यै (स्त्यै) संघाते च । १ तास्तायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्तायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । याव ३ तास्तायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। धातुरत्नाकर तृतीय भाग ४ अतास्तावत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । अतास्ताविष्ट पाताम् षत, ष्ठाः षाथाम् इवम् ध्वम् पि ष्वहि ष्महि । ६ तास्तायाञ्चक्रे क्राते क्रिरे कृपं क्राधे कृवे के कृवहे कृमहे तास्तायाम्यभूव तास्तायामास । ७ तास्तायिषीष्ट यास्ताम् रन्, ष्ठा यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तास्तायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तास्तायिष्यते ष्येते प्यन्ते, प्यसे ष्येथे ष्यध्ये, ध्ये घ्यावहे ष्यामहे । १० अतास्तायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र स्ता स्थाने स्त्याइति ज्ञेयम् । ४० खै (ख) खदने। २ १ खाचायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे। खाचायेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि खाचायताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। ३ यै ४ अखाचायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अखाचायिष्ट पाताम् षत ष्ठाः षाथाम् इवम् ध्वम् पि ष्वहि ष्महि । ६ खाचायाम्बभूव वतुः बु, विथ वधु व व विव विम खाचायाञ्चक्रे खाचायामास । ७ खाचायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि महि । ८ खाचायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ खाचायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अखाचायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र खाचा स्थाने चाखा इति ज्ञेयम् । Page #484 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ४१ (क्षै) क्षये। १ चाक्षायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चाक्षायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाक्षायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अचाक्षायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्षायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाक्षायाम्बभूव वतुः वुः, विथ वधु व व विव विम, चाक्षायाञ्चक्रे चाक्षायामास । ७ चाक्षायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ चाक्षायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाक्षायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाक्षायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४२ जैं (जै) क्षये। १ जाजायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै । ४ अजाजायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यामहि । ५ अजाजायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाजायामास सतुः सुः सिथ सथुः स स सिव सिम जाजायाञ्चक्रे जाजायाम्बभूव । ७ जाजायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ जाजायिताष्ट रौ रः, रे साथे ध्वे हे स्वहे स्महे । ९ जाजायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४३ मैं (स) क्षये। १ सेसीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सेसीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सेसीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ असेसीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेसीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सेसीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे सेसीयाम्बभूव सेसीयामास । ७ सेसीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ८ सेसीयिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेसीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असेसीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४४ () पाके। शाश्रायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाश्रायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शाश्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव यामहै। ४ अशाश्रायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाश्रायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्रायाञ्चक्रे शाश्रायामास । ७ शाश्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि | शाश्रायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । शाश्रायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्रायिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ८ ९ 475 Page #485 -------------------------------------------------------------------------- ________________ 176 धातुरलाकर तृतीय भाग ४५मैं (त्रै) पाके। ४८ मैं (स्नै) वेष्टने। १ सास्रायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ सास्त्रायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सास्रायेत याताम रन, था: याथाम् ध्वम्, य वहि महि। २ सास्त्रायेत याताम रन, था: याथाम ध्वम्, य वहि महि। ३ सास्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सास्नायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै । ४ असास्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि , ४ असास्त्रायत येताम यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ असास्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ असास्नायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ सास्रायाञ्चक्रे क्राते क्रिरे कृर्ष क्राथे कृढ्वे के कृवह कृमहे| ई सास्त्रायामास सतः सः सिथ सथः स स सिव सिम सास्रायाम्बभूव सास्रायामास । सास्त्रायाञ्चके सास्नायाम्बभूव । ७ साम्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ सास्नायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ सास्रायिताष्ट रौर:, से साथे ध्वे. हे स्वहे स्महे । |८ सास्नायिताष्ट रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ सास्रायिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ सास्नायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० असास्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० असास्त्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४६ पै (पै) शोषणे। ४१२ वदूपाणि। ४९ फक्क (फक्क्) नीचैर्गतो। ४७ ओवै (वै) शोषणे। १ पाफक्कयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावायते येते यन्ते, यसे येथे यध्वे. येयावहे यामहे। २ पाफक्क्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ पाफक्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ वावायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावहै यामहै। यामहै। ४ अपाफक्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावायत येताम् यन्त, यथा; येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अपाफक्किष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अवावायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहि, महि। ष्वहि, महि। ६ पाफक्काञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वावायाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, पाफक्काम्बभूव पाफक्कामास । वावायाचक्रे वावायामास । ७ पाफक्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ वावायिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ पाफक्तिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वावायिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पाफक्किष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ वावायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । प्यामहे । १० अपाफक्किष्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम, ष्ये १० अवावायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। प्यावहि ष्यामहि। Page #486 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 477 महि। ५० तक (तक्) हसने। ५२ शुक (शुक्) गतौ। १ तातक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तातक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ शोशुक्त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। - ३ तातक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै । ३ शोशुक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अतातक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशोशुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातकिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ५ अशोशुकिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढवम् ध्वम, षि वहि, महि। प्वहि, महि। ६ तातकाजके क्राते क्रिरे कषे क्रार्थ कढवे के कवहे कमहे | ६ शोशुकाचक्र क्रात क्रिर कृष क्राथ कृढ्व क्र कृवह कमह तातकाम्बभूव तातकामास । शोशुकाम्बभूव शोशुकामास । ७ तातकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । | ७ शोशुकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तातकिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । | ८ शोशकिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तातकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शोशकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे प्यध्वे, ष्ये व्यावहे प्यामहे । ष्यामहे । १० अतातकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशोशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५१ तकु (तङ्क्) कृच्छ्रजीवने। ५३ बुक्क (बुक्क्) भाषणे। १ तातड्क्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ बोबुक्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातड्क्ये त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बोबक्कयेत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ तातड्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ बोबुक्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अतातड्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अबोबुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातङ्किष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अबोबुक्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, पि ष्वहि, महि। ष्वहि, महि। ६ तातङ्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ बोबुक्काञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे तातङ्काञ्चक्रे तातङ्कामास । बोबुक्काम्बभूव बोबुक्कामास । ७ तातङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ बोबुक्किपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तातङ्किताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बोबुक्किताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तातङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बोबुक्किष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतातङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबोबुक्ष्यित ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। । ष्यावहि ष्यामहि। Page #487 -------------------------------------------------------------------------- ________________ 478 धातुरत्नाकर तृतीय भाग ५४ राख (राख्) शोषणालमर्थयोः। ५६ द्राख (द्राख्) शोषणालमर्थयोः। १ राराखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ राराख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्राख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ राराख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ दाद्राख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै । ४ अराराखयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदादाख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अराराखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अदादाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि चहि, महि। __ष्वहि, महि। ६ राराखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ दादाखामास सतुः सुः सिथ सथुः स स सिव सिम राराखाम्बभूव राराखामास । दादाखाञ्चके दादाखाम्बभूव । ७ राराखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ दादाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ राराखिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। महि। ९ राराखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ दादाखिताष्ट रौ र:, रे साथे ध्वे हे स्वहे स्महे। ष्यामहे । | ९ दादाखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अराराखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदादाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५५ लाख (लाख) शोषणालमर्थयोः। ष्यावहि ष्यामहि। १ लालाख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ५७ ध्राख (ध्राख्) शोषणालमर्थयोः। २ लालाख्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। | १ दाध्राख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लालाख्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम. यै । २ दाध्राख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ दाध्राग्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अलालाख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अदाध्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अलालाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदाध्राखिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। “ष्वहि, महि। ६ लालाखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ६ दाध्राखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालाखाचके लालाखामास । दाघाखाञ्चके दाध्राखामास । ७ लालाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ' | ७ दाघ्राखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ लालाखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दानाखिताष्ट रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ लालाखिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दाधाखिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अलालाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदाघ्राखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। महि। Page #488 -------------------------------------------------------------------------- ________________ यङन्तप्रक्रिया ( भ्वादिगण) ५८ शाख (शाख) व्याप्तौ । १ शाशाख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशाख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाशाख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। १ चाकक्ख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकक्ख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकक्ख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । यै ४ अचाकक्ख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अशाशाख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकक्खिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ५ अशाशाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ चाकक्खामास सतुः सुः सिथ सथुः स स सिव सिम चाकक्खाञ्चक्रे चाकक्खाम्बभूव । ६ शाशाखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे शाशाखाम्बभूव शाशाखामास । ७ चाकक्खिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि । ७ शाशाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकक्खिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शाशाखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकक्खिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ शाशाखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकक्ष्यित ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अशाशाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९ श्लाख ( श्लाख) व्याप्तौ । १ शाश्लाख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्लाख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाश्लाख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ ४ अशाश्लाख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ षि ५ अशाश्लाखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ शाश्लाखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्लाखाञ्चक्रे शाश्लाखामास । ७ शालाखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्लाखिताष्ट रौ रः, से साथे हे स्वहे स्महे । ९ शालाखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्लाखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६० कक्ख (कक्ख) हसने । १ २ ३ 479 ६१ नख (नख्) गतौ । नानख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । नानख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । अनानख्यत येताम् यन्त, यथाः येथाम् यध्वम्, -ये यावहि यामहि । अनानखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ नानखाम्बभूव वतुः वुः, विथ वधु व व विव विम, नानखाञ्चक्रे नानखामास । ७ नानखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानखिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२ णख (नख्) गतौ। नख ६१ वद्रूपाणि । Page #489 -------------------------------------------------------------------------- ________________ 480 धातुरत्नाकर तृतीय भाग ६३ वख (वख्) गतौ। ६५ रख (रख्) गतौ। १ वावख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ रारख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ रारख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवावख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारख्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ___ यामहि । ५ अवावखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अरारखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वावखाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ रारखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वावखाम्बभूव वावखामास । रारखाम्बभूव रारखामास । ७ वावख्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। वावखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ रारखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रारखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरारखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___६४ मख (मख्) गतौ। ६६ लख (लख्) गतौ। १ मामख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ लालख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मामख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ! ३ लालख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमामखयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलालख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि पामहि । यामहि । ५ अमामखिष्ट षाताम् षत, ष्ठाः षाथाम् इट्वम् ध्वम्, षि | ' | ५ अलालखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ___ष्वहि, महि। ष्वहि, महि। ६ लालखाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ मामखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __लालखाम्बभूव लालखामास । मामखाञ्चक्रे मामखामास । ७ लालखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मामखिवीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ मामखिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ लालखिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लालखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । १० अमामखिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये | १० अलालखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ष्यामहे । Page #490 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 481 ६७ मखु (खड्ड्) गतौ। ६९ लखु (लङ्) गतौ। १ मामख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | यन्त, यस येथे यध्वे, ये यावहे यामहे। | १ लालख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। मामड्खर । याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । | २ लालइखयेत याताम रन, था: याथाम् ध्वम्, य वहि महि। ३ मामङ्ख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लालख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमामख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अलालख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यावहि यामहि । ५ अमामङ्खिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अलाललिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मामलामास सतुः सुः सिथ सथुः स स सिव सिम | ६ लालवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालडाचक्रे लालडामास । ___ मामङ्खम्बभूव मामलाञ्चक्रे । ७ मामलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ लालड्डियीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामवित्ता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ लालड्डित्ताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ लालड्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलालडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६८ रखु (रख्) गतौ। ७० रिखु (रिङ्) गतौ। १ रारख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ रेरिडखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारङ्ख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रेरिडखयेत याताम रन. थाः याथाम ध्वम य वहि महि। ३ रारख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रेरिड्खयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अरारख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरेरिख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अरारजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अरेरिविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ रारवाञ्चक्रे क्राते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे ६ रेरिडामास सतुः सुः सिथ सथुः स स सिव सिम रारङ्खाम्बभूव रारङ्खामास । रेरिलाञ्चक्रे रेरिडाम्बभूव । ७ रारङ्खिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। | ७ रेरितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य वहि, ८ रारडिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । । ९ रारविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ रेरिड्डित्ता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे । ९ रेरिविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अरारशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अरेरिडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्य ष्यावहि ष्यामहि। महि। Page #491 -------------------------------------------------------------------------- ________________ 482 ७१ वल्ग (वल्ग) गतौ । १ वावल्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावल्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ वावल्ग्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अवावग्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अवावलिगष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ वावल्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावल्गाञ्चक्रे वावल्गामास । ये यावहि ७ वावरिगषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावल्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावल्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावल्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७२ रगु (रङ्ग) गतौ। १ रारङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ रारङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारङ्गाञ्चक्रे रारङ्गामास । ७ रारङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारङ्गित्ताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरारङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ७३ लगु (लड्ग्) गतौ । १ लालङ्ग्यंते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै । ७४ तगु (तङ्ग्) गतौ । २ १ तातङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तातङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ३ ४ अरारङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतातङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५. अरारङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । अतातङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तातङ्गाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तातङ्गाम्बभूव तातङ्गामास । ४ अलालङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अलालङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लालङ्गामास सतुः सुः सिथ सथुः स स सिव सिम लालङ्गाञ्चक्रे लालङ्गाम्बभूव । ७ लालङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालङ्गिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अलालङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ तातङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्य वहि महि । तातङ्गित्ताष्ट रौर:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ तातङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये यावहे यामहे । १० अतातङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #492 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 483 ७५ श्रगु (श्रग्) गतौ। ७७ वगु (वङ्ग्) गतौ। १ शाश्रङ्ग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ वावग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्रयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ वावग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाश्रङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ वावग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाश्रङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवावङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अशाश्रङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अवावङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि ष्वहि, महि। ध्वहि, महि। ६ शाश्रङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वावङ्गामास सतुः सुः सिथ सथुः स स सिव सिम शाश्रङ्गाञ्चक्रे शाश्रङ्गामास । वावङ्गाञ्चक्रे वावङ्गाम्बभूव । ७ शाश्रङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ वावङ्गिवीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शाश्रङ्गिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ वावगिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ शाश्रङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ वावङ्गिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाश्रङ्गिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७६ श्लगु (श्लङ्ग्) गतौ। ७८ मगु (मङ्ग्) गतौ। १ शाश्लङ्ग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मामझ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्ल्ङ्ग्ये त याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ मामग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाश्ल्ङ्ग्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ मामङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाश्ल्ङ्ग्य त येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अमामङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशाश्ङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि | ५ अमामङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शाश्लङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ मामङ्गाञ्चके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शाश्लङ्गाञ्चक्रे शाश्लङ्गामास । मामङ्गाम्बभूव मामङ्गामास । ७ शाश्लङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मामगियीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ मामङ्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शाश्लङ्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामङ्गिप्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ शाश्लङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अमामङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अशाश्लङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #493 -------------------------------------------------------------------------- ________________ 484 ७९ स्वगु (स्वङ्ग्) गतौ । १ सास्वङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्वङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है । ४ असास्वङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ ५ असास्वङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ सास्वङ्गामास सतुः सुः सिथ सधुः स स सिव सिम सास्वङ्गाञ्चक्रे सास्वङ्गाम्बभूव । ७ सास्वङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वङ्गिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ८० रिगु (रिङ्ग) गतौ । १ रेरिङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरिङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरिङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अरेरिङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ६ रेरिङ्गाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रिङ्गाम्बभूव रेरिङ्गामास । ७ रेरिङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरिङ्गिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरिङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८१ लिगु (लिड्ग) गतौ । १ २ लेलिङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लेलिङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लेलिङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। अलेलिङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अलेलिङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ लेलिङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लिङ्गाञ्चक्रे लेलिङ्गामास । ७ लेलिङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिङ्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलिङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ५ अरेरिङ्गिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ५ १० अलेलिङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२ त्वगु (त्वग्) कम्पने च । २ १ तात्वङ्ग्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्वङ्ग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तात्वङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है । ३ ४ अतात्वङ्ग्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । अतात्वष्टि षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि हि ष्महि । ६ तात्वङ्गामास सतुः सुः सिथ सथुः स स सिव सिम तात्वङ्गाञ्चक्रे तात्वङ्गाम्बभूव । ७ तात्वङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तात्वङ्गिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ तात्वङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतात्वङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #494 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 485 ८३ युगु (युग्) वर्जने। ८५ वुगु (वुङ्ग्) वर्जने। १ योयुयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वोवुझ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। 1 याताम् रन, था: याथाम् ध्वम, य वहि महि। । | २ वोवुङ्ग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ योयुग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ वोवुङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अयोयुग्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४अवोवुग्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि। ५ अवोवुङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अयोयुनिष्ट पाताम् षत, ष्ठाः षाथाम् इद्द्वम्, ध्वम् षि ष्वहि, महि। प्वहि, महि। ६ वोवुङ्गामास सतुः सुः सिथ सथुः स स सिव सिम ६ योयुगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वोवुङ्गाञ्चक्रे वोवुङ्गाम्बभूव । योयुङ्गाञ्चक्रे योयुङ्गामास । ७ वोवुङ्गियीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ योयुङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ८ वोवुद्भित्ता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ योयुड़िताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ९ वोवुङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ योयुङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अवोवुशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अयोयुङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | _ष्यावहि ष्यामहि। प्यावहि ष्यामहि। ८६ गग्य (गग्घ्) हसने। ८४ जुगु (जुङ्ग्) वर्जने। १ जागग्घ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोजुङ्ग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।। | २ जागग्घ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोजुश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ जागग्घयताम येताम यन्ताम. यस्व येथाम यध्वम.. यै ३ जोजुङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजागग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजोजुङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अजागग्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अजोजुङ्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि, महि। ध्वहि, महि। ६ जागग्घाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ जोजुङ्गाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाग्याम्बभूव जागग्घामास । जोजुङ्गाञ्चके जोजुङ्गामास । जागग्घिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ जोजुङ्गिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। | महि। ८ जोजुङ्गिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जागग्घिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जोजुनिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जागग्घिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ज्यामहे । ___ष्यामहे । १० अजोजुङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये , १० अजागग्घि ष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि Page #495 -------------------------------------------------------------------------- ________________ 486 ८७ दघु (दड्य्) पालने । १ दादय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अदादय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदादङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । १० अदादङ्घिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ६ दादङ्घामास सतुः सुः सिथ सथुः स स सिव सिम दादङ्घाञ्चक्रे दादङ्घाम्बभूव । ७ ७ दादङ्घिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि ८ दादङ्घिता ट रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ दादङ्घिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ शेशिञ्चिक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे शिङ्खिाम्बभूव शेशिङ्खिामास । ७ शेशिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेशिद्धित्ताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ शेशिङ्घिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेशिङ्घिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ ८८ शिघु (शिड्य्) आघ्राणे । १ शेशिड्य्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेशिय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ शेशिड्य्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ ४ अशेशिड्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अशेशिङ्घिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालङ्घाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालङ्घाञ्चक्रे लालङ्घामास । लालङ्घिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । लालङ्घित्ताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । लालङ्घिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलालङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ ९ १ २ ३ 1 धातुरत्नाकर तृतीय भाग ८९ लघु (लड्य्) शोषणे । लालड्य्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लालड्य्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यै लालङ्घ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। अलालड्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अलालङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ि ष्वहि ष्महि । ९० शुच (शुच्) शोके । शोशुच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशुच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोशुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । शोशुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशोशुचिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि वहि ष्महि । ६ शोशुचामास सतुः सुः सिथ सथुः स स सिव सिम शोशुचाञ्चक्रे शोशुचाम्बभूव । ७ शोशुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ शोशुचिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अशोशुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । इसके आगे की धातुएँ संख्या ९१ से १७९ ग्रन्थ की पृष्ठ संख्या ७४९ से समाप्ति पर्यन्त दी गई हैं। Page #496 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 487 १८० पट (पट) गतौ। १८२ कट (कट) गतौ। १ पापट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चाकट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चाकट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहे । ४ अचाकट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपापट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि। ५ अचाकटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि अपापटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि वहि महि। ष्वहि, महि। ६ चाकटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ पापटामास सतुः सुः सिथ सथुः स स सिव सिम चाकटाञ्चक्रे चाकटामास । पापटाञ्चक्रे पापटाम्बभूव । ७ चाकटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पापटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चाकटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पापटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ९ पापटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचाकटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अपापटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १८३ कट (कण्टु) गतौ। ष्यावहि ष्यामहि। १ चाकण्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १८१ किट (किट) गतौ। २ चाकण्ट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चेकिट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ चाकण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै २ चेकिट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ चेकिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ४ अचाकण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचेकिट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ आचाकण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ष्वहि, महि। ५ अचेकिटिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ चाकण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। चाकण्टाम्बभूव चाकण्टामास । चेकिटामास सतुः सुः सिथ सथुः स स सिव सिम चेकिटाञ्चके चेकिटाम्बभूव । महि। ७ चेकिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । । चाकण्टिता"रौर. से साथे ध्वे. हे स्वहे स्महे । ८ चेकिटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकण्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये व्यावहे ९ चेकिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अचाकण्टिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये १० अचेकिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १८४ कटै (कट) गतौ। १८२ कट वदूपाणि। Page #497 -------------------------------------------------------------------------- ________________ 488 १८५ कुटु (कुण्ट्) वैकल्ये । १ चोकुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोकुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोकुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । १८७ चुट (चुट्) अल्पीभावे । १ २ चोचुट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोचुट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोचुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ ४ अचोकुण्ट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अचोचुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकुण्टिष्ट षांताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोकुण्टामास सतुः सु सिथ सथुः स स सिव सिम चोकुण्टाञ्चक्रे चोकुण्टाम्बभूव । ७ चोकुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोकुण्टिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ये १० अचोकुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १८६ मुट (मुट्) प्रमर्दने । १ मोमुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मोमुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै । यावहै ४ अमोमुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुटिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि वहि ष्महि । ६ मोमुटामास सतुः सुः सिथ सथुः स स सिव सिम मोटा मोटाम्बभूव । ७ मोमुटिपीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुटिता "रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमोमुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ५ अचोचुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ चोचुटाम्बभूव वतुः वुः, विथ वधु व व विव विम, चोचुटाञ्चक्रे चोचुटामास । ७ चोचुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । चोचुटिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ चोचुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अचोचुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८८ चुटु (चुण्ट्) अल्पीभावे । १ चोचुण्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । चोचुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ चोचुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अचोचुण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आचोचुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चोचुण्टाम्बभूव चोचुण्टामास । ७ चोचुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुण्टिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोचुष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #498 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) १८९ वटु (वण्ट्) विभाजने । १ वावण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अवावण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आवावण्टिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ६ वावण्टाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे वावण्टाम्बभूव वावण्टामास । ७ वावण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावण्टिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ वावण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अवावण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९० रुटु (रुण्ट्) स्तेये । १ रोरुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रोरुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहैं यामहै। यै ४ अरोरुण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । षि ५ आरोरुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्वहि ष्महि । ६ रोरुण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रोरुण्टाम्बभूव रोरुण्टामास । ७ रोरूण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रोरूण्टिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ रोरूण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे घ्यामहे । ये १० अरोरुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, घ्यावहि ष्यामहि । 489 १९१ लुटु (लुण्ट्) स्तेये । १ लोलुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लोलुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अलोलुपट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आलोलुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लोलुण्टाञ्चक्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे लोलुण्टाम्बभूव लोलुण्टामास । ७ लोलुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलुण्टिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लोलुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि T १९२ स्फट (स्फट्) विशरणे । १ २ पास्फाट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पास्फाट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फाट्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अपास्फाट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपास्फाटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ पास्फाटाम्बभूव वतुः वुः, विथ वधु व व विव विम, पास्फाटाञ्चक्रे पास्फाटामास । ७ पास्फाटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पास्फाटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पास्फाटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपास्फाटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अत्र स्फट-स्थाने स्फट् इति बोध्यम् । Page #499 -------------------------------------------------------------------------- ________________ 490 धातुरत्नाकर तृतीय भाग १९३ स्फुट (स्फुट) विशरणे। १९५ रट (रट्) परिभाषणे। १ पोस्फुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोस्फुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पोस्फुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रारट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै । यामहै। ४ अपोस्फुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अपोस्फुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अरारटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ पोस्फुटामास सतुः सुः सिथ सथुः स स सिव सिम | पोस्पुटाञ्चक्रे पोस्फुटाम्बभूव । ६ रारटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ पोस्फुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | रारटाञ्चके रारटामास । महि। ७ रारटिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि। ८ पोस्फुटिता "रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ रारटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोस्फुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | रारटिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे प्यामहे । ष्यामहे । १० अपोस्फुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारटिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १९४ लट (लट्) बाल्ये। १९६ रठ (र) परिभाषणे। १ लालट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ रारठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रारठ्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै यावहै यावहै यामहै । यामहै। ४ अलालट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । अलालटिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि ५ अरारठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लालटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ रारठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे लालटाञ्चक्रे लालटाम्बभूव । रारठाम्बभूव रारठामास । ७ लालटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ रारठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ लालटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ रारठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ लालटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ रारठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अलालटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरारठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #500 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 491 १९७ पठ (प) व्यक्तायां वाचि। १९९ मठ (म) मदनिवासयोश्च। १ पापठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ मामठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। पापठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ मामठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापठ्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै | ३ मामठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अपापठ्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावद्धि | ४ अमामठ्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि यामहि । यामहि । ५ अमामठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अपापठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि __ष्वहि, महि। प्वहि, महि। ६ मामठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ पापठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ____ मामठाम्बभूव मामठामास । पापठाञ्चक्रे पापठामास । ७ मामठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पापठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पापठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे ९ पापठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे । १० अमामठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपापठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १९८ वठ (वठ्) स्थौल्ये। २०० कठ (क) कृच्छ्रजीवने। | १ चाकठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाकठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वावठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ___ यावहै यामहै। यावहै यामहै। ४ अचाकठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाकठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अवावठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, ष्महि। ६ वावठाञ्चके क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ चाकठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकठाञ्चक्रे चाकठामास । वावठाम्बभूव वावठामास । ७ वावठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चाकठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावठिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकठिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावठिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ चाकठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावठिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #501 -------------------------------------------------------------------------- ________________ 492 २०१ हठ (हठ्) बलात्कारे। १ जाहठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाहठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अजाहठ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाहठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जाहठाम्बभूव जाहठामास । ७ जाहठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाहठिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २०३ लुठ (लुठ्) उपघाते । १ लोलुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लोलुठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। धातुरत्नाकर तृतीय भाग ४ अलोलुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलोलुठिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ष ष्वहि ष्महि । ६ लोलुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे क्रे कृवहे कृमहे लोलुठाम्बभूव लोलुठामास । २०२ रुठ (रुट्) उपघाते । १ रोरुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ रोरुव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अरोरुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अरोरुठिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । ६ रोरुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे रोरुठाम्बभूव रोरुठामास । ७ रोरुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रोरुठिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ रोरुठिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अरोरुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ७ लोलुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलुठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लोलुठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २०४ पिठ् (पिठ्) हिंसासंक्लेसनयोः । १ पेपिठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । पेपिठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पेपिठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। २ ४ अपेपिठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपिठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ पेपिठाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, पेपिठाञ्चक्रे पेपिठामास । ७ पेपिठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिठिता " रौ रः, से साथे ध्वे. हे स्वहे स्महे । ९ पेपिठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #502 -------------------------------------------------------------------------- ________________ महि। यडन्तप्रक्रिया (भ्वादिगण) 493 २०५ शठ (शल्) कैतवे च। २०७ कुठ (कुण्ठ्) आलस्ये च। १ शाशठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चोकुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शाशठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ ३ चोकण्ठ्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम., यै यावहै यामहै। यावहै यामहै। ४ अशाशठ्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अचोकुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अशाशठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अचोकुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ___ष्वहि, माहे। प्वहि, महि। ६ चोकुण्ठामास सतुः सुः सिथ सथुः स स सिव सिम ६ शाशठाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, चोकुण्ठाञ्चके चोकुण्ठाम्बभूव । शाशठाञ्चक्रे शाशठामास । ७ चोकुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाशठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ शाशठिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ चोकुण्ठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोकुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशठिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचोकुण्ठिष्यत ष्येताम् ष्यन्त, ध्यथाः ध्येथाम् ष्यध्वम्, ध्ये ष्यावहि घ्यामहि। ष्यावहि ष्यामहि। २०६ शुठ (शुल्) गतिप्रतीघाते। २०८ लुठु (लुण्ठ्) आलस्ये च। १ लोलण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशुठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ लोलुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शोशुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लोलुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोशुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अलोलुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अशोशुठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शोशुठाम्बभूव वतुः दुः, विथ वथुः व, व विव विम. | ६ लोलुण्ठामास सतुः सुः सिथ सथुः स स सिव सिम शोशुठाञ्चक्रे शोशुठामास । लोलुण्ठाञ्चके लोलुण्ठाम्बभूव । ७ शोशुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ लोलुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शोशुठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ लोलुण्ठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शोशुठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलोलुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशोशुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #503 -------------------------------------------------------------------------- ________________ 494 धातुरत्नाकर तृतीय भाग महि। २०९ शुतु (शुण्ठ्) शोषणे। २११ पुडु (पुण्ड्) प्रमर्दने। १ शोशुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ पोपुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशुण्ठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पोपुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शोशुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पोपुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहे यामहै। ___यावहै यामहै। ४ अशोशुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोपुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । | यामहि । ५ अशोशुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | ५ अपोपुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ___ष्वहि, महि। ६ शोशुण्ठाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ पोपुण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ पोपुण्डाञ्चके पोपुण्डामास । शोशुण्ठाचके शोशुण्ठामास । ७ पोपुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शोशुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ पोपुण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शोशुण्ठिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोपुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ शोशुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ध्यामहे । | १० अपोपुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशोशुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। . २१२ मुडु (मुण्ड्) खण्डने च। २१० रुठु (रुण्ठ्) गतौ। १ मोमुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ मोमुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रोरुण्ठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ मोमुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रोरुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यातहै यामहै। यावहै यामहै। ४ अमोमुण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि अरोरुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि।। ष्वहि, महि। ६ मोमुण्डाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे रोरुण्ठाञ्चके क्राते क्रिरे कृषे क्राथे कढवे के कवहे कृमहे | मोमुण्डाम्बभूव मोमुण्डामास । रोरुण्ठाम्बभूव रोरुण्ठामास । ७ मोमुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रोरुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रोरुण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ मोमण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रोरुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मोमुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अरोरुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमोमुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि प्यामहि। ष्यावहि ष्यामहि। Page #504 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 495 २१३ मडु (मण्ड्) भूषायाम्। २१५ शौड़ (शौड्) गर्वे। १ मामण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ शोशौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शोशोडयेत याताम रन. था: याथाम ध्वम य वहि महि। ३ मामण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ शोशौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमामण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अशोशौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमामण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, ष्महि । ५ अशोशौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ मामण्डामास सतुः सुः सिथ सथुः स स सिव सिम ___ष्वहि, महि। मामण्डाञ्चके मामण्डाम्बभूव । ६ शोशौडाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ७ मामण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, शोशौडाचक्रे शोशौडामास | महि। ७ शोशौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मामण्डिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । महि। ९ मामण्डिष्यते ध्येते ष्यन्ते. ध्यसे येथे ष्यध्वे ष्ये व्यावहे | ८ शोशीडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । प्यामहे । ९ शोशौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अमामण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये घ्यावहि ष्यामहि। १० अशोशौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। २१४ गडु (गण्ड्) बदनैकदेशे। २१६ यौड़ (यौड्) संबन्धे। १ जागण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जागण्येत याताम् रन, थाः याथाम ध्वम य वहि महि। । १ योयोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जागण्ड्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै । २ योयोड्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। यावहै यामहै। ३ योयौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अजागण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अयोयौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजागण्डिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । वहि, महि। ५ अयोयौडिष्ट षाताम् षत, ष्ठाः षाथाम् - ड्वम् ध्वम्, षि ६ जागण्डामास सतुः सुः सिथ सथुः स स सिव सिम ध्वहि, महि। जागण्डाञ्चके जागण्डाम्बभूव । ६ योयौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ जागण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, योयौडाचक्रे योयौडामास । । ७ योयौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ जागण्डिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ योयौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ योयौडिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ध्यामहे । ष्यामहे । १० अजागण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अयोयौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #505 -------------------------------------------------------------------------- ________________ 496 धातुरत्नाकर तृतीय भाग __२१७ मेड (मेड्) उन्मादे। २१९ म्लेड़ (म्लेड्) उन्मादे। १ मेमेड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेम्लेड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमेड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ मेग्लेड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमेड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ मेम्लेड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमेमेड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमेम्लेड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमेमेडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमेग्लेडिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मेमेडाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ मेग्लेडाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ___ मेमेडाम्बभूव मेमेडामास । मेम्लेडाम्बभूव मेम्लेडामास । ७ मेमेडिपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मेग्लेडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमेडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ मेम्लेडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमेडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मेग्लेडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमेमेडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये । १० अमेम्लेडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। __२१८ प्रेड (भेड्) उन्मादे। २२० लोड़ (लोड्) उन्मादे। १ मेगेड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लोलोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेग्रेड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ लोलोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमेड्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै यावहै । ३ लोलोड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यामहै। यावहै यामहै। ४ अमेप्रेड्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ अलोलोड्यत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमेप्रेडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | | ५ अलोलोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मेनेडाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | लोलोडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेरोडाम्बभूव मेमेडामास । लोलोडाञ्चके लोलौडामास । | ७ लोलोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मेप्रेडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८. मेप्रेडिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ लोलोडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मेप्रेडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ लोलोडिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमेप्रेडिष्यत ध्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये | १० अलोलोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #506 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 497 २२१ लौड़ (लौड्) उन्मादे। २२३ रौड़ (रौड्) अनादरे। १ लोलौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लोलौड़येत याताम रन, था: याथाम ध्वम, य वहि महि। । २ रोरौड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ लोलौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रोरौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अरोरौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अलोलौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अरोरौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अलोलौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | __ष्वहि, महि। ष्वहि, महि। ६ रोरौडाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ६ लोलौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रोरौडाचक्रे रोरौडामास । लोलौडाञ्चके लोलौडामास । ७ रोरौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ लोलौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ८ रोरौडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। ९ रोरौडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ लोलौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ लोलौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ध्यामहे । १० अरोरौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलोलौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २२४ तौड़ (तौड्) अनादरे। २२२ रोड़ ( रोड्) अनादरे। १ तोतौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ तोतौड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रोरोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ तोतौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रोरोड्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम..यै यावहै | यावहे यामहे। यामहै। ४ अतोतौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरोड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | यामहि । यामहि । | ५ अतोतौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ तोतौडामास सतुः सुः सिथ सथुः स स सिव सिम ६ रोरोडामास सतुः सुः सिथ सथुः स स सिव सिम | तोतौडाञ्चके तोतौडाम्बभूव । रोरोडाञ्चके रोरोडाम्बभूव । ७ तोतौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ रोरोडिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ तोतौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रोरोडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतौडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ रोरोडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अतोतौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरोरोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ष्यामहे । Page #507 -------------------------------------------------------------------------- ________________ 498 यामहि । धातुरत्नाकर तृतीय भाग २२५ क्रीड़ (क्रीड्) विहारे। २२७ तूड़ (तूड्) तोडने। १ चेक्रीड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोतूड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेक्रीड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तोतूड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेक्रीड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तोतृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचेक्रीड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतोतृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्रीडिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अतोतूडिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ चेक्रीडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ तोतडामास सतः सः सिथ सथः स स सिव सिम चेक्रीडाञ्चके चेक्रौडामास । ____तोतूडाञ्चके तोतूडाम्बभूव । ७ चेक्रीडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ तोतूडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेक्रीडिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तोतूडिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्रीडिष्यते ष्यते ष्यन्ते, ष्यसे येथे ष्यध्वे, ध्ये ष्यावहे | ९ तोतूडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचेक्रीडिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतोतूडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ध्यावहि ष्यामहि। २२६ तुड़ (तुड) तोडने। २२८ तोड़ (तोड्) तोडने। १ तोतड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोतोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तोतुड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तोतड्यताम् येताम यन्ताम, यस्व येथाम यध्वम.. 2 यावहै । ३ तोतोड्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम.. यै यामहै। यावहै यामहै। ४ अतोतुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतोतोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । अतोतुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अतोतोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। वहि, महि। ६ तोतुडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ तोतोडामास सतुः सुः सिथ सथुः स स सिव सिम तोतुडाञ्चके तोतुडामास । तोतोडाचक्रे तोतोडाम्बभूव ।। ७ तोतुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ तोतोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोतडिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ तोतोडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ! ९ तोतोडिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अतोतुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतोतोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। Page #508 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 499 २२९ हुड़ (हुड्) गतौ। २३१ हूडू (हड्) गतौ। १ जोहुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जोहड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोहुड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ जोहड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोहुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ जोहड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहै। यावहै यामहै। ४ अजोहुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोडूड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोहुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजोहडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, महि। ___ष्वहि, ष्महि। ६ जोहुडाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कमहे | ६ जोहडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ जोहुडाम्बभूव जोहुडामास । । जोहूडाम्बभूव जोहूडामास । ७ जोहुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ जोहूडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोहुडिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ जोडूडिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोहुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जोहडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अजोहुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहूडिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २३० हूड़ (हूड्) गतौ। २३२ हौड़ (हौड्) गतौ। १ जोहूड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोहोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोहूड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जोहोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोहड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोहौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अजोहूड्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ अजोहोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोहूडिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम लि | ५ अजोहोडिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम ध्वम. षि ष्वहि, महि। ध्वहि, महि। ६ जोहूडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | । ६ जोहौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोहूडाम्बभूव जोहूडामास । ___ जोहोडाञ्चके जोहौडामास । ७ जोहूडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ जोहौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोहूडिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जोहौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोहूडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जोहौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजोहूडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहौडिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि । Page #509 -------------------------------------------------------------------------- ________________ 500 धातुरलाकर तृतीय भाग __२३३. खोड़ (खोड्) प्रतीघाते। २३५ लड (लड्) विलासे। १ चोखोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोखोड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ लालड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोखोड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ लालड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोखोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलालड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोखोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अलालडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चोखोडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. ६ लालडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे चोखोडाञ्चक्रे चोखोडामास । लालडाम्बभूव लालडामास । ७ चोखोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ लालडिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ लालडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ लालडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चोखोडिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ___ष्यामहे । २ चोखोडिष्यते ज्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे | । १० अलालडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये अनागिन नारा ज्यामहे । ष्यावहि ष्यामहि। १० अचोखोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २३६ कडु (कण्ड्) मदे। ष्यावहि ष्यामहि। १ चाकण्ड्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २३४ विड (विड्) आक्रोशे। २ चाकण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ वेविड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाकण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ वेविड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ वेविड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अचाकण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अवेविड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचाकण्डष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । वहि, महि। ५ अवेविडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चाकण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ध्वहि, महि। चाकण्डाञ्चक्रे चाकण्डामास । ६ वेविडाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ चाकण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, __वेविडाम्बभूव वेविडामास । महि। ७ वेविडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वेविडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ चाकण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वेविडिष्यते ध्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे | ९ चाकण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अवेविडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #510 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) २३७ कद्ड् (कड्ड्) कार्कशये । १ चाकड्डूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चाकडूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकड्डूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचाकड्डयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अचाकड्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चाकड्डामास सतुः सुः सिथ सधुः स स सिव सिम चाकड्डाञ्चक्रे चाकड्डाम्बभूव । ७ चाकड्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकड्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकड्डिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकड्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २३८ चुदड् (चुड्ड्) हावकरणे । १ चोचुड्डूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुड्डूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ चोचुडूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ चोचुड्डामास सतुः सुः सिथ सथुः स स सि स चोचुड्डाञ्चक्रे चोचुड्डाम्बभूव । ७ चोचुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुड्डिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुड्डिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचोचुड्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । २३९ रण (रण) शब्दे । १ रंरण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रंरण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ रंरण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अरण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरंरणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्महि । 501 २४० वण (वण्) शब्दे । अनुस्वारे । वंवण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वंवण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । वंवण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अचोचुड्डूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अववण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अववणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ ववणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ववणाम्बभूव वंवाणामास । ५ ५ अचोचुड्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रंरणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रंरणाञ्चक्रे रंरणामास । ७ रंरणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रंरणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रंरणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ षि ष्वहि, ७ वंवणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वंवणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ ववणिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अववणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #511 -------------------------------------------------------------------------- ________________ 502 २४१ व्रण (व्रण) शब्दे । १ वव्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वंव्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वव्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अवव्रण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवव्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वंत्रणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे व्रणाम्बभूव वव्रणामास । ७ वव्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वंव्रणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वव्रणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवव्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २४२ बण( बण्) शब्दे । अनुस्वारे | १ बंबण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बंबण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बंबण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ६ बंवणाम्बभूव वस्तुः वुः विथः व वि विव विम, बंबक बंणामास । ७ बंबणिपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बंबणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ बंबणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबंबणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २४३ भण (भण्) शब्दे । १ बंभण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बंभण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बंभण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवभण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । १० अभणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । २४४ भ्रण (भ्रण्) शब्दे । बंभ्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बंभ्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | बंभ्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ ४ अबंबण्यात येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबंभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबंबणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अवभ्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अबंभणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ बंभणामास सतुः सुः सिथ सथुः स स सिव सिम भणाम्बभूव बंभणाञ्चक्रे । ७ बंभणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बंभणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बंभणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १ २ ३ ५ ६ बंभ्रणामास सतुः सुः सिथ सथुः स स सिव सिम भ्राम्बभूव भ्रणा । ७ ८ ९ वंभ्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बंभणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । वंभणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवभ्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #512 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 503 २४५ मण (मण्) शब्दे। २४७ ध्वण (ध्वण) शब्दे। १ मंमण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ दंध्वण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मंमणयेत याताम रन, था: याथाम ध्वम. य वहि महि। २ दध्वण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मंमण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ दंध्वण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमंमण्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । ४ अदंध्वण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमंमणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अदंध्वणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ मंमणामास सतुः सुः सिथ सथः स स सिव सिम ष्वहि, महि। मंमणाम्बभूव मंमणाञ्चके । ६ दंध्वणाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ७ मंमणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | दंध्वणाम्बभूव दध्वणामास । ८ मंमाणिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ दंध्वणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ ममणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ८ दंध्वणिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। प्यामहे । ९ दंध्वणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अममणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । प्यावहि ष्यामहि। १० अदंध्वणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २४६ धण (धण) शब्दे। अनुस्वारे। ष्यावहि ष्यामहि। १ दंधण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २४८ ध्रण (ध्रण) शब्दे। २ दंधण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दधण्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम..यै यावहै । १ दंधण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ दंध्रण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अदंधण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ दंधण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहि । ४ अदंधण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अदंधणिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अदंध्रणिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि ६ दंधणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमह | वहि, महि। दंधणाम्बभूव दंधणामास । ६ दंध्रणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दंधणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | दंध्रणाचके दंध्रणामास .। ८ दंधणिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ७ दंध्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। १ टंधणिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ध्ये व्यावहे । ८ दाणता रा रः, स साथ ध्व, ह स्वह स्मह । प्यामहे । ९ दंध्रणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अदंधणिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । प्यावहि ष्यामहि। १० अदंध्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये अननुः सिके दन्धण्यते इ० एवं सर्वत्र। ष्यावहि ष्यामहि। Page #513 -------------------------------------------------------------------------- ________________ 504 २४९ कण (कण्) शब्दे । अनुस्वारे | १ चंकण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंकण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चंकण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अचंकण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ग्रामहि । ५ अचंकणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंकणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे चकणाम्बभूव चंकणामास । ७ चंकणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चंकणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चंकणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंकणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । अनुनासिके तु चङ्कण्यते इ० एवं सर्वत्र । २५० कण (क्वण) शब्दे । १ चंक्रण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंकण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चक्रण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अचंकण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचक्रणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंकणाञ्चव वतुः वुः, विथ वथुः व, व विव विम, चक्रणाञ्चक्रे चक्रणामास । ७ चक्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चक्रणिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चक्रणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचक्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग २५१ चण (चण्) शब्दे । अनुस्वारे | २ १ चंचण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंचण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चंचण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अबंभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचंचणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चंचणामास सतुः सुः सिथ सथुः स स सिव सिम चंचणाम्बभूव चंचणाञ्चक्रे । ७ चंचणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चंचणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंचणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंचणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । अनुनासिकेतु चञ्चयते एवं सर्वत्र । २५२ शोट (शोण) वर्णगत्योः । १ शोशोण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशोण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शोशोण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अबभण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोशोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शोशोणामास सतुः सुः सिथ सथुः स स सिव सिम शोशोणाम्बभूव शोशोणाञ्चक्रे । ७ शोशोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशोणिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ शोशोणिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #514 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 505 २५३ श्रोण (श्रोण) संघाते। २५५ पै” (पैण) गतिप्रेरणश्लेषणेषु। १ शोश्रोण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपैण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शोश्रोण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पेपैण्येत याताम रन था: याथाम ध्वम य वहि महि। 3 शोश्रोणयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पेपैणयताम येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अशोश्रोण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अपेपैण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोश्रोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। | ५ अपेपैणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ शोश्रोणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कवहे कमहे | ष्वहि, महि। शोश्रोणाम्बभूव शोश्रोणामास । ६ पेपैणाञ्चके काते क्रिरे कृषे काथे कढवे के कवहे कमहे ७ शोश्रोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | पेपैणाम्बभूव पेपैणामास । महि। ७ पेपैणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शोश्रोणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पेपैणिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोश्रोणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पेपैणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोश्रोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेपैणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। २५४ श्लोण (श्लोण) संघाते। २५६ चितै (चित्) संज्ञाने। १ शोश्लोण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | | १ चेचित्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोश्लोण्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। | २ चेचित्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ चेचित्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोश्लोण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | यावहि यामहि । ४ अचेचित्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोश्लोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेचितिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शोश्लोणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शोश्लोणाञ्चके शोश्लोणामास । ६ चेचिताञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ शोश्लोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चेचिताम्बभूव चेचितामास । महि। | ७ चेचितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शोश्लोणिता"रौर: से साथे ध्वे. हे स्वहे स्महे । | ८ चेचितिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोश्लोणिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेचितिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अशोश्लोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अचेचितिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #515 -------------------------------------------------------------------------- ________________ 506 धातुरत्नाकर तृतीय भाग २५७ च्युत (च्युत्) आसेचने। २५९ स्चुत् (श्चुत् ) क्षरणे। १ चोच्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोश्चत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोच्युत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चोश्चत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चोच्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोश्चत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___यावहै यामहै। ४ अचोच्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोश्चत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोच्युतिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ५ अचोचतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ चोच्युताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चोच्युताके चोच्युतामास । ६ चोचतामास सतुः सुः सिथ सथुः स स सिव सिम ७ चोच्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, __ चोचताम्बभूव चोचताञ्चक्रे । महि। ७ चोचतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चोच्युतिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चोचतिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्युतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ चोचतिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे ध्यामहे । ष्यामहे । १० अचोच्युतिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोश्चतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २५८ चुत् (चुत्) क्षरणे। २६० स्च्युत् (स्च्युत्) क्षरणे। १ चोचुत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चोश्च्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाचुत्येत याताम् रन्, थाः याथाम् ध्वम. य वहि महि। २ चोश्च्युत्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। ३ चोचुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | ३ चोश्च्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अचोचुत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोश्च्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोचुतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाश्च्यु ५ अचोश्च्युतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, महि। वहि, महि। ६ चोचुताञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ चोश्च्युतामास सतुः सुः सिथ सथुः स स सिव सिम चोचुताम्बभूव चोचुतामास । __ चोश्च्युताम्बभूव चोश्च्युताञ्चक्रे । | ७ चोश्च्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चोचुतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोचुतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चोश्च्युतिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुतिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोश्च्यतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोचुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोश्च्युतिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #516 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 507 २६१ जुत् (जुत्) भासने। २६३ कुथु (कुन्थ्) हिंसासंक्लेशनयोः। १ जोजुत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोकुन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोजुत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चोकुन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जोजुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोकुन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अजोजुत्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अचोकुन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोजुतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचोकुन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जोजुताञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चोकुन्याम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ जोजुताम्बभूव जोजुतामास । चोकुन्थाक्रे चोकुन्थामास ।। ७ जोजुतिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि।। ७ चोकुन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ जोजुतिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। ९ जोजुतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चोकुन्थिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ चोकुन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजोजुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अचोकुस्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये २६२ कित (कित्) निवासे। ध्यावहि ष्यामहि। १ चेकित्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २६४ पुथु (पुन्थ्) हिंसासंक्लेशनयोः। २ चेकित्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पोपुग्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चेकित्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | २ पोपुन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ पोपुथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अचेकित्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहै यामहै। यामहि । ४ अपोपुग्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचेकितिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ___ष्वहि, महि। ५ अपोपुन्थिष्ट षाताम् षत, ष्ठाः षाथाम् इट्वम् ध्वम्, षि ६ चेकिताचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ष्वहि, महि। _चेकिताम्बभूव चेकितामास । ६ पोपुग्थाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमह ७ चेकितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | पोपुग्थाम्बभूव पोपुन्थामास । ८ चेकितिता" रौं रः, से साथे ध्वे, हे स्वहे स्महे । ७ पोपुन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपुस्थिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चेकितिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पोपुन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अचेकितिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपोपुन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #517 -------------------------------------------------------------------------- ________________ 508 धातुरत्नाकर तृतीय भाग २६५ लुथु (लुन्थ्) हिंसासंक्लेशनयोः। २६७ मन्थ (मन्थ्) हिंसासंकेशनयोः। १ लोलुन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ लोलुन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मामथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लोलुम्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मामथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अलोलुन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमामथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलोलुन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमामथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लोलुम्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ६ मामथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलुम्थाम्बभूव लोलुम्थामास । मामथाञ्चके मामथामास । ७ लोलुन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मामथिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम् ध्वम् य वहि, महि। महि। ८ मामथिता" रौ रः, से साथे ध्ये, हे स्वहे स्महे । ८ लोलुस्थिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लोलुन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | __ष्यामहे । ष्यामहे । १० अमामथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अलोलुन्थिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २६८ मान्थ (मान्थ्) हिंसासंक्लेशनयोः। २६६ मथु (मन्थ्) हिंसासंकेशनयोः। १ मामाथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ मामाथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामन्थ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मामाथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मामन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । यावहै यामहै। यावहै यामहै। ४ अमामाथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमामन्थ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमामाथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमामन्थिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि - ष्वहि, महि। ष्वहि, महि। ६ मामन्थाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ६ मामाथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामाथाञ्चक्रे मामाथामास । __मामन्थाम्बभूव मामन्थामास । ७ मामन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ ७ मामाथिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामन्थिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ मामाथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामन्थिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे , ९ मामाथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामाथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #518 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण) २६९ खादृ (खाद्) भक्षणे। १ चाखाद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाखाद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाखाद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै २७० बद (बद्) स्थैर्ये । १ बाबयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाबत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बाबयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अचाखाद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाखादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ चाखादाम्बभूव वतुः वुः, विथ वधु व व विव विम, चाखादाञ्चक्रे चाखामास । ७ चाखादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाखादिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाखादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचाखादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ४ अबाबत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबाबदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बावदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाबदाञ्चक्रे बाबदामास । ७ बाबदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बाबदिता" रौ से साधे ध्वे, हे स्वहे स्महे । र:, ९ बावदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अबाबदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । २७१ खद (खद्) हिंसायाश्च । चाखद्यते इ० । २७२ गद (गद्) व्यक्तायां वाचि । १ जागद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जागद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागद्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। 509 ४ अजागद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजागदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जागदामास सतुः सुः सिथ सथुः स स सिव सिम जागदाञ्चक्रे जागदाम्बभूव । ७ जागदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ २७३ रद (रद्) विलेखने। रारयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । रारद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । रारद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अरारयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरारदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । ६ रारदामास सतुः सुः सिथ सथुः स स सिव सिम रारदाञ्चक्रे रारदाम्बभूव । ७ रारदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । रारदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ रारदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अरारदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #519 -------------------------------------------------------------------------- ________________ 510 २७४ णद (नद्) अव्यक्ते शब्दे । १ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अनानद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अनानदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ नानदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, नानाञ्चक्रे नानदामास । ७ नानदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानदिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । २७५ ञिविदा (विद्) अव्यक्ते शब्दे । १ चेक्ष्विद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्ष्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चेक्ष्विद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अचेक्ष्विद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्ष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ चेक्ष्विदाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चेक्ष्विदाम्बभूव चेक्ष्विदामास । ७ चेविदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेक्ष्विदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्ष्विदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्ष्विदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २७६ नर्द (नर्द) शब्दे । १ नानद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अनानद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अनानर्दिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ नानर्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे नादम्बभूव नानर्दामास । धातुरत्नाकर तृतीय भाग ७ नानर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २७७ गर्द (नई) शब्दे । नर्द २७६ वदुपाणि । २७८ गर्द (गर्द) शब्दे । २ १ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । जागर्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजागत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अजागर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ५. ६ जागर्दाम्बभूव वतुः वुः, विथ वधु व व विव विम, जागर्दाञ्चक्रे जागर्दामास । ७ जागर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #520 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 511 २७९ तर्द (त) हिंसायाम्। २८१ खर्द (ख) दशने। १ तातर्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातर्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाखर्धेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ तातयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चाखर्दयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतातयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाखयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाखर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ तातर्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चाखर्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तातर्दाञ्चके तातर्दामास । चाखचक्रे चाखर्दामास । ७ तातर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चाखर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तातर्दिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चाखर्दिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ तातर्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ९ चाखर्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतातर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १५ | १० अचाखर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। २८० कर्द (क) कुत्सिते शब्द। २८२ विदु (विन्द्) अवयवे। १ चाकयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ वेविन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ वेविन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकर्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ वेविन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ___ यावहै यामहै। ___यावहै यामहै। ४ अचाकर्दयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अवेविन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाकर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अवेविन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकर्दामास सतुः सुः सिथ सथुः स स सिव सिम | ६ वेविन्दिमास सतुः सुः सिथ सथुः स स सिव सिम चाकर्दाञ्चक्रे चाकर्दाम्बभूव । वेविन्दाञ्चक्रे विविन्दाम्बभूव ।। ७ चाकर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ वेविन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चाकर्दिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ वेविन्दिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकर्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेविन्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे । __ष्यामहे । १० अचाकर्दिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये | १० अवेविन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #521 -------------------------------------------------------------------------- ________________ 512 धातुरत्नाकर तृतीय भाग . २८३ णिदु (निन्द) कुत्सायाम्। २८५ चदु (चन्द्) दीप्त्याह्लादनयोः। १ नेनिन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाचन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चाचन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनिन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, चै | ३ चाचन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अनेनिन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाचन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनिन्दिष्ट षाताम्- षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचाचन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ नेनिन्दाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ चाचन्दिमास सतुः सुः सिथ सथुः स स सिव सिम नेनिन्दाञ्चके नेनिन्दामास । चाचन्दानके चाचन्दाम्बभूव । ७ नेनिन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाचन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ नेनिन्दिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । हा महि। महि। ९ नेनिन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चाचन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । घ्यामहे । ९ चाचन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अनेनिन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | काम ये ष्यामहे । प्यावहि ष्यामहि। १० अचाचन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २८४ टुनदु (नन्द्) समृद्धौ। ध्यावहि ष्यामहि। १ नानन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २८६ दु (चन्द्) चेष्टायाम्। २ नानन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ तात्रन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। येताम् यन्ताम, यस्व येथाम यध्वम., यै | २ तात्रन्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ तात्रन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अनानन्दयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अतात्रन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अनानन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अतात्रन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ नानन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि, महि। नानन्दाञ्चक्रे नानन्दामास । ६ तात्रन्दिमास सतुः सुः सिथ सथुः स स सिव सिम ७ नानन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । तात्रन्दचक्रे तात्रन्दाम्बभूव ।। ८ नानन्दिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ तात्रन्दिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ नानन्दिष्यते ध्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ८ तात्रन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तात्रन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अनानन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अतान्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #522 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 513 २८७ कदु (कन्द्) रोदनाह्वानयोः। २८९ क्लदु (कन्द) रोदनाह्वानयोः। १ चाकन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकुन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकन्धेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चाकन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाकन्दयत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ अचाकुन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाकन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाकृन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकन्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाकन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकन्दाम्बभूव चाकन्दामास । चाकुन्दाञ्चके चाकुन्दामास । ७ चाकन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाकुन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चाकन्दिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ चाकुन्दिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाकुन्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचाकन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २८८ ऋदु (क्रन्द्) रोदनाह्वानयोः। _२९० क्लिदु (क्किन्द) रोदनाह्वानयोः। १ चाक्रन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेकिन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाक्रन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेकिन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाक्रन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चेकिन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाक्रन्द्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अचेक्विन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाक्रन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेकिन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ चाक्रन्दाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेकिन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाक्रन्दाम्बभूव चाक्रन्दामास । चेकिन्दाञ्चक्रे चेकिन्दामास । ७ चाक्रन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चेकिन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चाक्रन्दिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चेकिन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाक्रन्दिष्यते येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेकिन्दिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अचाक्रन्दिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्लिन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #523 -------------------------------------------------------------------------- ________________ 514 २९१ स्कन्द् (स्कन्द्) गतिशोषणयोः । १ चनीस्कद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चनीस्कद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चनीस्कद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचनीस्कद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ ५ अचनीस्कदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ चनीस्कदाम्बभूव वतुः वुः, विथ वधु व व विव विम, चनीस्कदाञ्चक्रे चनीस्कदामास । ७ चनीस्कदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चनीस्कदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चनीस्कदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचनीस्कदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २९२ षिधू (विघ्) गत्याम् । १ सेषिध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सेषिध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सेषिध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ७ सेषिधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेषिधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेषिधिष्यते ष्येते ष्यन्ते, व्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेषिधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २९३ षिधौ (fat) शास्त्रमाङ्गल्ययोः । २९२ षिधू वद्रपाणि । १ २ ३ १ २ ३ धातुरत्नाकर तृतीय भाग २९४ शुन्ध (शुन्ध) शुद्धौ । शोशुध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोशुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ६ शोशुधामास सतुः सुः सिथ सथुः स स सिव सिम शोधा शोधाम्बभूव । अशोशुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशोशुधिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ७ शोशुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशुधिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शोशुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ असेषिध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतंस्तन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेषिधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अतंस्तनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ सेषिधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेविधा विधामास । ८ ९ २९५ स्तन (स्तन्) शब्दे । तंस्तन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तंस्तन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तंस्तन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ तंस्तनामास सतुः सुः सिथ सथुः स स सिव सिम तंस्तनाञ्चक्रे तंस्तनाम्बभूव । ७ तंस्तनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तंस्तनिता " 'रौ रः, से साथे ध्वे, हे स्वहे स्महे । तंस्तनिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतंस्तनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #524 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 515 २९६ धन (धन्) शब्दे। २९८ चन (चन्) शब्दे। १ दंधन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चंचन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ दंधन्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। | २ चंचन्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ दंधन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चंचन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदंधन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचंचन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदधनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, | ५ अचंचनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, षि महि। ष्वहि, महि। ६ दंधनाचक्रे क्राते क्रिरे कृषे क्राथे कदवे के कवहे कमहे | ६ चंचनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे दंधनाम्बभूव दंधनामासा । चंचनाम्बभूव चंचनामास। ७ दंधनिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ चंचनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दंधनिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ८ चंचनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दंधनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ चंचनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अदंधनिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम ष्यध्वम. ष्ये | १० अचंचनिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि घ्यामहि। ष्यावहि ष्यामहि। २९७ ध्वन (ध्वन्) शब्दे। २९९ स्वन (स्वन्) शब्दे। १ दंध्वन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ संस्वन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दंध्वन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ संस्वन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दध्वन्यताम् येताम् यन्ताम, यस्व येथाम यध्वम यै यावहै | ३ संस्वन्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. ये यामहै। यावहै यामहै। ४ अदध्वन्यत येताम् यन्त, यथाः येथाम यध्वम ये यावहि | ४ असंस्वन्यत येताम् यन्त, यथा: येथाम् यध्वम. ये यावहि यामहि । यामहि । ५ अदध्वनिष्ट पाताम् षत, ष्ठाः षाथाम् इढवम ध्वम. षि | ५ असस्वनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम. षि ष्वहि, महि। वहि, महि। ६ दध्वनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कढवे के कवहे कमहे । ६ संस्वनाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | संस्वनाञ्चक्रे संस्वनामासा । दंध्वनाम्बभूव दंध्वनामासा ।। ७ दंध्वनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि. महि।। ७ संस्वनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दध्वनिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ संस्वनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दंध्वनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ संस्वनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ध्यामहे । ष्यामहे । १० अदंध्वनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असंस्वनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #525 -------------------------------------------------------------------------- ________________ 516 धातुरत्नाकर तृतीय भाग ३०० वन (वन्) शब्दे। १ ववनयते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। १ संसन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ वंवन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ संसन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वंवन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ संसन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अवंवन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असंसन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवंवनिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, षि ५ असंसनिष्ट षाताम षत, ष्ठाः षाथाम् इढवम् ध्वम्, षि प्वहि, प्महि। . ष्वहि, ष्महि। ६ वंवनाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, ६ संसनाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, वंवनाञ्चके वंवनामासा । संसनाञ्चके संसनामासा । ७ ववनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ संसनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ ववनिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वंवनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ संसनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ संसनिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अवंवनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे । ष्यावहि ष्यामहि। १० असंसनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ३०१ वन (वन्) भक्तौ। वन ३०० वद्रुपाणि। ष्यावहि ष्यामहि। ३०२ षन (सन्) भक्तौ। ३०३ कने (कन्) दीप्तिकान्तिगतिषु। १ सासायते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चंकन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चंकन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चंकन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ असासायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचंकनयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ असासायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचंकनिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम, षि वहि, महि। ष्वहि, महि। ६ सासायाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कवहे कृमहे ६ चंकनाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे सासायाम्बभूव सासायामास । ७ सासायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चंकनाम्बभूव चंकनामासा ।। महि। | ७ चकनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सासायिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चंकनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सासायिष्यते ध्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चंकनिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे. प्यामहे । ष्यामहे । १० असासायिष्यत ष्यताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचंकनिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम् ष्यध्वम, ध्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #526 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 517 ३०४ गुपौ (गुप्) रक्षणे। ३०६ धूप (धूप) संतापे। १ जोगुप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दोधूप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोगुप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ दोधूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोगुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ दोधूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजोगुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदोधूप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोगुपिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोधूपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ध्वहि, महि। वहि, महि। ६ जोगुपाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | ६ दोधूपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे जोगुपाञ्चक्रे जोगुपामासा। दोधूपाम्बभूव दोधूपामास । ७ जोगुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ दोधूपिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोगुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दोधूपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुपिष्यते प्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोधूपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजोगुपिष्यत ष्येताम् ष्यन्त, घ्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोधूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ध्यावहि ष्यामहि। ३०५ तपं (तप्) संतापे। ३०७ रप (रप्) व्यक्ते वचने। १ तातप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारपयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तातप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतातप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारप्यत येताम् यन्त, यथा; येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातपिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ५ अरारपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि ष्वहि, ष्वहि, महि। महि। ६ तातपामास सतुः सुः सिथ सथुः स स सिव सिम | ६ रारपामास सतुः सुः सिथ सथुः स स सिव सिम तातपाञ्चक्रे तातपाम्बभूव । रारपाम्बभूव रारपाञ्चक्रे । ७ तातपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ रारपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तातपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रारपिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ९ तातपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे । ९ रारपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अतातपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अरारपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #527 -------------------------------------------------------------------------- ________________ 518 ३०८ लप (लप्) व्यक्ते वचने । १ लालप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालप्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अलालप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अलालपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे लालपाम्बभूव लालपामास । ७ लालपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालपिता" रौ रः से साधे ध्वे, हे स्वहे स्महे । ९ लालपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अलालपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३०९ जल्प (जल्प्) व्यक्ते वचने । १ जाजल्प्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजल्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजल्प्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अजाजल्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । षि ५ अजाजल्पिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्वहि ष्महि । ६ जाजल्पाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जाजल्पाम्बभूव जाजल्पामास । ७ जाजल्पिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजल्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजल्पिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजल्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१० जप (जप्) व्यक्ते वचने । १ जंजप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जंजप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जंजप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजंजप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजंजपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जंजपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे जंजपाम्बभूव जंजपामास । ७ जंजपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । जंजपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ जंजपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजंजपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३११ चप (चप्) सान्त्वने । १ चाचपूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। धातुरत्नाकर तृतीय भाग ४ अचाचप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचाचपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ - ६ चाचपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाचमाञ्चक्रे चाचपामास । ७ चाचपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाचपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाचपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 4 Page #528 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ३१२ षप (सप्) समवाये । 1 १ सासप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सासप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सासप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ३१४ चुप (चुप्) सन्दायां गतौ । चोचुप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोचुप्येत याताम् रन्, थाः याथाम् ध्वंम् य वहि महि | चोचुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ असासप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोचुप्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ असासपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अचोचुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोचपाम्बभूव चोपामास । ६ सासपाम्बभूव वतुः वुः, विथ वधु व व विव विम, सासपाञ्चक्रे सासपामास । ७ सासपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सासपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सासपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असासपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१३ सृप्लूं (सृप्) गतौ । १ सरीसृप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सरीसृप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सरीसृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ सरीसृपामास सतुः सुः सिथ सथुः स स सिव सिम सरीसृमाञ्चक्रे सरीसृपाम्बभूव । ७ सरीसृपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सरीसृपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सरीसृषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असरीसृपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ 519 ४ असरीसृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतोतुप्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असरीसृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । अतोतुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ७ चोचुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोचुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१५ तुप (तुप्) हिंसायाम् । १ तोतुप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तोतुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोतुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, २ यावहै यामहै। ६ तोतुपामास सतुः सुः सिथ सधुः स स सिव सिम तोतुपाम्बभूव तोतुपाञ्च । ७ तोतुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३१६ तुम्प (तुम्प्) हिंसायाम् । ३१५ तुप वद्रूपाणि । Page #529 -------------------------------------------------------------------------- ________________ 520 धातुरत्नाकर तृतीय भाग __ ३१७ त्रुप (त्रुप्) हिंसायाम्। ३२१ त्रुफ् (त्रुफ्) हिंसायाम्। १ तोत्रुप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोत्रुफ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोत्रुप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तोत्रुप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तोत्रुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तोत्रुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। ___यावहै यामहै। ४ अतोत्रुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतोत्रुफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोत्रुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अतोत्रुफिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। - | ष्वहि, महि। ६ तोत्रुपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ तोत्रुफाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तोत्रुपाञ्चके तोत्रुपामास । ___तोत्रुफाञ्चके तोत्रुफामास । ७ तोत्रुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ तोत्रुफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोत्रुपिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ तोत्रुफिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तोत्रुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तोत्रुफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतोत्रुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतोत्रुफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि। ष्यावहि ष्यामहि। ३ १८ त्रुम्प (त्रुम्प) हिंसायाम्। त्रुप ३१७ वद्रूपाणि। | ३२२ त्रुम्फ (त्रुम्फ्) हिंसायाम्। त्रुफ ३२१ वदूपाणि। ३१९ तुफ (तुफ्) हिंसायाम्। ३२३ वर्फ (वफ्) गतौ। १ तोतुफ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावफ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतुफ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ वावपर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तोतुझ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ वावर्फयताम येताम यन्ताम, यस्व येथाम् यध्वम.. ये यावहै यामहै। यावहै यामहै। ४ अतोतफयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहिं | अवावयत येताम यन्त यथाः येथाम यध्वम ये यावहि यामहि । यामहि । ५ अतोतुफिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ५ अवावर्फिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ६ तोतुफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ___ष्वहि, महि। तोतुफाम्बभूव तोतुफामास । | ६ वावाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ७ तोतुफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। वावर्फाम्बभूव वावर्फामास । ८ तोतुफिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ७ वावर्फिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ तोफिष्यते ष्यते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ८ वावर्फिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ध्यामहे । १० अतोतुफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ वावर्फिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । ३२० तुम्फ (तुम्फ) हिंसायाम्। तुफ ३१९ वद्रूपाणि। १० अवावर्फिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #530 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 521 ३२४ रफ (रफ्) गतौ। ३२६ कर्ब (क) गतौ। १ रारफ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारफ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाकयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चाकर्वयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरारफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकर्षयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अरारफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाकर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। _ष्वहि, महि। ६ रारफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाकर्बाञ्चक्रे क्राते क्रिरे कृषे काथे कृवे के कृवहे कृमहे रारफाम्बभूव रारफामास । चाकर्बाम्बभूव चाकर्बामास । ७ रारफषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाकबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रारफिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाकर्बिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाकर्बिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरारफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३२५ रफु (रम्प) गतौ। ३२७ खर्ब (ख) गतौ। १ रारम्फ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारम्पयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चाखयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ रारम्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अरारम्फ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाखयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अरारम्फिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि | ५ अचाखबिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ध्वहि, महि। ष्वहि, महि। | ६ चाखर्बाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, ६ रारम्फाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाखर्बाचक्रे चाखर्बामास । रारम्फाचक्रे रारम्फामास । ७ चाखबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारम्फिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रारम्फिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाखर्बिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्फिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ चाखर्बिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरारम्फिष्यत ष्येताम् ष्यन्त, घ्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अचाखबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। . Page #531 -------------------------------------------------------------------------- ________________ 522 ३२८ गर्ब (गर्व्) गतौ। १ जागयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जागर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजागयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अजागर्बिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि वहि ष्महि । ६ जागर्बामास सतुः सुः सिथ सथुः स स सिव सिम बम्बभूव जागर्बाञ्चक्रे । ७ जागबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागर्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागर्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजागर्विष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३२९ चर्ब (चर्म्) गतौ। १ चाखयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचर्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै या है । ७ चाचर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचर्बिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चाचर्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाचर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३३० तर्ब (तब्) गतौ। २ १ तातव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तातव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अतातयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतातर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ तातर्बाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, तातर्बाञ्चक्रे तातर्बामास । धातुरत्नाकर तृतीय भाग ७ तातविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि | ८ तातर्बिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तातर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतातर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि । ३३१ नर्ब (नब्) गतौ। नानर्ब्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानर्खेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | नानयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अनानंयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अनानर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । १ २ ४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अचाचार्बिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ६ चाचबाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाचर्बाम्बभूव चाचर्बामास । ३ ६ नानर्बामास सतुः सुः सिथ सधुः स स सिव सिम नानर्बाम्बभूव नानर्बाञ्चक्रे । ७ नानर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नानर्विता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ नानर्बिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #532 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 523 ३३२ पर्व (प) गतौ। ___३३४ शर्ब (श) गतौ। १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ शाशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ शाशयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शाशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। ___यावहै यामहै। ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाशयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशाशर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शाशर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ पापर्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाशर्बाम्बभूव शाशर्बामासा । पापर्बाचक्रे पापर्बामास । शाशर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पापर्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ पापर्बिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ शाशर्बिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शाशर्विष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशाशर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि । ३३३ बर्ब (ब) गतौ। __ ३३५ पर्व (स) गतौ। १ बाबर्बयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासर्बयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ बाबयत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबयताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै ३ सासयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अबाबत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाबर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असासर्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ___ष्वहि, महि। प्वहि, महि। ६ सासर्बामास सतुः सुः सिथ सथुः स स सिव सिम ६ बाबर्बामास सतुः सुः सिथ सथुः स स सिव सिम ___ सासर्बाम्बभूव सासर्बाञ्चक्रे । ___ बाबर्बाञ्चक्रे बाबर्बाम्बभूव । ७ सासबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ बाबर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ सासर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ बाबर्बिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ सासर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ९ बाबर्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ___ष्यामहे । ष्यामहे । १० असासर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबावर्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३३६ सर्ब (स) गतौ। ३३५ षर्ब वद्रूपाणि। Page #533 -------------------------------------------------------------------------- ________________ 524 धातुरत्नाकर तृतीय भाग ३३७ रिबु (रिम्ब्) गतौ। ३३९ कुबु (कुम्ब्) आच्छादने। १ रेरिम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ रेरिमर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुम्र्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रेरिम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चोकुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अरेरिम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अचोकुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अरेरिम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। वहि, ष्महि। ६ चोकुम्बामास सतुः सुः सिथ सथुः स स सिव सिम हरिप्वाम्बभव वतः वः, विथ वथुः व, व विव विम, | चोकम्बाञ्चक्रे चोकुम्बाम्बभूव । __ रेरिम्बाञ्चक्रे रेरिम्बामास । ७ चोकम्बिषीष्ट यास्ताम रन. : यास्थाम ध्वम य वहि. ७ रेरिम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रेरिम्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चोकुम्बिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिप्बिष्यते प्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ चोकुम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरेरिम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अचोकुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ३४० लुबु (लुम्ब्) अर्दने। ३३८ रबु (रम्ब्) गतौ। १ लोलुम्ब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारम्बयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ लोलुम्र्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रारयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लोलुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रारम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अलोलुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलोलुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरारम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि -वहि, महि। ष्वहि, महि। ६ लोलुम्बामास सतुः सुः सिथ सथुः स स सिव सिम ६ रारम्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलुम्बाञ्चक्रे लोलुम्बाम्बभूव ।। रारम्बाञ्चक्रे रारम्बामास । ७ लोलुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारम्बिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि। महि। ८ रारम्बिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ लोलुम्बिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलुम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे _ष्यामहे । ष्यामहे । १० अरारम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अलोलुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #534 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ३४१ तुबु (तुम्ब) अर्दने । १ तोतुम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुम्र्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ तोतुम्बामास सतुः सुः सिथ सथुः स स सिव सिम तोतुम्बाञ्चक्रे तोतुम्बाम्बभूव । ७ तोतुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुम्बिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुम्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ४ अतोतुम्ब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतोतुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । १० अतोतुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३४१ चुबु (चुम्ब्) वक्रसंयोगे । १ चोचुम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोचुम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचोचुम्ब्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचोचुम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुम्बामास सतुः सुः सिथ सथुः स स सिव सिम चोचुम्बाञ्चक्रे चोचुम्बाम्बभूव । ७ चोचुम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुम्बिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । १ चोचुम्बिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचोचुम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३४३ सृभू (सृभ्) हिंसायाम् । १ सरीसृभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सरीसृर्ध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सरीसृभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ असरीसृभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असरीसृभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ सरीसृभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सरीसृभाञ्चक्रे सरीसृभामास । सरीसृभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सरीसृभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सरीसृभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असरीसृभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३४४ सृम्भू (सृम्भ) हिंसायाम् । ३४३ सृभू वद्रूपाणि । ३४५ त्रिभू (स्त्रिभ्) हिंसायाम् । १ सेस्त्रिभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ स्त्रियैत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ सेस्त्रिभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। 525 ७ ४ असेस्त्रिभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेस्त्रिभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ सेस्त्रिभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, त्रिभाञ्चक्रे सेखिभामास । ७ सेस्त्रिभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेस्त्रिभिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सेस्त्रिभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेस्त्रिभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #535 -------------------------------------------------------------------------- ________________ 526 धातुरत्नाकर तृतीय भाग ३४६ पिाभू (सिम्भ) हिंसायाम्। ३४८ शुम्भ (शुम्भ) भाषणे च। १ सेषिभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेषिर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शोशुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सेषिभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ शोशुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असेषिभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशोशुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असेषिभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, ष्महि। | ६ शोशुभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ सेषिभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शोशभाजके शोशभामास । सेषिभाञ्चके सेषिभामास । |७ शोशुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ सेषिभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ सेषिभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ शोशुभिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेषिभिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ शोशुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असेषिभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अशोशुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३४७ भर्भ (भ) हिंसायाम्। ३४९ यभ (यम्) मैथुने। १ बाभर्भयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ यायभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभयंत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ यायर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ यायभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अबाभयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अयायभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभर्भिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, षि | ५ अयायभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, ष्महि। ६ बाभर्धामास सतुः सुः सिथ सथुः स स सिव सिम | ६ यायभाञ्चक्रे क्राते क्रिरे कृषे काथे कदवे के कवहे कमहे बाभर्भाञ्चक्रे बाभर्भाम्बभूव । यायभाम्बभूव यायभामास । . ७ बाभर्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ यायभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाभर्भिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ।८ यायभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ बाभर्भिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ९ यायभिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ___ष्यामहे । ष्यामहे । १० अबाभर्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयायभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #536 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 527 ३५० जभ (जभ्) मैथुने तत्रगर्वार्थे। ३५२ छमू (छम्) अदने। १ जञ्जभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चंछम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जञ्जयंत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ चंछम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जञ्जभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चंछम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अजञ्जभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचंछम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजञ्जभिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | . | ५ अचंछमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, महि। __ष्वहि, महि। ६ जञ्जभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे । ६ चंछमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे चंछमाम्बभूव चंछमामास । जञ्जभाम्बभूव जञ्जभामास । ७ जञ्जभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चंछमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जञ्जभिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । । ८ चंछमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जञ्जभिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चंछमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजञ्जभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अचंछमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। ३५३ जमू (जम्) अदने। ३५१ चमू (चम्) अदने। १ जंजम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चंचम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जंजम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चंचम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जंजम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चंचम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचंचम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अजंजम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचंचमिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ५ अजंजमिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम. षि प्वहि, महि। ष्वहि, महि। ६ चंचमाञ्चक्र क्राते क्रिरे कृषे क्राथे कृत्वे के कृवहे कृमहे | ६ जंजमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृभहे चंचमाम्बभूव चंचमामास । जंजमाञ्चके जंजमामास । ७ चंचमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वग य वहि, महि।। ७ जंजमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चंचमिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ८ जंजमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंचमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जंजमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अचंचमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजंजमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #537 -------------------------------------------------------------------------- ________________ 528 ३५४ झमू (झम्) अदने । १ जंझम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जंझम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जंझम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यैया है ४ अजंझम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । ५ अजंझमिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ जंझमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, कृमहे जंझमाञ्चक्रे जंझमामास । ७ जंझमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जंझमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जंझमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजंझमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३५५ जिमू (जिम्) अदने । १ जेजिम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजिम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेजिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ३५६ क्रमू (क्रम्) पादविक्षेपे । १ चंक्रम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंक्रम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चंक्रम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचंक्रम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचंक्रमिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ चंक्रमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चंक्रमाम्बभूव चंक्रमामास । ७ चंक्रमिषीष्ट यास्ताम् रन्. ष्ठाः यास्थाम् ध्वम् य वहि, महि । चंक्रमिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ चंक्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंक्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ३५७ यमूं (यम्) उपरमे । अनुस्वारे | यंयम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । यंयम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | यंयम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अयंयम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अजेजिम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयंयमिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ५ अजेजिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेजिमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जेजिमाम्बभूव जेजिमामास । ७ जेजिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेजिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेजिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेजिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ७ ८ ९ यावहै ६ ययमाभास सतुः सुः सिथ सथुः स स सिव सम यंयमाञ्चक्रे यंयमाम्बभूव । यंयमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । यंयमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । यंयमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयंयमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे यम्यम्यते इ० । Page #538 -------------------------------------------------------------------------- ________________ 529 यडन्तप्रक्रिया (भ्वादिगण) ___३५८ स्यमू (स्यम्) शब्दे। ३६० षम् (सम्) वैकव्ये। १ सेसिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तस्तम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेसिम्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ सेसिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ संसम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ असेसिम्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि | ४ असंसम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अससिमिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि | ५ अससामष्ट षाताम् षत, ष्ठाः षाथाम् इदवम ध्वम षि वहि, महि। ष्वहि, महि। ६ सेसिमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ संसमाचके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे सेसिमाम्बभूव सेसिमामास ।। तंतमामास संसमाम्बभूव । ७ सेसिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। | ७ संसमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सेसिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ संसमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेसिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ संसमिष्यते येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असंसमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० असेसिमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३६१ ष्टम( स्तम्) वैकव्ये। ३५९ णमं (नम्) प्रह्मत्वे। १ नम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ तस्तम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नंनम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ तंस्तम्येत याताम् रन, था: याथाम ध्वम. य वहि महि। ३ ननम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ तंस्तम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अनंनम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतंस्तम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनंनमिष्ट षाताम् षत, ष्ठा: षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अस्तिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि महि। ष्वहि, महि। ६ नंनमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ स्तिमामास सतुः सुः सिथ सथुः स स सिव सिम नंनमाञ्चके नंनमामास । तंतमाञ्चक्रे तंस्तमाम्बभूव । ७ नंनमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ स्तिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नंनमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ स्तिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नंनमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ स्तिमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अननमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अस्तिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #539 -------------------------------------------------------------------------- ________________ 530 धातुरत्नाकर तृतीय भाग ३६२ द्रम (द्रम्) गतौ। ३६४ मीमृ (मीम्) गतौ। १ दंद्रम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमीमयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दंद्रम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मेमीम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दंद्रम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मेमीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदंद्रमयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अमेमीम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदंद्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अमेमोमिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि महि। ___ष्वहि, महि। ६ दंद्रमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ मेमीमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे दंद्रमाम्बभूव दंद्रमामास । मेमीमाम्बभूव मेमीमामास । ७ दंद्रमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ मेमोमिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ दंद्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ मेमीमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ दंद्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मेमीमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदंद्रमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमेमीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___३६३ हम्म (हम्म्) गतौ। ३६५ गम्यूँ (गम्) गतौ। १ जहम्म्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जंगम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे २ जंहायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जंगम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जंहम्म्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये 3 जंगमयताम येताम यन्ताम, यस्व येथाम यध्वम..यै यावहै यावहै यामहै। यामहै। ४ अजंहम्मयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ | ४ अजंगम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजंहम्मिष्ट पाताम् पत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यहि, महि। ५ अजंगमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ जंहम्मामास सतः सः सिथ सथः स स सिव सिम | -वाह, माहा तंतमाशके जंहम्माम्बभूव । | ६ जंगमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ जंहम्मिषीष्ट यास्ताम् रन, ठा: यास्थाम ध्वम य वहि. महि।। जंगमाञ्चके जंगमामास । ८ जंहम्मिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । | ७ जंगमिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ९ जंहम्मिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ८ जंगमिता" रौरः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे । ९ जंगमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजंहम्मिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । प्यावहि ष्यामहि। १० अजंगमिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये अत्रमुरतोनुनासिकस्येत्यत्रानुनासिकजातिपरिग्रहादतोऽनुनासिकान ।। ष्यावहि ष्यामहि। त्वे पूर्वस्य मुरन्त। यलव सानुनासिका निरनुनासिकाश्च तत्र सानुनासिकपक्षे। Page #540 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 531 महि। ३६६ हय (हय्) क्लान्तौ च। ३६८ मव्य (मव्य) बन्धने। वययोर्निरनुनासिकत्वे। १ जंहय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामव्ययते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जंहय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामव्ययेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जंहय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मामव्ययताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अजंहय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामव्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजंहयिष्ट षाताम् षत, ष्ठाः षाथाम् इढवम् ध्वम, ढवम षि | ५ अमामव्यिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्वहि, ष्महि। षि ष्वहि, महि। ६ जंहयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ मामव्याम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जंहयाचके जंहयामास । मामव्याञ्चके मामव्यामास । ७ जंहयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, | ७ मामव्यिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। | ८ मामव्यिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जंहयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जहयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ मामव्यिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजंहयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। तयोश्च सानुनासिकत्वेऽनुस्वारजात्याश्रयणात्। निरनुनासिकपक्षे जाहय्यते। एवं सर्वत्रापि। ___ मयूयते। ३६७ हर्य (ह) क्लान्तौ च। ३६९ सूर्य (सूर्य) ईर्ष्यार्थः। १ जाहयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ सोसूय॒यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाहयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ सोसूय॒येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाहयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ सोसूर्ययताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजाहयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असोसूय॒यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाहयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ असोसयिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ जाहर्यामास सतुः सुः सिथ सथुः स स सिव सिम | ६ सोसाशके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ जाहर्याञ्चक्रे जाहर्याम्बभूव । ___ सोसूाम्बभूव सोसूामास । ७ जाहयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ सोसयिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम् दवम् य वहि महि। ८ जाहर्यिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सोसूयिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहर्यिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सोसूयिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाहयिष्यत ष्येताम् ष्यन्त, व्यथा: ष्येथाम् ष्यध्वम्, ष्ये १० असोयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि! महि। Page #541 -------------------------------------------------------------------------- ________________ 532 धातुरत्नाकर तृतीय भाग ३७० शुच्यै (शुच्य्) अभिषवे। ३७२ त्सर (त्सर) छागतौ। १ शोशुच्य्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ तात्सर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशुच्य्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तात्सर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशुच्य्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तात्सर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोशुच्य्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अतात्सर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशुच्यिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अर्तात्सरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ शोशुच्याञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ तात्सराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___ शोशुच्याम्बभूव शोशुच्यामास । तात्सराञ्चके तात्सरामास । ७ शोशुच्यिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य | ७ तात्सरिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि वहि महि। महि। ८ शोशयिता"रौर से साथे ध्वे. हे स्वहे स्महे । ८ तात्सरिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ९ शोशुच्यिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ तात्सरिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशुच्यिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतात्सरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___३७१ चुच्यै (चुच्य) अभिषवे। ३७३ क्मर (क्मर) हुर्छने। १ चोचुच्य्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चाक्मर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोचुच्य्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाक्पर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोचुच्य्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाक्मयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोचुच्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाक्मयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोचुच्यिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ढ्वम् | ५ अचाक्मरिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् __षि ष्वहि, महि। | -षि ष्वहि, महि। ६ चोचुच्याम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चाक्मराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ चोचुच्याञ्चक्रे चोचुच्यामास । चाक्मराम्बभूव चाक्मरामास । ७ चोचुच्यिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य ७ चाक्मरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। वहि महि। ८ चोचुच्यिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाक्मरिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ९ चोचयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १ चाक्मरिष्यते येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ध्ये व्यावहे ध्यामहे । __ष्यामहे । १० अचोचुच्यिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अचाक्मरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #542 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ३७४ बभ्र (बभ्र) गतौ। १ बाबभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाबभ्रयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ बाबभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। बावभ्राम्बभूव बाबभ्रामास । ७ बाबभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि ४ अबाबभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचंचूर्यत येताम् यन्त, वथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबाबभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । अचंचूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ बाबाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ चंचूरामास सतुः सुः सिथ सथुः स स सिव सिम चंचूराञ्चक्रे चंचूराम्बभूव । ७ चंचूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । महि । ८ बाबनिता" रौ र:. से साथ ध्वे, हे स्वहे स्महे । ९ बावनिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबाबनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७५ मभ्र (मभ्रू) गतौ । १ मामभ्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामभ्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामभ्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अमामभ्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ मामभ्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामभ्राञ्चक्रे मामभ्रामास । ७ मामभ्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ मामभ्रिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामभ्रिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामभ्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७६ चर (चर्) भक्षणे च । १ चंचूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंचूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ चंचूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। 533 ५ अमामभ्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ५ ८ चंचूरिता" रौरः, से साधे ध्वे, हे स्वहे स्महे । ९ चंचूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ! १० अचंचूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७७ धोरृ (धोर्) गतेश्चातुर्ये । २ १ दोघोर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोघोर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोघोर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अदोघोर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोधोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ दोघोरामास सतुः सुः सिथ सथुः स स सिव सिम दोघोराञ्च दोघोराम्बभूव । ७ दोधोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ दोधोरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोघोरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे याम | १० अदोघोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #543 -------------------------------------------------------------------------- ________________ 534 ३७८ खोर (खोर) गतेः प्रतीघाते । १ चोखोयते येते यन्ते, यसे येथे यध्ये, ये थावहे यामहे । २ चोखोर्येत याताम् रन् थाः याथाम् ध्वम् य वहि महि । ३ चोखो यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै यम है। ४ अचोखोर्यंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ग्रामहि । अचोखोरिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ चोखोरामास सतुः सुः सिथ सथुः स स सिव सिम चोखोराञ्चक्रे चोखोराम्बभूव ! ७ चोखोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चोखोरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोखोरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोखोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३७९ दल (दल्) विशरणे । लस्यानुनासिकत्वे । १ दंदल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ददयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दंदल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ५ ४ अदंदलँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदंदलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दम् षि प्वहि ष्महि । ६ दंदलामास सतुः सुः सिथ सथुः स स सिव सिम दंदलाञ्चक्रे दंदलाम्बभूव । ७ दंदलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ ददलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ दंदलिष्यते ष्येते ष्यन्ते ष्यसे प्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । ष्ये १० अदंदलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । निरनुनासिकत्वे दादल्यते इ० । धातुरत्नाकर तृतीय भाग ३८० त्रिफला (फल) विशरणे । १ पंफुल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पंफुल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पंफुल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। अपंफुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपंफुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पंफुलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे पंफुलाम्बभूव पंफुलामास । ७ पंफुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पंफुलिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पंफुलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपंफुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ३८१ मील (मील) निमेषणे । १ २ मेमील्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमील्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेमील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अमेमील्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमेमीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ मेमीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमीलाञ्चक्रे मेमीलामास । ७ मेमीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ मेमीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमीलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #544 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 535 ३८२ श्मील् (श्मील) निमेषणे। ३८४ क्ष्मील (क्ष्मील) निमेषणे। १ शेश्मील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामह। चेक्ष्मीलयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शेश्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेक्ष्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शश्मील्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये ३ चेक्ष्मीलयताम येताम् यन्ताम, यस्व येथाम यध्वम.. ये यावहै यामहै। यावहै यामहै। ४ अशेश्मील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्ष्मीलयत येतान यत, यथा; येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अशेश्मीलिष्ट षाताम् षत, ठा: पाथाम् ड्ढवम् ध्वम्, ढ्वम् | ५ अचेक्ष्मीलिष्ट षाताम षत, ष्ठाः षाथाम डढवम ध्वम. ढवम पि ष्वहि, महि। षि ष्वहि, महि। ६ शेश्मालामास सतुः सुः सिथ सथुः स स सिव सिम चेक्ष्मीलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शेश्मीलाञ्चक्रे शेश्मीलाम्बभूव । चेक्ष्मीलाम्बभूव चेक्ष्मीलामास । ७ शेश्मीलिषीष्ट यास्ताम् रन्, ठा; यास्थाम् ध्वम् ढ्वम् य । ७ चेक्ष्मीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। वहि महि। ८ शेश्मीलिता" रौ र:. से साथे ध्वे, हे स्वहे स्महे ।। ८ चेक्ष्मीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्मीलिष्यते प्यते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ चेक्ष्मीलिष्यते ध्येते ष्यन्ते, ष्यसे येथे ध्यध्वे, ष्ये ष्यावह ध्यामहे । ध्यामहे । १० अशेश्मीलिप्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचेक्ष्मीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। प्यावहि ष्यामहि। २८३ स्मील (स्मील्) निमेषणे। ३८५ पील (पील्) प्रतिष्टम्भे। १ सेस्मील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ पेपील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेस्मील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पेपील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सेस्पील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ पेपील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असेस्मील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेपील्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ असेस्मीलिष्ट षाताम् पत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् ५ अपेपोलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्बम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ सेस्मीलामास सतुः सुः सिथ सथुः स स सिव सिम ६ पेपीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेस्मीलाके सेस्मीलाम्बभूव । - पेपीलाञ्चक्रे पेपीलामास । ७ सेस्मीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य ७ पेपीलिषीष्ट यास्ताम् रन्, ष्ठा; यास्थाम् ध्वम् दवम् य वहि वहि महि। ८ सेस्मीलिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ पेपीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेस्मीलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ पेपीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असेस्मीलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपेपीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। महि। Page #545 -------------------------------------------------------------------------- ________________ 536 धातुरत्नाकर तृतीय भाग ३८६ णील (नील) वर्णे। ३८८ कील (कील्) बन्धने। १ नेनील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेकील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चेकील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेकील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अनेनील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेकील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् | ५ अचेकीलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ नेनीलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेकीलामास सतुः सुः सिथ सथुः स स सिव सिम नेनीलाम्बभूव नेनीलामास । चेकीलाञ्चक्रे चेकीलाम्बभूव । ७ नेनीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ चेकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ नेनीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ चेकीलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नेनीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेकीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ज्यामहे । ष्यामहे । १० अनेनीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेकीलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३८७ शील (शील्) समाधौ। ३८९ कूल (कूल्) आवरणे। १ शेशील्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शेशील्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चोकूल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शेशील्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोकल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., ये यावहै यामहै। यावहै यामहै। ४ अशेशील्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचोकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । अशेशीलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। __षि ष्वहि, महि। ६ शेशीलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चोकूलामास सतुः सुः सिथ सथुः स स सिव सिम शेशीलाञ्चक्रे शेशीलामास । चोकूलाञ्चक्रे चोकूलाम्बभूव । ७ शेशीलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ चोकूलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ शेशीलिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चोकूलिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे चोकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशेशीलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचोकूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। Page #546 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 537 महि। ३९० शूल (शूल्) रुजायाम्। ३९२ पूल (पूल्) संघाते। १ शोशूल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पोपूल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशूल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । २ पोपूल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशूल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पोपलयताम येताम यन्ताम, यस्व येथाम यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अशोशूल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोपलयत येताम यन्त, यथा; येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अशोशूलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अपोपूलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, ष्महि। ६ शोशूलाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ पोपूलामास सतुः सुः सिथ सथुः स स सिव सिम शोशूलाम्बभूव शोशूलामास ।। __पोपूलाञ्चक्रे पोपूलाम्बभूव । ७ शोशलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ पोलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। ८ शोशूलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ पोपूलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोशूलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पोपूलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपोपूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ३९१ तूल (तूल्) निष्कर्षे। ३९३ मूल (मूल्) प्रतिष्ठायाम्। १ तोतल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मोमूल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतूल्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। २ मोमूल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तीतूल्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै | ३ मोमूल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अतोतूल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमूल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतूलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् ५ अमोमूलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, महि। ६ तोतूलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ मोमूलामास सतुः सुः सिथ सथुः स स सिव सिम तोतूलाञ्चके तोतूलामास । मोमूलाञ्चक्रे मोमूलाम्बभूव । ७ मोमूलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि ७ तोतूलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम् य वहि | महि। महि। ८ मोमलिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ तोतूलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मोमलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ तोतूलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अमोमूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अतोतूलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। प्यावहि ष्यामहि। ३९४ फल (फल) निष्पत्तौ। त्रिफला ३८० वदूपाणि। Page #547 -------------------------------------------------------------------------- ________________ 538 ३९५ फुल्ल (फुल्ल्) विसकने । १ पोफुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोफुल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोफुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अपोफुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोफुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पोफुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोफुल्लाञ्चक्रे पोफुल्लामास । ७ पोफुल्लिषीष्ट यास्ताम् रन्, ष्टाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पोफुल्लिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पोफुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अपोफुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ३९६ चुल्ल (चुल्ल्) हावकरणे । १ चोचुल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोचुल्ल्येत याताम् रन्, थाः याथाम् ध्वन्, य वहि महि । ३ चोचुल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ३९८ पेलृ (पेल्) गतौ। १ पेपेल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ पेपेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचोचुल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अपेपेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पेपेलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पेपेलाम्बभूव पेपेलामास । ७ पेपेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि । पेपेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । पेपेलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपेपेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चोचुल्लाम्बभूव वतुः वुः, विथ वथुः व, व विव विम चोचुल्लाञ्चक्रे चोचुल्लामास । ७ चोचुल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ चोचुल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग ३९७ चिल्ल (चिल्लू) शैथिल्ये चा १ चेचिल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचिल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचिल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। १० अचोचुल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अचेचिल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोचुल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ ५ अचेचिल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ चेचिल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चेचिल्लाञ्चक्रे चेचिल्लामास । ७ चेचिल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चेचिल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेचिल्लिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेचिल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ ९ Page #548 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 539 ३९९ फेल (फेल) गतौ। ४०१ षेलू (सेल) गतौ। १ पेफेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १. सेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेफेल्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ सेषेल्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ३ पेफेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम,, यै | ३ सेपेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपेफेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असेषेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपेफेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ असेषेलिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्,। षि ष्वहि, महि। ६ सेपेलाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ६ पेफेलाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | सेषेलाञ्चक्रे सेषेलामास । पेफेलाञ्चके पेफेलामास । ७ सेषेलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् दवम्, ध्वम् य वहि, ७ पेफेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। | ८ सेषेलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ पेफेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ९ सेषेलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पेफेलिष्यते ष्येते ध्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । प्यामहे । | १० असेषेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपेफेलिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४०२ सेल (सेल्) गतौ। ४०० शेल (शेल्) गतौ। १ सेसेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेशेल्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | २ सेसेल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सेसेल्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम, यै २ शेशेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शेशेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यावहै यामहै। यावहै यामहै। ४ असेसेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशेशेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । ५ असेसेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अशेशेलिष्ट षाताम् षत, ष्ठा: षाथाम् इदवम् ध्वम्,। षि ष्वहि, महि। ६ शेशेलाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | ६ सेसेलाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे शेशेलाञ्चक्रे शेशेलामास । सेसेलाम्बभूव सेसेलामास । ७ शेशेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ सेसेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। ८ शेशेलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ सेसेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशेलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ सेसेलिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशेशेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असेसेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि घ्यामहि। ष्यावहि ष्यामहि। Page #549 -------------------------------------------------------------------------- ________________ 540 धातुरत्नाकर तृतीय भाग महि। ४०३ वेहू (वेल्) गतौ। ४०५ तिल (तिल्) गतौ। १ वेवेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ तेतिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेवेहल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ तेतिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ वेवेहल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ तेतिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवेवेहल्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अतेतिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवेवेलिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. ढवम षि | ५ अतेतिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, दवम् ष्वहि, महि। षि ष्वहि, महि। ६ वेवेलामास सुत सुः सुथ स्थुः स स सिव सिम वेवेहाल | ६ तातलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेतिलाशके तेतिलामास । वेवेलाम्बभूव । | ७ तेतिलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ढ्वम्, ध्वम् य ७ वेवेह्रिषीष्ट यास्ताम् रन्, ष्ठा; यास्थाम् ढ्वम्, ध्वम् य वहि, वहि, महि। ८ तेतिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सेसह्निता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ वेवेलिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे । ष्यामहे । १० अतेतिलिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये १० अवेवेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४०६ तिल्ल (तिल्ल्) गतौ। ४०४ सल (सल्) गतौ। लस्य सानुनासिकत्वे तत्र। | १ तेतिल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ संसलंयते येते यन्ते, यसे येथे यध्वे, ये यावहे गमहे। | २ तेतिल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ संसलयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ संसलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | | ३ तेतिल्लयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असंसलँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अतेतिल्ल्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असंसलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अतेतिल्लिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ संसलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ तेतिलाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे संसलाके संसलामास । तेतिलाम्बभूव तेतिलामास । ७ संसलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | | ७ तेतिल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि। वहि, महि। ८ संसलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ तेतिल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ संसलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ तेतिल्लिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असंसलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतेतिल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #550 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 541 ४०७ पल्ल (पल्ल) गतौ। तत्र निरनुनासिकत्वे। ४१० चेल (चेल्) चलने। १ पापल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चेचेल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेचेल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। पापल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेचेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। अपापल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अचेचेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपापल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचेचेलिष्ट षाताम् षत, टाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वाह, महि। ६ पापल्लाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चेचेलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापल्लाम्बभूव पापल्लामास । चेचेलाञ्चक्रे चेचेलामास । ७ पापल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चेचेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ चेचेलिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ९ पापल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेचेलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अपापल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचेचेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४०८ वेल्ल (वेल्ल्) गतौ। ४९१ केल (केल्) चलने। १ वेवेल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चेकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेवेल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चेकल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वेवेल्ल्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चेकलयताम येताम् यन्ताम, यस्व येथाम् यध्वम., यै ___ यावहै यामहै। यावहै यामहै। ४ अवेवेल्ल्य त येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अचेकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवेवेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अचेकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ वेवेलामास सतुः सुः सिथ सथुः स स सिव सिम वेवेल्लाञ्चके वेवेल्लाम्बभूव । ६ चेकलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ वेवेल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, चेकलाञ्चके चेकलामास । महि। ७ चेकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ वेवेल्लिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ वेवेल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे | ८ चेकलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ चेकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अवेवेल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यामहे । ! १० अचेकलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ४०९ वेल्ल (वेल्ल्)। ४०८ वेल्ल वदूपाणि। ष्यावहि ष्यामहि। Page #551 -------------------------------------------------------------------------- ________________ 542 ४१२ क्लृ (क्वेल) चलने । १ चेक्लेल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ चेक्लेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । ४ अचेक्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याहि यामहि । ५ अचेक्क्रेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । यै ६ चेक्रेलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे लाम्बभूव चेक्रेलामास । ७ चेक्वेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | ८ चेक्क्रेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्क्रेलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचेक्वेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, यावहि ष्यामहि । ४१३ खेल (खेल) चलने । १ चेखेल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ खेल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेखेल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचेखेल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेखेलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ चेखेलामात्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चेखेलाञ्चक्रे चेखेलाम्बभूव । ७ चेखेलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | ८ चेखेलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेखेलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अखेलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ४१४ स्खल (स्खल्) चलने । सानुनासिकत्वे । १ चंस्खल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चंस्खल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चंस्खल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अचंस्खल्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचंस्खलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ चंस्खलाञ्चक्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चंखलाम्बभूव चंस्खलामास । ७ चंस्खलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चंस्खलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंस्खलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचंस्खलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । निरनुनासिकत्वे तु चाखल्यते । ४१५ खल (खल्) चलने । तत्र सानुनासिकत्वे । चंखल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चंखल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चंखल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। १ २ ३ ४ अचंखल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचंखलिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ चंखलाम्बभूव वतुः वुः, वधु वथुः व व विव विम, चंखलाञ्चक्रे चंखलामास । ७ चंखलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | ८ चंखलिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चंखलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचखलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । निरनुनासिकत्वे चाखल्यते । Page #552 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 543 ४१६ श्वल (श्वल्) आशुगतौ। तत्र सानुनासिकत्वे। । ४१८ गल (गल्) अदने। तत्र सानुनासिकत्वे। १ शंश्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जंगलँयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शंश्व येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जंगल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंश्वलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ जंगलँयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यावहै यामहै। यामहै। ४ अशंश्वलयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अजंगलँयत येताम् यन्त, यथा; येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशंश्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् ५ अजंगलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि प्वहि, महि। षि ष्वहि, महि। ६ शंश्वलाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ जंगलाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शंश्वलाम्बभूव शंश्वलामास । __जंगलाम्बभूव जंगलामास । ७ शंश्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ जंगलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ शश्वलिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जंगलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शंश्वलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जंगलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशंश्वलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजंगलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। निरनुनासिकात्वे शाश्वल्यते। निरनुना सकत्वे तु जागल्यते। ४१७ श्वल्ल (श्वल्ल्) आशुगतौ। लकारद्वयस्य ४१९ चर्व (च) अदने। निरनुनासिकत्वे। १ चाचयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्वल्ल्य ते येते यन्ते, यसे येथे यध्वे, ये याबहे यामहे। २ चाचयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शाश्वल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाचयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ शाश्वल्ल्य ताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, यै । यावहै यामहै। यावहै यामहै। ४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशाश्वल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अचाचविष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् ५ अशाश्वल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् । षि ष्वहि, महि। षि ष्वहि, महि। ६ चाचर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ शाश्वलामास सतुः सुः सिथ मथुः स स सिव सिम | चाचर्वाञ्चके चाचर्वामास । शाश्वल्लाचक्रे शाश्वल्लाम्बभूव । ७ चाचर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ शाश्वल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ चाचर्विता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ८ शाश्वलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचर्विष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ९ शाश्वल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अचाचर्विष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाश्वल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यडोयकारस्य सानुनासिकत्वे राल्लकीति वकारलकि। सानुनासिकत्वे तु शंश्वलँलँयते। चाचर्यते इ०। M . Page #553 -------------------------------------------------------------------------- ________________ 544 धातुरत्नाकर तृतीय भाग ४२० पूर्व (पूर्व) पूरणे। ४२२ मर्व (म) पूरणे। १ पोपूर्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोपूर्वयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मामयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपूर्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै | ३ मामयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहै। यावहै यामहै। ४ अपोपूर्वयत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि ४ अमामयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमामर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अपोपूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ मामर्वाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ पोपूर्वाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | मामर्वाम्बभूव मामामास । पोपूर्वाञ्चके पोपूर्वामास । ७ मामर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ पोपूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। ८ मामर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पोपूर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोपूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ___ष्यामहे । १० अमामर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपोपूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४२३ पर्व (म) गतौ। मर्व ४२२ वदूपाणि यस्य यस्य सानुनासिकत्वे पोप॒र्यंते। सानुनासिकत्वे मार्यते इ०। ४२१ पर्व (प•) पूरणे। ४२४ धवु (धन्व्) गतौ। निरनुनासिकत्वे १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। वकारयकारयोः। २ पापर्वयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ दाधन्वयते येते यन्ते. यसे येथे यध्वे, ये यावहे यामहे। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ दाधन्वयेत याताम रन, था: याथाम ध्वम, य वहि महि। यामहै। ३ दाधव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अदाधव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | यामहि । षि ष्वहि, महि। ५ अदाधन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ६ पापर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | षि ष्वहि, महि। __ पापर्वाञ्चके पापर्वामास । ६ दाधन्वाञ्चके क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे ७ पापर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, दाधन्वाम्बभूव दाधन्वामास । महि। | ७ दाधन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ पापर्विता"रौर:. से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | 2 दाधन्विता"सैर से साथे ध्वे हे स्वहे स्महे । ष्यामहे । ९ दाधन्विष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अदाधन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यस्य सानुनासिकत्वे पापूयँते। ष्यावहि ष्यामहि। Page #554 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 545 ४२५ शव (शव्) गतौ। तत्र वकारस्यैव सानुनासिकत्वे। ४२७ खर्व (ख) दर्प। १ शंशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शंशयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाखक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशंशवँयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाखर्वयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशंशविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अचाखर्विष्ट षाताम षत. ष्ठाः पाथाम डढवम ध्वम. ढवम षि ष्वहि, महि। __षि ष्वहि, महि। ६ शंशवाञ्चक्र क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | चाखविभव वतः वः विथ वथ: व. व विव विम. शंशवाम्बभूव शंशवामास । चाखर्वाञ्चक्रे चाखर्वामास । ७ शंशविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चाखर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ शंशविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। | ८ चाखविता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ शंशविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाखर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे । १० अशंशविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अचाखर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यडो यकारस्यैव सानुनासिकत्वे वकास्योटि शाशौयँते। उभयो: __ष्यावहि ष्यामहि। सानुनासिकत्वे शंशौर्यते। उभयोर्निरनुनासिकत्वे शाशव्यते। यस्य सानुनासिकत्वपक्षे चार्खयँते इ० । ४२६ कर्व (क) दर्प। ४२८ गर्व (ग) दर्प। १ चाकर्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकयेत याताम् रन्, थाः याथाम् ध्वम. य वहि महि। २ जागयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाकव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै! ३ जागव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अचाकयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अजागयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाकर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ढवम् | ५ अजागर्विष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ चाकर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जागर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे चाकर्वाञ्चके चाकर्वामास । जागर्वाम्बभूव जागर्वामास । ७ चाकर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ जागर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ चाकर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। | ८ जागर्विता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जागर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __ष्यामहे । ष्यामहे । १० अचाकर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजागर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे चार्कयते इ० । यस्य सानुनासिकत्वपक्षे जागयते इ०। Page #555 -------------------------------------------------------------------------- ________________ 546 ४२९ ष्ठिव् (ष्ठिव्) निरसने । तिर्वाष्ठव इति पूर्वस्य तित्वे । १ चेक्षिव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षिव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्षिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १ तेष्ठिव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्ठिव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेष्ठिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेजीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतेष्ठिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेजीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि । ५ अतेष्ठिविष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् पिप्वहि ष्महि । ६ जेजीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे जीवाम्बभूव जेजीवामास । ६ तेष्ठिवामास सतुः सुः सिथ सथुः स स सिव सिम तेष्ठिवाञ्चक्रे तेष्ठिवाम्बभूव । ७ जेजीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ तेष्ठिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ जेजीविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ तेष्ठिविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठिविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ जेजीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्ठिविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १० अजेजीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येधाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्यानुसिकत्वे तोष्ठयूयँते टोष्ठयूयते । ४३० क्षिवू (क्षिव्) निरसने । यस्य सानुनासिकत्वपक्षे जोज्यूयँते । ४३२ पीव (पीव्) स्थौल्ये। ६ चेक्षिवाञ्चक्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चेक्षिवाम्बभूव चेक्षिवामासा | ७ चेक्षिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चेक्षिविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षिविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचेक्षिविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे चोक्ष्यूयँते इ० । ४३१ जीव (जीव्) प्राणधारणे । जेजीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेजीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। १ ४ अचेक्षिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अचेक्षिविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, वम् पि ष्वहि ष्महि । १ २ ३ पेपीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । पेपीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अपेपीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपीविष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् षष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ पेपीवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपीवाञ्चक्रे पेपीवामासा । ७ पेपीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । पेपीविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । पेपीविष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे पोप्यूयते । ८ ९ Page #556 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 547 महि। ४३३ मीव (मीव्) स्थौल्ये।। ४३५ नीव (नीव्) स्थौल्ये। १ मेमीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नेनीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमीव्येत याताम् रन, थाः याथाम ध्वम. य वहि महि। २ नेनीव्येत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ मेमीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ नेनीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमेमीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अनेनीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमेमीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अनेनीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। | षि ष्वहि, महि। ६ मेमीवाञ्चक्रे काते क्रिरे कृषे काथे कवे के कवहे कृमहे | ६ नेनीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे मेमीवाम्बभूव मेमीवामासा । नेनीवाम्बभूव नेनीवामासा । ७ सेमीविषीष्ट यास्ताम रन प्रा. यास्थाम ढवम. ध्वम य ७ नेनीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, वहि, महि। ८ मेमीविता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ नेनीविता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ मेमीविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ नेनीविष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अमेमीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे मोम्यूयँते इ० । यस्य सानुनासिकत्वपक्षे नोन्यूयँते। ४३४ तीव (तीव्) स्थौल्ये। ४३६ तू (तु) हिंसायाम्। तेतीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोतूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेतीव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तोतूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तेतीव्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै । ३ तोतूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। यामहै। ४ अतेतीव्यत येताम् यन्त, यथाः येथाम यध्वम ये यावहि | ४ अतोतूयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अतेतीविष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् ५ अतोतूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। षि ष्वहि, महि। ६ तेतीवामास सतुः सुः सिथ सथः स स सिव सिम | ६ तोतूर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेतीबानके तेतीवाम्बभूव । तोतूर्वाञ्चके तोतूळमासा । ७ तेतीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, ७ तोतूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि। महि। ८ तेतीविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ तोतूर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तेतीविष्यते येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ९ तोतूविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अतेतीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये । १० अतोतूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकात्वपक्षे तेत्यूयते इ० । यस्य सानुनासिकत्वपक्षे तोप्यते इ० । Page #557 -------------------------------------------------------------------------- ________________ 548 ४३७ थुर्व (थुर्व्) हिंसायाम् । १ तोथूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोथूव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोथूव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अतोथूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोथूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ तोथूर्वाम्बभूव वतुः वुः, विथ वधु व व विव विम, तोथूर्वाञ्चक्रे तोथूर्वामासा । ७ तोथूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तोथूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोथूर्विष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोथूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे तोथूर्यते इ० । ४३८ दुर्वै (दुर्व्) हिंसायाम्। १० अदोदूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे दोदूयते इ० । धातुरत्नाकर तृतीय भाग ४३९ धुर्वे (धूर्व) हिंसायाम् । १ दोधूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोधूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै है। ४ अदोधूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अदोधूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ दोधूर्वामास सतुः सुः सिथ सथुः स स सिव सिम दोधर्वाञ्च दोधर्वाम्बभूव । ७ दोघूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोधूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोधूर्विष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदोधूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ जोजूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोजूव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जोजूव्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। १ दोदूव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोदूव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोदूव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ ४ अदोदूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजोजूव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ अदोदूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । क्रे ६ जोजूर्वामास सतुः सुः सिथ सथुः स स सिव सिम जोर्वाम्बभूव जोजूर्वाञ्चक्रे । ६ दोदूर्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दोदूर्वाम्बभूव दोदूर्वामासा । ७ दोदूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ७ जोजूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूर्विता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दोदूर्विता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दोदूर्विष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ जोजूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वपक्षे जोर्जूयँते इ० । यस्य सानुनासिकत्वपक्षे दोधूयते इ० । ४४० जुर्वे (जुर्व्) हिंसायाम्। Page #558 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 549 ४४१ भर्व (भ) हिंसायाम्। ४४३ मुर्वै (मू) बन्धने। १ बाभयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मोमूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभर्वयेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। । ताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ बाभयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मोमूत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अबाभयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमूत येता य-त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अमोमूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि प्वहि, महि। षि ष्वहि, महि। ६ बाभर्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ मोमूर्वामास सतुः सुः सिथ सथुः स स सिव सिम बाभर्वाञ्चके बाभर्वाममास । ___मोमूर्वाञ्चक्रे मोमूर्वाम्बभूव । ७ बाभर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ मोमूर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ बाभर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ मोमूर्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वाभविष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ मोमूर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अबाभविष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये | १० अमोमूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे बाभर्यंत इ०। यस्य सानुनासिकत्वपक्षे मोमूर्यंते इ० । ४४२ शर्व (श) हिंसायाम्। ४४४ मव (मव्) बन्धने। वस्यैव सानुनासिकत्वे। १ शाशर्वयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। .. । १ ममव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशर्वयेत याताम् रन, था: याथाम् ध्वम्, य वहि महि।। २ मंमव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मंमव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शाशयताम् येताम् यन्ताम, यस्व येथाम् यध्वम्, यै यामहै। यावहै यामहै। ४ अमंमव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशाशयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ___ यामहि । ५ अमंमविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५ अशाशर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ष्वहि, ष्महि । पि ष्वहि, ष्महि ढवम् षि ष्वहि, महि। ६ मंगवामास सतुः सुः सिथ सथुः स स सिव सिम ६ शाशर्वाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे मंमवाम्बभूव मंमबाञ्चके। शाशर्वाम्बभूव शाशर्वामास । ७ मंमविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ७ शाशर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | महि। वहि, महि। ८ मंमविता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ शाशर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मंमविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शाशर्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । प्यामहे । १० अमंमविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाशर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये ष्यावहि ष्यामहि। घ्यावहि घ्यामहि। यस्यैव सानुनासिकत्वे ममूयते। उभयोः सानुनासिकत्वे मंमयते। यस्य सानुनासिकत्वपक्षे शाशर्यते। उभयोः निरनुनासिकत्वे मामव्यत। Page #559 -------------------------------------------------------------------------- ________________ 550 धातुरलाकर तृतीय भाग ४४५ गु (गु) उद्यमे। ४४७ मिवु (मिन्व) सेचने। १ जोगूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोगूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ मेमिन्व्येत याताम् रन्, था; याथाम् ध्वम्, य वहि महि। ३ जोग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मेमिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। यावहै यामहै। ४ अजोगवयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि | ४ अमेमिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अजोगूर्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | थाम डढवम ध्वम ढवम | ५ अमेमिन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् षि ष्वहि, महि। . षि ष्वहि, महि। ६ जोगर्वाम्बभव वतः वः विथ 'वथः व. व विव विम | ६ मेमिन्वामास सतुः सुः सिथ सथुः स स सिव सिम मेमिन्वाञ्चके मेमिन्वाम्बभूव । ___ जोगूर्वाञ्चके जोगूर्वाममास । ७ जोगर्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ मेमिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जोगर्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ मेमिन्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगर्विष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ध्ये व्यावहे | ९ मेमिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजोगूर्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये १० अमेमिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे जागूयते इ० । यस्य सानुसिकत्वपक्षे मेमिनू/ते इ० । ४४६ पिवु (पिन्व्) सेचने। ४४८ निवु (निन्व्) सेचने। १ पेपिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नेनिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेपिन्व्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ नेनिन्व्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पेपिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ नेनिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अपेपिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अनेनिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपेपिन्विष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, दवम् ५ अनेनिन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। ___षि ष्वहि, महि। ६ पेपिन्वाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ नेनिन्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपिन्वाम्बभूव पेपिन्वामास । नेनिन्वाञ्चके नेनिवामास । ७ पेपिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ नेनिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ पेपिन्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ नेनिन्विता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ पेपिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ नेनिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अपेपिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अनेनिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे पेपिनूयँते। __ यस्य सानुसिकत्वपक्षे नेनिनूयँते इ०। Page #560 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 551 ४४९ हिवु (हिन्व्) प्रीणने। ४५१ जिवु (जिन्व्) प्रीणने। १ जेहिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जेजिन्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहिन्व्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेजिन्व्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जेहिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जेजिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजेहिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेजिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजेहिन्विष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. ढवम | ५ अजेजिन्विष्ट षाताम् षत, ष्टाः षाथाम् ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। __षि ष्वहि, महि। ६ जेहिन्वाञ्चके नाते क्रिरे कषे काथे कढवे के कवहे कमहे । ६ जेजिन्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेहिन्वाम्बभूव जेहिन्वामास । जेजिन्वाञ्चके जेजिन्वामास । ७ जेहिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ | ७ जेजिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ जेहिन्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जेजिन्विता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जाजान्वष्यत ष्य होगात ९ जेजिन्विष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजेहिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अजेजिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वपक्षे जेहिनूयँते इ० । यस्य सानुनासिकत्वपक्षे जेजिनूयँते इ०। ४५० दिवु (दिन्व्) प्रीणने। ४५२ कश (कश्) शब्दे। १ देदिव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाकश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देदिव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि मा ३ देदिव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाकशयताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अदेदिव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदेदिन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अचाकशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि षि ष्वहि, ष्पहि। ष्वहि, महि। ६ देदिन्वामास सतुः सुः सिथ सथुः स स सिव सिम | देदिन्वाञ्चके देदिन्वाम्बभूव । ६ चाकशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ देदिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | चाकशाञ्चक्रे चाकशामास । " वहि, महि। | ७ चाकशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देदिन्विता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकशिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । । ९ देदिन्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ चाकशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ___ष्यामहे । १० अदेदिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाकशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुसिकत्वपक्षे देदिनूयँते इ० । Page #561 -------------------------------------------------------------------------- ________________ 552 ४५३ मिश (मिश) रोषे च । १ मेमिश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मेमिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेमिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै यावहै I ४ अमेमिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमेमिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ मेमिशामास सतुः सुः सिथ सथुः स स सिव सिम मेमिशाञ्चक्रे मेमिशाम्बभूव । ७ मेमिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मेमिशिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ मेमिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४५४ मश (मश्) रोषे च । १ मामाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मामाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ मामाशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामाशाञ्चक्रे मामाशामास । ७ मामाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामाशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि । ४५५ शश (शश्) प्लुतिगतौ । १ २ शाशश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । शाशश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाशश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अमामाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अनेनिश्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमामाशिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ५ ४ अशाशश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशाशशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाशशाञ्चक्रे शाशशामास । शाशशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाशशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ४५६ णिश (निश) समाधौ । १९ नेनिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । नेनिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। २ ५ धातुरत्नाकर तृतीय भाग ७ अनेनिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ नेनिशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे निशाम्बभूव निशामास । ७ नेनिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नेनिशिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ नेनिशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अनेनिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #562 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 553 ४५७ दृशं (दृश्) प्रेरणे। ४५९ घुष (घुष्) शब्दे। १ दरीदृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोघुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दरीदृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोघुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दरीदृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ जोघुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अदरीदृश्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अजोघुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदरीदृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजोघुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ दरीदृशामास सतुः सुः सिथ सथुः स स सिव सिम ६ जोघुषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दरीदशाशके दरीदृशाम्बभूव । जोघुषाञ्चक्रे जोघुषामास । ७ दरीदृशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जोषिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि, महि। महि। ८ जोघुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ दरीदृशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीदशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे | ९ जोघुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदरीदृशिष्यत ष्येताम् ष्यन्त, व्यथाः ध्येथाम ष्यध्वम, ध्ये | १० अजोघुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४५८ दंशं (दंश्) दंशने। ४६० चूष (चूष्) पाने। १ दन्दश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोचूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दन्दश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । | २ चोचूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दन्दश्यताम येताम यन्ताम. यस्व येथाम यध्वम.. यै यावहै | ३ चोचूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदन्दश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोचूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदन्दशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचोचूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ दन्दशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चोचूषाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे दन्दशाञ्चके दन्दशामास । चोचूषाम्बभूव चोचूषामास ।। ७ दन्दशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चोचूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दन्दशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ चोचूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दन्दशिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोचूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदन्दशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये | १० अचोचूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #563 -------------------------------------------------------------------------- ________________ 554 धातुरत्नाकर तृतीय भाग ४६१ तूष (तूष्) तुष्टौ। ४६३ लूष (लूए) स्तेये। १ तोतूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ लोलूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ लोलूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तोतूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ लोलूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतोतूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलोलूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ तोतूषामास सतुः सुः सिथ सथुः स स सिव सिम | ६ लोलूषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ तोतूषाञ्चके तोतूषाम्बभूव । लोलूषाम्बभूव लोलूषामास । ७ तोतूफ्षिीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। | ७ लोलूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोतषिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ८ लोलषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ९ तोतूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अतोतूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अलोलूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४६२ पूष् (पूष्) वृद्धौ। ४६४ मूष (मूष्) स्तेये। १ पोपुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मोमूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पोपूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मोमूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मोमूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अपोपूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपोपूषिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, षि ५ अमोमूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि । ष्वहि, महि। ६ पोपूषाञ्चके क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे | ६ मोमूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोपूषाम्बभूव पोपूषामास । ___मोमूषाञ्चक्रे मोमूषामास । ७ पोपूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मोमूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ मोमूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पोपूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ मोमूषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपोपूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अमोमूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #564 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 555 ४६५ घूष (सूष्) प्रसवे। ४६७ कष (कष्) हिंसायाम्। १ सोषूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सोषष्येत याताम रन, थाः याथाम ध्वम. य वहि महि। २ चाकष्येत याताम रन. था: याथाम ध्वम य वहि महि। ३ सोपूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । ३ चाकष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ असोषूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असोषूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाकषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ सोषूषामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चाकषाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे सोषूषाञ्चक्रे सोषूषाम्बभूव । __ चाकषाम्बभूव चाकषामास । ७ सोषूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाकषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सोषूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाकषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असोषूषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४६६ कृषं (कृष्) विलेखने। ४६८ शिष (शिष्) हिंसायाम्। १ चरीकृष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेशिष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चरीकष्येत याताम रन, था: याथाम ध्वम. य वहि महि। २ शेशिष्येत याताम रन, थाः याथाम ध्वम. य वहि महि। ३ चरीकृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्., यै ३ शेशिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचरीकृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशेशिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचरीकृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अशेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चरीकृषाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ शेशिवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चरीकृषाम्बभूव चरीकृषामास । शेशिषाञ्चके शेशिषामास । ७ चरीकृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शेशिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ चरीकृषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ९ शेशिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चरीकृषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अचरीकृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #565 -------------------------------------------------------------------------- ________________ 556 धातुरत्नाकर तृतीय भाग ४६९ जष (जष्) हिंसायाम्। ४७१ वष (वष्) हिंसायाम्। १ जाजष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाजष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाजष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ वावष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाजष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवावष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाजषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अवावषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ष्वहि, ष्महि। ६ जाजषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वावषामास सतः सः सिथ सथः स स सिव सिम जाजषाञ्चके जाजषामास । वावषाञ्चके वावषाम्बभूव । ७ जाजषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ वावषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाजषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ वावषिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे ।। ९ जाजषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वावषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाजषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४७० झष (झए) हिंसायाम्। ४७२ मघ (मष्) हिंसायाम्। १ जाझष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाझष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ मामध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जाझष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मामष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अजाझष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाझषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमामषिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। - ष्वहि, महि। ६ जाझषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ मामषामास सतुः सुः सिथ सथुः स स सिव सिम जाझषाम्बभूव जाझषामास । मामषाञ्चके मामषाम्बभूव । ७ जाझषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ मामषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाझषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ मामषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जाझषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मामषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाझषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #566 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 557 ४७३ मुष (मुष्) हिंसायाम्। ४७५ रिष (रिष्) हिंसायाम्। १ मोमुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ रेरिष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मोमुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रेरिष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मोमुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रेरिष्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमोमुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरेरिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अरेरिषिष्ट षाताम षत, ष्ठाः षाथाम डढवम ध्वम, षि ष्वहि. ध्वहि, महि। महि। ६ मोमुषामास सतुः सुः सिथ सथुः स स सिव सिम | ६ रेरिषामास सतुः सुः सिथ सथुः स स सिव सिम मोमुषाचक्रे मोमुषाम्बभूव । रेरिषाञ्चक्रे रेरिषाम्बभूव । ७ मोमुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ रेरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मोमुषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । । रेरिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रेरिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ध्ये व्यावहे ष्यामहे । ष्यामहे । १० अमोमुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अरेरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४७४ रुष (रुष्) हिंसायाम्। ४७६ यूष (यूए) हिंसायाम्। १ रोरुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ योयूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ योयूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ रोरुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ योयूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अरोरुष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | अयोयष्यत येताम यन्त. यथाः येथाम यध्वम ये यावहि यामहि । यामहि । ५ अरोरुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अयोयूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ रोरुषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे | ६ योयूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रोरुषाम्बभूव रोरुषामास । __ योयूषाचक्रे योयूषामास । ७ रोरुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ योयूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रोरुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ योयूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रोरुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ योयूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरोरुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयोयूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #567 -------------------------------------------------------------------------- ________________ 558 धातुरत्नाकर तृतीय भाग ४७७ जूष (जूष्) हिंसायाम्। ४७९ चष (चष्) हिंसायाम्। । यते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चाचष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोजूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चाचष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोजूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चाचष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजोजूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाचष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोजूषिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि | ५ अचाचषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ जोजूषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाचषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोजूषाम्बभूव जोजूषामास । चाचषाञ्चक्रे चाचषामास । ७ जोजूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चाचषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोजूषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चाचषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जोषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये व्यावहे | ९ चाचषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ____ष्यामहे । १० अजोषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम, ष्ये । १० अचाचषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४७८ शष (शष्) हिंसायाम्। ४८० वृषू (वृष्) हिंसायाम्। १ शाशष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वरीवृष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ शाशष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। | ४ अवरीवृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशाशष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवरीवृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि अशाशषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि | डा: पाथाम् ड्ढवम् ध्वम्, षि | _ष्वहि, महि। ष्वहि, महि। ६ वरीवृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ शाशषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वरीवृषाम्बभूव वरीवृषामास । शाशषाञ्चके शाशषामास । ७ वरीवृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाशषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शाशषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ वरीवृषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशषिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वरीवषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये व्यावहे प्यामहे । ष्यामहे । १० अशाशषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अवरीवृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ध्यावहि ष्यामहि। Page #568 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ४८१ भष (भष्) भर्त्सने । १ बाभष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बाभष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अवाभष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अबाभषिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ५ ६ बाभषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे बाभषाम्बभूव बाभषामास । ७ बाभषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बाभषिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ बाभविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाभविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८२ जिषू (जि) सेचने । १ जेजिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेजिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यावहै ३ जेजिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ६ जेजिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेजिषाञ्चक्रे जेजिषामास । ७ जेजिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेजिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेजिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजेजिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८३ विषू (विष) सेचने । १ वेविष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४८४ मिषू (मिष्) सेचने । मेमिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मेमिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेजिष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अमेमिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेजिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । अमेमिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ मेमिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे मेमिषाम्बभूव मेमिषामास । ७ मेमिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मेमिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ मेमिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 559 ४ अवेविष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अवेविषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ वेविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविषाञ्चक्रे वेविषामास । ७ वेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि | विषिता "रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ ९ वेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ Page #569 -------------------------------------------------------------------------- ________________ 560 ४८५ निषू (निष्) सेचने । १ नेनिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ नेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। T ४ अनेनिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अनिषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ ६ नेनिषामास सतुः सुः सिथ सथुः स स सिव सिम नेनिषाञ्चक्रे नेनिषाम्बभूव । ७ नेनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नेनिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नेनिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८६ पृषू (पृष्) सेचने । १ परीपृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ परीपृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ परीपृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अपरीपृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ५ अपरीपृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि १ २ ३ धातुरत्नाकर तृतीय भाग ४८८ मृषू (मृष्) सहने च । मरीमृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मरीमृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मरीमृष्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमरीमृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमरीमृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ मरीमृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे मरीमृषाम्बभूव मरीमृषामास । ७ मरीमृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मरीमृषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मरीमृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमरीमृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८९ श्रषू (श्रष्) दाहे । १ शेश्रिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेश्रिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शेनिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अश्रिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । प्वहि ष्महि । ६ परीपृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ६ अशेश्रिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि परपृषाम्बभूव परीषामास । ष्वहि ष्महि । ७ परीपृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ परीपृषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ परीपृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपरीपृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४८७ वृषू (वृष्) सेचने। वृषू ४८० वद्रूपाणि । ६ शेश्रिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेश्रिषाञ्चक्रे शेश्रिषामास । ७ शेश्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेश्रिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । 41 Page #570 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 561 ४९० श्लिषू (श्लिष्) दाहे। ४९२ प्लुषू (प्लुष्) दाहे। १ शेश्लिष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ पोप्लुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शेश्लिष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पोप्लुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शेश्लिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै | ३ पोप्लुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशेश्लिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोप्लुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशेश्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अपोप्लुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ष्वहि, महि। ६ शेश्लिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पोप्लुषाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शेश्लिषाञ्चक्रे शेश्लिषामास । पोप्लुषाम्बभूव पोप्लुषामास । ७ शेश्लिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पोप्लुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ पोप्लुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शेश्लिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पोप्लुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शेश्लिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे __ष्यामहे । प्यामहे । १० अपोप्लुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अश्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४९३ घृषू (घृष्) संहर्षे। ४९१ पुषू (प्रूष्) दाहे। १ जरीघष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पोपुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।। २ जरीघृष्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ पोपुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ जरीघृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ पोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावहै यामहै। यामहै। ४ अजरीघृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपोपुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजरीघृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपोषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहि, महि। वहि, महि। ६ जरीघृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे ६ पोपुषामास सतुः सुः सिथ सथुः स स सिव सिम जरीघृषाम्बभूव जरीघृषामास । पोप्रुषाञ्चक्रे पोपुषाम्बभूव । ७ जरीघृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पोपुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ पोपुषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जरीघृषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ पोपुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ जरीघृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपोप्रषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजरीघृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #571 -------------------------------------------------------------------------- ________________ 562 ४९४ हृषू (हृष्) अलीके। १ जरीहृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जरीहृष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जरीहृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अजरीहृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजरीहृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ि ष्वहि ष्महि । ६ जरीहृषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जरीहृषाञ्चक्रे जरीहृषामास । ७ जरीहृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीहषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जरीहृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीहृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४९५ पुष (पुष् पुष्टौ । १ पोपुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोपुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ पोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४९६ भूष (भूष) अलङ्कारे । १ बोभूष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बोभूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अबोभूष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अबोभूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ५ ६ बोभूषाम्बभूव वतुः वुः, विथ वधु व व विव विम, बोभूषाञ्चक्रे बोभूषामास । ७ बोभूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बोभूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोभूषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अबोभूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ४ अपोपुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ ५ अपोपुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पोपुषाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे पोपुषाम्बभूव पोपुषामास । ७ पोपुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पोपुषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पोपुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपोपुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४९७ तसु (स्) अलङ्कारे । तातंस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तातंस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तातंस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अतातंस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतातंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ६ तासाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तासाम्बभूव तातंसामास । ७ तातंसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तातंसिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ तातंसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अतातंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #572 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 563 ४९८ तुस (तुस्) शब्दे। ५०० हूस (ह्रस्) शब्दे। १ तोतुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाह्नस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतुस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जाह्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोतुस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ जालस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतोतुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजालस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अजाहसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, ष्महि। ष्वहि, महि। ६ तोतुसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | जालसाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, तोतुसाम्बभूव तोतुसामास । जाह्नसाइके जालसामास ।। ७ तोतुसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जाह्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोतुसिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाह्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतोतुसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजाहसिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४९९ ह्रस (ह्रस्) शब्द। ५०१ रस (रस्) शब्दे। १ जाहस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाह्रस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारस्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ जाह्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रारस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाह्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाह्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अरारसिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जाह्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रारसाञ्चके नाते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे जाह्रसाञ्चके जाह्रसामास । रारसाम्बभूव रारसामास । ७ जाहसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । सामिपी यास्ताम रन डा. यास्थाम ध्वम य वहि महि। ८ जाह्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रारसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ रारसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाह्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारसिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #573 -------------------------------------------------------------------------- ________________ 564 धातुरत्नाकर तृतीय भाग ५०२ लस (लस्) श्लेषणक्रीडनयोः। ५०४ हसे (हस्) हसने। १ लालस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जाहस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ लालस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जाहस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जाहस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अलालस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि , ४ अजाहस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । . ५ अलालसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजाहसिष्ट षाताम षत, ष्ठाः पाथाम इदवम् ध्वम, षि प्वहि, महि। ष्वहि, महि। ६ लालसामास सतुः सुः सिथ सथुः स स सिव सिम ६ जाहसाम्बभूव वतः वः, विथ वथः व, व विव विम, लालसाञ्चक्रे लालसाम्बभूव । जाहसाञ्चके जाहसामास । ७ लालसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ जाहसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ जाहसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ लालसिता" रौर:, से सांथे ध्वे, हे स्वहे स्महे । | ९ जाहसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लालसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अजाहसिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अलालसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५०५ पिस (पिस्) गतौ। ५०३ घस्लं (घस्) अदने। १ पेपिस्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। • १ जाघस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेपिस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जाघस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ पेपिस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ जाघस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। यामहै। ४ अपेपिस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाघस्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अपेपिसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि अजाघसिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहिमहि। प्वहि, महि। ६ पेपिसाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ जाघसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपिसाम्बभूव पेपिसामास । जाघसाञ्चके जाघसामास । ७ पेपिसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जाघसिपीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पेपिसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाघसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे ।। २ जाघसिष्यते ष्यते ध्यन्ते. ष्यसे येथे व्यध्वे ष्ये व्यावहे | ९ पेपिसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामह । ष्यामहे । १० अजाघसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अपेपिसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #574 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 565 ५०६ पेस (पेस्) गतौ। १ शाशस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपेस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पेपेस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशस्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै ३ पेपेस्यताम येताम यन्ताम. यस्व येथाम यध्वम..यै यावहै यावहै यामहै। यामहै। ४ अशाशस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेपेस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशाशसिष्ट पारम् यत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपेपेसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ध्वहि, महि। ष्वहि, महि। - | ६ शाशसामास सतुः सुः सिथ सथुः स स सिव सिम शाशसाञ्चके शाशसाम्बभूव । ६ पेपेसाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ७ शाशसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, पेपेसाम्बभूव पेपेसामास । महि। ७ पेपेसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | शाशसिता''रौ र.. से साथे ध्वे, हे स्वहे स्महे । ८ पेपेसिता"रौ र:, से साथे ध्वे. हे स्वहे स्महे । ९ शाशसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पेपेसिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे | ध्यामहे । ष्यामहे । १० अशाशसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेपेसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५०९ शंसू (शंस्) स्तुतौ च। ५०७ वेसृ (वेस्) गतौ। १ शाशस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेवेस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेवेस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ३ शाशस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वेवेस्यताम येताम यन्ताम. यस्व येथाम यध्वम यै यातहै। यावह यामह। यामहै। ४ अशाशस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अवेवेस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अशाशसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अवेवेसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ शाशसामास सतुः सुः सिथ सथः स स सिव सिम ष्वहि, महि। शाशसाञ्चक्रे शाशसाम्बभूव । ६ वेवेसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ शाशसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, वेवेसाञ्चके वेवेसामास । ७ वेवेसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ शाशसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ वेवेसिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ९ शाशसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ वेवेसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवेवेसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि । ष्यावहि ष्यामहि। ५०८ शसू (शस्) हिंसायाम्। महि। Page #575 -------------------------------------------------------------------------- ________________ 566 धातुरत्नाकर तृतीय भाग ५१० मिहं (मि) सेचने। ५१२ चह (चह्) कल्कने। १ मेमियते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाचहयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ मेमिहोत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाचह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमिहयताम येताम् यन्ताम, यस्व येथाम यध्वम. यै यावहै । ३ चाचह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यामहै। यावहै यामहै। ४ अमेमियत येताम् यन्त. यथाः येथाम यध्वम. ये यावहि ४ अचाचह्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि यामहि । यामहि । ५ अमेमिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अचाचहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ मेमिहाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चाचहाम्बभूव वतः वः, विथ वथः व, व विव विम, मेमिहाम्बभूव मेमिहामास । चाचहाचक्रे चाचहामास । ७ मेमिहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चाचहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ मेपिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाचहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमिहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाचहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अमेमिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाचहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। __ ५११ दहं (दह्) भस्मीकरणे। ५१३ रह (रह्) त्यागे। १ दादयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारहयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ दादह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दादह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, 2 यावहै यामहै। यामहै। ४ अदादह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदादहिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५-अरारहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि प्वहि, महि। ष्वहि, महि। ६ दादहामास सतुः सुः सिथ सथुः स स सिव सिम ६ रारहामास सतुः सुः सिथ सथुः स स सिव सिम दादहाञ्चक्रे दादहाम्बभूव । रारहाञ्चक्रे रारहाम्बभूव । ७ दादहिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् वम्, ध्वम् य वहि, महि। ७ रारहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ दादहिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ दादहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ८ रारहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रारहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । १० अदादहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । घ्यावहि ष्यामहि। १० अरारहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये दादा स्थाने दन्दइति। ष्यावहि ष्यामहि। Page #576 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 567 __ ५१४ रहु (रंह्) गतौ। ५१६ दृहु (दंह) वृद्धौ। १ रारंह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दरीदृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारंह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दरीदृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारंह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दरीदह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरारंह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अदरीदूंह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अरारंहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम, ढवम षि | ५ अदरीदृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ष्वहि, ष्महि। षि ष्वहि, महि। ६ रारंहाञ्चक्रे काते क्रिरे कृषे क्राथे कृढवे के कवहे कुमहे | ६ दरी,हाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारंहाम्बभूव रारहामास । दरीदंहाञ्चके दरीदेंहामास । ७ रारंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, | ७ दरीदंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। ८ रारंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ दरीदंहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीदंहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ रारंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । प्यामहे । १० अदरीदंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५१७ वृह (वृह्) वृद्धौ। ५१५ दृह (दृह्) वृद्धौ। १ दरीदृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । | १ वरीवृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । | २ वरीवृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दरीदृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ वरीवृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै ३ दरीदृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवरीवृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदरीदृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । ५ अवरीवृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अदरीदृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ वरीवृहामास सतुः सुः सिथ सथुः स स सिव सिम रोदृहामास सतुः सुः सिथ सथुः स स सिव सिम | वरीवृहाञ्चके वरीवृहाम्बभूव । दरीदृहाचक्रे दरीदृहाम्बभूव । | ७ वरीवृहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य ७ दरीदृहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। ८ वरीवृहिता"रौरः, से साथे ध्वे. हे स्वहे स्महे ।। ८ दरीदृहिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वरीवृहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ दरीदृहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ष्यामहे । ध्यामहे । १० अवरीवृहिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अदरीदृहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | प्यावहि ष्यामहि। ५१८ वृह (वृह) शब्दे। वृह ५१७ वद्रूपाणि। Page #577 -------------------------------------------------------------------------- ________________ 568 ५१९ वृहु (वृह) शब्दे च । १ ववीवृह्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ ववीवृंह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ ववीवृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अववीवृंहयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अववीवृंहिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, द्वम् षि ष्वहि ष्महि । ५ ६ ववीवृंहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे ववीवृंहाम्बभूव ववीवृंहामास । ७ ववीवृंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य ८ ववीवृंहिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ ववीवृंहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अववीवृंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ५२० तुह (तुह्) अर्दने । १ तोतुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अतोतुयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोतुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् ष्वहि ष्महि । ६ तोतुहामास सतुः सुः सिथ सथुः स स सिव सिम तोहाञ्चक्रे तो हाम्बभूव । ७ तोतुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तोतुहिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तोतुहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५२१ दृह (दुह्) अर्दने । १ दोदुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दोदुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोदुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। २ ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदोदुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोदुहाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, दोहाञ्चक्रे दोहामास । ७ दोदुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ दोदुहिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दोदुहिष्यते ष्येते ष्यन्ते ष्यमे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५२२ मह (मह) पूजायाम्। मामयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मामह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अमामयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अमामहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । १ २ ३ ८ ९ ६ मामहामास सतुः सुः सिथ सथुः स स सिव सिम मामहाञ्चक्रे मामहाम्बभूव । ७ मामहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । मामहिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । मामहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ये यावहि Page #578 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 569 ५२३ रक्ष (रक्ष्) पालने। ५२५ मुक्ष (मुक्ष्) संघाते। १ रारक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मोमुक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ मोमुख्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मोमुक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरारक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अमोमुक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अरारक्षिष्ट षाताम् षत, ष्ठाः पाथाम् इदवम् ध्वम्, दवम षि | ५ अमोमुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, दवम् ष्वहि, महि। षि ष्वहि, ष्महि। ६ रारक्षाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ मोमुक्षाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे रारक्षाम्बभूव रारक्षामास । मोमुक्षाम्बभूव मोमुक्षामास । ७ रारक्षिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मोमुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रारक्षिता" रौर:, से साथे ध्वे. हे स्वहे स्महे ।। | ८ मोमुक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रारक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मोमुक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरारक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमोमुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५२४ मक्ष (मक्ष) संघाते। ५२६ तक्षौ (तक्ष्) तनूकरणे। १ मामक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ तातक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मामत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ तातक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अमामक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतातक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमामक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अतातक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ मामक्षामास सतुः सुः सिथ सथुः स स सिव सिम | ६ तातक्षाम्बभव वतः वः, विथ वथः व, व विव विम, मामाक्षाञ्चक्रे मामक्षाम्बभूव । तातक्षाञ्चक्रे तातक्षामास । ७ मामक्षिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। | ७ तातक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामक्षिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ८ तातक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ मामक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तातक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अमामक्षिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतातक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #579 -------------------------------------------------------------------------- ________________ 570 धातुरत्नाकर तृतीय भाग ५२७ त्वक्षौ (त्वक्ष्) तनूकरणे। ५२९ वृक्ष (वृक्ष) गतौ। १ तात्वक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तरीतक्षयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तात्वक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तरीतृक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तात्वक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तरीवृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतात्वक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अतरीतृङ्ख्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अतात्वक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अतरीतृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। | ६ तरीवृक्षामास सतुः सुः सिथ सथुः स स सिव सिम ६ तात्वक्षामास सतुः सुः सिथ सथुः स स सिव सिम | तरीतृक्षाञ्चके तरीतृक्षाम्बभूव । तात्वाक्षाञ्चक्रे तात्वक्षाम्बभूव ।। ७ तरीतृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ तात्वक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तात्वक्षिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तरीतृक्षिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तात्वक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ तरीतक्षिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे १० अतात्वक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतरीतृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५२८ णिक्ष् (निक्ष्) चुम्बने। ५३० स्तृक्ष (स्तृक्ष) गतौ। १ नेनिष्क्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तरीस्तक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिक्ष्येत याताम् रन, था: याथाम ध्वम, य वहि महि। २ तरीस्तृक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नेनिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तरीस्तृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अनेनिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतरीस्तृक्ष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनेनिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, ढवम् । ५ अतरास्तृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। - षि ष्वहि, महि। ६ नेनिक्षाम्बभूव वतः वः, विथ वथः व. व विव विम | ६ तरीस्तृक्षाञ्चक्रे जाते क्रिरे कृषे काथे कृढवे के कवहे कमहे नेनिक्षाञ्चके नेनिक्षामास । तरीस्तृक्षाम्बभूव तरीस्तृक्षामास । ७ नेनिक्षिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। | ७ तरीस्तृक्षिपोष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ नेनिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तरीस्तृक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नेनिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तरीस्तक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ध्यामहे । ष्यामहे । १० अनेनिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतरीस्तृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #580 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ५३१ णक्ष (नक्ष) गतौ । १ नानक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ नानक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५३४ सूर्क्ष (सूर्क्ष) अनादरे । १ २ सोसूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सोसूर्क्षयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोसूर्भूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ असोसूर्क्षयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अनानक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५ असोसूर्क्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ नानक्षाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ६ सोसूञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे सोसूम्बभूव सोसूर्क्षामास । ७ सोसूक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सोसूर्क्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे या १० असोसूक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अनानक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । नानक्षाम्बभूव नानक्षामास । ७ नानक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नानक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५३२ वक्ष (वक्ष) रोषे । १ वावक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ वावक्षामास सतुः सुः सिथ सथुः स स सिव सिम वावक्षाञ्चक्रे वावक्षाम्बभूव । ७ वावक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५३२ त्वक्ष (त्वक्ष्) त्वचने । त्वक्षौ ५२७ वद्रूपाणि । 571 ५३५ काक्षु (काड्क्ष्) काङ्क्षायाम्। १ चाकाइक्ष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकाङ्क्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अचाकाक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकाङ्क्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ चाकाङ्क्षाम्बभूव वतुः वुः, विथ वधु: व, व विव विम, चाकाङ्क्षाञ्चक्रे चाकाङ्क्षामास । ७ चाकाङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकाङ्क्षिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । चाकाङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ १० अचाकाङ्क्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #581 -------------------------------------------------------------------------- ________________ 572 धातुरत्नाकर तृतीय भाग ५३६वाक्षु (वाझ्) काङ्क्षायाम्। ५३८ द्राक्षु (द्राक्ष) घोरवासिते च। १ वावाक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दाद्राक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावाक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ दाद्राक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ वावाक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ दाद्राक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अवावाक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदादाइक्ष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवावाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अदादाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ वावाझाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दाद्राक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावाक्षाञ्चक्रे वावाझामास । । दाद्राक्षाञ्चक्रे दाद्राक्षामास । ७ वावासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ दाद्रातिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ दाद्राङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वावाशिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । । ९ दादाशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ वावासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अदाद्रासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवावाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५३९ ध्राक्षु (ध्राइझ्) घोरवासिते च। ५३७ माक्षु (माझ्) काङ्क्षायाम्। | १ दाध्राक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामाइक्ष्यते यते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दायाश्येत याताम रन. था: याथाम ध्वम. य वहि महि। २ मामाइक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दाध्राक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मामाक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___यावहै यामहै। ४ अमामाइक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदाध्राक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि (षि ष्वहि, ष्महि । यामहि । ५ अमामाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अदाध्रासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, महि। ६ मामाक्षाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ दाध्राक्षाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे मामाङ्क्षाम्बभूव मामाङ्क्षामास । दाध्राझाम्बभूव दाध्राक्षामास । ७ मामाङ्खिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ दाध्रासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ मामाङ्क्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ दाध्रासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मामाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दाघ्रातिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे यामहे । ष्यामहे । १० अमामाशिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदाधाशिष्यत ष्येताम् ष्यन्त, घ्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। _ष्यावहि ष्यामहि। Page #582 -------------------------------------------------------------------------- ________________ यामहै। महि। यडन्तप्रक्रिया (भ्वादिगण) 573 ५४० ध्वाक्षु (ध्वाक्ष्) घोरवासिते च। ५४३ डीङ् (डी) विहायसां गतौ। १ दाध्वाक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ डेडीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दाध्वाक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ डेडीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ दाध्वाक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ डेडीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। ४ अदाध्वाक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अडेडीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अदाध्वाशिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, दवम् | ५ अडेडीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ दाध्वाइमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, [६ डेडीयाम्बभूव वत: वुः, विथ वथुः व, व विव विम, दाध्वाक्षाञ्चक्रे दाध्वाक्षामास । डेडीयाञ्चक्रे डेडीयामास । ७ दाध्वाङ्गिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ डेडीयिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ढवम, ध्वम् य वहि, महि। ८ दाध्वाङ्किता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ डेडीयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दाध्वाङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | . टेडीयिष्यते येते ष्यन्ते. ष्यसे येथे ष्यध्वे, ष्ये व्यावहे प्यामहे । ष्यामहे । १० अदाध्वाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अडेडीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५४१ गांङ् (गा) गतौ। मैं ३६ वदूपाणि। ५४४ कुंङ् (कु) शब्दे। ५४२ मिङ् (स्मि) ईषद्धसने। १ चोकूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सेष्मीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सेष्पीयेत याताम् रन्थाः याथाम् ध्वम्, य वहि महि। ३ चोकूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ सेष्मीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । यामहै। यामहै। ४ अचोकूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ असेष्मीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । अचोकूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ असेष्मीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि प्वहि, महि। ६ चोकूयाञ्चके क्राते क्रिरे कृषे काथे कृवे के कृवहे कृमहे ६ सेष्मीयामास सतुः सुः सिथ सथुः स स सिव सिम ___ चोकूयाम्बभूव चोकूयामास । सेष्मीयाके सेष्मीयाम्बभूव । | ७ चोकूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ सेष्मीयिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। | ८ चोकूयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ सेष्मीयिता"रौर:,से साथे ध्वे, हे स्वहे स्महे । ९ सेष्मीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ चोकूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे । ष्यामहे । १० असेष्मीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचोकूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #583 -------------------------------------------------------------------------- ________________ 574 ५४५ गुंङ् (गु) शब्दे । १ जोगूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जोगूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अजोगूयत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ये यावहि ५ अजोगूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । - ६ जोगूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, या जोगूयामास । ७ जोगूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोगूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जोगूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोगूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५४६ घुंङ् (घु) शब्दे । १ जोघूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जोघूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ८ जोधूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोघूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ष्ये १० अजोघूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । ५४७ डुंङ् (ङ) शब्दे । १ ञो यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोडूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोडू यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। धातुरत्नाकर तृतीय भाग ४ अञोडूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अञोडूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ५४८ च्युङ् (च्यु) गतौ । २ १ चोच्यूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोच्यूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोच्यूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अजोघूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोच्यूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचोच्यूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ अजोघूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ५ ६ जोघूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे घूयाम्बभूव जोघूयामास । ७ जोघूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ६ जोडूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोडूयाच जोडूयामास । ७ जोडूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोडूयिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ जोडूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोडूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चोचयूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोच्यूयाम्बभूव चोच्यूयामास । ७ चोच्यूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चोच्यूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्यूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ये १० अचोच्यूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #584 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण) ५४९ ज्युङ् (ज्यु) गतौ । १ जोज्यूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोज्यूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जोज्यूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यै यावहै ४ अजोज्यूयत येताम् यन्त, यथा: येथाम् यध्वम्, यामहि । ५ अजोज्यूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ जोज्यूयामास सतुः सुः सिथ सधुः स स सिव सिम जोज्यूयाम्बभूव । ७ जोज्यूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोज्यूयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोज्यूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोज्यूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ये यावहि ५५० जुङ् (जु) गतौ। १ जोजूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोजूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जोजूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोजूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ जोजूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोयामास । ७ जोजूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूयिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जोजूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोजयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 575 ५५१ म्रुङ् (प्रु) गतौ । १ पोप्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोप्रूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोप्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोश्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोप्रूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ पोप्रूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोय पोयामास । ७ पोप्रूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ पोयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोप्रूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपोयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५२ प्लुंङ् (प्लु) गतौ । १ २ पोप्लूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पोप्लूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पोप्लूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोप्लूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोप्लूयिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ पोप्लूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पोप्लूयाम्बभूव पोप्लूयामास । ७ पोप्लूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ पोप्लूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पोप्लूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपोप्लूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #585 -------------------------------------------------------------------------- ________________ 576 ५५३ संरू (रु) रोषणे च । १ रोरूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | १३ रोरूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अरोरूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरोरूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । - ५ ६ रोरूयामास सतुः सुः सिथ सधुः स स सिव सिम रोरूयाञ्चक्रे रोरूयाम्बभूव । ७ रोरूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ रोरूयिता" रौ से साधे ध्वे, हे स्वहे स्महे । र:, ९ रोरूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे व्यामहे । १० अरोरूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५४ पूङ् (पू) पवने। १ पोपूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पोपूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोपूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। यावहै 1 ४ अपोपूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ पोपूयिता" रौर से साथे ध्वे, हे स्वहे स्महे । ९ पोपूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये घ्याव ष्यामहे । १० अपोपूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ५५५ मूङ् (मू) बन्धने । १ मोमूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अमोमूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपोपूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पोपूयाम्बभूव वतुः वुः, विथ वधु व व विव विम, पोपूया पोपूयामास । ७ पोपूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ धातुरत्नाकर तृतीय भाग अमोमूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ मोमूयामास सतुः सुः सिथ सथुः स स सिव सिम मोमयाञ्चक्रे मोमूयाम्बभूव । ७ मोमूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ मोमूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ मोमूयिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अमोमूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५५६ धृङ् (धृ) अविध्वंसने। देध्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । देध्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । देवीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अदेनीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ २ ३ ५ अदेघ्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ देवीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे याम्बभूव देयामास । देवीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ देवीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देवीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदेवीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । N Page #586 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 577 ५५७ मेंङ् (मे) प्रतिदाने। ५६० श्यैङ् (श्यै) गतौ। १ मेमीयते यते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शाश्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मेमीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शाश्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमेमीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अशाश्यायत येताम यन्त, यथाः येथाम यध्वम. ये यावहि यामहि । यामहि । ५ अमेमीयिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ५ अशाश्यायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् ६ मेमीयामास सतः सः सिथ सथः स स सिव सिम | षि ष्वहि, महि। मेमीयाम्बभूव मेमीयाञ्चके। | ६ शाश्यायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ मेमीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | शाश्यायाञ्चके शाश्यायामास । वहि, महि। ७ शाश्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम, ध्वम् य ८ मेमोयिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । वहि, महि। ९ मेमीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शाश्यायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ शाश्यायिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अमेमीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अशाश्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५५८ दैङ् (दे) पालने। दांम् ७ वद्रूपाणि। ष्यावहि ष्यामहि। . ५५९ 3ङ् (त्रै) पालने। ५६१ प्यैङ् (प्यै) वृद्धौ। १ तात्रायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पाप्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तात्रायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पाप्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तात्रायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ पाप्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतात्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपाप्यायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतात्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अपाप्यायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। षि ष्वहि, महि। ६ तात्रायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पाप्यायाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे तात्रायाचक्रे तात्रायामास । पाप्यायाम्बभूव पाप्यायामास । ७ तात्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ पाप्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। वहि, महि। ८ तात्रायिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ पाप्यायिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तात्रायिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पाप्यायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतात्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपाप्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #587 -------------------------------------------------------------------------- ________________ 578 ५६२ वकुङ् (वक्) कौटिल्ये । १ वावड्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावड्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावड्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५६४ शीकृङ् (शीक्) सेचने । शेशीक यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शेशीक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शेशीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अशेशीक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अवावङ्किष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि स्वहि ष्महि । अशेशीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ शेशीकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेशीकाञ्चक्रे शेशीकामास । ७ शेशीकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेशीकिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ शेशीकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अशेशीकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अवावड्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ वावङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे वावङ्काम्बभूव वावङ्कामास । ७ वावङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ५६३ मकुङ् (मक्) मण्डने । १ मामक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामड्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ मामङ्कामास सतुः सुः सिथ सथुः स स सिव सिम मामङ्काम्बभूव मामङ्काञ्चक्रे । ७ मामङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ माङ्किता" "" #: र:, से साधे ध्वे, हे स्वहे स्महे । ९ मामङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ज्यामहे । ४ अमामडक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अलोलोक्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अमामङ्किष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अलोलोकिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि "ष्वहि ष्महि । ६ लोलोकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलोकाञ्चक्रे लोलोकामास । १० अमामङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ५६५ लोकृङ् (लोक्) दर्शने । २ १ लोलोक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लोलोक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहिं महि | ३ लोलोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ७ लोलोकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलोकिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लोलोकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलोकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #588 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 579 महि। ५६६ श्लोकङ् (श्लोक्) संघाते। ५६८ धेकृङ् (ध्रेक्) शब्दोत्साहे। १ शोश्लोक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ देप्रेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोश्लोक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ दे क्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ देऽक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अशोश्लोक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ४ अदेछेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशोश्लोकिष्ट षाताम् षत, ष्ठाः षाधाम इदवम् ध्वम, षि | ५ अदेनेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ___ष्वहि, महि। ६ शोश्लोकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दे काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शोश्लोकाञ्चक्रे शोश्लोकामास । देधेकाम्बभूव देऽकामास । ७ शोश्लोकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ दे किाषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देऽकिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शोश्लोकिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। | ९ दे किष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ शोश्लोकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदेब्रेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अशोश्लोकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम् । ष्यावहि ष्यामहि। प्ये ष्यावहि ष्यामहि। ५६९ रेकङ् (रेक्) शङ्कायाम्। ५६७ द्रेकृङ् (द्रेक्) शब्दोत्साहे। | १ रेरेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देद्रेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रेरेक्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ देदेक्येत याताम रन था: याथाम ध्वम. य वहि महि। ३ रेरेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ देद्रेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अरेरेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदेद्रेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ___ यामहि । यामहि । ५ अरेरेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ५ अदेद्रेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | महि। वहि, महि। ६ रेरेकामास सतुः सुः सिथ सथुः स स सिव सिम ६ देद्रेकाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | रेरेकाञ्चके रेरेकाम्बभूव । देद्रेकाम्बभूव देद्रेकामास । | ७ रेरेकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ देनेकिाषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देनेकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । " | ८ रेरेकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देनेकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रेरेकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये प्यावहे ष्यामहे । ___ष्यामहे । १० अदेद्रेकिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरेरेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #589 -------------------------------------------------------------------------- ________________ 580 धातुरत्नाकर तृतीय भाग ५७० शकुङ् (शङ्क्) शङ्कायाम्। ५७२ कुकि (कुक्) आदाने। १ शाशक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोकुक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चोकुक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोकुक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___ यावहै यामहै। ४ अशाशक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अचोकुक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशाशकिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचोकुकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। - __ष्वहि, महि। ६ शाशकामास सतुः सुः सिथ सथुः स स सिव सिम ६ चोकुकामास सतुः सुः सिथ सथुः स स सिव सिम शाशकाञ्चके शाशकाम्बभूव ।। चोकुकाञ्चक्रे चोकुकाम्बभूव । ७ शाशकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चोकुकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। _महि। ८ शाशइकिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ चोककिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशकिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोककिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, | १० अचोकुकिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५७१ ककि (कक्) लौल्ये। ५७३ वृकि (वृक्) आदाने। १ चाकक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। चाकक्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। २ वरीवृक्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ चाकक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वरीवृक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाकक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवरीवृक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाककिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अवरीवृकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाककाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वरीवकाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चाककाञ्चके चाककामास । वरीवकाम्बभूव वरीवकामास । ७ चाककिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ वरीवकिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम् य वहि, महि। महि। ८ चाककिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ८ वरीवृकिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चाककिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | । ९ वरीवृकिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ___ष्यामहे । १० अचाककिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवरीवृकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #590 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ५७४ चकि (चक्) तृप्तिप्रतीघातयोः । १ चाचक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चाचक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । ४ अचाचक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाचकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, - षि ष्वहि ष्महि । ६ चाचकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाचकाञ्चक्रे चाचकामास । ७ चाचकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाचकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ चाकङ्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकङ्काञ्चक्रे चाकङ्कामास । ७ चाकङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकङ्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकङ्किष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५७६ श्वकुङ् (श्वक्) गतौ । १ शाश्वङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाश्वङ्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शाश्वङ्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अशाश्वङ्क्यत येताम् रान्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वङ्किष्ट षाताम् षत, छाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 581 ६ शाश्वङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे शाश्वङ्काम्बभूव शाश्वङ्कामास । ७ शाश्वङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५७७ त्रकुङ् (त्रक्) गतौ । तात्रङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । तात्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । १ २ ३ ५७५ ककुङ् (कक्) गतौ। १ चाकङ्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकङ्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकङ्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अचाकड्क्यत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अतात्रङ्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ष ष्वहि ष्महि । ५ अचाकङ्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तात्रङ्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे तात्रङ्काम्बभूव तात्रङ्कामास । ७ तात्रङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तात्रङ्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ४ अतात्रक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ९ तात्रङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ये १० अतात्रङ्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #591 -------------------------------------------------------------------------- ________________ 582 धातुरत्नाकर तृतीय भाग ५७८ श्रकुङ् (श्रङ्क्) गतौ। ५८० ढौकङ् (ढौक्) गतौ। १ शाश्रइक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ डोढौक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्रब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ डोढौक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाश्रड्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ डोढौक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाश्रक्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ अडोढोक्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । | ५ अडोढौकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अशाश्रङ्किष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | ष्वहि, महि। प्वहि, ष्महि। | ६ डोढौकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ शाश्रङ्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, डोढौकाञ्चके डोढौकामास । शाश्रङ्काञ्चक्रे शाश्रङ्कामास ।। ७ डोढौकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाश्रतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शाश्रडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ डोढौकिता" रौ रः, से साथे ध्वे, हे स्वहे स्म ९ शाङ्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ डोढौकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाश्रतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अडोढौकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५७९ श्लुकुङ् (श्लङ्क) गतौ। ५८१ नौकङ् (त्रौक्) गतौ। १ शाश्लक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ तोत्रौक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्लड़क्येत याताम रन, था: याथाम ध्वम, य वहि महि। | २ तोत्रौक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शालदम्यताम येताम यन्ताम यस्व शाम यम ३ तोत्रौक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अशाश्लक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ ४ अतोत्रौक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अशाश्लङ्किष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. षि | ५ अतोत्रोकिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि प्वहि, महि। वहि, महि। ६ शाश्लङ्काञ्चके क्राते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे ६ तोत्रौकाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे शाश्लङ्काम्बभूव शाश्लङ्कामास । तोत्रौकाम्बभूव तोत्रौकामास । ७ शाश्लङ्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ ता | ७ तोत्रौकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शाश्लड़िता" रौर: से साथे ध्वे, हे स्वहे स्महे । ।८ तोत्रौकिता" रौ रः, से साथे ध्वे. हे स्वहे स्महे । ९ शाश्लशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तोत्रौकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्य ष्यावहे ष्यामहे । ष्यामहे । १० अशाश्लङ्किषात ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० । १० अतोत्रौकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि। ष्यावहि ष्यामहि। Page #592 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ५८२ ष्वष्कि (ध्वषक्) गतौ । १ षाष्वष्क्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ षाष्वष्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ षाष्वष्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अषाष्वष्क्त येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अषाष्वष्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ षाष्वष्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षाष्वष्काञ्चक्रे षाष्वष्कामास । ७ षाष्वष्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ षाष्वष्किता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ षाष्वष्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अषाष्वष्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ५८३ वस्कि (वस्क्) गतौ । १ वावस्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ वावस्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावस्क्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अवावस्क्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अतिक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावस्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अतेतिकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेतिकामास सतुः सुः सिथ सथुः स स सिव सिम तेतिकाञ्चक्रे तेतिकाम्बभू । ७ तेतिकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेतिकिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतिकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतिकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ वावस्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वावस्काम्बभूव वावस्कामास । ७ वावस्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावस्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावस्किष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावस्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 583 ५८४ मस्कि (मस्क्) गतौ । मामस्वयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । मामस्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामस्क्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अभामस्वयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमामस्किष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ ६ मामस्काञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे मामस्काम्बभूव मामस्कामास । ७ मामस्किषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामस्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामस्किष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामस्किष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५८ तिकि (तिक्) गतौ । १ तेतिक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तेतिक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेतिक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। Page #593 -------------------------------------------------------------------------- ________________ 584 धातुरत्नाकर तृतीय भाग ५८६ टिकि (टिक्) गतौ। ५८८ सेकृङ् (सेक्) गतौ। १ टेटिक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सेसेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ टेटिक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ सेसेक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ टेटिक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सेसेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अटेटिक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असेसेक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अटेटिकिष्ट घाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. षि ५ असेसेकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ टेटिकाचक्रे क्राते क्रिरे कृषे क्राथे कदवे के कृवहे कृमहे | ६ सेसेकामास सतुः सुः सिथ सथुः स स सिव सिम टेटिकाम्बभूव टेटिकामास । सेसेकाञ्चके सेसेकाम्बभूव । ७ टेटिकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ सेसेकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ टेटिकिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ सेसेकिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ टेटिकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ सेसेकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ज्यामहे । ___ष्यामहे । १० अटेटिकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ध्ये | १० असेसेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ५८७ टीकृङ् (टीक्) गतौ! ५८९ स्रकृङ् (स्रेक्) गतौ। १ टेटीक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। हो । १ सेस्रेक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ २ टेटीक्येत याताम रन, था: याथाम ध्वम, य वहि महि। २ सेस्रेक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ टेटीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । ३ सेस्रेक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अटेटीक्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ असस्रक्यत यताम् यन्त, यथाः यथाम् यः यामहि । यामहि । ५ अटेटीकिष्ट षाताम् षत, ष्ठाः षाथाम इदवम् ध्वम, षि । ५. असेस्रकिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, महि। ६ टेटीकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ सेस्रेकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, टेटीकाञ्चक्रे टेटीकामास । सेस्रेकाञ्चक्रे सेस्रेकामास । ७ टेटीकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ सेस्रेकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ टेटीकिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । । ८ सेस्रेकिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टेटीकिष्यते ष्येत ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सेस्रेकिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अटेटीकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असेस्रेकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #594 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ५९० रघुङ् (रड्य्) गतौ । १ रारध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ४ अरारड्ध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरारङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ रारङ्घाम्बभव वतुः वुः, विथ वथुः व, व विव विमू रारङ्खाञ्चक्रे रारङ्ग्रामास । ७ रारविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारङ्गिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रारङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अरारङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९१ लघुङ् (लड्य्) गतौ । लघु ८९ वद्रूपाणि । ५९२ वघुङ् (वड्य्) गत्याक्षापे । १ वावड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवावसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ वावङ्घाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावमाञ्चक्रे वावङ्वामास । ७ वावड्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावड्डित्ता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावङ्गिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ अमामय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । 585 ५९३ मघुङ् (मड्य्) कैतवे च । मामय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मामच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ मामाङ्खामाव वतुः वुः, विथ वथुः व, व विव विम, मामङ्घाञ्चक्रे मामङ्घाम्बभूव । अमामद्धिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ मामविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मामड्डिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ १ २ ३ ९ मामङ्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५९४ राघृङ् (राघ्) सामर्थ्ये। राराध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । राराध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । राराध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अराराध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अराराधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ ८ ९ ६ राराघाम्बभूव वतुः वुः, विथ वधु व व विव विम, राराघाञ्चक्रे राराघामास । राराधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । राराधिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । राराधिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अराराधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #595 -------------------------------------------------------------------------- ________________ 586 धातुरलाकर तृतीय भाग महि। ५९५ लाघृङ् (लाघ्) सामर्थ्ये। ५९७ श्लाघृङ् ( श्लाघ्) कत्यने। १ लालाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्लाघ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालाघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शाश्लाघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ शाश्लाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यानहै। यावहै यामहै। ४ अलालाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाश्लाध्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलालाघिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशाश्लाधिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ लालाघाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ शाश्लाघामास सतुः सुः सिथ सथुः स स सिव सिम लालाघाचक्रे लालाघामास । शाश्लाघाम्बभूव शाश्लाघाञ्चके । ७ लालाधिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम य वहि. ७ शाश्लाघिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शाश्लाधिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ लालाधिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । । ९ शाश्लाषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ लालाघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अशाश्लाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अलालाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्ये घ्यावहि ष्यामहि । ष्यावहि ष्यामहि। ५९८ श्लोचङ् (श्लोच्) दर्शने। ५९६ द्राघृङ् (द्राघ्) आयासे च। | १ शोश्लोच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दाद्राध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ शोश्लोच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्राध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोच्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै ३ दाद्राध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावहै यामहै। यामहै। ४ अशोश्लोच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ४ अदाद्राध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहि यामहि । यामहि । ५ अशोश्लोचिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अदादाघिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि डढवम ध्वम विष्वहि, महि। ष्वहि, महि। ६ शोश्लोचामास सतुः सुः सिथ सथुः स स सिव सिम ६ दाद्राघाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | शोश्लोचाम्बभूव शोश्लोचाचक्रे । दादाघाञ्चक्रे दादाघामास । ७ शोश्लोचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ दादाघिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दादाघिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शोश्लोचिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ दादाघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शोश्लोचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अदादाघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये । १० अशोश्लोचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वमा. ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #596 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 587 ५९९ षचि (सच्) सेचने। ६०१ कचि (कच्) बन्धने। १ सासच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चाकच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यस्व यथाम् यध्वम्, य | ३ चाकच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असासच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असासचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि अचाकचिष्ट षाताम षत. ष्ठाः षाथाम डढवम ध्वम, षि ध्वहि, महि। ष्वहि, महि। ६ सासचाञ्चक्र क्रात क्रिरे कृष क्राथे कृढ्वे के कृवहे कृमह | ६ चाकचाम्बभूव वतः वः, विथ वथुः व, व विव विम, सासचाम्बभूव सासचामास। चाकचाञ्चक्रे चाकचामास । ७ सासचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चाकचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ सासचिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। . सानियते येतेयले यसोय येण्यावहे |८ चाकचिता' रो रः, से साथ ध्व, हे स्वह स्महे । | ९ चाकचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० असासचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाकचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि घ्यामहि। ष्यावहि ष्यामहि। ६०० शचि (शच्) व्यक्तायां वाचि। ६०२ कचुङ् (क) दीप्तौ च। शाशच्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। | १ चाकञ्च्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाकञ्च्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाकञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाशच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशाशचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, - यम् | ५ अचाकञ्चिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि प्वहि, महि। ___ष्वहि, महि। ६ शाशचामास सतुः सुः सिथ सथुः स स सिव सिम | 11 | ६ चाकञ्चामास सतुः सुः सिथ सथुः स स सिव सिम शाशचाच शाशचाम्बभूव। चाकञ्चाशके चाकचाम्बभूव। ७ शाशचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाकज्ञिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शाशचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। | ८ चाकञ्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । २ शाशचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाकशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ___ष्यामहे । __ष्यामहे । १० अशाशचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | व्य | १० अचाकञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #597 -------------------------------------------------------------------------- ________________ 588 ६०३ श्वचि (श्वच्) गतौ । १ शाश्वच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्वच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ शाश्वच्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशाश्वच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाश्वचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्वचाञ्चक्रे शाश्वचामास । ७ शाश्वचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वचिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०४ श्वचुङ् (श्वञ्च्) गतौ । १ शाश्वञ्च्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्वञ्च्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाश्वञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ६ शाश्वञ्चाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह शाश्वञ्चाम्बभूव शाश्वञ्चाञ्चक्रे । ७ शाश्वञ्चिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वञ्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वञ्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अशाश्वञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वञ्चिष्टषाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ५ ६०५ वर्चि (वर्च्) दीप्तौ । १ वावच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावर्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अवावच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावर्चिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वावर्चाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमह वावर्चाम्बभूव वावर्चामास । ७ वावर्चिषीष्ट यास्ताम् रन्, ष्ठाः ८ वावर्चिता" रौ रः, से साथे यास्थाम् ध्वम् य वहि, महि । हे स्वहे स्महे । ९ वावर्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अवावर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०६ मचि (मच्) कल्कने । मञ्च ९९ वद्रूपाणि । ६०७ मुचुङ् (मुञ्च) कल्कने । मोमुञ्च्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मोमुञ्च्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | मोमुञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अमोमुञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमोमुञ्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ धातुरत्नाकर तृतीय भाग ६ मोमुञ्चामास सतुः सुः सिथ सथुः स स सिव सिम मोमुञ्चाम्बभूव मोमुञ्चाञ्चक्रे । ७ मोमुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुञ्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुञ्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमोमुञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #598 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 589 ६०८ मचुङ् (मञ्च) धारणोच्छ्रायपूजनेषु च। ६१० ष्टुचि (स्तुच्) प्रसादे। १ मामञ्च्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तोष्टुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामञ्च्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ तोष्टुचुयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मामञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तोष्टुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। यावहै यामहै। ४ अमामञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अताष्ट्रचयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अमामञ्चिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अतोष्टुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मामञ्चामास सतुः सुः सिथ सथुः स स सिव सिम | ६ तोष्टुचाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे मामञ्जाञ्चके मामझाम्बभूव। तोष्टुचाम्बभूव तोष्टुचामास ।। ७ मामञ्चिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ तोष्टुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामञ्चिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । । तोष्टचिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ मामञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ तोष्टचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावह ष्यामहे । ष्यामहे । १० अमामञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अतोष्टुचिष्यत ष्येताम् ष्यन्त, ष्यथा: ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६०९ पचुङ् (पञ्च्) व्यक्तीकरणे। ६११ भ्रेजङ् (भेज) दीप्तौ। १ पापञ्च्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बेभ्रेज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापञ्च्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बेभ्रेज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ बेभ्रेज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपापञ्च्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अबेभ्रेज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपापञ्चिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अबेभेजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, प्महि। ष्वहि, महि। ६ पापञ्चामास सतुः सुः सिथ सथुः स स सिव सिम | ६ बेभ्रेजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापञ्चाम्बभूव पापञ्चाञ्चके । बेभ्रेजाञ्चके वेभ्रेजामास । ७ पापञ्चिषष्टि यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ बेभेजिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि. महि। ८ पापञ्चिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ बेभेजिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पापञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बेभेजिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपापशिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम ष्यध्वम्, ष्ये | १० अबेभेजिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #599 -------------------------------------------------------------------------- ________________ 590 धातुरत्नाकर तृतीय भाग ६१२ भ्राजि (भ्राज्) दीप्तौ। ६१४ तिजि (तिज्) क्षमानिशामनयोः। १ बाभ्राज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तेतिज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्राज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ तेतिज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभ्राज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तेतिज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अबाभ्राज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतेतिज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभ्राजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अतेतिजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ष्वहि, ष्महि। ६ बाभ्राजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ तेतिजाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे बाभ्राजाचक्रे बाभ्राजामास । तेतिजाम्बभूव तेतिजामास । ७ बाभ्राजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ तेतिजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तेतिजिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ बाभ्राजिता" रौर:, से साथे ध्वे. हे स्वहे स्महे । ९ तेतिजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ बाभ्राजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतेतिजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अबाभ्राजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६१५ घट्टि (घ) चलने। ६१३ भृजैङ् (भृज्) भर्जने। १ जाघट्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बरीभृज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ जाघट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ बरीभृज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ जाघट्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ बरीभृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै । यावहै यामहै। यावहै यामहै। ४ अजाघट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबरीभृज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाघट्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अबरीभृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। वहि, ष्पहि। ६ जापट्टाम्बभूव वतुः वुः, विथ वथः व, व विव विम. बरीभृजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | जाघट्टाञ्चके जाघट्टामास । बरीभृजाम्बभूव बरीभृजामास । ७ जाघट्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि. महि। ७ बरीभृजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ जाघट्टिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। ९ जाघट्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ८ बरीभृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ बरीभृजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अजाघट्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अबरीभृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ६१६ स्फुटि (स्फूट) विकसने। स्फुट्ट १९३ वदूपाणि। ष्यावहि ष्यामहि। Page #600 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 591 महि। ६१७ चेष्टि (चेष्ट्र) चेष्टायाम्। ६१९ लोष्टि (लोष्ट) संघाते। १ चेचेष्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लोलोष्टयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेचेष्टयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लोलोष्टयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेचेष्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ लोलोष्टयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अचेचेष्ट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अलोलोष्टयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचेचेष्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलोष्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, ष्महि। ६ चेचेष्टाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ लोलोष्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे चेचेष्टाञ्चके चेचेष्टामास । लोलोष्टाम्बभूव लोलोष्टामास । ७ चेचेष्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ लोलोप्रिषीष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि, ८ चेचेष्टिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेचेष्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ लोलोष्टिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । २ लोलोटिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे १० अचेचेष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये 'ष्यामहे । ष्यावहि ष्यामहि । १० अलोलोष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६१८ गोष्टि (गोष्ट) संघाते। ष्यावहि ष्यामहि। १ जोगोष्टयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ६२० वेष्टि (वेष्ट) वेष्टने। २ जोगोष्टयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ जोगोष्टयताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै । १ वेवेष्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ वेवेष्ट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अजोगोष्टयत येताम् यन्त, यथाः येथाम यध्वम ये यावहि | ३ वेवेष्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वमः, यै यावहै यामहि । यामहै। ५ अजोगोष्टिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम ध्वम. षि | ४ अवेवेष्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ जोगोष्टाम्बभूव वतुः वुः, विथ वथः व. व विव विम. | ५ अवेवेष्टिष्ट षाताम् षत, ष्ठाः षाथाम् इव ध्वम. षि जोगोष्टाञ्चके जोगोष्टामास । ष्वहि, महि। ७ जोगोष्टिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, | ६ वेवेष्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे महि। वेवेष्टाम्बभूव वेवेष्टामास । ८ जोगोष्टिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ७ वेवेष्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। |८ वेवेष्टिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जोगोष्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ वेवेष्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजोगोष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवेवेष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #601 -------------------------------------------------------------------------- ________________ 592 ६२१ हेठि (हेट्) विबाधायाम् । १ जेहेठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेहेठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहेठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ७ जेहेठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेहेठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहेठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२२ मठुङ् (मण्ठ्) शोके । १ मामण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ मामण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अजेठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेहेठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कुवहे कृमहे ६ चाकण्ठामास सतुः सुः सिथ सधुः स स सिव सिम चाकण्ठाञ्चक्रे चाकण्ठाम्बभूव । जेठाम्बभूव जेठामास । ७ चाकण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचाकण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ मामण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ६२३ कठुङ् (कण्ठ्) शोके । १ चाकण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अचाकण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचाकण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ अमामण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अमोमुण्ठ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ ५ अमामण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । अमोमुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि . ष्वहि ष्महि । ६ मामण्ठामात्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ६ मोमुण्ठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामण्ठाम्बभूव मामण्ठाञ्चक्रे । मोमुण्ठाञ्चक्रे मोमुण्ठामास । ७ मामण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मोमुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । महि । ६२४ मुठुङ् (मुण्ठ्) पलायने । १ मोमुण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मोमुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुण्ठ्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। २ ८ मोमुण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुण्ठिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमोमुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ Page #602 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ६२५ वठुङ् (वण्ठ्) एकचर्यायाम् । १ वावण्ठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अवावण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, पि ष्वहि ष्महि । ६ वावण्ठामास सतुः सुः सिथ सथुः स स सिव सिम वावण्ठाञ्चक्रे वावण्ठाम्बभूव । ७ वावण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावण्ठिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वावण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२६ पडुङ् (पण्ड्) गतौ । १ पापण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पापण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ६ पापण्डाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे पापण्डाम्बभूव पापण्डामास । ७ पापण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ४ अपापण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अपापण्डिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ८ पापण्डिता " रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ पापण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२७ हुडुङ् (हुण्ड्) संघाते । १ जोहुण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोहुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोहुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। २ यै 593 ४ अजोहुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोहुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोहुण्डाम्बभूव वतुः वुः, विथ वधु व व विव विम, जोहुण्डाञ्चचक्रे जोहुण्डामास । ७ जोहुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोहुण्डिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोहुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोहुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६२८ पिडुङ् (पिण्ड्) संघाते । १ पेपिण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पेपिण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ पेपिण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अपेपिण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपिण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पेपिण्डामास सतुः सुः सिथ सधुः स स सिव सिम पेपिण्डाञ्चक्रे पेपिण्डाम्बभूव । ७ पेपिण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिण्डिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पेपिण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #603 -------------------------------------------------------------------------- ________________ 594 धातुरत्नाकर तृतीय भाग ६२९ शडुङ् (शण्ड्) रुजायाञ्च। ६३२ खडुङ् (खण्ड्) मन्थे। १ शाशण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चाखण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाखण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाशण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाखण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशाण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अचाखण्डिष्ट षाताम् षत, ष्ठाः षाथाम इढवम ध्वम, षि वहि, महि। . ष्वहि, महि। ६ शाशण्डाञ्चके क्राते क्रिरे कृषे क्राथे कढवे के कृवहे कृमहे ६ चाखण्डाम्बभूव वतुः वुः, विथ वथः व, व विव विम, शाशण्डाम्बभूव शाशण्डामास । चाख चाखण्डाञ्चके चाखण्डामास । ७ शाशण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चाखण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शाशण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाखण्डिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाखण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाखण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६३० तडुङ् (तण्ड्) ताडने। ६३३ खुडुङ् (खुण्ड्) गतिवैकल्ये। १ तातण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाखुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोखुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ तातण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ चोखुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतातण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोखुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ५ अतातण्डिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ___ यावहि यामहि । प्वहि, महि। ५ अचोखुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ तातण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | - ष्वहि, महि। तातण्डाञ्चचक्रे तातण्डामास । | ६ चोखुण्डाचक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे ७ तातण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चोखुण्डाम्बभूव चोखुण्डामास । महि। ७ चोखुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तातण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ तातण्डिष्यते ष्येते ष्यन्ते. व्यसे येथे ष्यध्वे. ष्ये व्यावहे | ८ चोखुण्डिता रो रः, से सार्थ ध्व, हे स्वहे स्महे । ष्यामहे । | ९ चोखण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतातण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | __ष्यामहे । ष्यावहि ष्यामहि। १० अचोखुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये व्यावहि ष्यामहि। ६३१ कडुङ् (कण्ड्) मदे। कडु ३२६ वद्रूपाणि। Page #604 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 595 ६३४ कुडुङ् (कुण्ड्) दाहे। ६३७ भडुङ् (भण्ड्) परिभाषणे। १ चोकुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ बाभण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चोकुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ बाभण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चोकुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ बाभण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोकुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अबाभण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अबाभण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ___ष्वहि, महि। ष्वहि, महि। ६ चोकुण्डाचक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ बाभण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चोकुण्डाम्बभूव चोकुण्डामास । बाभण्डाञ्चचके बाभण्डामास । ७ चोकुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ बाभण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बाभण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बाभण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाभण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६३५ वडुङ् (वण्ड्) वेष्टने। ६३८ मुडुङ् (मुण्ड्) कल्कने। मुडु २१२ वद्रूपाणि। १ वावण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ६३९ तुडु (तुण्ड्) तोडने। २ वावण्ड्ये त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | | १ तोतुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ तोतुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अवावण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ३ तोतुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहि । यावहै यामहै। ५ अवावण्डिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ४ अतोतुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । वहि, महि। ६ वावण्डाञ्चक्रे क्राते क्रिरे कृषे काथे कृदवे के कृवहे कृमहे ५ अतोतुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। वावण्डाम्बभूव वावण्डामास । ७ वावण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, तोतुण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, महि। ____ तोतुण्डाञ्चके तोतुण्डामास । ८ वावण्डिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ तोतुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ वावण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे महि। ष्यामहे । ८ तोतुण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १० अवावण्डिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम व्यध्वम | ९ तोतुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे । १० अतोतुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६३६ मडुङ् (मण्ड्) वेष्टने। मनु २१३ वद्रूपाणि।। ___ष्यावहि ष्यामहि। Page #605 -------------------------------------------------------------------------- ________________ 596 ६४० भुडुङ् (भुण्ड्) वरणे । १ बोभुण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोभुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अबोभुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबोभुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । ६ बोभुण्डाम्बभूव वतुः वुः, विथ वधु व व विव विम, बोण्डाञ्चक्रे बोभुण्डामास । ७ बोभुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । - ८ बोभुण्डिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोभुण्डिप्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अवोभुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४१ चडुङ् (चण्ड्) कोपे । १ चाचण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाचण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ चाचण्डाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाचण्डाम्बभूव चाचण्डामास । ७ चाचण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचण्डिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाचण्डिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अचाचण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ धातुरत्नाकर तृतीय भाग ६४३ द्राङ्ङ् (द्राङ्) विशरणे । दाद्राड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दाद्राड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ४ अदाद्राड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचाचण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाचण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्यहि ष्महि । ५ दाद्राड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ५ अदाद्राडिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ ६ दाद्राडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे दाद्राडाम्बभूव दाद्राडामास । ७ दाद्राडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । दाद्राडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ दाद्राडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाद्राडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६४३ ध्राङ्ङ् (ग्राड) विशरणे । दाध्राड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दानाड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दानाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अदाध्राड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदाघ्राडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ दानाडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दाध्राडाम्बभूव दानाडामास । ७ दाध्राडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाधाडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाघ्राडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाघ्राडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #606 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 597 ६४४ शाडङ् (शा) श्लाघायाम्। ६४६ हेइङ् (हेड्) अनादरे। १ शाशाड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जेहेड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाशाड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेहेड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जेहेड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अशाशाड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेहेड्यत येता' यत, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशाशाडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अजेहेडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, ष्पहि। ६ शाशाडाचक्रे क्राते क्रिरे कृषे क्राथे कवे के कवहे कमहे | ६ जेहेडाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शाशाडाम्बभूव शाशाडामास । ___ जेहेडाम्बभूव जेहेडामास । ७ शाशाडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जेहेडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। | ८ जेहेडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शाशाडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहेडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ९ शाशाडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अजेहेडिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अशाशाडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६४७ होइङ् (होड्) अनादरे। ६४५ वाड्ङ् (वाड्) आप्लाव्ये। १ जोहोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावाड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ जोहोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावाड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ जोहोड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वावाड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यावहै यामहै। यावहै यामहै। | ४ अजोहोड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावाड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोहोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अवावाडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। प्वहि, महि। ६ जोहोडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वावाडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | जोहोडाञ्चके जोहोडामास । वावाडाम्बभूव वावाडामास । ७ जोहोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ वावाडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ८ जोहोडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वावाडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावाडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ जोहोडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावाडिष्यत ष्येताम् ष्यन्त, प्यथा: ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #607 -------------------------------------------------------------------------- ________________ 598 धातुरत्नाकर तृतीय भाग ६४८ हिडुङ् (हिण्ड्) गतौ च। ६५० घुणुङ् (घुण्ण) ग्रहणे। १ जेहिण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जोघुण्ण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहिण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ जोधुण्ण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेहिण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जोघुण्ण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजेहिण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोघुण्ण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजेहिण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अजोधुण्णिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ___ष्वहि, महि। - ष्वहि, महि। ६ जोहिण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जोषुण्णामास सतुः सुः सिथ सथुः स स सिव सिम जोहिण्डाञ्चके जोहिण्डामास । जोघुण्णाञ्चक्रे जोघुण्णाम्बभूव। ७ जेहिण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जोधुण्णिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। जेहिण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जोघुण्णिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जेहिण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे जोघण्णिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजेहिण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोघुण्णिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६४९ घिणुङ् (घिण्ण) ग्रहणे। ६५१ घृणुङ् (घृण्ण) ग्रहणे। १ जेघिण्ण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जरीघृण्ण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेघिण्ण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जरीघृण्ण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेघिण्ण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जरीघृण्ण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजेघिण्ण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजरीघृण्ण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अजेघिण्णिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजरीघृण्णिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। - ष्वहि, महि। ६ जेघिण्णामास सतः सुः सिथ सथुः स स सिव सिम | जरीपणाम्बभव वतः वः विथ वथः व. व विव विम, जेघिण्णाम्बभूव जेघिण्णाञ्चक्रे । जरीघण्णाञ्चके जरीघृण्णामास । ७ जेघिण्णिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जरीघृण्णिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, मी या महि। महि। ८ जेघिण्णिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ जरीघृण्णिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जेघिण्णिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जरीपण्णिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अजेघिण्णिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये । १० अजरीपण्णिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि प्यामहि। ष्ये ष्यावहि ष्यामहि। Page #608 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 599 ६५२ घुणि (घुण) भ्रमणे। ६५४ पणि (पण) व्यवहारस्तुत्योः। १ जोघुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पप्पण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। जोधुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पम्पण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोधुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ पम्पण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजोघुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपम्पण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोघुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अपम्पणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ष्वहि, महि। ६ जोघुणामास सतुः सुः सिथ सथुः स स सिव सिम | ६ पम्पणामास सतुः सुः सिथ सथुः स स सिव सिम ___ जोघुणाञ्चक्रे जोघुणाम्बभूव। पम्पणाम्बभूव पम्पणाचक्रे । ७ जोधुणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ७ पम्पणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोघुणिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । । ८ पम्पणिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जोधुणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पम्पणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजोघुणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अपम्पणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ६५३ घूर्णि (पूर्ण) भ्रमणे। ६५५ यतैङ् (यत्) प्रयत्ने। १ जोघूर्णयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ यायत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोघूर्णयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ यायत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जोघूर्णयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ यायत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजोघूर्णयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अयायत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोघूर्णिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अयायतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ जोघूर्णाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. | ६ यायताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोघूर्णाञ्चक्रे जोघूर्णामास । याययाञ्चके याययामास । ७ जोघूर्णिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम ध्वम य वहि महिना ७ यायतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जोघूर्णिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । । |८ यायतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ यायतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जोघूर्णिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अजोधूर्णिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० | १० अयायतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। ale Page #609 -------------------------------------------------------------------------- ________________ 600 ६५६ युतृङ् (युत्) भासने । १ योयुत्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयुत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ योयुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। I ४ अयोयुत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अवेवेश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयोयुतिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ५ अवेवेथिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ६ योयुताञ्चक्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे योयुताम्बभूव योयुतामास । ६ वेवेथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वेवेथाम्बभूव वेवेथामास । ७ योयुतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयुतिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ योयुतिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । ष्ये १० अयोयुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । ६५७ जुतृङ् (जुत्) भासने । जुत् २६१ वद्रूपाणि । ६५८ विशृङ् (विथ्) याचने । १ वेविथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ वेविथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविथाञ्चक्रे वेविथामास । ७ वेविथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेविथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेविथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ७ ८ ६५९ वेशृङ् (वेथ्) याचने । वेवेथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । १ २ वेवेथ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ वेवेथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ६६० नाशृङ् (नाथ्) उपतापैश्वर्याशीषुः च । १ २ नानथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | नानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ ४ अवेविश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अनानथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अवेविधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि स्वहि ष्महि । अनानथिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । वेवेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वेवेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेवेथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेवेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ नानथाम्बभूव वतुः वुः, विथ वधु व व विव विम, नानथाञ्चक्रे नानथामास । ७ नानथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नानथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ नानथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #610 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 601 ६६१ श्रथुङ् (श्रन्थ्) शैथिल्ये। ६६३ कस्थि (कत्थ्) श्लाघायाम्। १ शाश्रन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकस्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्रन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शाश्रन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाकस्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाश्रन्थ्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि | ४ अचाकत्थ्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अचाकत्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अशाश्रन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकत्थाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ शाश्रन्थाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, _चाकत्थाम्बभूव चाकत्थामास । शाश्रन्थाञ्चके शाश्रन्थामास । ७ चाकत्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाश्रन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ___ महि। महि। । ८ चाकत्थिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शाश्रथिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । । ९ चाकत्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे ९ शाश्रन्थिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचाकथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाश्रन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६६४ श्विदुङ् (श्विन्द्) श्वैत्ये। ६६२ ग्रथुङ् (ग्रन्थ्) कौटिल्ये। । १ शेश्चिन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाग्रन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ शेश्चिन्द्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ जाग्रन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ शेश्विन्द्यताम् येताम् यन्ताम्, यस्व थेथाम् यध्वम्,, यै ३ जाग्रन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अशेश्चिन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाग्रन्थ्यत येताम् यन्त, यथा; येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अशेश्विन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अजाग्रन्थिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शेश्चिन्दाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ६ जाग्रन्थाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | शेश्चिन्दाम्बभूव शेश्चिन्दामास । जाग्रन्थाञ्चक्रे जाग्रन्थामास । ७ शेश्विन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ जाग्रन्थिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। महि। ८ जाग्रन्थिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शेश्चिन्दिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । २ जाग्रन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ शेश्विन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजाग्रन्थिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये १० अशेश्विन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। हा Page #611 -------------------------------------------------------------------------- ________________ 602 धातुरत्नाकर तृतीय भाग ६६५ वदुङ् (वन्द) स्तुत्यभिवादनयोः। । ६६७ मदुङ् (मन्द) स्तुतिमोदमदस्वप्नगतिषु। १ वावन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ मामन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ वावन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मामन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवावन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमामन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अवावन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ मामन्दाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वावन्दामास सतुः सुः सिथ सथुः स स सिव सिम मामन्दाञ्चके मामन्दामास । वावन्दाम्बभूव वावन्दाञ्चके । ७ मामन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ वावन्दिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। | ८ मामन्दिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ वावन्दिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ९ मामन्दिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ वावन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अमामन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अवावन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६६८ स्पदुङ् (स्पन्द्) किञ्चिचलने। ६६६ भदुङ् (भन्द्) सुखकल्याणयोः। | १ पास्पन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बाभन्द्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पास्पन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाभन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ पास्पन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ बाभन्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। | ४ अपास्पन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अबाभन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अपास्पन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ___ष्वहि, महि। ५ अबाभन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ पास्पन्दाम्बभव वतः वः, विथ वथः व, व विव विम, ष्वहि, महि। पास्पन्दाशके पास्पन्दामास । ६ बाभन्दामास सतुः सुः सिथ सथुः स स सिव सिम | ७ पास्पन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, बाभन्दाम्बभूव बाभन्दाञ्चक्रे । महि। ७ बाभन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ पास्पन्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बाभन्दिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ९ पास्पन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ बाभन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपास्पन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अबाभन्दिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ६६९ क्लिदुङ् (क्विन्द्) परिवेदने किदु २९० वद्रूपाणि। Jain-Education International Page #612 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ६७० मुदि (मुद्) हर्षे । १ मोमुद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अमोमुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ५ ६ मोमुदामास सतुः सुः सिथ सथुः स स सिव सिम मोमुदाम्बभूव मोमुदाञ् । ७ मोमुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अमोमुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७१ ददि (दद्) दाने । १ दादयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ दादद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ६ दाददामास सतुः सुः सिथ सथुः स स सिव सिम दाददाञ्चक्रे दाददाम्बभूव । ७ दाददिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाददिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ९ दाददिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाददिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७२ हदिं (हद्) पुरीसोत्सर्गे । १ जाहयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाहद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि | ३ जाहद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। | ४ अजाहत येताम् यन्त, यथा: येथाम् यध्वम्, ये याहि यामहि । अजाहदिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ४ अदादद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदाददिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि ष्महि । ६ जाहदाम्बभूवव वतुः वुः, विथ वधुः व, व विव विम, जाहदाञ्चक्रे जाहदामास । ७ जाहदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाहदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ 603 ६७३ ष्वदि (स्वद्) आस्वादने । सास्वयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सास्वद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सास्वद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ असास्वद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असास्वदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सास्वदाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, सास्वदाञ्चक्रे सास्वदामास । ७ सास्वदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वदिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सास्वदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #613 -------------------------------------------------------------------------- ________________ 604 ६७४ स्वर्दि (स्व) आस्वादने । १ सास्वद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्वर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावयामहै। यै ४ असास्वत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असास्वर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सास्वर्दामास सतुः सुः सिथ सथुः स स सिव सिम सास्वर्दाञ्चक्रे सास्वर्दाम्बभूव । ७ सास्वर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असास्वर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७५ स्वादि (स्वाद्) आस्वादने । १ सास्वाद्यते येते यन्ते, यसे येथे यध्वं, ये यावहे यामहे । २ सास्वाद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सास्वाद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै धातुरत्नाकर तृतीय भाग ६७६ कुर्दि (कूर्द ) क्रीडायाम् । १ २ चोकूयते येते यन्ते, यसे येथे यध्वें, ये यावहे यामहे । चोकूर्धेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ चोकूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचोकूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकूर्दिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोकूर्दामास सतुः सुः सिथ सथुः स स सिव सिम चोकूर्दाम्बभूव चोकूर्दाञ्चक्रे । ७ चोकूर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोकूर्दिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चोकूर्दिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोकूर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७७ गुर्दि (गू) क्रीडायाम् । २ १ जोगूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोगूर्धेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अजोगूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजोगूर्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ असास्वाद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असास्वादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ सास्वादाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सास्वदाम्बभूव सास्वादामास । ७ सास्वादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सास्वादिता' " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सास्वादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असास्वादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ जोगूर्दाम्बभूव वतुः वुः, विथः वथुः व व विव विम, जोर्दा जोगूर्दामास । ७ जोगूर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोगूर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगूर्दिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे महे । ये १० अजोगूर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #614 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ६७८ गुदि (गुद) क्रीडायाम् । १ जोगुद्यतेयेते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अजोगुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि 1 ५ अजोगुदिष्टषाताम् षत, ष्ठाः षाथाम् ढवम् ध्वम् षि ष्वहि, ष्महि । ६ जोगुदाम्बभूव वतुः वुः, विथ वधु व व विव विम, जोगुदाञ् जोगुदामास । ७ जोगुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ष्ये ष्यावहि ष्यामहि । ८ जोगुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुदिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव प्यामहे 1 १० अजोगुदिष्यत ष्येताम्ष्यन्त ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६७९ षूदि (सूद्) क्षरणे । १ सोषूद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सोषूद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सोषूद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ असोषूद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि | ५ असोषूदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सोषूदामास सतुः सुः सिथ सधुः स स सिव स्मि सोषूदाञ्चक्रे सोषूदाम्बभूव । ७ सोषूदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सोषूदिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषूदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० असोषूदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८० हादि (ह्राद्) शब्दे । १ जाह्लादयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाह्राद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्राद्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अजाहाद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि I ५ अजाहादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 605 ६ जाहादाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमाहे जाह्रादाम्बभूव जाह्रादामास । ७ जाह्रादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाह्रादिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाह्नादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे | १० अजाह्नादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६८१ ह्लादैङ् (ह्लाद्) सुखे च । १ जाह्लादयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाह्लाद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाह्लाद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै या है। ४ अजाह्लादयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि 1 अजाह्लादिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाह्लादामास सतुः सु सिथ सथुः स स सिव सिम जाह्लादाञ्चक्रे जाह्लादाम्बभूव । ५ ७ जाह्वादिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाह्लादिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जाह्वादिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे 1 १० अजाह्नादिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #615 -------------------------------------------------------------------------- ________________ 606 धातुरत्नाकर तृतीय भाग ६८२ पर्दि (प) कुत्सिते शब्द। ६८४ स्पर्धि (स्पर्ध) संघर्षे। १ पापद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ पास्पध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । | २ पास्पयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यावह | ३ पास्पर्धयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपास्पयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ५ अपापर्दिष्ट षाताम् षत, ष्टाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहिं, महि। ५ अपास्पर्धिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ पापर्दाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ष्वहे ष्महे। पापर्दाम्बभूव पापर्दामास। ६ पास्पर्धाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ पापर्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | पास्पर्धाञ्चके पास्पर्धामास । ८ पापर्दिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ पास्पर्धिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ पापर्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ पास्पर्धिता" सैर.. से साथे ध्वे. हे स्वहे स्महे। ष्यामहे । ९ पास्पर्धिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापर्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अपास्पर्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ६८३ स्कुदुङ् (स्कुन्द्) आप्रवणे। ष्यावहि ष्यामहि। र ६८५ गाधूङ (गाथ्) प्रतिष्ठालिप्साग्रन्थेषु। १ चोस्कुन्द् यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चोस्कुन्द्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ जागाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चोस्कुन्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै| २ जागाध्येत याताम् रन्, था याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ जागाध्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम, यै ४ अचोस्कन्दयत येताम् यन्त, यथाः येथाम् यध्वम. ये। यावह यामह। यावहि यामहि । ४ अजागाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचोस्कुन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्,ध्वम् षि यामहि ष्वहे ष्महि। ५ अजागाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चोस्कुन्दाञ्चक्रे क्राते क्रिरे कृषे कृषे क्राथे कृट्वे के कृवहे | ष्वहि, ष्महि। कृमहे घोस्कुन्दाम्बभूव चोस्कुन्दामास । ६ जागाधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्व के कृवहे कृमहे ७ चोस्कुन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, जागाधाम्बभूव जागाधामास । महि। ७ जागाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि महि। ८ चोस्कुन्दिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जागाधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चोस्कुन्दिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ जागाधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे । ष्यामहे १० अजोस्कुन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १० अजागाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #616 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 607 ६८६ बाधृङ् (बाध्) रोटने। ६८८ बधि (बध्) बन्धने। १ बाबाध्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ बाबध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाबध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाबाध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ बाबध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ बाबाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामह। यामहै। | ४ अबाबध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबाबाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि। ५ अबाबधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अबाबाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, ष्मरि। ष्वहि, महि। ६ बाबधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ बाबाधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे बाबधाञ्चके बाबधामास। बाबाधाम्बभूव बाबाधामास। ७ बाबधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ बाबाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ८ बाबधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बाबाधिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बाबधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ बाबाधिष्यते ध्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबाबधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाबाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६८९ नाधृङ् (नाध्) उपतापैश्वर्याशीर्याञ्चासु। ६८७ दधि (दध्) धारणे। १ नानाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नानाध्येत याताम रन, था: याथाम् ध्वम्, य वहि महि। २ दादध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नानाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ दादध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदादध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अनानाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदादधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षे ष्वहि | ५ अनानाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्मरि। ष्वहि, महि। ६ दादधाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ नानाधाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे दादधाम्बभूव दादधामास। ___ नानाधाम्बभूव नानाधामास । ७ दादधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ नानाधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ दादधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ नानाधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ दादधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ९ नानाधिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदादधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अनानाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #617 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग ६९२ तिपृङ् (तिप्) क्षरणे । १ तेतिप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतिप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपम्पन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ४ अतेतिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । I ५ अपम्पनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ अतेतिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, षि ष्वहि ष्महि । ६ तेतिपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतिपाम्बभूव तेतिपामास । 608 ६९० पनि (पन्) स्तुतौ । ९ पम्पन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पम्पन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पम्पन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ६ पम्पनाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पम्पनाञ्चक्रे पम्पनामास I ७ अपम्पनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ पम्पनिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पम्पनिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपम्पनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९१ मानि (मान्) पूजायाम् । १ मामान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मामान्येत याताम् रन्, थाः याथाम् ध्वम्, य दहि महि | ३ मामान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अमामान्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमामानिष्ट षाताम् षत, ष्ठाः षाथाम् ढवम् ध्वम् षि ष्वहि, ष्महि । ६ मामानाम्बभूव वतुः वुः, विथ वधु व व विव विम, मामानाञ्चक्रे मामानामास । ७ अमामानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामानिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामानिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामानिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ७ तेतिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतिपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । महि । ६९३ ष्टिपृङ् (स्तिप्) क्षरणे । १ तेष्ठिप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्ठिप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्ठिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अतेष्ठिप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५. अतेष्ठिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ तेष्ठिपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेष्ठिपाम्बभूव तेष्ठिपामास । ७ तेष्ठिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्ठिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्ठिपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्ठिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । SI Page #618 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ६९४ ष्टेपृङ् (स्तेप्) क्षरणे । १ तेष्टेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्टेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्टेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यै यावहै ४ अतेष्टेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेष्टेपिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि । ६ तेष्टेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे तेष्टेपाम्बभूव तेष्टेपामास । ७ तेष्टेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ तेष्टेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्टेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९५ तेपृङ् (तेप्) कम्पने च । १ तेतेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तेतेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। महि । ७ तेतेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९६ टुवेपृङ् (वेप्) चलने । १ वेवेप्रयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेवेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वेवेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अवेवेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेवेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । 609 ६ वेवेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेवेपामास वेवेपामास । १ २ ३ यावहै ७ वेवेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेवेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेवेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेवेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९७ केपृङ् (केप्) चलने । चेकेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चेकेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चेकेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ ४ अतेतेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचेकेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतेतेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । अचेकेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेतेपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेषाम्बभूव तेतेपामास । यावहै ६ चेकेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेकेपाञ्चक्रे चेकेपामास । ७ चेकेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेकेपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चेकेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #619 -------------------------------------------------------------------------- ________________ 610 ६९८ गेपृङ् (गेप्) चलने । १ जेगेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेगेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेगेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजेगेष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजेगेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेगेपामास सतुः सुः सिथ सधुः स स सिव सिम जेगेपाम्बभूव जेगेपाञ्चक्रे । 1. ७ जेगेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेगेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेगेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६९९ कपुङ् (कम्प्) चलने । १ चाकम्प्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकम्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकम्प्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है 1 ४ अचाकम्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकम्पिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ चाकम्पाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेकेपाञ्चक्रे चाकम्पामास । ७ चाकपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकम्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकम्पिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचाकम्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७०० ग्लेपृङ् (ग्लेप्) दैन्ये च । १ जेग्लेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेग्लेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेग्लेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अजेग्लेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । धातुरत्नाकर तृतीय भाग ५ अजेग्लेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जेग्लेपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेग्लेपाञ्चक्रे जेग्लेपामास । ७ जेग्लेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेग्लेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेग्लेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेग्लेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०१ मेपृङ् (मेप्) गतौ । मेमेध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमेध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | मेमेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। १ २ ३ ४ अमेमेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यावहै ५ अमेमेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ ८ ९ ६ मेमेपामास सतुः सुः सिथ सथुः स स सिव सिम मेमेपाम्बभूव मेमेपाञ्चक्रे । मेमेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मेमेपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ! मेमेपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेमेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । Page #620 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ७०२ रेपृङ् (रेप्) गतौ । १ रेरेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरेप्येत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ रेरेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ७०४ त्रपौषि (त्रप्) लज्जायाम्। १ तात्रप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तात्रप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तात्रप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव है यामहै। ४ ४ अरेरेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतात्रय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ५ अतात्रपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अरेरेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रेरेपामास सतुः सुः सिथ सथुः स स सिव सिम रेरेपाम्बभूव रेरेपाञ्चक्रे । याव ७ रेरेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरेपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रेरेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०३ लेपृङ् (लेप्) गतौ । १ लेलेप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलेप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेलेप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ४ अलेलेप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेलेपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लेलेपामास सतुः सुः सिथ सथुः स स सिव सिम लेपाम्बभूव लेलेपाञ्च । ७ लेलेपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलेपिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ लेलेपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलेपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । 611 ६ तात्रपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तात्रपाञ्चक्रे तात्रपामास । ७ तात्रपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तात्रपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ तात्रपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्रपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७०५ गुपि (गुप्) गोपनकुत्सनयोः गुपौ ३०४ वद्रूपाणि । । ७०६ रबुङ् (रम्ब्) शब्दे । रबु ३३८वद्रूपाणि । ७०७ लबुङ् (लम्बू) अवसंत्रने च । २ १ लालम्ब्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लालम्ब्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । लालम्ब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। १३ ४ अलालम्ब्य येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलालम्बिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालम्बाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालम्बाञ्चक्रे लालम्बामास । ७ लालम्बिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालम्बिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । लालम्बिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अलालम्बिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #621 -------------------------------------------------------------------------- ________________ 612 यामहै। धातुरत्नाकर तृतीय भाग ७०८ कबृङ् (कब्) वर्णे। ७१० क्षीबृङ् (क्षीब्) मदे। १ चाकब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेक्षीब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चेक्षीब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्षीब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाकव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्षीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाकबिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. षि ५ अचेक्षीबिष्ट षाताम् षत, ष्ठाः षाथाम् द्दवम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकबाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चेक्षीबाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चाकबाञ्चक्रे चाकबामास । चेक्षीबाम्बभूव चेक्षीबामास । ७ चाकबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चेक्षीबिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। चाकबिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ चेक्षीबिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चाकबिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चेक्षीविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अचाकबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्षीबिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७०९ क्लीबृङ् (क्लीब्) आधाष्टये। __७११ शीभृङ् (शीभ) कत्थने। १ चेलीब्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ शेशीभ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ चेलीब्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शेशीभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चकाव्यताम् यताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावह | ३ शेशीभ्यताम येताम यन्ताम. यस्व येथाम यध्वम.. ये यामहै। यावहै यामहै। ४ अचेलीब्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अशेशीभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचेलीबिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशेशीभिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ चेलीबामास सतुः सुः सिथ सथुः स स सिव सिम | ६ शेशीभामास सतुः सुः सिथ सथुः स स सिव सिम चेकीबाञ्चक्रे चेलीबाम्बभूव। शेशीभाम्बभूव शेशीभाञ्चक्रे । ७ चेकीबिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ शेशीभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेकीबिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ शेशीभिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चेकीबिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शेशीभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे प्यामहे। ष्यामहे। १० अचेकीबिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अशेशीभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #622 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ७१२ वीभृङ् (वीभ्) कत्थने । १ वेवीभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेवीभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेवीभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अवेवीभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेवीभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वेवीभामास सतुः सुः सिथ सथुः स स सिव सिम वेव भाम्बभूव वेवीभाञ्चक्रे । ७ वेवीभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ये वहि महि । ८ भिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ वेवीभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे I १० अवेवीभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ज्ये ष्यावहि ष्यामहि । ७१३ शल्भि (शल्भ) कत्थने । १ शाशलभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाशलभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ शाशभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशाशलभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याहि यामहि । ५ अशाशभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ शाशभामास सतुः सुः सिथ सथुः स स सिव सिम शाशलभाम्बभूव शाशभाञ्चक्रे । ७ शाशभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाशल्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाशभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अशाशभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ७१४ वल्भि (वल्भ) भोजने । २ १ वावलभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वावभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावल्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अवावलभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावभिष्ट षाताम् षर ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ वावभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे वावलभाम्बभूव वावल्भामास । ७ वावल्मिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वावल्भिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावभिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 613 ७१५ गल्भि (गल्भ्) धाष्टर्ये । १ जागल्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जागल्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । जागल्भ्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अजागल्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजागभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जागलभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जागलभाञ्चक्रे जागल्भामास । ७ जागभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागल्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागल्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २ ३ ५ Page #623 -------------------------------------------------------------------------- ________________ 614 ७१६ रेभृङ् (रेभ्) शब्दे । १ रेरेभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ रेरेभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरेभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अरेरेभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरेभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । ६ रेरेभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रेरेभाम्बभूव रेरेभामास । ७ रेरेभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरेभिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ रेरेभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरेभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७१७ रभुङ् (रम्भ) शब्दे । १ रारम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रारम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रारम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ७१८ लभुङ् (लम्भ) शब्दे । १ लालम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लालम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लालम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। धातुरत्नाकर तृतीय भाग ४ अलालम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलालम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ लालम्भाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालम्भाञ्चक्रे लालम्भामास । ७ लालम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लालम्भिता" रौ से साधे ध्वे, हे स्वहे स्महे । ९ लालम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । I १० अलालम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अरारम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अरारम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ रारम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रारम्भाम्बभूव रारम्भामास । ७ रारम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रारम्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रारम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरारम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७१९ ष्टभुङ् (स्तम्भ) स्तम्भे । २ १ तास्तम्भ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तास्तम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्तम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अतास्तम्भ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतास्तम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तास्तम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे तास्तम्भाम्बभूव तास्तम्भामास । ७ तास्तम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तास्तम्भिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तास्तम्भिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतास्तम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #624 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 615 महि। ७२० स्कभुङ् (स्कम्भ) स्तम्भे। ७२२ जमुङ् (जम्) गात्रविनामे। १ चास्कम्भ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाजभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चास्कम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जाजश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चास्कभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ जाजण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचास्कम्भ्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि | ४ अजाजम्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। यामहि। ५ अचास्कम्भिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि ५ अजाम्भिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चास्कम्भाञ्चके नाते क्रिरे कषे क्राथे कढवे के कवहे कमहे ६ जाजम्भाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, चास्कम्भाम्बभूव चास्कम्भामास । जाजम्भाञ्चके जाजम्मामास । ७ चास्कम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | | ७ जाजम्भिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाजम्भिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ चास्कम्भिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जाजभिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे २ चास्कभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अजाजम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये १० अचास्कम्भिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ७२३ जभैङ् (जभ) गात्रविनामे। जभ ३५० वद्रूपाणि। ७२१ ष्ठभूङ् (स्तभ्) स्तम्भो। १ तोष्टभ्यते येते यन्ते, यसे येथे यध्दे, ये यावहे यामहे। ७२४ जुभुङ् (जृम्भ) गात्रविनामे। १ जरीजृभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोष्टभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जरीजृम्भ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तोष्टुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ जरीजृम्भ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतोष्टभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजरीजण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अतोष्टुभिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि | ५ अजरीजृम्भिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ध्वहि, महि। ष्वहि, महि। ६ तोष्टभाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ जरीजृम्भाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे जरीजृम्भाम्बभूव जरीजृम्भामास । ___तोष्टभाम्बभूव तोष्टुभामास । ७ जरीजृम्भिधीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ तोष्टुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तोष्टुभिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जरीज़म्भिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ तोष्टभिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जरीजृम्भिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अतोष्टभिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये १० अजरीजृम्भिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ___ष्ये ष्यावहि ष्यामहि। Page #625 -------------------------------------------------------------------------- ________________ 616 धातुरत्नाकर तृतीय भाग ७२५ रभिं (रभ्) राभस्ये। ७२७ भामि (भाम्) क्रोधे। १ रारभ्यत येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बाभाम्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ रारभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाभाम्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ रारभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ बाभाम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अबाभाष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाभामिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरारभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, महि। ६ बाभामाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ रारभाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | बाभामाम्बभूव बाभामामास । रारभाम्बभूव रारभामास । ७ बाभामिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रारभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । महि। ८ रारभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ बाभामिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ बाभामिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ रारभिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अवाभामिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७२८ क्षमौषि (क्षम्) सहने। ७२६ डुलभिंष् (लम्) प्राप्तौ। १ चंक्षम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चंक्षम्येत याताम रन, धा: याथाम् ध्वम्, य वहि महि। २ लालभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ चंक्षम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ लालभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अचंक्षम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अलालभ्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि। यामहि। ५ अलालभिष्ट षाताम् षत, ष्ठाः षाथाम ढवम ध्वम, षि ५ अचंक्षमिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि प्वहि, महि। ष्वहि, महि। ६ लालभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चंक्षमाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे लालभाञ्चके लालभामास । चंक्षमाम्बभूव चंक्षमामास । ७ लालभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ चक्षमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चक्षमिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ लालभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चंक्षमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ लालभिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ध्यामहे। १० अचंक्षमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलालभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #626 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 617 . ७२९ कमूङ् (कम्) कान्तौ। ७३१ पयि (पय्) गतौ। यस्य निरनुनासिकत्वे। १ चङ्कप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पापय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चम्येत याताम् रन, था: याथाम ध्वम, य वहि महि। २ पापय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चकम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ पापय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचङ्कभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपापय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। अचङ्कमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि | ५ अपापयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्वहि, महि। षि ष्वहि, महि। ६ चङ्कमाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कवहे कमहे | ६ पापयाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चङ्कमाम्बभूव चङ्कमामास । पापयाम्बभूव पापयामास । ७ चङ्कमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि. महि। । ७ पापयिषाष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम य वहि ८ चङ्कमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। १ चडमिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ये व्यावहे |८ पापयिता" रा रः, से साथ ध्व, ह स्वह स्मह। | ९ पापयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचङ्कमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपापयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। ७३० वयि (वय) गतौ। यस्य निरनुनासिकत्वे। सानुनासिकत्वे तु पम्पयते।। १ वावय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७३२ मयि (मय) गतौ। यस्य निरनुनासिकत्वे। २ वावय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ मामय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ३ वावय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ मामय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ मामय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ४ अवावय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अमामय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अवावयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | यामहि। षि ष्वहि, महि। | ५ अमामयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ६ वावयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्वहि, महि । वावयाञ्चके वावयामास । ६ मामयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ वावयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | मामयाम्बभूव मामयामास । महि। ७ मामयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ वावयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ वावयिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे |८ मामयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मामयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अवावयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु वंवत्रूयते। सानुनासिकत्वे तु मम्मय्यते। महि। Page #627 -------------------------------------------------------------------------- ________________ 618 धातुरत्नाकर तृतीय भाग ७३३ नयि (नय) गतौ। यस्य निरनुनासिकत्वे। ७३५ रयि (रय) गतौ। यस्य निरनुनासिकत्वे। १ नानय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नानय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ रारय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रारय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अनानय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अनानयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अरारयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि षि प्वहि, महि। __ष्वहि, महि। ६ नानयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रारयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे नानयाञ्चके नानयामास । रारयाम्बभूव रारयामास । ७ नानयिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् दवम् य वहि | ७ रारयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ नानयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ रारयिता" रौरः, से साथे ध्वे. हे स्वहे स्महे। ९ नानयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ रारयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। __ष्यामहे। १० अनानयिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये | १० अरारयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु नन्नय्यते। सानुनासिकत्वे तु रंरय्यते। ७३४ चयि (चय) गतौ। यस्य निरनुनासिकत्वे। । ७३६ तयि (तय्) रक्षणे व यस्य निरनुनासिकत्वे। १ चाचय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातय्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ चाचय्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। २ तातय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाचय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ तातय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचाचय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतातय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाचयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ध्वम दवम | ५ अतातयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। -षि ष्वहि, महि। ६ चाचयाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | | ६ तातयाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चाचयाम्बभूव चाचयामास । तातयाम्बभूव ताचयाभामास । ७ चाचयिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् ढ्वम् य वहि ७ तातयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि। महि। ८ चाचयिता''रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ तातयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चाचयिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे ष्ये व्यावहे | ९ तातयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अचाचयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये १० अतातयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु चञ्चय्यते। ७३७ णयि (नय्) रक्षणे च। नयि ७३३ वद्रूपाणि। Page #628 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 610 महि। ७३८ दयि (दय्) दानगतिहिंसादहनेषु च। यस्य । ___७४० क्नूयैङ् (क्नूय) शब्दोन्दनयोः। निरनुनासिकत्वे। १ चोक्य्य ते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दादय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। पाताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दादय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ चोक्नूय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ दादय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यामहै। ४ अचोकूय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदादय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि। ५ अचोक्लूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अदादयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ चोक्नूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ दादयामास सतुः सुः सिथ सथुः स स सिव सिम | चोकयाञ्चके चोकयामास । दादयाञ्चक्रे दादयाम्बभूव । ७ चोक्नूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ७ दादयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | महि। ८ चोक्लूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ दादयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चोक्रयिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे ९ दादयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचोकूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदादयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये। ष्यावहि ष्यामहि। ष्यावहि ज्यामहि। ७४१क्ष्मायैङ् (क्ष्माय) विधूनने। सानुनासिकत्वे दन्दय्यते। १ चाक्ष्माय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७३९ पूयैङ् (पूय) दुगन्धविशरणयोः। २ चाक्ष्माय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पोपूय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाक्ष्माय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ पोपूय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ पोपूय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाक्ष्माय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ४ अपोपूय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। अचाक्ष्माविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अपोपूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ चाक्ष्मायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ पोपूयामास सतुः सुः सिथ सथुः स स सिव सिम | चाक्ष्मायाञ्चक्रे चाक्ष्मायामास । पोपूयाञ्चक्रे पोपूयाम्बभूव । ७ चाक्ष्मायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य ७ पोपूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि । वहि महि। महि। ८ चाक्ष्मायिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ पोपूयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पोपूयिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये या ९ चाक्ष्मायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अपोपूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अचाक्ष्मायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #629 -------------------------------------------------------------------------- ________________ 620 धातुरत्नाकर तृतीय भाग ७४२ स्फायैङ् (स्फाय) वृद्धौ। ७४४ तायङ् (ताय) संतानपालनयोः। १ पास्फाय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ ताताय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पास्फाय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ ताताय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पास्फाय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ ताताय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपास्फाय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अताताय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपास्फायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अतातायिष्ट षाताम षत, ष्ठाः षाथाम् इदवम ध्वम, ढवम षि ष्वहि, महि। षि ष्वहि, महि। ६ पास्फायामास सतुः सुः सिथ सथुः स स सिव सिम | ६ तातायाम्बभूव वतुः वुः, विथ वथः व, व विव विम. पास्फायाञ्चक्रे पास्फायाम्बभूव । तातायाञ्चके तातायामास । ७ पास्फायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य | | ७ तातायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि वहि महि। महि। ८ पास्फायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ तातायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पास्फायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ तातायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ष्यामहे। १० अपास्फायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अतातायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७४३ ओप्यायैङ् (प्याय) वृद्धौ। ७४५ वलि (वल्) संवरणे। लस्य निरनुनासिकत्वे। १ पाप्याय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ वावल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पाप्याय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ वावल्येत याताम रन, था: याथाम ध्वम. य वहि महि। ३ पाप्याय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वावल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपाप्याय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपाप्यायिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अवावलिष्ट षाताम षत. ष्ठाः षाथाम डढवम ध्वम. ढवम षि ष्वहि, महि। - षि ष्वहि, महि। ६ पाप्यायामास सतुः सुः सिथ सथुः स स सिव सिम ६ वावलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे पाप्यायाञ्चके पाप्यायाम्बभूव । वावलाम्बभूव वावलामास । ७ पाप्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य | ७ वावलिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् दवम् य वहि वहि महि। महि। ८ पाप्यायिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ वावलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ पाप्यायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वावलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपाप्यायिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावलिष्यत ष्येताम् ष्यन्त, प्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। "पाप्या" स्थाने पेपी इति सर्वत्र ज्ञेयम्। ___ सानुनासिकत्वे तु वंवलँयते। Page #630 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 621 ७४६ वल्लि (वल्ल्) संवरणे। लयोनिरनुनासकत्वे।। ७४८ मलि (मल्) धारणे। लस्य निरनुनासिकत्वे। १ वावल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ वावल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मामल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवावल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवावल्लिष्ट पाताम् षत, ष्टाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अमामलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। | षि ष्वहि, महि। ६ वावल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ मामलाम्बभूव वतुः तुः, विथ वथुः व, व विव विम, वावल्लाम्बभूव वावल्लामास । मामलाञ्चके मामलामास । ७ वावल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य । ७ मामलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि वहि महि। महि। ८ वावल्लिता" रौ र:. से साथे ध्वे, हे स्वहे स्महे। ८ मामलिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ वावल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मामलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अवावल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अमामलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___ सानुनासिकत्वे तु वंव लँयते। सानुनासिकत्वे तु मंमलयते। ७४७ शलि (शल्) चलने च। लस्य निरनुनासिकत्वे। ७४९ मल्लि (मल्ल) धारणे। लयोनिरनुनासिकत्वे। १ शाशल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामल्ल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शाशल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ मामल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाशल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामल्ल्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि बामहि। यामहि। ५ अशाशलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अमामल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् पि ष्वहि, महि। षि ष्वहि, ष्महि। ६ शाशलाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ मामल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शाशलाम्बभूव शाशलामास । मामल्लाम्बभूव मामल्लामास । ७ शाशलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ मामल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य महि। वहि महि। ८ शाशलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ मामल्लिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शाशलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ मामल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अशाशलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अमामल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। सानुनासिकत्वे तु शंशल्यते। सानुनासिकत्वे तु मंमल्ल्य ते।। Page #631 -------------------------------------------------------------------------- ________________ 622 धातुरलाकर तृतीय भाग ७५० भलि (भल्) परिभाषणहिंसादानेषु लस्य । १० अबाभल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये निरनुनासिकत्वे। ष्यावहि ष्यामहि। १ बाभल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। सानुनासिकत्वे तु बम्भलढ्यते। २ बाभल्येत याताम् रन, थाः याथाम् ध्वम, य वहि महि। ७५२ कलि (कल्) शब्दसंख्यानयोः। लस्य ३ बाभल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै निरनुनासिकत्वे। यामहै। १ चाकल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अबाभल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ चाकल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि। ३ चाकल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अबाभलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यावहै यामहै। षि ष्वहि, महि। ४ अचाकल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ बाभलाञ्चके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे यामहि। बाभलाम्बभूव बाभलामास । ५ अचाकलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ७ बाभलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | षि ष्वहि, महि। महि। ८ बाभलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ६ चाकलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ बाभलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे । चाकलाञ्चक्रे चाकलामास । ष्यामहे। ७ चाकलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि १० अबाभलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | महि। ष्यावहि ष्यामहि। ८ चाकलिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे सानुनासिकत्वे तु बम्भल्यते। ष्यामहे। ७५१ भल्लि (भल्ल) परिभाषणहिंसादानेषु १० अचाकलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये लयोनिरनुनासिकत्वे। ष्यावहि ष्यामहि। १ बाभल्ल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे। सानुनासिकत्वे तु चङ्कल्यते। २ बाभल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै। ७५३ कल्लि (कल्ल) अशब्दे। लयोनिरनुनासिकत्वे। यावहै यामहै। १ चाकल्ल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अबाभल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २. चाकल्ल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि। ३ चाकल्ल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अबाभल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यावहै यामहै। षि ष्वहि, महि। ४ अचाकल्ल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ बाभल्लाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे यामहि। बाभल्लाम्बभूव बाभल्लामास । ५ अचाकल्लिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ७ बाभल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य | षि ष्वहि, महि। वहि महि। |६ चाकल्लाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे ८ बाभल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। चाकल्लाम्बभूव चाकल्लामास । ९ बाभल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ चाकल्लिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य ष्यामहे। वहि महि। Page #632 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ८ चाकल्लिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकल्लिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकल्लिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे तु चङ्कल्यते । ७५४ तेवृङ् (तेव्) देवने । १ तेतेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेतेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतेतेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेतेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । असेषेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ तेतेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तेतेवाम्बभूव तेतेवामास । ५ असेषेविष्ट षाताम् षत, ष्ठाः षाथाम् वम् ध्वम्, दवम् षि ष्वहि ष्महि । ७ तेतेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ६ ८ तेतेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेतेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यी यकारस्य सानुनासिकत्वे तातयूयँते । ७५५ देवृङ् (देव्) देवने । १ देदेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २. देदेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ देदेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ७ देदेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ देदेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देदेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदेदेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे दादयूयँते । ७५६ षेवृङ् (सेव्) सेवने । सेषेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेषेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सेषेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। १ २ ३ ४ 623 ८ ९ सेषेवाम्बभूव वतुः वुः, विथ वधु व व विव विम, सेवाञ्चक्रे सेवेवामास । ७ सेषेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । सेषेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सेषेविष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । यावहै १० असेषेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे सासयूयते । ७५७ सेवृङ् (सेव्) सेवने । ४ अदेदेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । सेसेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेसेव्येत याताम् रन् था: याथाम् ध्वम्, य वहि महि । सेसेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै ५ अदेदेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । यामहै। ४ ६ देदेवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे देदेवाम्बभूव देदेवामास । असेसेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ २ ३ Page #633 -------------------------------------------------------------------------- ________________ 624 धातुरत्नाकर तृतीय भाग ५ असेसेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अचेखेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि पि ष्वहि, महि। ___ यामहि। ६ सेषेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५ अचेखेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् सेसेवाके सेसेवामास । षि ष्वहि, महि। ७ सेसेविषीष्ट यास्ताम रन. ष्ठाः थास्थाम ध्वम् ढ्वम् य वहि महि। ६ चेखेवामास सतुः सुः सिथ सथुः स स सिव सिम ८ सेसेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। चेखेवाम्बभूव चेखेवाशके । ९ सेसेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ७ चेखेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि ष्यामहे। महि। १० असेसेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ चेखेविता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। ९ चेखेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे यस्य सानुनासिकत्वे सासयूयँते। ष्यामहे। - ७५८ केवृङ् (केव्) सेवने। १० अचेखेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ चेकेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ष्यावहि ष्यामहि। २ चेकेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। यस्य सानुनासिकत्वे चाखयूयते। ३ चेकेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ७६० गेवृङ् (गेव्) सेवने। यामहै। अचेकेव्यत येताम यन्त. यथा. येथाम यध्वम ये यावहि | १ जेगेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि। २ जेगेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अचेकेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ३ जेगेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै षि ष्वहि, महि। यामहै। ६ चेकेवामास सतुः सुः सिथ सथुः स स सिव सिम | ४ अजेगेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि चेकेवाम्बभूव चेकेवाचक्रे । यामहि। ७ चेकेविषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम् य वहि | ५ अजेगेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् महि। षि ष्वहि, महि। ८ चेकेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चेकेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ६ जेगेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेगेवाञ्चके जेगेवामास । ष्यामहे। १० अचेकेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ७ जेगेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि प्यावहि ष्यामहि। महि। यस्य सानुनासिकत्वे चाकयूयँते। ८ जेगेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७५९ खेवृङ् (खेव्) सेवने। ९ जेगेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। १ चेखेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेखेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । १० अजेगेविष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ३ चेखेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यस्य सानुनासिकत्वे जागयूयँते। यामहै। Page #634 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 625 ७६१ ग्लेवृङ् (ग्लेव्) सेवने। ७६३ प्लेवृङ् (प्लेव्) सेवने। १ जेग्लेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेप्लेव्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ जेग्लेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ पेप्लेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेग्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पेप्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजेग्लेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपेप्लेव्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। यामहि। ५ अजेग्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अपेप्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ___षि ष्वहि, महि। ६ जेग्लेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पेप्लेवामास सतुः सुः सिथ सथुः स स सिव सिम जेग्लेवाञ्चके जेग्लेवामास । __ पेप्लेवाञ्चके पेप्लेवाम्बभूव। ७ जेग्लेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दद्वम् य वहि ७ पेप्लेविषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दद्वम् य वहि महि। महि। ८ जेग्लेविता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ पेप्लेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेग्लेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पेप्लेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ___ष्यामहे। १० अजेग्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेप्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे जागल्यूयँते। यस्य सानुनासिकत्वे पाप्लयूयँते। ७६२ पेवृङ् (पेव्) सेवने। ७६४ मेवृङ् (मेव्) सेवने। १ पेपेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदेव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेपेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मेमेव्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पेपेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | मेमेव्यताम येताम यन्ताम. यस्व येथाम यध्वम.. यै यावहै यामहै। यामहै। ४ अपेपेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहिं | ४ अमेमेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपेपेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि | ५ अमेमेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ध्वहि, ष्महि। ____ष्वहि, महि। ६ पेपेवामास सतुः सुः सिथ सथुः स स सिव सिम | ६ मेमेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेपेवाम्बभूव पेपेवाके । ___ मेमेवाशके मेमेवामास । ७ पेपेविषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ मेमेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ पेपेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ मेमेविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पेपेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मेमेविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपेपेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अमेमेविष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे पापयूयँते। यस्य सानुनासिकत्वे मामयूयँते। Page #635 -------------------------------------------------------------------------- ________________ 626 ७६५ म्लेवृङ् (प्लेव्) सेवने । १ मेम्लेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मेम्लेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मेम्लेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमेम्लेव्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमेम्लेविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ मेम्लेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेम्लेवाञ्चक्रे मेम्लेवामास । ७ मेम्लेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ मेम्लेविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मेम्लेविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमेम्लेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे माम्लयूयँते । ७६६ रेवृङ् (रेव्) गतौ । १ रेरेव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरेव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरेव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अरेरेव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरेविष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, दवम् षि वहि ष्महि । ६ रेरेवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रेरेवाञ्चक्रे रेरेवामास । ७ रेरेविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ रेरेविता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ रेरेविष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अरेरेविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे रारयूयँते । ७६७ पवि (पव्) गतौ। वययोर्निरनुनासिकत्वे । पापव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पापव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १ २ धातुरत्नाकर तृतीय भाग ४ अपापव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपापविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पापवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पापवाम्बभूव पापवामास । ७ पापविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ पापविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पापविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । सानुनासिकत्वे पम्पौयँते। यस्यैव सानुनासिकत्वे पोपौयँते । वस्यैव सानुनासिकत्वे पम्पव्यते । ७६८ काशृङ् (काश्) दीप्तौ । १ चाकाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चाकाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाकाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, । ६ चाकाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चाकाशाम्बभूव चाकाशामास । ७ चाकाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् । ८ चाकाशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाकाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #636 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 627 ७६९ क्लेशि (क्लेश्) विबाधने। ७७१ गेषङ् (गेष्) अन्विच्छायाम्। १ चेकेश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जेगेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेवेश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जेगेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेतेश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ जेगेष्यताम् येताम् यन्ताम्, यम्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अचेक्केश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजेगेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचेकेशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ५ अजेगेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ६ चक्केशाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे चेक्केशाम्बभूव चेक्केशामास । ६ जेगेषामास सतुः सुः सिथ सथुः स स सिव सिम जेगेषाम्बभूव जेगेषाञ्चके । ७ चेकेशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ जेगेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेकेशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ जेगेषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ चेकेशिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ९ जेगेषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचेकेशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अजेगेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७७० भाषि च (भाष्) व्यक्तायां वाचि। ष्यावहि ष्यामहि। १ बाभाष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७७२ येषङ् (येष्) प्रयत्ने। २ बाभाष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ येयेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ येयेष्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि।। ३ बाभाष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। ३ येयेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यामहै। ४ अबाभाष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अयेयेष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाभाषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अयेयेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ बाभाषामास सतुः सुः सिथ सथुः स स सिव सिम ६ येयेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभाषाम्बभूव बाभाषाञ्चके। येयेषाञ्चके येयेषामास । ७ बाभाषिषीष्ट यास्ताम् रन, ष्ठा: यास्थाम् ध्वम् य वहि, महि।। | ७ येयेषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाभाषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ येयेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाभाषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ येयेषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबाभाषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अयेयेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #637 -------------------------------------------------------------------------- ________________ 628 धातुरत्नाकर तृतीय भाग ७७३ जेषङ् (जेष्) गतौ। ७७५ हेषङ् (हेष्) गतौ। १ जेजेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जेद्वेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेजेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेद्वेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जेजेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | | ३ जेहेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजेजेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ४ अजेहेष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। ५ अजेजेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। . ५ अजेद्वेषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ जेजेषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ष्वहि, महि। जेजेषाम्बभूव जेजेषामास । ६ जेद्वेषामास सतुः सुः सिथ सथुः स स सिव सिम ७ जेजेषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ___ जेहेषाम्बभूव जेहेषाञ्चके। ८ जेजेषिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ जेद्वेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ जेजेषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे | ८ जेहेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जेहेषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजेजेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यामहे। ष्यावहि ष्यामहि। १० अजेहेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७७४ णेषङ् (नेष्) गतौ। ष्यावहि ष्यामहि। १ नेनेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७७६ रेषङ् (रेष्) अव्यक्ते शब्द। २ नेनेष्येत याताम् रन्, था: याथाम ध्वम, य वहि महि। १ रेरेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ नेनेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै | २ रेरेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। अरेरेष्यताम येताम यन्ताम. यस्व येथाम यध्वम..यै यावहै ४ अनेनेष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। ४ अरेरेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अनेनेषिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ५ अरेरेषिष्ट षाताम् षत, ष्ठा: षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। महि। ६ नेनेषामास सतुः सुः सिथ सथुः स स सिव सिम रेरेषाम्बभव वतः वः, विथ वथः व, व विव विम, नेनेषाम्बभूव नेनेषाञ्चके । रेरेषाञ्चके रेरेषामास । ७ नेनेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ रेरेषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ नेनेषिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ रेरेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। २ नेनेषिष्यते प्येते ष्यन्ते व्यसे येथे व्य ये यावर ९ रेरेषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। | १० अरेरेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनेषिष्यत ष्येताम् ष्यन्त, थाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यामहै। Page #638 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 629 ७७७ हेर्पङ् (हेष्) अव्यक्ते शब्द। ७७९ घुषुङ् (पुंष्) कान्तीकरणे। १ जेहेष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोधुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहेष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोघुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेहेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोधुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अजेहेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोधुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेहेषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजोधूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जेहेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जोधुषाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे जेहेषाञ्चके जेहेषामास । जोपुंषाम्बभूव जोपुंषामास । ७ जेहेषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ जोधूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जेहेषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जोधूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेहेषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जोघंषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अजेहेषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये । १० अजोधूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७७८ पर्षि (प) स्नेहने। ७८० स्रंसूङ् (संस्) प्रमादे। १ पापयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सास्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पापयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सास्रस्येत. याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सास्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असास्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपापर्षिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ असारसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ पापर्षाञ्चके क्राते क्रिरे कषे काथे कढवे के कवहे कमहे | ६ सास्त्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापर्षाम्बभूव पापर्धामास । सास्रसाञ्चक्रे सास्रसामास । ७ सास्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पापर्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ पापर्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ८ सास्रसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पापर्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ साससिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अपापर्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० असारसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #639 -------------------------------------------------------------------------- ________________ 630 ७८१ कासृङ् (कास) शब्दकुत्सायाम् । १ चाकास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाकास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ चाकास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। | ४ अचाकास्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाकासिष्ट पाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, पि वहि ष्महि । ६ चाकासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकासानक्रे चाकासामास । ७ चाकासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाकासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे। १० अचाकासिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् व्यध्वम | ७८२ भासि (भास) दीप्ती । १ बाभास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाभास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यायामहै। धातुरत्नाकर तृतीय भाग ७८३ टुभ्रासृङ् (भ्रास्) दीप्तौ । १ बाभ्रास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभ्रास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाभ्रास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्.. यै यावहै यामहै। ४ अवाभ्रास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावह यामहि । ५ अवाभ्रासिष्ट षाताम् पत, ष्ठाः षाथाम् इवम् ध्वम्, षि हि ष्महि । ६ वाभ्रासामाव वतुः वुः, विथ वधु व व विव विम वाभ्रासाञ्चक्रे वाभ्रासाम्बभूव । ७ गाभ्रासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ७८४ टुम्लास (भ्लास्) दीप्तौ । २ १ बाभ्लास्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बाभ्लास्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । बालास्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै या है। ३ ४ ४ अवाभास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबाभ्लास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबाभासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष स्वहि ष्महि । अवाभ्लासिष्ट षाताम् पत, ष्ठाः षाथाम् ददवम् ध्वम्, षि ष्वहि ष्महि । ६ बाभासामाव वतुः वुः, विथ वथुः व, व विव विम, वाभासाह वाभासाम्बभूव । ६ बालासाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभ्लासाञ्चक्रे बाभ्लासामास । ७ ७ वाभासिषीष्ट यास्ताम् रन् ष्ठा: यास्थाम् ध्वम् य वहि, महि । वाभ्लासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बाभ्लासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ बाभासिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ बाभ्लासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे। ष्टये १० अवाभामिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि । १० अवाभ्लासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ८ बाभ्रासिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभ्रासिष्यते ष्येते घ्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाभ्रासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । S1 Page #640 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 631 | ष्वाद ७८५ रासृङ् (रास्) शब्दे। ७८७ णसि (नस्) कौटिल्ये। १ रारास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नानस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारास्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नानस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रारास्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ नानस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अरारास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अनानस्यत येताम यन्न, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरारासिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम. षि | ५ अनानसिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ रारासाञ्चक्रे क्राते क्रिरे कृषे क्राथे कढवे के कवहे कमहे | ६ नानसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे रारासाम्बभूव रारासामास । नानसाम्बभूव नानसामास । | ७ नानसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ रारासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ नानसिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ रारासिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ नानसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ रारासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अनानसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अरारासिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये __ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७८८ भ्यसि (भ्यस्) भये।। ७८६ णासृङ् (नास्) शब्दे। | १ बाभ्यस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नानास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्यस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नानास्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। नानास्यताम येताम यन्ताम, यस्व येथाम यध्वम.. यै यावहै | ३ बाभ्यस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। | ४ अबाभ्यस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अनानास्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। यामहि। ५ अबाभ्यसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अनानासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ध्वहि, महि। ष्वहि, महि। ६ नानासामास सतुः सुः सिथ सथुः स स सिव सिम | ६ बाभ्यसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभ्यसाचक्रे बाभ्यसामास । नानासाञ्चक्रे नानासाम्बभूव । | ७ बाभ्यसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ नानासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ नानासिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। ८ बाभ्यसिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ नानासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बाभ्यसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अनानासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाभ्यसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #641 -------------------------------------------------------------------------- ________________ 632 धातुरत्नाकर तृतीय भाग ७८९ आङः शसुङ् (शंस्) इच्छायाम्। ७९१ ग्लसूङ् (ग्लस्) अदने। १ शंशस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाग्लस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शंशस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जाग्लस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंशस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जाग्लस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अशंशस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजाग्लस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अशंशसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजाग्लसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। - ष्वहि, महि। ६ शंशसामास सतुः सुः सिथ सथुः स स सिव सिम | ६ जाग्लसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शंशसाझके शंशसाम्बभूव । जाग्लसाञ्चके जाग्लसामास । ७ शंशसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ जाग्लसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ शंशसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ शंशसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जाग्लसिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जाग्लसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अशंशसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अजाग्लसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये अत्र शंश इति स्थाने शांश इति ज्ञेयम्।। ष्यावहि ष्यामहि। ७९० ग्रसूङ् (ग्रस्) अदने। ७९२ घसुङ् (घंस्) करणे। १ जाग्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाघस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाग्रस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जाघस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जाग्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ जाघस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अजाग्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजाघस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजाग्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ - अजाघंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ष्वहि, महि। ६ जाग्रसाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ जाघंसामास सतुः सुः सिथ सथुः स स सिव सिम जाग्रसाम्बभूव जाग्रसामास । | जाघंसाञ्चके जाधंसाम्बभूव । ७ जाग्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ जाघंसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाग्रसिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ जाघंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जाग्रसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जाघंसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजाग्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजाघंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #642 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 633 महि। ७९३ प्लिहि (प्लिह्) गतौ। ७९५ गल्हि (गल्ह्) कुत्सने। १ पेप्लिह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जागल्ह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पेप्लिह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जागल्होत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पेप्लिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जागल्ह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अपेप्लिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजागल्ह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपेप्लिाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् । ५ अजागल्हिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ पेप्लिहामास सतुः सुः सिथ सथुः स स सिव सिम | ६ जागल्हाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेप्लिहाञ्चक्रे पेप्लिहाम्बभूव । __ जागल्हाञ्चके जागल्हामास । ७ पेप्लिहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि । ७ जागल्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। ८ पेप्लिहिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ जागल्हिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ पेप्लिहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जागल्हिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ध्यामहे। ष्यामहे। १० अपेप्लिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अजागल्हिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७९४ गर्हि (गर्ह) कुत्सने। ___७९६ वर्हि (वर्ह) प्राधान्ये। १ जागयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जागर्तेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । २ वावयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जागयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ वावयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अजागर्हयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजागर्हिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अवावर्हिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, महि। ६ जागर्दाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ वावर्हामास सतुः सुः सिथ सथुः स स सिव सिम जागऱ्याम्बभूव जागर्हामास । वावर्हाञ्चक्रे वावर्हाम्बभूव ।। ७ जागर्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ वावर्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ जागर्हिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ वावर्हिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जागर्हिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वावर्हिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजागर्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावर्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #643 -------------------------------------------------------------------------- ________________ 634 धातुरत्नाकर तृतीय भाग महि। प्यामहे। ७९७ वल्हि (वल्ह्) प्राधान्ये। ७९९ बल्हि (बल्ह) परिभाषणहिंसाच्छादनेषु। १ वावल्ह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ बाबल्ह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावल्ह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ बाबल्ह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावल्ह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ बाबल्ह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवावल्ह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अबाबल्ह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवावल्हिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् | ५ अबाल्हिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि षि ष्वहि, महि। . ष्वहि, महि। ६ वावल्हामास सतुः सुः सिथ सथुः स स सिव सिम | ६ बाबल्हाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वावल्हाञ्चके वावल्हाम्बभूव । | बाबल्हाम्बभूव बाबल्हामास । ७ वावल्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ बाबल्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। - ८ वावल्हिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बाबल्हिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ वावल्हिप्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ बाबल्हिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अवावल्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अबाबल्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ७९८ बर्हि (ब) परिभाषणहिंसाच्छादनेषु। ८०० वेहङ् (वेह्) प्रयत्ने। १ बाबयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेवेह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाबर्हयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेवेह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ वेवेह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अबाबयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवेवेह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाबर्हिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् | ५ अवेवेहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि षि ष्वहि, महि। ष्वहि, महि। ६ बाबर्हाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वेवेहाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे बाबार्हाञ्चक्रे बाबार्हामास । वेवेहाम्बभूव वेवेहामास । ७ बाबर्हिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ७ वेवेहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ बाबर्हिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ वेवेहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाबर्हिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेवेहिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे घ्यामहे। ष्यामहे। १० अबाबर्हिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये | १० अवेवेहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #644 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 635 ध्या ८०१ जेहङ् (जेह्) प्रयत्ने। ८०३ द्राहृङ् (द्राह्) निक्षेपे।। १ जेजेह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दाद्राह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेजेह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दाद्राह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जेजेह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ दाद्राह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजेजेह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदाद्राह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेजेहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् | ५ अदाद्राहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ जेजेहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ दाद्राहाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे जेजेहाम्बभूव जेजेहामास । दाद्राहाम्बभूव दाद्राहामास । ७ जेजेहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ दादाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ जेजेहिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। । ८ दाद्राहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेजेहिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दादाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजेजेहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदादाहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८०२ वाहङ् (वाह्) प्रयत्ने। ८०४ गाहौङ् (गाह्) विलोडने। १ वावाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जागाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावाह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जागाह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावाह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जागाह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___ यावहै यामहै। ४ अवावाहयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजागाह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवावाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अजागाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ वावाहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जागाहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे वावाहाञ्चक्रे वावाहामास । जागाहाम्बभूव जागाहामास । ७ वावाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | ७ जागाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ वावाहिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ जागाहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जागाहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे। ष्यामहे। १० अवावाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजागाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #645 -------------------------------------------------------------------------- ________________ 636 धातुरत्नाकर तृतीय भाग ८०५ ग्लहौङ् (ग्लह्) ग्रहणे। ८०७ महुङ् (मंह) वृद्धौ। १ जाग्लह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाग्लह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामहोत याताम रन था: याथाम ध्वम य वहि महि। ३ जाग्लह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | ३ मामह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यावहै यामहै। यामहै। ४ अजाग्लह्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अमामह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजाग्लहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। . | ५ अमामंहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, ढ्वम् ६ जाग्लहाञ्चक्रे काते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे | षि ष्वहि, महि। जाग्लहाम्बभूव जाग्लहामास । | ६ मामहाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ जाग्लहिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् दवम् य वहि मामंहाम्बभूव मामहामास । महि। ७ मामंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ जाग्लहिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ जाग्लहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ मामंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ मामंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजाग्लहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अमामंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८०६ बहुङ् (बंह) वृद्धौ। ष्यावहि ष्यामहि। १ बाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८०८ दक्षि (दक्ष) शैव्ये च। २ बाबहोत याताम् रन, था: याथाम ध्वम, य वहि महि। ३ बाह्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै | १ दादक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। | २ दादक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अबाबयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि | ३ दादक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहि। यामहै। ५ अबाबहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्व म् ध्वम्, दवम् | ४ अदादक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि। यामहि। ६ बाबहाञ्चक्र काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ५ अदादक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्,। बाबंहाम्बभूव बाबहामास । ६ दादक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ बाबंहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | दादक्षाञ्चक्रे दादक्षामास । महि। ७ दादक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाबंहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दादक्षिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बाबंहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दादक्षिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अबाबंहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अदादक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #646 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 637 ८०९ धुक्षि (धुक्ष्) संदीपनक्लेशनजीवनेषु। ८११ वृक्षि (वृक्ष) वरणे। १ दोधुक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृक्ष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ दोधक्ष्येत याताम रन, था: याथाम ध्वम. य वहि महि। २ वरीवृक्ष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोधुक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै । ३ वरीवृक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवरीवृक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ४ अदोधुक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवरीवृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोधुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्,। . ष्वहि, महि। ६ दोधुक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वरीवृक्षाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे दोधुक्षाञ्चके दोधुक्षामास । वरीवृक्षाप्बभूव वरीवृक्षामास । ७ दोधुक्षिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। । ७ वरीवृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ दोधुक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। २ टोधशिष्यते ष्यते ष्यन्ते व्यसे येथे व्य येण्यात |८ वरावृक्षिता रा रः, स साथ ध्व, ह स्वह स्मह। ९ वरीवृक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदोधुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवरीवृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८१० धिक्षि (धिक्ष्) संदीपनक्लेशनजीवनेषु। ८१२ शिक्षि (शिक्ष्) विद्योपादाने। १ देधिक्ष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ शेशिक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देधिक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शेशिक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ देधिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शेशिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदेधिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशेशिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेधिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अशेशिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ शेशिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ देधिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिक्षाशके शेशिक्षामास ।। देधिक्षाञ्चक्रे देधिक्षामास । | ७ शेशिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ देधिक्षिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। महि। ८ देधिक्षिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ शेशिक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ देधिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ शेशिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे। ध्यामहे। १० अदेधिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | | १० अशेशिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #647 -------------------------------------------------------------------------- ________________ 638 धातुरत्नाकर तृतीय भाग ८१३ भिक्षि (भिक्ष्) याच्यायाम्। ८१५ श्रिग् (श्रि) सेवायाम्। १ बेभिक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेश्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बेभिक्ष्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। २ शेश्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बेभिक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शेश्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशेश्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबेभिक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। | ५ अशेश्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् अबेभिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि __षि ष्वहि, ष्महि। ष्वहि, महि। ६ शेश्रीयामास सतुः सुः सिथ सथुः स स सिव सिम ६ बेभिक्षाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शेश्रीयाम्बभूव शेश्रीयाञ्चके । बेभिक्षाम्बभूव बेभिक्षामास । ७ शेश्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि ७ बेभिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ बेभिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ शेश्रीयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ बेभिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ शेश्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अशेश्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अभिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८१६ णींग् (नी) प्रापणे। ८१४ दीक्षि (दीक्ष्) मौण्ड्यैज्योपनयननियमव्रतादेशेषु। १ नेनीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदीक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ नेनीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देदीक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ देदीप्यताम येताम यन्ताम. यस्व येथाम यध्वम येयावहै । ३ नेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। ___ यामहै। ४ अदेदीक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अनेनीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेदीक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अनेनीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् पहि, महि। __षि ष्वहि, महि। ६ देदीक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ नेनीयामास सतुः सुः सिथ सथुः स स सिव सिम देदीक्षाञ्चके देदीक्षामास । नेनीयाम्बभूव नेनीयाञ्चक्रे । ७ देदीक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ नेनीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ देदीक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ देदीक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ नेनीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ नेनीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अदेदीक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अनेनीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। Page #648 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 639 ८१७ हंग् (ह) हरणे। ८२० डुकंग् (कृ) करणे। १ जेहीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेक्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जेहीयेत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। | २ चेक्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जेह्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजेहीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेह्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचेक्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, ष्महि। ६ जेहीयाम्बभूव वतः वः, विथ वथः व, व विव विम, | ६ चेक्रीयामास सतः सः सिथ सथः स स सिव सिम जेहीयाञ्चके जेह्रीयामास । चेक्रीयाम्बभूव चेक्रीयाञ्चके । ७ जेह्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि ७ चेक्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ जेहीयिता' रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ चेक्रीयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ जेह्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेक्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजेह्रीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अचेक्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। ८१८ भंग (भृ) भरणे। ८२१ हिक्की (हिक्क) अव्यक्ते शब्द। १ बेभ्रीयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । १ जेहिक्क्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बेभ्रीयेत याताम् रन्, था: याथाम् ध्वम, य वहि महि। । २ जेहिक्क्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ बेभ्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जेहिक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अबेभ्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजेहिक्क्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबेभ्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | अजेहिकिष्ट षाताम षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ बेभ्रीयामास सतुः सुः सिथ सथुः स स सिव सिम बेभ्रीयाम्बभूव बेभ्रीयाञ्चक्रे । ६ जेहिक्काम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेहिक्काञ्चक्रे जेहिक्कामास । ७ बेभ्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। ७ जेहिक्किषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि महि। ८ बेभ्रीयिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ बेभ्रीयिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ८ जेहिक्किता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ जेहिक्किष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अबेभ्रीयिष्यत ष्येताम् ष्यन्त, घ्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अजेहिक्किष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ८ १९ धृग् () धारणे। धूङ् ५५६ वदूपाणि। ष्यावहि ष्यामहि। Page #649 -------------------------------------------------------------------------- ________________ 640 ८२२ याचृग् (याच्) याञ्चयाम् । १ यायाच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ यायाच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ यायाच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अयायाच्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । यावह ५ अयायाचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षष्वहि ष्महि । ६ यायाचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यायाचाञ्चक्रे यायाचामास । ७ यायाचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ यायाचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ यायाचिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयायाचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२३ डुपचींष् (पच्) पाके । १ पापच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पापच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ पापच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपापच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपापचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पापचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पापचाञ्चक्रे पापचामास । ७ पापचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पापचिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ पापचिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपापचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग ८२४ राजुग् (राज्) दीप्तौ । १ राराज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ राराज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ राराज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अराराज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अराराजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ राराजामास सतुः सुः सिथ सधुः स स सिव सिम राराजाम्बभूव राराजाञ्चक्रे । ७ राराजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । राराजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ राराजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अराराजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८२५ भ्राजि (भ्राज्) दीप्तौ । भ्राजि ६१२ वद्रूपाणि । ८२६ भजी (भज्) सेवायाम् । २ १ बाभज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बाभज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । बाभज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ३ ४ अबाभज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५- अबाभजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बाभजामास सतुः सुः सिथ सथुः स स सिव सिम बाभजाम्बभूव बाभजाञ्चक्रे । ७ बाभजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बाभजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बाभजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबाभजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 41 Page #650 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 641 ८२७ रञ्जी (रञ्ज) रागे। ८२९ वेणूग् (वेण्) गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु। १ रारज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेवेण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रारज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेवेण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। रारज्यताम येताम यन्ताम, यस्व येथाम यध्वम.. यै यावहै | ३ वेवेण्यताम येताम यन्ताम, यस्व येथाम यध्वम..यै यावहै यामहै। यामहै। ४ अरारज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवेवेण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरारजिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अवेवेणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ रारजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ वेवेणामास सतः सः सिथ सथुः स स सिव सिम रारजाचक्रे रारजामास । वेवेणाम्बभूव वेवेणाञ्चके । ७ रारजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ वेवेणिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि। ८ रारजिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ वेवेणिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रारजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेवेणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। __ष्यामहे। १० अरारजिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अवेवेणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८२८ रेट्ग् (रेट्) परिभाषणयाचनयोः। ८३० चतेग् (चत्) याचने। १ रेरेट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाचत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रेरेट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाचत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरेट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ चाचत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अरेरेट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाचत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरेरेटिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि, | ५ अचाचतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्व म् ध्वम्, षि ष्महि। ष्वहि, महि। ६ रेरेटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चाचतामास सतुः सुः सिथ सथुः स स सिव सिम रेरेटाञ्चक्रे रेरेटामास । चाचताम्बभूव चाचताञ्चके । ७ रेरेटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चाचतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रेरेटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८. चाचतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ रेरेटिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चाचतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अरेरेटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाचतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #651 -------------------------------------------------------------------------- ________________ 642 धातुरत्नाकर तृतीय भाग ८३१ प्रोग् (प्रोथ्) पर्याप्तौ। ८३३ मेग् (मेथ्) संगमे च। १ पोप्रोथ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ मेमेथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोप्रोथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मेमेथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । यावर्ड ३ पाप्राथ्यताम् येताम् यन्ताम. यस्व येथाम यध्वम.. यै यावहै । ३ मेमेथ्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम. यामहै। यामहै। ४ अपोप्रोथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अमेमेथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमेथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अपोप्रोथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | वहि, ष्महि। ष्वहि, महि। | ६ मेमेथाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ पोप्रोथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोप्रोथाञ्चके पोप्रोथामास । मेमेथाम्बभूव मेमेथामास । ७ पोप्रोथिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ मेमेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पोप्रोथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ मेमेथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोप्रोथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अमेमेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपोप्रोथिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८३४ चदग् (चद्) याचने। ८३२ मिथग् (मिथ्) मेधाहिंसयोः। १ चाचयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मेमिथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चाचद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मेमिथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाचद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ मेमिथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यावहे यामहें। यामहै। ४ अचाचयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमेमिथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमिथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाचदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मेमिथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ चाचदाम्बभूक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे मेमिथाम्बभूव मेमिथामास ! चाचदाञ्चक्रे चाचदामास ।। ७ मेमिथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ७ चाचदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मेमिथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चाचदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ मेमिथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाचदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ____ष्यामहे। १० अमेमिथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाचदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #652 -------------------------------------------------------------------------- ________________ 643 यामहै। ष्महि। यडन्तप्रक्रिया (भ्वादिगण) ८३५ ऊबुन्दग् (बुन्द्) निशामने। ८३७ णेदृग् (नेद्) कुत्सासन्निकर्षयोः। १ बोबुद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ नेनेद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बोबुद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नेनेद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बोबुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ नेनेद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अबोबुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अनेनेद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अबोबुदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ष्वहि, महि। ५ अनेनेदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ६ बोबुदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे बोबुदाम्बभूव बोबुदामास । ६ नेनेदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ बोबुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | नेनेदाम्बभूव नेनेदामास । ८ बोबुदिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ नेनेदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ बोबुदिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ नेनेदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ नेनेदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अबोबुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अनेनेदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८३६ णिदृग् (निद्) कुत्सासन्निकर्षयोः। ष्यावहि ष्यामहि। १ नेनिद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ८३८ मिदृग् (मिद्) मेधाहिंसयोः। २ नेनियेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ मेमियते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ नेनिद्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम. यै यावई २ मेमिद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहै। ३ मेमिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अनेनियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमेमियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अनेनिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमेमिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ नेनिदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ मेमिदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृत्वे के कृवहे कृमहे नेनिदाञ्चके नेनिदामास । __ मेमिदाम्बभूव मेमिदामास । ७ नेनिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ मेमिदिघीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ नेनिदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ मेमिदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ नेनिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ मेमिदिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे घ्यामहे। १० अनेनिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ध्यामहे। ष्यावहि ष्यामहि। १० अमेमिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #653 -------------------------------------------------------------------------- ________________ 644 धातुरत्नाकर तृतीय भाग ८३९ मेदृग् (मेद्) मेधाहिंसयोः। ८४१ शृधृग् (शृथ्) उन्दे। १ मेमेद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शरीशृध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेमेद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ शरीशृध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मेमेद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ शरीशृध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अमेमेद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशरीशृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अमेमेदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अशरीशृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ मेमेदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे । ष्वहि, ष्महि। मेमेदाम्बभूव मेमेदामास । ६ शरीशृधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह ७ मेमेदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। शरीधाम्बभूव शरीशृधामास । ७ शरीशृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मेमेदिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ मेमेदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शरीशृधिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। २ शरीशधिष्यते ध्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे १० अमेमेदिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अशरीशृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ८४० मेधृग् (मेध्) संगमे च। ष्यावहि ष्यामहि। १ मेमेध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८४२ मृधग् (मृध्) उन्दे। २ मेमेध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । १ मरीमध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ मेमेध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ मरीमृध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ मरीमध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अमेमेध्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि। ४ अमरीमध्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि। ५ अमेमेधिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमरीमृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, महि। ६ मेमेधाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ६ मरीमृधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमेधाञ्चके मेमेधामास । मरीमृधाञ्चके मरीमृधामास । ७ मेमेधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मरीमृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मेमेधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। २ मेमेधिष्यते येते ष्यन्ते. प्यसे येथे ष्यध्वे ष्ये व्यावहे | ८ मरीमृधिता" रा रः, से साथ ध्व, हे स्वह स्महे। प्यामहे। | ९ मरीमृधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अमेमेधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अमरीमृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #654 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ८४३ बुधृग् (बुघ्) बोधने । १ बोबुध्यते येते यन्ते, यसे येथे यध्ये, ये यावहे यामहे । २ बोबुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ बोबुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अबोबुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबोबुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बोबुधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह बोवुधाम्बभूव बोबुधामास । ७ बोबुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ बोबुधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बोबुधिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबोबुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४४ खनूग् (खन्) अवदारणे । १ चन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चङ्खन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चङ्खन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ६ चङ्खनाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चनाञ्चक्रे चङ्घनामास । ७ चङ्खनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चङ्खनिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चनिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचङ्खनिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । पक्षे चाखायते । ८४५ दानी (दान्) अवखण्डने । १ दादान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादान्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ५ ५ अचङ्खनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ अदादान्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अदादानिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दादानाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे दादानाम्बभूव दादानामास । ७ दादानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । दादानिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ दादानिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदादानिष्यत ष्येताम् ष्यन्त, ष्वथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 645 ८४६ शानी (शान्) तेजने। २ १ शाशान्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाशान्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शाशान्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ३ ४ अशाशान्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशाशानिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशानाम्बभूव वतुः वुः, विथ वधु व व विव विम, शाशानाञ्चक्रे शाशानामास । ७ शाशानिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ ९ शाशानिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । शाशानिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशानिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #655 -------------------------------------------------------------------------- ________________ 646 ८४७ शपीं (शप्) आक्रोशे । १ शाशष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाशप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शाशष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अशाशप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाशपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे शाशपाम्बभूव शाशपामास । ७ शाशपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ शाशपिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शाशपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाशपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४८ चायृग् (चाय्) पूजानिशामनयोः । १ चेकीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेकीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेकीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। महि । ४ अचेकीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८४९ व्ययी (व्यय्) गतौ । १ वाव्यय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वाव्यय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वाव्यय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवाव्यय्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवाव्ययिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ वाव्ययाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वाव्ययाञ्चक्रे वाव्ययामास । ७ वाव्ययिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ वाव्ययिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वाव्ययिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवाव्ययिष्यत ष्येताम् ष्यन्त, ष्यथा ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे वव्ययते । ८५० धावृग् (धाव्) गतिशुद्धयोः । १ २ ६ चेकीयामास सतुः सुः सिथ सथुः स स सिव सिम चेकीयाञ्चक्रे चेकीयाम्बभूव । ७ चेकीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ७ ८ चेकीयिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ चेकीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अदाधाव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेकीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षि ष्वहि ष्महि । ५ अदाधाविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् - षि ष्वहि ष्महि । ६ दाधावाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे दाधावाम्बभूव दाधावामास । दाधाविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि दाधाव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । दाधाव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | दाधाव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। महि । ८ दाधाविता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दाधाविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाधाविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे दाधौयँते । Page #656 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ८५१ चीवृग् (चीव्) झषीवत् । १ चेचीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेचीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अचेचीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अचेचीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ये यावहि ६ चेचीवामास सतुः सुः सिथ सथुः स स सिव सिम चेचीवाञ्चक्रे चेचीवाम्बभूव । ७ चेचीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ चेचीविता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेचीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेचीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे चेच्यूयँते । ८५२ दाशृग् (दाश्) दाने । १ दादाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ८५४ भेषृग् (भ्रेष्) चलने च । १ २ बेभेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बेभेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बेभेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अबेभेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अभिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 647 ६ बेभेषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बेभेषाञ्चक्रे बेभेषामास । १ २ ३ ४ अदादाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदादाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ दादाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दादाशाम्बभूव दादाशामास । ७ दादाशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दादाशिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ दादाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदादाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५३ झषी (झष्) आदानसंवरणयोः । झष ४७० वद्रूपाणि । ७ वेभिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्य वहि महि । बेभिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ बेभिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबेभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८५५ भ्रेषृग् (भ्रेष्) चलने चा बेभ्रेष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बेभ्रेष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | बेभ्रेष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। यावहै ४ अबेनेष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अबेनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ बेभ्रेषामास सतुः सुः सिथ सथुः स स सिव सिम बेभ्रेषाञ्चक्रे बेभ्रेषाम्बभूव । ७ बेभ्रिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । बेनिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ बेभ्रिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अभिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #657 -------------------------------------------------------------------------- ________________ 648 धातुरत्नाकर तृतीय भाग ८५६ पषी (पष) बाधनस्पर्शनयोः। ८५९ छषी (छष्) हिंसायाम्। १ पापष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाच्छष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चाच्छष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै | ३ चाच्छष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपापण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाच्छष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपापषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाच्छषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। . ___ष्वहि, महि। ६ पापयामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाच्छषामास सतुः सुः सिथ सथुः स स सिव सिम पापषाञ्चके पापषाम्बभूव । चाच्छषाचक्रे चाच्छषाम्बभूव । ७ पापषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाच्छषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ पापषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ पापषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चाच्छषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चाच्छषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अपापषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अचाच्छषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८५७ लषी (लष्) कान्तौ। ष्यावहि ष्यामहि। १ लालष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६० त्वीं (त्विष्) दीप्तौ। २ लालष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ तेत्विष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लालष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ तेत्विष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ तेत्विष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ४ अलालष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अतेत्विष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अलालषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | यामहि। ष्वहि, महि। ५ अतेत्विषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ लालषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | “वहि. महि। लालषाञ्चके लालषामास । ६ तेत्विषामास सतुः सुः सिथ सथुः स स सिव सिम ७ लालषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। तेत्विषाचके तेत्विषाम्बभव । ८ लालषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। । | ७ तेत्विषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ लालषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ तेत्विषिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ तेत्विषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अलालषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अतेत्विषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८५८ चषी (चष्) भक्षणे। चष ४९७ वदूपाणि। | ष्यावहि ष्यामहि । Page #658 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 649 महि। ८६१ दासृग् (दास्) दाने। ८६३ गुहौग् (गुह्) संवरणे। १ दादास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जोगुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दादास्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोगह्येत याताम रन, था: याथाम ध्वम, य वहि महि। ३ दादास्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोगुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अदादास्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ४ अजोगुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अदादासिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, महि। | ५ अजोगुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ दादासाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, षि ष्वहि, महि। दादासाचक्रे दादासामास । ६ जोगुहामास सतुः सुः सिथ सथुः स स सिव सिम ७ दादासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | जोगुहाञ्चक्रे जोगुहाम्बभूव । ८ दादासिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ७ जोगुहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ९ दादासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। जोगहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। १० अदादासिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ जोगुहिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे। ८६२ माहृग् (माह) माने। | १० अजोगुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। १ मामाह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६४ भ्लक्षी (भ्लक्ष्) भक्षणे। २ मामाह्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ मामाह्यताम् येताम यन्ताम. यस्व येथाम यध्वम । १ बाभ्लक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्लक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बाभ्लक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अमामाह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अबाभ्लक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अमामाहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि। षि ष्वहि, महि। ५ अबाभ्लक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ मामाहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि, महि। मामाहाचक्रे मामाहामास । ६ बाभ्लक्षामास सतुः सुः सिथ सथुः स स सिव सिम ७ मामाहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि बाभ्लक्षाम्बभूव बाभ्लक्षाञ्चक्रे। महि। ७ बाभ्लक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मामाहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। महि। २ मामाहिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये व्यावहे |८ बाभ्लक्षिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे। ष्यामहे। ९ बाभ्लक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे १० अमामाहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अबाभ्लक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #659 -------------------------------------------------------------------------- ________________ 650 धातुरत्नाकर तृतीय भाग ८६५ द्युति (द्युत्) दीप्तौ। ८६७ रुटि (रुट) प्रतीघाते। १ देद्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ देद्युत्येत याताम् रन्, था; याथाम् ध्वम्, य वहि महि। २ रोरुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ देद्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ रोरुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अदेद्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरुट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अदेद्युतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अरोरुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ देद्युताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ रोस्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे देद्युताञ्चक्रे देद्युतामास । रोस्टाम्बभूव रोरुटामास । ७ देद्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ रोरुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ देद्युतिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ रोरुटिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ देद्युतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ रोरुटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अदेद्युतिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरोरुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८६६ घुटि (घुट) परिवर्तने। ८६८ लुटि (लुट्) प्रतीघाते। लुट १७५ वद्रूपाणि। १ जोघुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८६९ लुठि (लुट्) प्रतीघाते। लुठ २०३ वद्रूपाणि। २ जोघुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ८७० श्विताङ् (श्चित्) वर्णे। ३ जोघुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | १ शेश्वित्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ शेश्वित्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अजोघुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ शेश्वित्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि। यामहै। ५ अजोघुटिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि | ४ अशेश्चित्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि। ५ अशेश्चितिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ जोघुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। जोघुटाम्बभूव जोघुटामास । ६ शेश्विताचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ जोधुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। शेविताम्बभूव शेश्चितामास । ८ जोधुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ शेश्वितिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ जोधुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ शेश्चिति" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ शेश्वितिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजोधुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। १० अशेश्वितिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #660 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) ८७१ ञिमिदाङ् (मिद्) स्नेहने । मिद्ग् ८३८ वंदूपाणि । ८७२ ञिविदाङ् (विद्) मोचने च । त्रिक्ष्विदा २७५ पाणि । ८७३ ञिष्विदाङ् (स्विद् ) मोचने च । १ सेष्विद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सेष्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सेष्विदयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ असेष्विद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असेष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ सेष्विदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेष्विदाञ्चक्रे सेष्विदामास । ७ सेष्विदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेष्विदिता" रौ , से साथे ध्वे, हे स्वहे स्महे । र:, ९ सेष्विदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेष्विदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८७४ क्षुभि (क्षुभ) सञ्चलने । १ चोक्षुभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोक्षुभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोक्षुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अचोक्षुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोक्षुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोक्षुभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोक्षुभाम्बभूव चोक्षुभामास । ७ चोक्षुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोक्षुभिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्षुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोक्षुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 651 ८७५ णभि (नभ्) हिंसायाम् । १ नानभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नानभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अनानभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अनानभिष्ट षाताम् षत, ष्ठाः षाथाम् इदुवम् ध्वम्, षि ष्वहि ष्महि । ६ नानभाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे नानभाम्बभूव नानभामास । ७ नानभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ नानभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नानभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ८७६ तुभि (तुभ्) हिंसायाम् । १ तोतुभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अतोतुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोतुभिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ तोतुभाञ्चक्रे काते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे तोतुभाम्बभूव तोतुभामास । ७ तोतुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुभिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुभिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #661 -------------------------------------------------------------------------- ________________ 652 धातुरत्नाकर तृतीय भाग ८७७ सम्भूङ् (सम्भ) विश्वासे। ८७९ स्रंसूङ् (संस्) अवस्रंसने। १ सास्रभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सनीस्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासभ्येत याताम रन. थाः याथाम ध्वम. य वहि महि। २ सनीस्रस्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। ३ सास्रभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ सनीस्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ असाम्रभ्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि | ४ असनीस्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ असारभिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि ५ असनीस्रसिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ____ष्वहि, महि। ष्वहि, महि। ६ सासभाम्बभूवव वतुः वः, विथ वथः व. व विव विम. | ६ सनीस्रसाञ्चके क्राते क्रिरे कृषे काथे कढ़वे के कवहे कमहे कृमहे सास्रभाञ्चके सासभामास । सनीस्रसाम्बभूव सनीस्रसामास । ७ सास्रभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | | ७ सनीस्रसिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ सालभिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ सनीस्रसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे।। ९ सास्रभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ सनीससिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० असास्रभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० असनीस्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ८७८ भ्रंशूङ् (भ्रंश्) अवस्रंसने। ८८० ध्वंस (ध्वंस्) गतौ च। १ बनीभ्रश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ दनीध्वस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बनीभ्रश्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । २ दनीध्वस्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ३ बनीभ्रश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ दनीध्वस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ___यावहै यामहै। ४ अबनीभ्रश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदनीध्वस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबनीभ्रशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अदनीध्वसिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, षि ष्वहि, महि। | - ष्वहि, ष्महि। ६ बनीभ्रशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ दनीध्वसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बनीभ्रशाञ्चक्रे बनीभ्रशामास । __दनीध्वसाञ्चके दनीध्वसामास । ७ बनीभ्रशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ दनीध्वसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ बनीभ्रशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ दनीध्वसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बनीभ्रशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ दनीध्वसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अबनीभ्रशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदनीध्वसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #662 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 653 ८८१ वृतङ् (वृत्) वर्तने। ८८३ वृधूङ् (वृध्) वृद्धौ। १ वरीवृत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ वरीवध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वरीवृध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वरीवृध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अवरीवृत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि , ४ अवरीवृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि - यामहि। यामहि। ५ अवरीवृतिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अवरीवृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, महि। ६ वरीवृताञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ६ वरीवधाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे वरीवृताम्बभूव वरीवृतामास । वरीवृधाम्बभूव वरीवृधामास । ७ वरीवृतिषिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ वरीवृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ वरीवृतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ वरीवृधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ वरीवृतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वरीवृधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अवरीवृतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवरीवृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि प्यामहि। ___ष्यावहि ष्यामहि। ८८२ स्यन्दौङ् (स्यन्द्) स्रवणे। | ८८४ शृधूङ् (शृथ्) शब्द कुत्सायाम्। शृधूम् ८४१ वद्रूपाणि। १ सास्ययते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८८५ कृपौङ् (कृप) सामर्थ्ये। २ सास्यद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ चलीक्लृप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सास्यद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ चलीक्लृप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ चलीक्लृप्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्, यै ४ असास्यात येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहै यामहै। यामहि। ४ अचलीक्लृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये ५ असास्यदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यावहि यामहि। ष्वहि, महि। | ५ अचलीक्लृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ सास्यदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | - ष्वहि, ष्महि । सास्यदाम्बभूव सास्यदामास । ६ चलीक्लृपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ सास्यदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चलीक्लुपाञ्चक्रे चलीक्लृपामास । महि। ७ चलीक्लृपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ सास्यदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सास्यदिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | ८ चलीक्लपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। | ९ चलीक्लपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० असास्यदिष्यत ध्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ध्यामहे। ष्यावहि ष्यामहि। १० अचलीक्लूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि। महि। Page #663 -------------------------------------------------------------------------- ________________ 654 धातुरत्नाकर तृतीय भाग ८८६ ज्वल (ज्वल्) दीप्तौ। ८८९ पथे (पथ्) गतौ। १ जाज्वल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ पापथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाज्वल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ पापथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाज्वल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पापथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै यावहै यामहै। यामहै। ४ अजाज्वल्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि ४ अपापथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजाज्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् षि ष्वहि, महि। ५ अपापथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ६ जाज्वलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाज्वलाञ्चके जाज्वलामास । ६ पापथामास सतुः सुः सिथ सथुः स स सिव सिम ७ जाज्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य पापथाञ्चके पापथाम्बभूव । वहि महि। ७ पापथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाज्वलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ८ पापथिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ जाज्वलिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पापथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजाज्वलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपापथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८८७ कुच (कुच्) संपर्चनकौटिल्यप्रतिष्टम्भविलेखने। कुच ८९० कथे (कथ) निष्पाके। ९१ वद्रूपाणि। १ चाक्कथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८८८ पत्ल (पत्) गतौ। २ चाक्कथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पनीपत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ।३ चाकथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ पनीपत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ पनीपत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ४ अचाक्कथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अपनीपत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अचाक्कथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ष्वहि, पहि। ५ अपनीपतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ चाक्याचक्रे क्राते क्रिरे कृषे काथे कृत्वे के कृवहे कृमहे ६ पनीपताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकथाम्बभूव चाकथामास । पनीपताके पनीपतामास । ७ चावथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पनीपतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | चाकथिता"रौर: से साथे ध्वे, हे स्वहे स्महे। ९ चाकथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पनीपतिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ पनीपतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अचाकथिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपनीपतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ८९१ मथे (मथ्) विलोडने। मन्थ २६७ वद्रूपाणि। महि। Page #664 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 655 ८९२ षद्लू (सद्) विशरणगत्यवसादनेषु तत्र गढ़ें। । ८९५ टुवम (वम्) उद्गिरणे। १ सासद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वंवम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वंवम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ ववम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ असासद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवंवम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ असासदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | ५ अवमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ सासदामाक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ६ वेवमामास सतुः सुः सिथ सथुः स स सिव सिम सासदाञ्चक्रे सासदाम्बभूव । ७ सासदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ___वंवामाचके वंवाम्बभूव । ८ सासदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ वंवमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ सासदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ ववमिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ ववमिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० असासदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अवंवमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८९३ शदल (शद्) शातने। ष्यावहि ष्यामहि। १ शाशयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ८९६ भ्रम् (भ्रम्) चलने। २ शाशयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ बम्भ्रष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ शाशयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ बभ्रम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बम्भ्रष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै ४ अशाशद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अबम्भ्रम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अशाशदिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि। वहि, महि। ५ अबम्भ्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ शाशदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्वहि, महि। शाशदानके शाशदामास । ६ बम्भ्रमाचके क्राते क्रिरे कृषे काथे कदवे के कवहे कमहे ७ शाशदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | बम्भ्राम्बभूव बम्भ्रामास । ८ शाशदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ बम्भ्रमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ शाशदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ बम्भ्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ बम्भ्रमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अशाशदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। ष्यावहि ष्यामहि। | १० अबम्भ्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८९४ बुधं (बुध्) अवगमने। बुधग् ८४३ वदूपाणि। | ष्यावहि ष्यामहि। Page #665 -------------------------------------------------------------------------- ________________ 656 धातुरत्नाकर तृतीय भाग ८९७ क्षर (क्षर) सञ्चलने। ८९९ जल (जल्) घात्ये। १ चाक्षरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जाजल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाक्षर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जाजल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाक्षर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ जाजल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाक्षर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाजल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि (वम् षि ष्वहि, महि। यामहि। ५ अचाक्षरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ अजाजलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ढ्वम् ध्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ चाक्षरामास सतुः सुः सिथ सथुः स स सिव सिम | ६ जाजलाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चाक्षराशके चाक्षराम्बभूव । जाजलाम्बभूव जाजलामास । ७ चाक्षरिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ढ्वम्, ध्वम् य । ७ जाजलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि वहि, महि। महि। ८ चाक्षरिता" रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ जाजलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाक्षरिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये व्यावहे | ९ जाजलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे। १० अचाक्षरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजाजलिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे टण्टट्यते। ८९८ चल (चल्) कम्पने। ९०० टल (टल्) वैकुव्ये। १ चाचल्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ टाटल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाचल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ चाचल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | २ टाटल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ टाटल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचाचल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अटाटल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचाचलिष्ट षाताम् षत, ष्ठाः षायाम् ड्वम्, ढ्वम् ध्वम् ५ अटाटलिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि ष्वहि, महि। “षि ष्वहि, महि। ६ चाचलाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ टाटलाञ्चक्रे क्राते क्रिरे कृषे काथे कृड्वे के कृवहे कृमहे चाचलाम्बभूव चाचलामास । टाटलाम्बभूव टाटलामास । ७ चाचलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ७ टाटलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि। ८ चाचलिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ टाटलिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ चाचलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये ष्यावहे | ९ टाटलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अचाचलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अटाटलिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। __ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे चञ्चलँयते। लस्य सानुनासिकत्वे टण्टलयते। महि। Page #666 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ९०१ ट्व (ट्व) वैक्लव्ये। १ टाट्वल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ टाट्वल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ टाट्वल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अटाट्वल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अटाट्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् पि ष्वहि ष्महि । ६ टाट्वलाम्बभूव दतुः वुः, विथ वधु व व विव विम, टाट्वलाञ्चक्रे टाट्वलामास । ७ टाट्वलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ टाट्वलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ टाट्वलिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अटाट्वलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे टण्ट्वल्यते । ९०२ ठल (स्थल) स्थाने । १ तास्थल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्थल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्थल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै यामहै। यै ष्यामहे । १० अतास्थलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । लस्य सानुनासिकत्वे तंस्थयते । 657 ९०३ हल (हल् ) विलेखने। १ जाहल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाहल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अजाहल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, द्वम् ध्वम् षि ष्वहि ष्महि । ६ जाहलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाहलाञ्चक्रे जाहलामास । ७ जाहलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जाहलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाहलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे नन्नलँपते । ९०४ णल (नल) गन्धे । १ 1 २ नानल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अतास्थल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतास्थलिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, दवम् ध्वम् षि ष्वहि ष्महि । अनानलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ ६ तास्थलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तास्थलाञ्चक्रे तास्थलामास । नानलामास सतुः सुः सिथ सथुः स स सिव सिम नानाञ्चक्रे नानलाम्बभूव । ७ नानलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ७ तास्थलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ नानलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तास्थलिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ तास्थलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ९ नानलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अनानलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । लस्य सानुनासिकत्वे नन्नलँपते । ४ अनानल्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । Page #667 -------------------------------------------------------------------------- ________________ 658 धातुरत्नाकर तृतीय भाग ९०५ बल (बल्) प्राणनधान्यावरोधयोः। ९०७ कुल (कुल) बन्धुसंस्त्यानयोः। १ बाबल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ बाबल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाबल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चोकुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अबाबल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोकुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अबाबलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोकुलिष्ट षाताम् षत, ठाः षाथाम् ड्वम्, दवम् ध्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ बाबलामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चोकुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___बाबलाञ्चक्रे बाबलाम्बभूव । चोकुलाञ्चक्रे चोकुलामास । ७ बाबलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि । ७ चोकुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि। महि। ८ बाबलिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। | ८ चोकुलिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ बाबलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोकुलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे। ष्यामहे। १० अबाबलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोकुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे बम्बल्यते। ९०८ पल (पल्) गतौ। ९०६ पुल (पुल्) महत्त्वे। १ पापल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पोपुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ पापल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पोपुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पापल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ पोपुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अपापल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपोपुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि। ५ अपापलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् ५ अपोपुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् | षि ष्वहि, महि। षि ष्वहि, महि। ६ पापलामास सतुः सुः सिथ सथुः स स सिव सिम ६ पोपुलामास सतुः सुः सिथ सथुः स स सिव सिम | पापलाञ्चके पापलाम्बभूव । पोपुलाञ्चक्रे पोपुलाम्बभूव । ७ पापलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ७ पोपुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | महि। महि। ८ पापलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पोपुलिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पापलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ पोपुलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। १० अपापलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपोपुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। लस्य सानुनासिकत्वे पम्पलँयते। ष्यामहे। Page #668 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 659 महि। ९०९ फल (फल) गतौ। त्रिफला ३८० वदूपाणि। ९१३ कस (कस्) गतौ। ९१० शल (शल्) गतौ। शलि ७४७ वदूपाणि। १ चनीकस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९११ हुल (हुल्) हिंसासंवरणयोः। २ चनीकस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ चनीकस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १ जोहुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ जोहुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अचनीकस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ३ जोहुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि । यामहै। ५ अचनीकसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ४ अजोहुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । षि ष्वहि, महि। याभहि। ५ अजोहुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ६ चनीकसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चनीकसाञ्चके चनीकसामास । षि ष्वहि, महि। |७ चनीकसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ६ जोहुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | महि। ___ जोहुलाञ्चके जोहुलामास । ८ चनीकसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ जोहुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | ९ चनीकसिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ जोहुलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे । ९ जोहलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अचनीकसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अजोहुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९१४ रुहं (रुह) जन्मनि। ष्यावहि ष्यामहि। १ रोरुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ९१२ क्रुशं (क्रुश्) आह्वारोनदनयोः। २ रोरुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चोक्रुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ।३ रोरुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ चोक्रुश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ चोक्रुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ४ अरोरुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचोक्रुश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अरोरुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि यामहि । वहि, महि। ५ अचोशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | रोमहामास सतः सः सिथ सथः स स सिव सिम षि ष्वहि, महि। ६ चोक्रुशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । रोरुहाचक्रे रोरुहाम्बभूव । चोक्रुशाशके चोक्रुशामास । | ७ रोरुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ चोक्रुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | वहि, महि। वहि, महि। ८ रोरुहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चोकुशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रोरुहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोक्रुशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ष्यामहे । ष्यामहे । १० अचोक्रुशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ष्ये । १० अरोरुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #669 -------------------------------------------------------------------------- ________________ 660 धातुरत्नाकर तृतीय भाग ९१५ रमि (रम्) क्रीडायाम्। ९१७ यजी (यज्) देवपूजासंगतिकरणदानेषु। १ रंरम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ यायज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रंरम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ यायज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रंरम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ यायज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अरंरम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अयायज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरंरमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अयायजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि महि। वहि, महि। ६ रंरमामास सतुः सुः सिथ सथुः स स सिव सिम । ६ यायजामास सतुः सुः सिथ सथुः स स सिव सिम रंरमाञ्चके रंरमाम्बभूव ।। यायजाम्बभूव यायजाञ्चके। ७ रंरमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ यायजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रंरमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ यायजिता"रौर:.से साथे ध्वे. हे स्वहे स्महे। ९ रंरमिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे , ९ यायजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अरंरमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयायजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९१६ षहि (सह्) मर्षणे। ९१८ वेंग् (वे) तन्तुसंताने। ओ३ ४७ वद्रूपाणि। १ सासह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९१९ व्यंग (व्ये) संवरणे। २ सासह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ वेवीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सासह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । २ वेवीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ वेवीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ असासह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अवेवीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ असासहिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् यामहि। षि ष्वहि, महि। ५ अवेवीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् ६ सासहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्वहि. महि।। सासहाञ्चके सासहामास । ६ वेवीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ सासहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वेवीयाम्बभूव वेवीयामास । वहि, महि। | ७ वेवीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ सासहिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। २ सामरिष्यते येते ष्यन्ते ष्यसे येथे ष्य ध्ये व्यावहे । ८ वेवायिता" रा रः, से साथ ध्व, हे स्वहे स्महे। ष्यामहे । ९ वेवीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० असासहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अवेवीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #670 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण ) ९२० हवेंग् (हूवे) स्पर्द्धाशब्दयोः । १ जोहूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोहूयेत याताम् रन्, थाः याथाम् ध्वम् य वहि महि । ३ जोहूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोहूयत येताम् यन्त, यथा: येथाम् यध्वम् ये यावहि यामहि । ५ अजोहूयिष्ट षाताम् पत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ जोहूयामास सतुः सुः सिथ सथुः स स सिव सिम जोयाञ्चक्रे जोहूयाम्बभूव । ७ जोहूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जोहूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जोहूयिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोहूयिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि प्यामहि । ९२१ डुवपिं (वप्) बीजसंताने । १ वावप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अवावयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ वावपामास सतुः सुः सिथ सधुः स स सिव सिम वावपाञ्चक्रे वावपाम्बभूव । ७ वावपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ वावपिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ वावपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२२ वहीं (वह) प्रापणे। १ वावयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावयत येताम् यः ययाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावहिष्ट षाताम् षत, ष्ठाः षाथाम् वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ वावहाम्बभूव जतुः वुः, विथ वधु व व विव विम, वावहाञ्चक्रे वावहामास । ७ वावहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वभ् य वहि, महि । 661 ८ वावहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहं ष्यामहे । १० अवावहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि । १ २ ३ ५ ५ अवावपिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम्, ढ्वम् ध्वम् षि ष्वहि ष्महि । ९२३ ट्वोश्व (श्वि) गतिवृद्धयोः । शेश्वीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शेश्वीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शेश्वीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशेश्वीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशेश्वीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ शेश्वीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे शेश्वीयाम्बभूव शेश्वीयामास । ७ शेश्वीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ शेश्वीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्वीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेश्वीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । पक्षे शोशूयते । Page #671 -------------------------------------------------------------------------- ________________ 662 ९२४ वद (वद्) व्यक्तायां वाचि । १ वावद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावद्येत याताम् रन् था: याथाम् ध्वम्, य वहि महि । ३ वावद्यताम् वेताम् यन्ताम्, यस्व येथाम् यध्वम्, याव यामहै। ४ अबाबत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अवावदिष्ट पाताम् षत ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ बावदामास सतुः सु सिथ सथुः स स सिव सिम वावदाम्बभूव वावदाञ्चक्रे । ७ वावदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ८ वावदिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वावदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ५ अवावसिष्ट पाताम् पत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, द्वम् ष ष्वहि ष्महि । ६ वावसामास सतुः सुः सिथ सधुः स स सिव सिम वावसाम्बभूव वावसाञ्चक्रे । ७ वावसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि महि ८ वावसिता" रौर से साधे ध्ये, हे स्वहे स्महे । ९ वावसिष्यते प्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे । १० अवावसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि । धातुरत्नाकर तृतीय भाग ९२६ घटिष् (घट्) चेष्टायाम्। १ जाघयते येते यन्ते, यसे येथे यध्ये, ये यावहे यामहे । २ जाघट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाघयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्.. यैयावहै यामहै। ९२५ वसं (वस्) निवासे । १ वावस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावस्थेत याताम् रन्, थाः याथाम् ध्वम्, य बहि महि ३ वावस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहे । ४ अवावस्यत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ४ अचाक्षयत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्षञ्जिष्ट पाताम् षत ष्ठाः षाथाम् इदवम् ध्वम्, षि - ष्वहि ष्महि । ६ चाक्षञ्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चाक्षजाम्बभूव चाक्षजामास । ४ अजाघद्यत येताम् यन्त, यथा येथाम् यध्वम् ये यावहि यामहि । ५ अजाघटिष्ट षाताम् षत ष्ठाः षाथाम् इदवम् ध्वम् षि हि ष्महि । 2 ६ जाघटाम्बभूव वतुः बु, विथ वधु व व विव विम, जाघटाञ्चक्रे जाघटामास । ७ जाघटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ८ जाघटिता" रौ र:. से साधे ध्वे, हे स्वहे स्महे । ९ जाघटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये घ्यावहे यामहे । १० अजाघटिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२७ क्षजुड् (क्षा) गतिदानयोः । चाक्षञ्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चाक्षञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि चाक्षञ्ज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै १ २ ३ ७ चाक्षञ्जिषीष्ट यास्ताम् रन्, ष्ठा यास्थाम् ध्वम् य वहि, महि । ८ चाक्षञ्जिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चाक्षञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे । १० अचाक्षञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये व्यावहि प्यामहि । Page #672 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 663 मामहा ९२८ व्यथिष् (व्यथ्) भयचलनयोः। ९३० म्रदिष् (मृद्) मर्दने। १ वाव्यथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ माम्रयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वाव्यथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामधेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वाव्यथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ माम्रद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवाव्यथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमाम्रद्यत येताम् यन्त. यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवाव्यथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमाम्रदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ध्वहि, महि। __ष्वहि, महि। ६ वाव्यथामास सतुः सः सिथ सथः स स सिव सिम | ६ माम्रदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वाव्यथाम्बभूव वाव्यथाञ्चके । __माम्रदाञ्चक्रे मामदामास । ७ माम्रदिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ वाव्यथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | '| ८ माप्रदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ माम्रदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ वाव्यथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ वाव्यथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अमाप्रदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये प्यामहे। ष्यावहि ष्यामहि। १० अवाव्यथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९३१ स्खदिष् (स्खद्) स्खदने। घ्यावहि ष्यामहि। १ चास्खद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९२९ प्रथिष् (प्रथ्) प्रख्याने। २ चास्खद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ पाप्रथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ चास्खद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ पाप्रथ्येत याताम् रन, था: याथाम ध्वम. य वहि महि। यावहै यामहै। ३ पाप्रथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ४ अचास्खद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। ४ अपाप्रथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अचास्खदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। वहि, ष्महि। ५ अपाप्रथिष्ट षाताम् षत, ष्ठाः षाथाम् इढवम ध्वम, षि ६ चास्खदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कमहे ष्वहि, महि। चास्खदाम्बभूव चास्खदामास । ६ पाप्रथाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ७ चास्खदिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। पाप्रथाम्बभूव पाप्रथामास । ८ चास्खदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ पाप्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ९ चास्खदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पाप्रथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ पाप्रथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अचास्वदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अपाप्रथिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये ९३२ कटुङ् (कन्द्) वैकुव्ये। कदु २८७ वद्रूपाणि। ष्यावहि ष्यामहि। ९३३ ऋदुङ् (क्रन्द्) वैकव्ये। ऋदु २८८ वद्रूपाणि। यामहि। Page #673 -------------------------------------------------------------------------- ________________ 664 धातुरलाकर तृतीय भाग ९३४ कुदुङ् (लन्द्) वैकुव्ये। कदु २८९ वद्रूपाणि। ९३७ प्रसिष् (प्रस्) विस्तारे। ९३५ ऋपि (क्रप्) कृपायाम्। १ पाप्रस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पाप्रस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चाक्रप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ पाप्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ चाक्रप्येत याताम् रन्, था; याथाम् ध्वम्, य वहि महि। यामहै। ३ चाक्रप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अपाप्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अचाक्रप्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ५ अपाप्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ध्वहि, महि। ५ अचाक्रपिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ६ पाप्रसाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे वहि, महि। पाप्रसाम्बभूव पाप्रसामास । ६ चाक्रपाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ७ पाप्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् व्य वहि, महि । __चाक्रपाञ्चक्रे चाक्रपामास । ८ पाप्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ चाक्रपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ९ पाप्रसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ चाक्रपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे । ९ चाक्रपिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अपाप्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यामहे। ष्यावहि ष्यामहि। १० अचाक्रपिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९३८ दक्षि (दक्ष्) हिंसागत्योः दक्षि ८०८ वदूपाणि। ष्यावहि ष्यामहि। ९३६ जित्वरिष् (त्वर) सम्भ्रमे। ९३९ श्रां (श्रा) पाके। 3 ४४ वद्रूपाणि। १ तात्वर्यते येते यन्ते, यसे येथे यचे, ये यावहे यामहे। ९४० स्पं (स्म) आध्याने। स्मं १७ वदूपाणि। २ तात्वर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ९४१ दृ (द) भये। ३ तात्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये | १ देदीरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ देदीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतात्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ देदीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि (ढ्वम् षि ष्वहि, महि। यामहै। ५ अतात्वरिष्ट षाताम् षत, ष्ठा: षाथाम् ड्ढवम् ध्वम्, ढ्वम् ४ अदेदीरयत येताम यन्त. यथाः येथाम यध्वम ये यावहि षि ष्वहि, महि। यामहि ६ तात्वराञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | | ५ अदेदीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व म् ध्वम्, दवम् षि तात्वराम्बभूव तात्वरामास । ष्वहि, महि। ७ तात्वरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ६ देदीराम्बभूव वतः वः, विथ वथः व, व विव विम, वहि, महि। देदीराञ्चके देदीरामास । ८ तात्वरिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ देदीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ९ तात्वरिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | देदीरिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ष्यामहे । ९ देदीरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अतात्वरिष्यत ष्येताम् ष्यन्त, ध्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदेदीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यस्य सानुनासिकत्वे तातूर्यांते। ष्यावहि ष्यामहि। Page #674 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 665 महि। ९४२ नृ (न) नये। ९४६ कखे (कख्) हसने। १ नेनीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकख्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ नेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै | ३ चाकख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यामहै। यावहै यामहै। ४ अनेनीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि (दवम् षि ष्वहि, ष्महि। ___ यामहि (वम् षि ष्वहि, महि। ५ अनेनीरिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचाकखिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। | ष्वहि, महि। ६ नेनीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चाकखाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे नेनीराञ्चके नेनीरामास । चाकखाम्बभूव चाकखामास । ७ नेनीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चाकखिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, ८ नेनीरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ नेनीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चाकखिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ध्यामहे । १० अनेनीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ चाकखिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । ९४३ ष्टक (स्तक्) प्रतीघाते। १० अचाकखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ तास्तक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९४७ रगे (रग्) शङ्कायाम्। २ तास्तक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तास्तक्यताम् येताम् यन्ताम, यस्व येथाम यध्वम. यै| १ रारम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ रारग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतास्तक्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ३ रारग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहि । यामहै। ५ अतास्तकिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम. षि | ४ अरारग्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि प्वहि, महि। यामहि । ६ तास्तकामास सतुः सुः सिथ सथुः स स सिव सिम | ५ अरारगिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि तास्तकाचक्रे तास्तकाम्बभूव । ___ष्वहि, महि। ७ तास्तकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, [६ रारगामास सतः सः सिथ सथः स स सिव सिम महि। रारगाञ्चक्रे रारगाम्बभूव । ८ तास्तकिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ रारगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ तास्तकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ८ रारगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतास्तकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | बालोशाम । ९ रारगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि ष्ये ष्यावहि ष्यामहि । ष्यामहे । ९४४ स्तक् (स्तक्) प्रतिघाते। टक ९४३ वदूपाणि। | १० अरारगिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९४५ चक (चक्) तृप्तौ। चकि ५७४ वद्रूपाणि। ष्यावहि ष्यामहि। Page #675 -------------------------------------------------------------------------- ________________ 666 धातुरत्नाकर तृतीय भाग ९४८ लगे (लग्) सङ्गे। ९५० ह्रगे (हूग्) संवरणे। १ लालग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाहग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ जाह्नग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ लालग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जाह्रग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। ___ यामहै। ४ अलालग्यत येताम यन्त. यथाः येथाम यध्वम. ये यावहि । ४ अजाह्रग्यत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि यामहि । ___ यामहि । ५ अलालगिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि | ५ अजाह्रांगष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ लालगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम. | ६ जाह्रगाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, लालगाके लालगामास। जाह्रगाञ्चके जालगामास। ७ लालगिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ जाहगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम य वहि. महि। ८ लालगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ जाहगिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालगिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जाहगिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलालगिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अजागिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९४९ ह्रगे (हग्) संवरणे। ९५१ घगे (सग्) संवरणे। १ जाह्रग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाह्रग्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जाह्रग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ सासग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाह्रग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाहगिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ असासगिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ जाह्रगाम्बभूव वतुः वुः, विथ वथः व, व विव विम | ६ सासगामास सतुः सुः सिथ सथुः स स सिव सिम जाह्रगाञ्चके जाह्रगामास। सासगाञ्चक्रे सासगाम्बभूव । ७ जाह्रगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ७ सासगिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाहगिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सासगिता"रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ये ष्यावले ९ सासगिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अजाहगिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये १० असासगिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम. ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। ९४५ सगे (सग्) संवरणे। पगे ९५१ वद्रूपाणि। Page #676 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 667 ९५३ ष्ठगे (स्थग्) संवरणे। ९५९ हेड (हेड्) वेष्टने। हेडङ् ६४६ वदूपाणि। १ तास्थग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ९६० लड (लड्) जिह्वोन्मथने लड २३५ वद्रूपाणि। २ तास्थग्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ___ ९६१ फण (फण्) गतौ। ३ तास्थग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। १ पम्फण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अतास्थग्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि । २ पम्फण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहि । पम्फण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अतास्थगिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि यावहै यामहै। प्वहि, महि। ४ अपम्फण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ तास्थगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यामहि । तास्थगाञ्चके तास्थगामास। ५ अपम्फणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ७ तास्थगिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्वहि, ष्महि। महि। ६ पम्फणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ८ तास्थगिता''रौर:, से साथे ध्वे, हे स्वहे स्महे ।। पम्फणाम्बभूव पम्फणामास। ९ तास्थगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ७ पम्फणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्यामहे । महि। १० अतास्थगिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ पम्फणिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यावहि ष्यामहि। | ९ पम्फणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९५४ स्थगे (स्थग्) संवरणे। ष्ठगे ९५३ वद्रूपाणि ९५५ । ___ष्यामहे । वट (वट्) परिभाषणे। वट १६१ वद्रूपाणि। ९५६ भट | १० अपम्फणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये (भट्) परिभाषणे। भट १६९ वदूपाणि। ९५७ णट (नट्) ष्यावहि ष्यामहि। नतौ। नट १७२ इति वदूपाणि। ९६२ कण (कण) गतौ। कण वदूपाणि। ९५८ गड (गड्) सेचने। ९६३ रण (रण) गतौ। रण २४९ वद्रूपाणि। १ जागड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ रंरण्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ जागड्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। | २ रंरण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जागड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | यामहै। ३ रंरण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजागड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । | ४ अरंरण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजागडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। ५ अरंरणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ६ जागडाचक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे महि। जागडाम्बभूव जागडामास । ६ रंरणाञ्चक्रे क्राते किरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ जागडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | रंरणाम्बभूव रंरणामास। ८ जागडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ७ रंरणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ष्यामहे । | ८ रंरणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अजागडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ९ रंरणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे । Page #677 -------------------------------------------------------------------------- ________________ 668 धातुरत्नाकर तृतीय भाग १० अरंरणिष्यत ध्येताम् प्यन्त, ष्यथाः ध्येथाम् प्यध्वम्, ष्ये ९६७ स्नथ (नथ्) हिंसार्थः। प्यावहि घ्यामहि। १ सास्नथ्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। ९६४ चण (चण्) हिंसादानयोश्च चण २५१ वदूपाणि। | २ सास्नथ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ९६५ शण (शण) दाने। ३ सास्नथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै यामहै। १ शंशण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ असास्नथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि २ शंशण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ शंशण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५ असास्त्रथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ४ अशंशण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ६ सास्नथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे यामहि । सास्नथाम्बभूव सास्नथामास । ५ अशंशणिष्ट पाताम् षत, ठाः पाथाम् ड्वम् ध्वम्, षि ७ सास्त्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, वहि, महि। महि। शंशणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ सास्त्रथिता"रौर:, से साथे ध्वे, हे स्वहे स्महे ।। शंशणाचक्रे शंशणामास। ९ सास्त्रथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ शंशणिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। ___ष्यामहे । ८ शंशणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० असास्त्रथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ शशणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ध्यामहे । १० अशंशणिष्यत ध्येताम् प्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। ९६८ नथ (ऋथ्) हिंसार्थः। ९६६ श्रण (श्रण) दाने। १ चानथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चानथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ शंश्रण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ शंश्रण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शंश्रण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अचानथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अशंश्रण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्नथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अशंश्रणिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ चानथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ शंश्रणाञ्चक्रे क्राते क्रिरे कृपे क्राथे कृट्वे के कृवहे कृमहे | चानथाञ्चके चानथामास । शंश्रणाम्बभूव शंश्रणामास। ७ चानथिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शंश्रणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शंश्रणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ चाकथिता"रौरः, से साथे ध्वे. हे स्वहे स्महे । ९ शंश्रणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाक्नथिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशंश्रणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाक्नथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। यामहै। Page #678 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 669 ९६९ ऋथ (ऋथ्) हिंसार्थः। ९७१ छद (छद्) ऊर्जने। १ चाक्रथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाच्छयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाक्रथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाच्छद्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। ३ चाक्रथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै थावहै | ३ चाच्छद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अचाक्रथ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याहि | ४ अचाच्छद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाक्रथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि | ५ अचाच्छदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्पहि। | ष्वहि, महि। ६ चाक्रथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ चाच्छदामास सतुः सुः सिथ सथुः स स सिव सिम चाक्रथाञ्चक्रे चाक्रथामास । चाच्छदाम्बभूव चाच्छदाञ्चके। ७ चाक्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाच्छदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चाच्छदिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । । ८ चाक्रथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाच्छदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ९ चाक्रथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अचाच्छदिष्यत ष्येताम् ष्यन्ते, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाक्रथिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९७२ मदै (मद्) हर्षग्लपनयोः। ९७० कुथ (कथ्) हिंसार्थः। १ मामदयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चाकथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । | २ मामद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चाकुथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मामद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चाकथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अमामयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । ५ अमामदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अचाक्लथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ___ष्वहि, ष्महि। ष्वहि, महि। ६ मामदामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाकथाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | मामदाम्बभूव मामदाञ्चक्रे। चाकथाम्बभूव चाक्कथामास । | ७ मामदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चाकृथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ८ मामदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाकृथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ९ चाकृथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अमामदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ध्ये ष्यामहे । ष्यावहि ष्यामहि। १० अचाकृथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९७३ ष्टन (स्तन) शब्दे। स्तन २९५ वद्रूपाणि। घ्यावहि ष्यामहि। Page #679 -------------------------------------------------------------------------- ________________ 670 धातुरत्नाकर तृतीय भाग ९७४ स्तन (स्तन्) अवतंसने। स्तन २९५ वदूपाणि। | ७ जाह्वलिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। ९७५ ध्वन् (ध्वन्) शब्दे। ध्वन २९७ वदूपाणि। ८ जाह्वलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९७६ स्वन (स्वन्) शब्दे। स्वन २९९ वदूपाणि। ९ जाह्वलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ९७७ चन (चन्) हिंसायाम् चन। २९८ वद्रूपाणि। ष्यामहे। ९७८ ज्वर (ज्वर) रोगे। १० अजाह्वलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ जाज्वर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाज्वर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ९८१ ह्यल (ह्मल्) चलने। ३ जाज्वर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | १ जाह्मल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ जाह्मल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ४ अजाज्वर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ जाहल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहि । यावहै यामहै। ५ अजाज्वरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अजाहल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि। यामहि। ६ जाज्वरामास सतुः सुः सिथ सथुः स स सिव सिम | ५ अजाह्मलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि जाज्वराञ्चके जाज्वराम्बभूव। ष्वहि, महि। ७ जाज्वरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ६ जाहलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वहि, महि। जाहलाञ्चके जाहलामास । ८ जाज्वरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ७ जाह्मलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि ९ जाज्वरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे । | ८ जाह्यलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। १० अजाज्वरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ जाह्यलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यावहि ष्यामहि। ष्यामहे। यस्य सानुनासिकत्वे जाज्यूर्यते। १० अजाह्मलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९७९ चल (चल्) कम्पने। चल ८९८ वदूपाणि। लस्य सानुनासिकत्वे तु जंहालँपते। ९८० ह्वल (ह्वल्) चलने। १ जाह्वल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ॥ इति तृतीयभागे यडन्तप्रक्रियायां भ्वादिगणः संपूर्णः॥ २ जाह्वल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाह्वल्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम., 2 यावहै यामहै। ४ अजाह्वल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अजाह्वलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ जाह्वलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाह्वलाञ्चके जाहलामास । Page #680 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) ॥ अथ अदादिगणः ॥ ९८३ प्सां (प्सा) भक्षणे । १ पाप्सायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पाप्सायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पाप्सायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। ४ अपाप्सायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपाप्सायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ पाप्सायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे पाप्सायाम्बभूव पाप्सायामास । ७ पाप्सायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पाप्सायिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पाप्सायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपाप्सायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८४ भांक (भा) दीप्तौ । १ बाभायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बाभायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बाभायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अबाभायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अबाभायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ बाभायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे बाभायाम्बभूव वाभायामास । ७ बाभायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ बाभायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बाभायिष्यते ष्येते यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबाभायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८५ यांक (या) प्रापणे । १ यायायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ यायायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ यायायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। 671 ४ अयायायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयायायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ यायायाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे यायायाम्बभूव यायायामास । ७ यायायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ यायायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ यायायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयायायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८६ वांक् (वा) गतिगन्धनयो: ओवें ४७ वद्रूपाणि । ९८७ ष्णांक् (स्त्रा) शौचे । ष्पौं ४८ वद्रूपाणि । ९८८ श्रांक् (श्रा) पाके। मैं ४४ वद्रूपाणि । ९८९ द्रांक् (द्रा) कुत्सितगतौ। मैं ३३ वदूपाणि । ९९० पांक (पा) रक्षणे । १ २ ३ पापायते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पापायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | पापायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपापायत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अपापायिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ पापायाम्बभूव वतुः वुः, विथ वधु व व विव विम, पापायाञ्चक्रे पापायामास । ७ पापायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । Page #681 -------------------------------------------------------------------------- ________________ 672 धातुरत्नाकर तृतीय भाग ८ पापायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाख्यायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ पापायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ चाख्यायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपापायिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचाख्यायिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। ९९१ लांक (ला) आदाने। ९९५ प्रांक (प्रा) पूरणे। १ लालायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ पाप्रायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पाप्रायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ पाप्रायताम येताम यन्ताम, यस्व येथाम् यध्वम.. यै यावहै यामहै। यामहै। ४ अलालायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपाप्रायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अलालायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अपाप्रायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ लालायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ पाप्रायामास सतुः सुः सिथ सथुः स स सिव सिम लालायाचक्रे लालायामास । पाप्रायाया पाप्रायाम्बभूव । ७ लालायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ७ पाप्रायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। - वहि, महि। ८ लालायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पाप्रायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालायिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ९ पाप्रायिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलालायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपाप्रायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ९९२ रांक् (रा) दाने। रै ३७ वदूपाणि। ९९६ माक् (मा) माने। मेंङ् ५५७ वद्रूपाणि। ९९३ दांवक (दा) लवने। दैव २८ वद्रूपाणि। ९९७ वींक् (वी) प्रजनकान्त्यसनखादने च व्यंग ९१९ ९९४ ख्यांक (ख्या) प्रथने। वदूपाणि। १ चाख्यायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९९८ छुक् (धु) अभिगमने। २ चाख्यायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ दोश्रूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाख्यायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ दोधूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ दोब्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अचाख्यायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अदोधूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचाख्यायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, यामहि । ढ्वम् षि ष्वहि, महि। ५ अदोद्यूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ चाख्यायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | षि ष्वहि, महि। चाख्यायाञ्चक्रे चाख्यायामास । ७ चाख्यायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य | ६ दोधूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वहि, महि। ___ दोब्याञ्चके दोधूयामास । Page #682 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) ७ दोद्यूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोद्यूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दोद्यूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अदोद्यूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९९९ षु॑क् (सु) प्रसवैश्वर्ययोः । १ सोषूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोषूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि | ३ सोषूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ असोषूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १००० तुक् (तु) वृत्तिहिंसापूरणेषु । १ तोतूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अतोतूयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अतोतूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ तोतूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तोतयाञ्चक्रे तोतयामास । ७ तोतूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ५ अयोयूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ५ असोषूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ योयूयाम्बभूव वतुः वुः, विथ वधु व व विव विम, योयूयाञ्चक्रे योयूयामास । ७ ६ सोषूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सोषूयाञ्चक्रे सोषयामास । योयूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ सोषूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि ८ सोषूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषूयिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोषूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ तोतूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । 673 १० अतोतूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १००१ युक् (यु) मिश्रणे । १ योयूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ योयूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अयोयूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ९ ८ योयूयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । योयूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अयोयूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १ २ ३ १००२ णुक् (नु) स्तुतौ । नोनूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नोनूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । नोनूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अनोनूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अनोनूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ नोनूयामास सतुः सुः सिथ सथुः स स सिव सिम नोनूया नोनूयाम्बभूव । ७ नोनूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । Page #683 -------------------------------------------------------------------------- ________________ 674 ८ नोनूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नोनूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनोनूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १००३ क्ष्णुक् (क्ष्णु) तेजने। १ चोक्ष्णूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोक्ष्णूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोक्ष्णूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अचोक्ष्णूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ चोक्ष्णूयाञ्चक्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चोक्ष्णूयाम्बभूव चोक्ष्णूयामास । ७ चोक्ष्णूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य हि महि ८ चोक्ष्णूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्ष्णूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोक्ष्णूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अचोक्षूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अचोक्ष्णूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । १००४ स्स्रुक् (स्तु) प्रस्नवने । १ सोस्नूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोस्नूयेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि ३ सोस्नूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ५ असोस्नूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षि ष्वहि ष्महि । ८ सोस्नूयिता" रौर से साथे ध्वे, हे स्वहे स्महे । ९ सोस्नूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोस्नूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १००५ टुक्षुक् (क्षु) शब्दे । १ चोक्षूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोक्षूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ चोक्षूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। अचोक्षूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ चोक्षूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोक्षूयाम्बभूव चोक्षूयामास । ७ चोक्षूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । चोक्षूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । चोक्षयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अचोक्षयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १००६ रुक् (रु) शब्दे । रुङ् ५५३ वद्रूपाणि । १००७ कुंक् (कु) शब्दे । ८ ९ १ चोकूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चोकूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। २ ३ ४ असोस्नूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोकूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोस्नूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे ६ चोकूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सोनूयाम्बभूव सोस्नूयामास । चोकूयाञ्चक्रे चोकूयामास । ७ सोस्नूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ७ चोकूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । Page #684 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) 675 ८ चोकूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ सोषुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सोषुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असोषुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १००८ रुदृक् (रुद्) अश्रुविमोचने। १०१० श्वसक् (श्वस्) प्राणने। १ रोरुयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्वस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शाश्वस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रोरुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शाश्वस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरोरुदयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाश्वस्यत येताम यन्त, यथाः येथाम यध्वम्, ये यावहि यामहि । यामहि। ५ अरोरुदिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि | | ५ अशाश्वसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ रोरुदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ शाश्वसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे रोरुदाम्बभूव रोरुदामास । शाश्वसाम्बभूव शाश्वसामास । ७ रोरुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, | ७ शाश्वसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रोरुदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । शाश्वसिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रोरुदिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ शाश्वसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे। १० अरोरुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशाश्वसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १००९ त्रिष्वपंक् (स्वप्) शये। १०११ जक्षक् (जस्) भक्षहसनयोः। १ सोषुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जाजक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। सोषप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ जाजक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सोषुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जाजक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ असोषुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजाजक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ असोषुपिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम षि ५ अजाजक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ सोषुपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ जाजक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाजक्षाञ्चके जाजक्षामास । सोषुपाम्बभूव सोषुपामास । ७ जाजक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ सोषुपयषीष्ट यास्ताम् रन्, ष्ठा:यास्थाम् ध्वम्, य वहि महि। | ८ जाजक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ ९ . Page #685 -------------------------------------------------------------------------- ________________ 676 धातुरलाकर तृतीय भाग महि। ९ जाजक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ मरीमृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ मरीमृजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजाजक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। | १० अमरीमृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०१२ शासूक् (शास्) अनुशिष्टौ शिष ४६८ वद्रूपाणि। ष्यावहि ष्यामहि। १०१३ वचंक् (वच्) भाषणे। ___१०१५ सस्तुक् (संस्त्) स्वपने। १ वावेच्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । १ सासंस्त्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासंस्त्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । २ वावच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ सासंस्त्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवावच्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ असासंस्त्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अवावचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि १ ५ असासंस्तिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वावचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | ६ वावासका को कोकाटने का काम | ६ सासंस्ताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावचाम्बभूव वावचामास । सासंस्ताञ्चके सासंस्तामास ।। ७ वावचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | " छ | ७ सासंस्तिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सासंस्तिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावचिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे । ९ सासंस्तिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावचिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असासंस्तिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०१४ मृजौक् (मृज्) शुद्धौ। १०१६ विदक् (विद्) ज्ञाने। १ मरीमृज्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | १ वेविद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमृज्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। । २ वेविद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मरीमृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | ३ वेविद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अमरीमृज्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि ४ अवविद्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमरीमृजिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम. षि | ५ अवविदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ मरीमृजाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ वेविदाशके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे मरीमृजाञ्चके मरीमृजामास । वेविदाम्बभूव वेविदामास । ७ मरीमृजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ वेविदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ वेविदिता" से रः, से साथे ध्वे, हे स्वहे स्महे । महि। Page #686 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) 677 ९ वेविदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वावशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवेविदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १० १७ हनंक् (हन्) हिंसागत्योः । वधे। १०१९ षसक् (सस्) स्वप्ने। १ जेनीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासस्यते येते यन्त, यसे येथे यध्वे. ये यावहे यामहे। २ जेनीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासस्येत याताम् रन्, धा: याथाम् ध्वम्, य वहि महि। ३ जेनीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै | ३ सासस्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अजेनीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासस्थत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेनीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ असाससिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, महि। ६ जेनीयाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | काथ कृढ्व क्र कृवह कृमह | ६ साससाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेनीयाम्बभूव जेनीयामास। साससाञ्चक्रे साससामास । ७ जेघ्नीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ साससिषीष्ट यास्ताम रन, ष्ठा: यास्थाम ध्वम् य वहि, महि। महि। ८ जेनीयिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ साससिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेघ्नीयिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये व्यावहे | ९ साससिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजेनीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असाससिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०१८ वशक् (वश्) कान्तौ। १०२० शीक् (शी) स्वपने। . १ वावश्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | १ शाशय्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ शाशय्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ शाशय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवावश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाशय्यत येताम यन्त. यथाः येथाम यध्वम. ये यावहि यामहि । यामहि। ५ अवावशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अशाशयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ वावशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ शाशयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावशाम्बभूव वावशामास । शाशयाचक्रे शाशयामास । ७ वावशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम्' ध्वम् य वहि, | ७ शाशयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ वावशिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ८ शाशयिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। Page #687 -------------------------------------------------------------------------- ________________ 678 धातुरत्नाकर तृतीय भाग महि। ९ शाशयिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | ७ परीचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्यामहे। १० अशाशयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ परीचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यावहि ष्यामहि। ९ परीचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे यस्य सानुनासिकत्वे शंशय्यते। ष्यामहे । १०२१ नुक् (हनु) अपयने। १० अपरीचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १ जोनूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोनूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १०२४ पृजुङ् ( पञ्) संपर्चने। ३ जोहनयताम येताम यन्ताम. यस्व येथाम यध्वम यै यावहै । १ परीपृज्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। यामहै। २ परीपृज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अजोनूयत येताम् यन्त, यथा: येथाम् यध्वम, ये यावहि | ३ परीपृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहि । यावहै यामहै। ५ अजोहनूयिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, ढ्वम् । ४ अपरीपृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि। यामहि। ६ जोहनूयामास सतुः सुः सिथ सथुः स स सिव सिम ५ अपरीपृञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि जोनूयाञ्चक्रे जोनूयाम्बभूव । ष्वहि, महि। ७ जोनूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ६ परीपाञ्जमास सतुः सुः सिथ सथुः स स सिव सिम महि। परीपाञ्जम्बभूव परीपाञ्जञ्चके । ८ जोयिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।७ परीपृञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ जोहनयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे । ८ परीपञ्जिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। १० अजोयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ परीपृञ्जिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे। १०२२ षूडौक् (सू) प्राणिगर्भविमोचने षुक् ९९९ । १० अपरीपृञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये वदूपाणि। ष्यावहि ष्यामहि। १०२३ पृचैङ् (पृच्) संपर्चने। १०२५ पिजुकि (पिब्) संपर्चने। १ परीपृच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपिज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ परीपृच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पेपिज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ परीपच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ पेपिज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अपरीपृच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपेपिङ्ग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अपरीचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्व | ५ अपेपिञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ परीपृचाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमह | ६ पेपिजामास सतुः सुः सिथ सथुः स स सिव सिम परीपृचाम्बभूव परीपृचामास। पेपिज्जाञ्चके पेपिज्जाम्बभूव । Page #688 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) 679 ७ पेपिञ्जिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ नेनिञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पेपिञ्जिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। |८ नेनिञ्जिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ पेपिञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | . नेविशिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपेपिञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनिञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०२६ वृजैकि (वृज्) वर्जने। १०२८ शिजुकि (शङ्ग्) अव्यक्ते शब्द। १ वरीवृज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ शेशिज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ शेशिज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ शेशिज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यामहै। यावहै यामहै। ४ अवरीवृज्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ४ अशेशिज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अवरीवृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | अशेशिञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ष्वहि, महि। ६ वरीवृजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | 5 शेशिजामास सतुः सुः सिथ सथुः स स सिव सिम वरीवृजाम्बभूव वरीवृजामास । शेशिजाम्बभूव शेशिजाञ्चक्रे । ७ वरीवृजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ शेशिञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ वरीवृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शेशिञ्जिता"रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ वरीवजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ शेशिञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे। १० अवरीवृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशेशिञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०२७ णिजुकि (निङ्ग्) शुद्धौ। १०२९ वसिक् (वस्) आच्छादने वसं ९२५ वदूपाणि। १ नेनिज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०३० आङः शासूकि (आ-शास्) इच्छायाम्। २ नेनिज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ शाशास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ नेनिङ्ग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | २ शाशास्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ शाशास्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अनेनिज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यावहै यामहै। यामहि। ४ अशाशास्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। ५ अनेनिञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अशाशासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ नेनिजामास सतुः सुः सिथ सथुः स स सिव सिम | | ६ शाशासामास सतुः सुः सिथ सथुः स स सिव सिम नेनिजाञ्चके नेनिजाम्बभूव। शाशासाञ्चके शाशासाम्बभूव । Page #689 -------------------------------------------------------------------------- ________________ 680 धातुरत्नाकर तृतीय भाग ७ शाशासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ नेनिसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ नेनिसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ शाशासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ नेनिसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये 'ष्यावहे ९ शाशासिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अशाशासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनिसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०३१ कसुकि (कंस्) गतिशातनयोः। १०३३ चक्षिक् (चक्ष्) व्यक्तायां वाचि। १ चाकंस्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चाक्शायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकंस्येत याताम् रन्, था: याथाम ध्वम. य वहि महि। २ चाक्शायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकंस्यताम् येताम् यन्ताम, यस्व येथाम यध्वम से ३ चाक्शायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अचाकंस्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ अचाक्शायत येताम् यन्त, यथा: येथाम् यध्वम. ये यावहि यामहि। यामहि। ५ अचाकंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाक्शायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ष्वहि, महि। दवम् षि ष्वहि, महि। ६ चाकंसामास सतः सः सिथ सथः स स सिव सिम | ६ चाक्शायामास सतुः सुः सिथ सथुः स स सिव सिम चाकंसाचक्रे चाकंसाम्बभूव । चाक्शायाम्बभूव चाक्शायाचके । ७ चाकसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चाक्शायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ चाकंसिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ चाक्शायिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चाकंसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाक्शायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ____ष्यामहे। १० अचाकंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम प्ये १० अचाक्शायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। पक्षे ख्यांक ९९४ वदूपाणि। १०३२ णिसुकि (निस्) चुम्बने। . १०३४ ऊर्गुग्क् (ऊ) आच्छादने। १ नेनिस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ ऊर्णोनूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ नेनिस्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै यावहै | २ ऊर्गोनूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ ऊर्गोनूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अनेनिस्यत येताम यन्त, यथाः येथाम् यध्वम्, ये यावाह | और्णोनयत येताम यन्त, यथाः येथाम् यध्वम्, ये यावाह यामहि। यामहि। ५ अनेनिसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ और्णोनूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्वहि, महि। | षि ष्वहि, महि। ६ नेनिसाझने क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ ऊर्णोनूयामास सतुः सुः सिथ सथुः स स सिव सिम नेनिसाम्बधूव नेनिमामास । | ऊर्णोन्याञ्चक्रे ऊोनूयाम्बभूव । Page #690 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) 681 ७ ऊर्णोनूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य ६ देद्विषामास सतुः सुः सिथ सथुः स स सिव सिम वहि महि। | देद्विषाञ्चके देद्विषाम्बभूव । ८ ऊर्णोनूयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ देद्विषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ ऊोनयिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे | ८ देद्रिषिता"रौर:. से साथे ध्वे. हे स्वहे स्महे ।। ष्यामहे। ९ देद्विषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० और्णोनूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदेद्विषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०३५ ष्टुंग्क् (स्तु) स्तुतौ। ष्यावहि ष्यामहि। १ तोष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०३८ दुहीक (दुह्) क्षरणे। २ तोष्ट्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ दोदुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तोष्ट्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ दोदुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहै। ३ दोदुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अतोष्ट्रयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अतोष्टूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम ढ्वम् । यामहि । षि ष्वहि, महि। ५ अदोदुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ६ तोष्ट्रयामास सतुः सुः सिथ सथुः स स सिक् सिम | ष्वहि, महि। ___तोष्ट्रयाञ्चके तोष्ट्रयाम्बभूव । ६ दोदुहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ तोष्टूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | दोदुहाम्बभूव दोदुहामास । महि। ७ दोदुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ तोष्टयिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। वहि, महि। ९ तोष्ट्रयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ दोदुहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। | ९ दोदुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतोष्टूयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । घ्यावहि ष्यामहि। १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०३६ बुंग्क् (बू-वच्) व्यक्तायां वाचि। ष्यावहि ष्यामहि। वचंक १०१३ वदूपाणि। १०३९ दिहींक् (दिह्) लेपे। १०३७ द्विषींक् (द्विष्) अप्रीतौ। १ देहियते येते यन्ते, यसे येथे यध्वे, यें यावहे यामहे। १ देद्विष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ देदिह्येत याताम् रन, थाः याथाम ध्वम, य वहि महि। २ देद्विष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ देदिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ देद्विष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। यामहै। ४ अदेदिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदेद्विष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । | ५ अदेहिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ५ अदेद्विषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। प्वहि, महि। Page #691 -------------------------------------------------------------------------- ________________ 682 धातुरत्नाकर तृतीय भाग ६ देहिहामास सतुः सुः सिथ सथुः स स सिव सिम | ५ अजेहीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् देहिहाम्बभूव देहिहाञ्चके । | षि ष्वहि, महि। ७ देहिहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ६ जेहीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे महि। जेहीयाम्बभूव जेहीयामास । ८ देहिहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ जेहीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ देहिहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे | वहि, महि। ष्यामहे । ८ जेहीयिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । १० अदेहिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ जेहीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । १० अजेहीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०४० लिहीक् (लिह्) आस्वादने। ष्यावहि ष्यामहि। १ लेलिह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०४३ त्रिभीक (भी) भये। २ लेलिह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ बेभीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लेलिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ बेभीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बेभीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अलेलिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि। यामहै। यामहि । ४ अबेभीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अलेलिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि । षि ष्वहि, महि। ५ अबेभीयिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ट्वम् ६ लेलिहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे षि ष्वहि, महि। लेलिहाम्बभूव लेलिहामास । ६ बेभीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ लेलिहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | बेभीयाम्बभूव बेभीयामास । वहि, महि। ७ बेभीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ लेलिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | वहि, महि। ९ लेलिहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ बेभीयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ बेभीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अलेलिहिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अबेभीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०४१ हुंक् (हु) दानादानयोः हृग् ९२० वदूपाणि। ध्यावहि ष्यामहि। १०४२ ओहांक् (हा) त्यागे। १०४४ ह्रींक् (ह्री) लजायाम्। हंगू ८ १७ वद्रूपाणि। १ जेहीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०४५ पृक् (प) नपाल पूरणयोः। २ जेहीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पेप्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। . ३ जेहीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ पेप्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहै। ३ पेप्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेहीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहै। यामहि । ४ अपेप्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । Page #692 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (अदादिगण) ५ अपेप्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पेप्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेप्रीयाञ्चक्रे पेप्रीयामास । ७ पेप्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पेप्रीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पेप्रीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेप्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०४६ Åक् (ऋ) गतौ। २५ वद्रूपाणि । १०४७ ओहांक् (हा) गतौ । १ जाहायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाहायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अजाहायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ जाहायामास सतुः सुः सिथ सथुः स स सिव सिम जाहायाञ्चक्रे जाहायाम्बभूव । ७ जाहायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ जाहायिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जाहायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०४८ माड्क् (मा) मानशब्दयोः । में ५५७ वद्रूपाणि । १०४९ डुदांग्क् (दा) धारणे। दांम् ७ वदूपाणि । १०५० दुधांग्क् (धा) धाने । टूधें २७ वदूपाणि । १०५१ टुडुभ्रंग्क् (भृ) पोषणे चभृंग् ८१८ वद्रूपाणि । १०५२ णिज् की (निज्) शौचे। १ नेनिज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव यामहै। 683 ४ अनेनिज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अनिजिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ६ नेनिजामास सतुः सुः सिथ सथुः स स सिव सिम निजा निजाम्बभूव । ७ नेनिजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नेनिजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ नेनिजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १०५३ विज्की (विज्) पृथग्भावे । वेविज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । वेविज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | वेविज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। है ४ अवेविज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेविजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ वेविजामास सतुः सुः सिथ सथुः स स सिव सिम वेविजाञ्चक्रे वेविजाम्बभूव । ७ वेविजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वेविजिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ वेविजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०५४ विष्की (विष) व्याप्तौ । विषू ४८३ वद्रूपाणि । ॥ इति यङन्तनिरूपणे अदादिगण: संपूर्णः । Page #693 -------------------------------------------------------------------------- ________________ 684 धातुरत्नाकर तृतीय भाग ॥ अथ दिवादिगणः ॥ १०५७ अष्च् (झ) जरसि। १ जेझीरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०५५ दिवूच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु। । २ जेझीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ देदीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जेझीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ देदीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ देदीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेझीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि (दवम् षि ष्वहि, ष्महि। ४ अदेदीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजेझीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि । षि ष्वहि, महि। ५ अदेदोविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ जेझीरामास सतुः सुः सिथ सथुः स स सिव सिम षि ष्वहि, महि। __ जेझीराञ्चके जेझीराम्बभूव। ६ देदीवामास सतुः सुः सिथ सथुः स स सिव सिम ७ जेझीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य देदीवाञ्चके देदीवामास । वहि, महि। ७ देदीविषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ जेझीरिता"रौर:, से साथे ध्ये, हे स्वहे स्महे ।। वहि, महि। ९ जेझीरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ देदीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देदीविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजेझीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेदीविष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम ध्ये। ष्यावहि ष्यामहि । ष्यावहि ष्यामहि। १०५८ शोंच् (शो) तक्षणे। यस्य सानुनासिकत्वे देद्यूते। १ शाशायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०५६ जृष्च् (ज) जरसि। २ शाशायेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ जेजीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ शाशायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ जेजीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ जेजीर्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै | ४ अशाशायत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यावहै यामहै। यामहि। ४ अजेजीर्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ५ अशाशायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् यामहि । षि ष्वहि, महि। ५ अजेजीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, वम् । ६ शाशायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __षि ष्वहि, महि। शाशायाचक्रे शाशायामास। ६ जेजीराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, ७ शाशायिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् दवम् य जेजीराञ्चके जेजीरामास । वहि महि। ७ जेजीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ शाशायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। वहि, महि। ९ शाशायिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ जेजीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे। ९ जेजीरिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे १० अशाशायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अजेजीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। १०५९ दों (दी) छेदने। दांम् ७ वद्रूपाणि। Page #694 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 685 १०६० छों (छो) छेदने। १०६२ वीडच् (वीड्) लज्जायाम्। १ चाच्छायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वेव्रीड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाच्छायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वेव्रीड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाच्छायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै। ३ वेव्रीड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचाच्छायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवेव्रीड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अचाच्छायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् | षि ष्वहि, महि। | ५ अवेव्रीडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चाच्छायाम्बभूव वतुः वुः, विथ वथः व, व विव विम. | ष्वहि, महि। चाच्छायाञ्चके चाच्छायामास। ६ वेव्रीडाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ चाच्छायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य | वेव्रीडाम्बभूव वेव्रीडामास । वहि महि। ७ वेव्रीडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चाच्छायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ वेव्रीडिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। चाच्छायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेव्रीडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अचाच्छायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अवेतीडिष्यत ष्येताम ष्यन्त ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०६१ षोंच् (सो) अन्तकर्मणि। १०६३ नृतैच् (नृत्) नर्त्तने। १ सेषीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नरीनृत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सेषीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नरीनृत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सेषीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ नरीनृत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ असेषीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । | ४ अनरीनृत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ असेषीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् । षि ष्वहि, महि। ५ अनरीनृतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ सेषीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | वहि, महि। सेषीयाम्बभूव सेषीयामास । ६ नरीनृताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ सेषीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | नरीनृताञ्चके नरीनृतामास । वहि, महि। ७ नरिनतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सेषीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ नरिनृतिता" से र:, से साथे ध्वे, हे स्वहे स्महे। ९ सेषीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ नरिनृतिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ___ष्यामहे। १० असेषीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनरिनृतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #695 -------------------------------------------------------------------------- ________________ 686 धातुरत्नाकर तृतीय भाग १०६४ कुथच् (कुथ्) पूतिभावे। १०६६ गुधच् (गुथ्) परिवेष्टने। १ चोकुथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जोगुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोकुथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ जोगुध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकुथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जोगुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अचोकुथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोगुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अचोकुथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अजोगुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। _ष्वहि, महि। ६ चोकुथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जोगुधामास सतुः सुः सिथ सथुः स स सिव सिम चोकुथाञ्चक्रे चोकुथामास । __ जोगुधाचक्रे जोगुधाम्बभूव । ७ चोकुथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ जोगुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चोकुथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ जोगुधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चोकुथिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ जोगुधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अचोकुथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अजोगुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०६५ पुथच् (पुथ्) हिंसायाम्। १०६७ राधंच् (राध्) वृद्धौ। १ पोपुथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोपुथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ राराध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ पोपुथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ राराध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ राराध्यताम येताम यन्ताम. यस्व येथाम यध्वम.. यै यावहै यामहै। यामहै। ४ अपोपुथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अराराध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अपोपुथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अराराधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ पोपुथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ राराधाम्बभूव वतुः कु, विथ वथुः व, व विव विम, पोपुथाञ्चके पोपुथामास । राराधाशके राराधामास। ७ पोपुथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ राराधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपुथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ राराधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पोपुथिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ राराधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपोपुथिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये | १० अराराधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। Page #696 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 687 १०६८ व्यधंच (व्यध्) ताडने। १०७० पुष्पच् (पुष्प्) विकसने। १ वेविध्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | १ पोपुष्प्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेविध्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। | २ पोपुष्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। नवेविध्यताम येताम यन्ताम्, यस्व येथाम् यध्वम्,, ये यावह पोपण्यताम येताम यन्ताम. यस्व येथाम् यध्वम्,, य यावह यामहै। यामहै। ४ अवेविध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। ४ अपोपुष्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अवेविधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। | ५ अपोपुष्पिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ वेविधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि, महि। वेविधाञ्चके वेविधामास। | ६ पोपुष्पाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ वेविधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | पोपुष्पाञ्चक्रे पोपुष्पामास। ८ वेविधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ पोपुष्पिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ वेविधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पोपुष्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ पोपुष्पिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अवेविधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अपोपुष्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १०६९ क्षिपंच् (क्षिप्) प्रेरणे। १०७१ तिमच् (तिम्) आर्द्रभावे। १ चेक्षिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेक्षिप्येत याताम रन, था: याथाम ध्वम य वहि महि। । १ तेतिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चेक्षिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ औ | २ तेतिम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ तेतिथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अचेक्षिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। | ४ अतेतिम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। ५ अचेक्षिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ध्वहि, महि। ५ अतेतिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ चेक्षिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षिपाञ्चक्रे चेक्षिपामास। | ६ तेतिमामास सतुः सुः सिथ सथुः स स सिव सिम ७ चेक्षिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | तेतिमाञ्चके तेतिमाम्बभूव । ८ चेक्षिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ तेतिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ चेक्षिपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ८ तेतिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ तेतिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अचेक्षिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अतेतिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #697 -------------------------------------------------------------------------- ________________ 688 १०७२ तीमच् (तीम्) आर्द्रभावे । १ तेतीम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे 1 २ तेतीम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अतेतीम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतेतीमिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ तेतीम्बभूव वतुः वुः, विथ वधु व व विव विम, तेतीमाञ्चक्रे तेतीमामास । ७ तेतीमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेतीमिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ९ तेतीमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०७३ ष्टिमच् (स्तिम्) आर्द्रभावे । १०७५ षिवूच् (सिव्) उतौ । सेषीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेषीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सेषीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ असेषीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अष्टम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ असेषीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ सेषीवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेषीवाञ्चक्रे सेषीवामासा । ७ सेषीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । १ तेष्टिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तेष्टिम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | यावहै ३ तेष्टिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ५ अतेष्टिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेष्टिमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेष्टिमाञ्चक्रे तेष्टिमामास । धातुरत्नाकर तृतीय भाग १०७४ ष्टीमच् (स्तीम्) आर्द्रभावे । १ तेष्टीम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्टीम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्टीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अतेष्टीम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतेष्टीमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेष्टीमामास सतुः सुः सिथ सथुः स स सिव सिम तेष्टीमाञ्चक्रे तेष्टीमाम्बभूव । ७ तेष्टीमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्टीमिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तेष्टीमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ तेष्टिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्टिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्टिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ सेषीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सेषीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेषीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे से ष्यूइँते । ८ ९ Page #698 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण ) १०७६ श्रिवच् (श्रिव्) गतिशोषणयोः । १ शेश्रीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेश्रीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शेश्रीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अशेश्रीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ शेश्रीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य हि महि ८ शेश्रीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्रीविष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १०८० क्नसूच् (क्नस्) ह्वृतिदीप्त्योः । ५ अशेश्रीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष ष्वहि ष्महि । १ चाक्नस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाक्नस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चानस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ६ शेश्रीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ४ अचाक्रस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि श्रीवाम्बभूव शेश्रीवामासा । १० अशेश्रीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे शेश्रूयते । १०७७ ष्ठिवचू (ष्ठिव्) गतिशोषणयोः । ष्ठिवू ४२९ वद्रूपाणि । १०७८ क्षिवच् (क्षिव्) गतिशोषणयोः । क्षिवू ४३० वद्रूपाणि । १०७९ ष्णसूच् (स्नस्) निरसने । १ सास्त्रस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्त्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सास्नस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। महि । ८ सास्त्रसिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ सास्त्रसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असास्त्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 689 यामहि । ५ अचाक्नसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चानसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चानसाम्बभूव चानसामास । ७ चानसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चानसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चानसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचानसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ ४ असास्नस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतात्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असास्त्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अतात्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ सास्नसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे सास्त्रसाम्बभूव सास्त्रसामास । ७ सास्त्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १०८१ त्रसैच् (त्रस्) भये । तात्रस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तात्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ तात्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तात्रसाञ्चक्रे तात्रसामास । ७ तात्रसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तात्रसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । Page #699 -------------------------------------------------------------------------- ________________ 690 ९ तात्रसिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०८२ प्युसच् (प्युस्) दाहे । १ पोप्यस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोप्युस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोप्युस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ८ पोप्युसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोप्युसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अपोष्युसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १०८३ षह (सह्) शक्तौ । षहि ९१६ वदूपाणि । १०८४ षुहच् (षुह्) शक्तौ । १ सोषुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोषुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोषुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोप्युस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । १ २ ५ अपोप्युसिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । चेकिद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । चेक्किद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्लिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ पोप्युसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोप्युसाञ्चक्रे पोष्युसामास । ४ अचेकिद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ७ पोप्युसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अचेकिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चेकिदामास सतुः सुः सिथ सथुः स स सिव सिम चेक्किदाञ्चक्रे चेक्किदाम्बभूव । ७ चेक्लिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेकिदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेकिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्लिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ असोपुयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असोषुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोषुहाबभूव वतुः वुः, विथ वथुः व, व विव विम, सोहाञ्चक्रे सोषहामास । ८ सोषुहिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषुहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असोषुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १०८५ पुषंच् (पुष्) पुष्टौ । पुष ४९५ वद्रूपाणि । १०८६ लुटच् (लुट्) विलोटने । लुट १७५ वद्रूपाणि । १०८७ ष्विदांच् (स्विद् ) गात्रप्रक्षरणे ८७३ । १०८८ क्किदौच् (किद्) आर्द्रभावे । १०८९ ञिमिदांच् (मिद्) स्नेहने मिद्ग् ८३८ वह्नपाणि । १०.९० ञिविदांच् (विद्) मोचने। ञिविदा २७५ वद्रूपाणि । ५ ७ मोषहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । १०९९ क्षुधंच् (क्षुघ्) बुभुक्षायाम् । २ १ चोक्षुध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोक्षुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोक्षुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचोक्षुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचोक्षुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । Page #700 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 691 महि। ६ चोक्षुधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जरीगृधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चोक्षुधाशके चोक्षुधामास। जरीगृधाम्बभूव जरीगृधामास। ७ चोक्षुधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि।। ७ जरीगृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ चोक्षधिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ चोक्षुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जरीगृधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे। ९ जरीगृधिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे १० अचोक्षुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ष्यामहे। ष्यावहि ष्यामहि। १० अजरीगृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०९२ शुधच् (शुध्) शौचे। शुन्य २९४ वद्रूपाणि। ष्यावहि ष्यामहि। १०९३ क्रुधंच् (क्रुध्) कोपे। १०९६ रघौच (रध्) हिंसासंराद्ध्योः । १ चोक्रुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोक्रुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रारध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोक्रुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रारध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अचोक्रुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरारधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अचोक्रुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्महि। ष्वहि, महि। ६ चोक्रुधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ रारधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारधाञ्चके रारधामास। चोक्रुधाम्बभूव चोक्रुधामास। ७ रारधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ चोक्रुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रारधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चोधिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ रारधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोक्रुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे __ष्यामहे। ष्यामहे। १० अरारधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचोक्रुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०९७ तृपौच (तृप) प्रीतौ। १०९४ षिचूंच् (सिध्) सराद्धौ षिधु २९२ वद्रूपाणि। | १ तरीतप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०९५ गृधूंच् (गृथ्) अभिकाङ्क्षायाम्। २ तरीतृप्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ जरीगृध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तरीतृप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। २ जरीगृध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जरीगृध्यताम् येताम् यन्ताम. यस्व येथाम यध्वम.. यै ४ अतरीतृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अजरीगृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, 'ये यावहि ५ अतरीतृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। यामहि। ६ तरीतपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ५ अजरीगृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, महि। तरीतृपाम्बभूव तरीतृपामास। Page #701 -------------------------------------------------------------------------- ________________ 692 धातुरत्नाकर तृतीय भाग ७ तरीतृपिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। । चोकपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ तरीतृपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ तरीतृपिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | १० अचोकुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अतरीतृपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १००० गुपच् (गुप्) व्याकुलत्वे ३०४ गुपौ वद्रूपाणि। ष्यावहि ष्यामहि। ११०१ युपच् (युए) विमोहने। १०९८ दृपौचू (दृप्) हर्षमोहनयोः। १ योयुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ दरीदृप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ योयुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दरीदृप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ योयुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ दरीदृप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अयोयुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदरीदृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अयोयुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अदरीदृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, महि। । ६ योयुपाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ दरीदपाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, | ____योयुपाम्बभूव योयुपामास। दरीदृपाञ्चके दरीदृपामास ।। ७ योयुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ दरीदृपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ योयुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ दरीदृपिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। । योयपिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ९ दरीदृपिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे। ष्यामहे। १० अयोयुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदरीदृपिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११०२ रुपच् (रुप) विमोहने। १०९९ कुपच् (कुए) कोपे। | १ रोरुप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुप्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। २ चोकुप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ रोरुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चोकुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अरोरुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचोकुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरोरुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचोकुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, महि। ६ रोरुपाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ६ चोकुपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | व व विव विम. | रोरुपाम्बभूव रोरुपामास। चोकुपाञ्चक्रे चोकुपामास ।। ७ रोरुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रोरुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ चोकुपिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, महि। ९ रोरुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चोकुपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ध्यामहे। Page #702 -------------------------------------------------------------------------- ________________ 693 वहि, पहि। यडन्तप्रक्रिया (दिवादिगण) १० अरोरुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ११०५ ष्ट्रपच् (स्तूप) समुच्छ्राये। ष्यावहि ष्यामहि। १ तोष्टूप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११०३ लुपच् (लुप्) विमोहने। तत्र गढ़ें। | २ तोष्टूप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ लोपुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ तोष्टूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, * यावहै २ लोपुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ लोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ४ अतोष्टूप्यत येताम् यन्त रथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अलोपुप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अतोष्टूपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि यामहि। ५ अलोपुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ तोष्टूपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। ___तोष्टूपाम्बभूव तोष्ट्रपामास।। ६ लोपुपामास सतुः सुः सिथ सथुः स स सिव सिम | ७ तोष्ट्रपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ____लोपुपाम्बभूव लोपुपाञ्चके । | ८ तोष्ट्रपिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ७ लोपुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ९ तोष्टूपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ लोपुपिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ लोपुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे | १० अतोष्टूपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अलोपुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११०६ लुभच् (लुभ) गायें। ष्यावहि ष्यामहि। | १ लोलुभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११०४ डिपच् (डिप्) क्षेपे। २ लोलुभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ डेडिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लोलुभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ डेडिप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ डेडिप्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै यावहै । ४ अलोलुभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अडेडिष्यत येताम यन्त, यथाः येथाम यध्वम ये यावहि | ५ अलोलुभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि यामहि। ष्वहि, महि। ५ अडेडिपिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम लि६ लोलुभामास सतुः सुः सिथ सथुः स स सिव सिम ष्वहि, महि। ___ लोलुभाम्बभूव लोलुभाञ्चक्रे । ६ डेडिपामास सतुः सुः सिथ सथुः स स सिव सिम | . ७ लोलुभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। डेडिपाम्बभूव डेडिपाचक्रे । ७ डेडिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । | ८ लोलुभिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ लोलुभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ डेडिपिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ डेडिपिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | १० अलोलुभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अडेडिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११०७ क्षुभच् (क्षुभ्) संचलने। क्षुभि ८७४ वदूपाणि। ष्यावहि ष्यामहि। | ११०८ णभच् (नभ्) हिंसायाम् णभि ८७५ वदूपाणि। Page #703 -------------------------------------------------------------------------- ________________ 694 धातुरलाकर तृतीय भाग ११०९ तुभच् (तुभ्) हिंसायाम् तुभि ८७६ वदूपाणि। १११२ भृशू (भृश्) अधःपतने। १११० नशौच (नश्) अदर्शने। | १ बरीभृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ नानश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ बरीभृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ नानश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बरीभृश्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम., यै ३ नानश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अबरीभृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अनानश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबरीभृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अनानशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, ष्महि। ष्वहि, महि। ६ बरीभृशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ नानशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे बरीभृशाञ्चक्रे बरीभृशामास । नानशाम्बभूव नानशामास । ७ बरीभृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ नानशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ बरीभृशिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ नानशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ बरीभृशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ नानशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अबरीभृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनानशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १११३ भ्रंशूच् (भ्रश्) अध:पतने। ११११ कुशच् (कुश्) श्लेषणे। १ बाभ्रश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभ्रश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ३ बाभ्रश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चोकुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यामहै। यावहै यामहै। ४ अबाभ्रश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचोकुश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबाभ्रशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचोकुशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | - ष्वहि, महि। ष्वहि, महि। ६ बाभ्रशाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ चोकुशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___बाभ्रशाम्बभूव बाभ्रशामास । चोकुशाञ्चक्रे चोकुशामास । ७ चोकुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ बाभ्रशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ बाभ्रशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ बाभ्रशिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुशिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अबाभ्रशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #704 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 695 १११४ वृशच् (वृश्) वरणे। १११६ शुषच् (शुष्) शोषणे। १ वरीवृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ शोशुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ शोशुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वरीवृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ शोशुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवरीवृश्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि । ४ अशोशुष्यत येताम् यन्न, गथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि। अवरीवृशिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि ५ अशोशुषिष्ट षाताम् षत, डाः षाथाम् ड्दवम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वरीवृशामास सतुः सुः सिथ सथुः स स सिव सिम ! ६ शोशुषामास सतुः सुः सिथ सथुः स स सिव सिम ___वरीवृशाञ्चक्रे वरीवृशाम्बभूव । ___ शोशुषाम्बभूव शोशुषाञ्चके । ७ वरीवृशिषी ष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, | | ७ शोशुषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ शोशुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ शोशषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे ८ वरीवृशिता"रौरः, से साथे ध्वे. हे स्वहे स्महे । __ष्यामहे। ९ वरीवशिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे १० अशोशुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अवरीवृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १११७ दुषंच् (दुष्) वैकृत्ये। १११५ कृशच् (कृश्) तनुत्वे। १ दोदुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ चरीकृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ दोदुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ चरीकृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ दोदुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ चरीकृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अदोदुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचरीकृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अदोदुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अचरीकृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ दोदुषाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे क्रे. कृवहे कृमहे ष्वहि, महि। ६ चरीकृशामास सतुः सुः सिथ सथुः स स सिव सिम __दोदुषाम्बभूव दोदुषामास । चरीकृशाञ्चके चरीकृशाम्बभूव । ७ दोदुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ७ चरीकृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ८ दोदुषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ दोषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ चरीकृशिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे । ९ चरीकृशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अदोषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अचरीकृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १११८श्लिषंच (श्लिष) आलिङ्गने श्लिषू ४९० वदूपाणि। ष्यावहि ष्यामहि। १११९ प्लुषूच् (प्लुए) दाहे। प्लुष् ४९२ वदूपाणि। Page #705 -------------------------------------------------------------------------- ________________ 696 धातुरत्नाकर तृतीय भाग ११२० वितृषच् (तृष्) पिपासायाम्। ११२४ प्युषच् (प्युष्) विभागे। १ तरीतृष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पोप्युष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तरीतृष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पोप्युष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तरीतृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ पोप्युष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतरीतृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोप्युष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अतरीतृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अपोप्युषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ___ष्वहि, महि। ६ तरीतृषामास सतः सः सिथ सथः स स सिव सिम | ६ पोप्यषाम्बभव वतः वः. विथ वथः व. व विव विम. ___ तरीतृषाम्बभूव तरीतृषाञ्चक्रे । | पोप्युषाञ्चके पोप्युषामास । ७ तरीतृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ पोप्युषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तरीतषिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। महि। ९ तरीतृषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ पोप्युषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ पोप्यषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतरीवृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये __ष्यामहे । ष्यावहि ष्यामहि। १० अपोप्युषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११२ १ तुषंच् (तुष्) तुष्टौ। ष्यावहि ष्यामहि। १ तोतुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११२५ प्युसच् (प्युस्) विभागे। प्युसच् १०८२ वद्रूपाणि। २ तोतुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११२६ पुसच् (पुस्) विभागे। ३ तोतुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | १ पोपुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अतोतुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ पोपुस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि । यामहै। ५ अतोतुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ४ अपोपुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, ष्महि। यामहि । ६ तोतुषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ५- अपोपुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि तोतुषाञ्चके तोतुषामास । ष्वहि, महि। ७ तोतुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ६ पोपुसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ तोतुषिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । __पोपुसाञ्चक्रे पोपुसामास । ९ तोतुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ७ पोपुसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्यामहे । महि। १० अतोतुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ पोपुसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यावहि ष्यामहि। ९ पोपुसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ११२२ हृषच् (हृष्) तुष्टौ। हृष् ४९४ वद्रूपाणि। ष्यामहे । १० अपोपुसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ११२३ रुषच् (रुष्) रोषे। रुष ४७४ वद्रूपाणि। ष्यावहि ष्यामहि। . . Page #706 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 697 ११२७ विसच् (विस्) प्रेरणे। ११२९ यसूच् (यस्) प्रयत्ने। १ वेविस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ यायस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेविस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ यायस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वेविस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ यायस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अवेविस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अयायस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवेविसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अयायसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ वेविसाञ्चके क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ यायसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविसाम्बभूव वेविसामास । यायसाशके यायसामास | ७ वेविसिषी ष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ यायसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। वेविसिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ यायसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वेविसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ यायसिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे ष्यामहे । ___ष्यामहे । १० अवेविसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयायसिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११२८ कुसच् (कुस्) श्लेषे। ११३० जसूच् (जस्) मोक्षणे। १ चोकुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाजस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोकुस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। २ जाजस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकुस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जाजस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अचोकुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजाजस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजाजसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ चोकुसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ जाजसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चोकुसाञ्चक्रे चोकुसामास । जाजसाञ्चक्रे जाजसामास । ७ चोकसिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. ७ जाजसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ जाजसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ चोकुसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाजसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोकुसिष्यते ष्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये व्यावहे ष्यामहे । ष्यामहे । १० अजाजसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचोकसिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #707 -------------------------------------------------------------------------- ________________ 698 धातुरत्नाकर तृतीय भाग ११३१ तसूच् (तस्) उपक्षये। ११३४ वुसच् (वुस्) उत्सर्गे। १ तातस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ वोवुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तातस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वोवुस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ तातस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ वोवुस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतातस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवोवुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतातसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अवोवुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। . ____ष्वहि, महि। ६ तातसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ वोवुसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___तातसाम्बभूव तातसामास । ___वोवुसाञ्चके वोवुसामास ।। ७ तातसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ वोवुसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। . महि। ८ तातसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ८ वोवुसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ तातसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वोवुसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतातसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवोवुसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११३२ दसूव् (दस्) उपक्षये। ११३५ मुसचू (मुस्) खण्डने। १ दादस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मोमुस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ दादस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मोमुस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। मन्ताम. यस्व येथाम यध्वम., यै यावहै | ३ मोमस्थताम् येताम् यन्ताम, यस्व येथाम यध्वम., यै यावहै यामहै। यामहै। ४ अदादस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अमोमुस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अदादसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमोमुसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। वहि, ष्पहि। ६ दादसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ मोमुसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दादसाञ्चक्रे दादसामास । मोमुसाञ्चक्रे मोमुसामास । ७ दादसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ मोमुसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, पीया ८ दादसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ दादसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे प्यध्वे, ष्ये ष्यावहे ८ मोमुसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । १० अदादसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ मोमुसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ___ष्यामहे । । । १० अमोमुसिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ११३३ वसूच् (वस्) स्तम्भे। वसं ९२५ वदूपाणि। । ष्यावहि ष्यामहि। Page #708 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण ) ११३६ मसैच् (मस्) परिणामे । १ मामस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ मामस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मामस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यै यावहै ४ अमामस्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ ५ अमामसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ मामसामास सतुः सुः सिथ सथुः स स सिव सिम मामसाञ्चक्रे मामसाम्बभूव । ७ मामसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ये यावहि ८ मामसिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ मामसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११३७ शमूच् (शम्) उपशमे । | १ शंशम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शंशम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शंशम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, ये याद है यामहै। ६ शंशमामास सतुः सुः सिथ सथुः स स सिव सिम शंशमाञ्चक्रे शंशमाम्बभूव । ७ शंशमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शंशमिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शंशमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशंशमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११३८ दमूच् (दम्) उपशमे। दन्दम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दन्दम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । दन्दम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। I ४ अदन्दम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । १ २ ३ 699 ११३९ तमूच् ( तम्) काङ्क्षायाम् । १ तन्तम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तन्तम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ तन्तम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतन्तम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ४ अशंशम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ ५ अशंशमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अतन्तमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । अदन्दमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दन्दमाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे क्रे कृवहे कृमहे दन्दमाम्बभूव दन्दमामास । ७ दन्दमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दन्दमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दन्दमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदन्दमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ये यावहि ६ तन्तमामास सतुः सुः सिथ सधुः स स सिव सिम तन्तमाञ्चक्रे तन्तमाम्बभूव । ७ तन्तमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । तन्तमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ तन्तमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतन्तमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #709 -------------------------------------------------------------------------- ________________ 700 धातुरलाकर तृतीय भाग ११४० श्रमूच् (श्रम्) खेदतपसोः। ११४५ मुहौच (मुह) वैचित्ये। १ शंश्रभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मोमुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शंश्रम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मोमुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शंश्रभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मोमुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अशंश्रभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमहयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अशंश्रमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमोमहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ध्वहि, ष्महि। षि ष्वहि, महि। ६ शंश्रमामास सतुः सुः सिथ सथुः स स सिव सिम ६ मोमुहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शंश्रमाञ्चके शंश्रमाम्बभूव । __ मोमुहाञ्चके मोमुहामास । ७ शंश्रमिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम् य वहि, महि। ७ मोमुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ शंश्रमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। वहि, महि। ९ शंश्रमिप्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ मोमुहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ मोमहिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे १० अशंश्रमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यामहे । ष्यावहि ष्यामहि। १० अमोमुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ११४१ भ्रमूच् (भ्रम्) अनवस्थाने। भ्रमू ८९६ वद्रूपाणि। ष्यावहि ष्यामहि। ११४२ क्षमौच (क्षम्) सहने। क्षमौषि ७२८ वद्रूपाणि। ११४६ दुहीच् (दुह्) जिघांसायाम्। ११४३ मदैच् (मद्) हर्षे। मदे ९७२ वद्रूपाणि। १ दोगुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११४४ कमूच् (लम्) ग्लानौ। २ दोगुह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चंकम्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। ३ दोह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ चंकृम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ चंकुम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अचंकम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अदोदहिष्ट षाताम षत, ष्ठाः षाथाम इढवम ध्वम, ढवम षि यामहि। . ष्वहि, ष्महि। ५ अचंकृमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | E टोदहाम्बभव वतः वः, विथ वथुः व, व विव विम, ष्वहि, महि। दोदुहाचक्रे दोदुहामास । ६ चंकाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ दोदुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य चंकुमाञ्चके चंकमामास। ७ चंकृमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। वहि, महि। ८ चंकृमिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ दोदुहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चंकृमिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोदुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अचंकृमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #710 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण) 701 ११४७ ष्णुहौच (स्नुह) उद्गिरणे। ११४९ षडौच (सू) प्राणिप्रसवे। पुंक् ९९९ वद्रूपाणि। १ सोष्णुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११५० दूड्च् (दू) परितापे। दुं ११ वद्रूपाणि। २ सोष्णुयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११५१ दीड्च् (दी) क्षये। दांम् ७ वद्रूपाणि। ३ सोष्णुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै . ११५२ धींडच् (धी) अनादरे। ट्धे २७ वदूपाणि। यावहे यामहै। १९५३ मीच (मी) हिंसायाम। मेंङ ५५७ वद्रपाणि। ४ असोष्णुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ११५४ रीड्च् (री) स्रवणे। ५ असोष्णुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | १ रेरीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। षि ष्वहि, महि। २ रेरीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ सोष्णुहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ३ रेरीयताम् येताम् यन्ताम. यस्व येथाम् यध्वम्,, यै यावहै सोष्णुहाम्बभूव सोष्णुहामास । यामहै। ७ सोष्णुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम, ध्वम् य ४ अरेरीयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि वहि, महि। यामहि । ८ सोष्णुहिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ अरेरीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, वम् षि २ सोष्णुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्वहि, महि। ध्यामहे । | ६ रेरीयाचक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे १० असोष्णुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | रेरीयाम्बभूव रेरीयामास । ष्यावहि ष्यामहि। ७ रेरीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ११४८ ष्णिहौच् (स्त्रि) प्रीती। वहि, महि। १ सेष्णिह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। |८ रेरीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ९ रेरीयिष्यते ष्येते ष्यन्ते, ध्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ सेष्णिह्येत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ष्यामहे । ३ सेष्णिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १० अरेरीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये यावहै यामहै। ष्यावहि ष्यामहि। ४ असेष्णिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि __ ११५५ लीड्च् (ली) श्लेषणे। यामहि । १ लेलीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ५ असेष्णिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | २ लेलीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षि ष्वहि, महि। ३ लेलीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ६ सेष्णिहाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे यामहै। सेष्णिहाम्बभूव सेष्णिहामास । ४ अलेलीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ७ सेष्णिहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य यामहि । वहि, महि। अलेलीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ८ सेष्णिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । षि ष्वहि, महि। ९ सेष्णिहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ६ लेलीयाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्यामहे । | लेलीयाम्बभूव लेलीयामास | १० असेष्णिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ७ लेलीयिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ष्यावहि ष्यामहि। वहि, महि। Page #711 -------------------------------------------------------------------------- ________________ 702 ८ लेलीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अलेलीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११५६ डीड्च् (डी) गतौ । डोङ् ५४३ वद्रूपाणि । ११५७ व्रीड्च् (व्री) वरणे । १ वेव्रीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेव्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वेव्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवेन्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेन्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, दवम् षष्वहि ष्महि । ६ वेव्रीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे याम्बभूव वेन्रीयामास । ८ वेव्रीयिता" रौ र:, ९ वेव्रीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेव्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११५८ पींड्च् (पी) पाने पां २ वद्रूपाणि । ११५९ प्रीड्च् (प्री) प्रीतौ । पृक् १०८५ वद्रूपाणि । ११६० युजिंच् (युज्) समाधौ । . से साथे ध्वे, हे स्वहे स्महे । १ योयुज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३. योयुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव है यामहै। ४ अयोयुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयोयुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि ष्महि । धातुरत्नाकर तृतीय भाग ६ योयुजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे यो जाम्बभूव योयुजामास । ७ योयुजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ ७ वेव्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ योयुजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ योयुजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयोयुजिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ११६१ सृजिंच् (सृज्) विसर्गे । सरीसृज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ४ असरीसृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असरीसृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । सरीसृज्येत याताम् रन्, थाः याधाम् ध्वम्, य वहि महि सरीसृज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै या है । यै ६ सरीसृजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सरीसृजाम्बभूव सरीसृजामास । ७ सरीसृजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । १ २ ३ ८ सरीसृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सरीसृजिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ १० असरीसृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ११६२ वृतूचि (वृत्) वरणे वृतूङ् ८४१ वद्रूपाणि । ११६३ पदिंच् (पद्) गतौ । पनीपद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । पनीपद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | पनीपद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । Page #712 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण ) ४ अपनीपद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अपनीपदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पनीपदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पनीपदाम्बभूव पनीपदामास । ७ पनीपदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पनीपदिता" रौ रः, से साथे ध्दे, हे स्वहे स्महे । ९ पनीपदिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपनीपदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११६४ विदिंच् (विद्) सत्तायाम् । १०१६ विदक् वदूपाणि । ११६५ खिदिच् (खिद्) दैन्ये । १ चेखिद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेखिद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेखिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ६ चेखिदामास सतुः सुः सिथ सथुः स स सिव सिम चेखिदाञ्चक्रे चेखिदाम्बभूव । ७ चेखिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेखिदिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ चेखिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे | १० अचेखिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९६६ युधिंच् (युध्) सम्प्रहारे । १ २ योयुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । योयुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ योयुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। 703 ४ अयोयुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचेखिद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेखिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ५ अयोयुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ योयुधामास सतुः सुः सिथ सथुः स स सिव सिम योयुधाञ्चक्रे योयुधाम्बभूव । ७ योयुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयुधिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ योयुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयोयुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११६७ जनैचि (जन्) प्रादुर्भावे । १ जञ्जन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जञ्जन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जञ्जन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अजञ्जन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अजञ्जनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जञ्जनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह जञ्जनाम्बभूव जञ्जनामास । ७ जञ्जनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जञ्जनिता" रौ र:, से साथ ध्वे, हे स्वहे स्महे । ९ जञ्जनिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजञ्जनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #713 -------------------------------------------------------------------------- ________________ 704 धातुरत्नाकर तृतीय भाग ११६८ अनुरुधिंच् (अनु-रुथ्) कामे। ११७१ दीपैचि (दीप्) दीप्तौ। १ रोरुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ देदीप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ देदीप्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ रोरुध्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै यावहै । ३ देदीप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, 2 यावहै यामहै। यामहै। ४ अरोरुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अदेदीप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अदेदीपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | वहि, महि। ष्वहि, महि। ६ देदीपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ रोस्थामास सतः सुः सिथ सथुः स स सिव सिम | देदीपाम्बभव देदीप्यामास । रोस्थाञ्चक्रे रोस्थाम्बभूव । ७ देदीपिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ रोरुधिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। | ८ देदीपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ रोरुधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ९ देदीपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ रोरुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे। १० अदेदीपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरोरुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११७२ तपिच् (तप्) ऐश्वर्ये वा। तपं ३०५ वद्रूपाणि। ११६९ बुधिंचू (बुध्) ज्ञाने। बधगू ८४३ वद्रूपाणि। ११७३ पूरैचि (पूर) आप्यायने। ११७० मनिंच् (मन्) ज्ञाने। १ पोपूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मम्मन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ पोपूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मम्मन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ पोपूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ मम्मन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | यामहै। यामहै। ४ अपोपूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमम्मन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि : यामहि। ५ अपोपूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ५ अमम्मनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ध्वहि, महि। वहि, महि। ६ पोपूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ मम्मनाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | ___ पोपूराञ्चक्रे पोपूरामास । मम्मनाम्बभूव मम्मनामास । ७ पोपूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ७ मम्मनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ मम्मनिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पोपूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ मम्मनिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पोपूरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे । १० अमम्मनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अपोपूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #714 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण ) ११७४ घूरैचि (घूर्) जरायाम् । १ जोघूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोघूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोघूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोघूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजोघूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ जोघूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जोघूराञ्चक्रे जोघूरामास । ७ जोघूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोघूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोघूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोघूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ११७५ जूरैचि (जूर्) जरायाम्। १ जोजूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोजूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोजूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ जोजूरामास सतुः सुः सिथ सथुः स स सिव सिम जोराम्बभूव जोराञ्च । ७ जोजूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोजूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोजूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११७६ धूरैचि (धूर्) गतौ । १ दोधूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दोघूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अदोधूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदोघूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोघूरामास सतुः सुः सिथ सथुः स स सिव सिम दोधराम्बभूव दोधूराञ्चक्रे । ७ दोधूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि,. महि । 705 ८ दोघूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोधूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदोघूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये यावहि ष्यामहि । ११७७ रैचि (गूर्) गतौ । १ जोगूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अजोजूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ ५ अजोजूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ४ अजोगूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यावहै अजोगूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ जोगूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जो जोगूरामास । ७ जोगूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ जोगूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगूरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोगूरिष्यत येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #715 -------------------------------------------------------------------------- ________________ 706 धातुरलाकर तृतीय भाग ११७८ शूरैचि (शूर्) स्तम्भे। ११८० चूरैचि (चूर) दाहे। १ शोशूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोचूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोचूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोशूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ चोचूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोशूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोचूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अशोशूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ५ अचोचूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। षि ष्वहि, महि। ६ शोशूराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चोचूरामास सतुः सुः सिथ सथुः स स सिव सिम शोशूराञ्चके शोशूरामास । चोचूराम्बभूव चोचूराञ्चक्रे । ७ शोशूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ७ चोचूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। | वहि, महि। ८ शोशूरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ८ चोचूरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोचूरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोशूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोचूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ११७९ तूरैचि (तूर्) त्वरायाम्। ११८१ क्लिशिच् (किश्) उपतापे। १ तोतूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेकिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेकिश्येत याताम् रन, था: याथाम ध्वम. य वहि महि। ३ तोतूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चेक्लिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। __यावहै यामहै। ४ अतोतूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेक्किश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ५ अचेक्लिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ तोतूरामास सतुः सुः सिथ सथुः स स सिव सिम ६ चेकिशाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे तोतूराम्बभूव तोतूराशके । । चेक्शिाम्बभूव चेक्किशामास । ७ तोतूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, | ७ चेविशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | महि। ८ तोतूरिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ चेकिशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेविशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ____ष्यामहे । १० अतोतूरिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचेक्विशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ध्यावहि ष्यामहि। Page #716 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (दिवादिगण ) १९८२ लिशिच् (लिश्) अल्पत्वे । १ लेलिश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलिश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लेलिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ११८५ शकींच् (शक्) मर्षणे । १ शाशक्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शाशक्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शाशक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अशाशक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाशकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाशकाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे शाशकाम्बभूव शाशकामास । ७ शाशकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ४ अलिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेलिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ लेलिशामास सतुः सुः सिथ सथुः स स सिव सिम लेलिशाञ्चक्रे लेलिशाम्बभूव । ७ लेलिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिशिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लेलिशिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९८३ काशिच् (काश्) दीप्तौ । काशृङ्- ७६३ वद्रूपाणि । १९८४ वासिच् (वाश्) शब्दे । १ वावाश्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावाश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अवावाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावाशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ४ ६ वावाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वावाशाम्बभूव वावाशामास । अनानह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ वावाशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अनानहिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, वम् ि ष्वहि ष्महि । ८ वावाशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वावशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ नानहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे नानाम्बभूव नानहामास । ७ नानहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | १० अवावाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ नानहिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । 707 ८ शाशकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाशकिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अशाशकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११९६ शुच्गैच् (शुच्) पूतिभावे । शुच ९० वद्रूपाणि । १११८७ रञ्जींच् (रञ्ज्) रागे । रञ्जी ८२७ वद्रूपाणि । १९८८ शपींचू (शप्) आक्रोशे । शपीं ८४७ वदूपाणि । १९८९ मृषींच् (मृश्) तितिक्षायाम् मृष् ४८८ वदूपाणि । ११९० णहीच् (नह्) बन्धने । १ नानयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नानह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, २ यामहै। यावहै Page #717 -------------------------------------------------------------------------- ________________ 708 धातुरलाकर तृतीय भाग ९ नानहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ॥ अथ स्वादिगणः ॥ ष्यामहे । १० अनानहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ११९३ शिंग्ट् (शि) निशाने। ष्यावहि ष्यामहि। १ शेशीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ११९१ पुंगट (सु) अभिषवे। पुंक् ९२९ वदूपाणि। | २ शेशीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ११९२ पिंग्ट् (सि) बन्धने। षोंच् १०६१ वद्रूपाणि। | ३ शेशीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ॥ इति यडन्तनिरूपणे दिवादिगणः संपूर्णः। ४ अशेशीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशेशीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, ष्महि। ६ शेशीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे शेशीयाम्बभूव शेशीयामास । ७ शेशीयिषी ष्ट यास्ताम् रन, ठा: यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ शेशीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अशेशीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ११९४ डुमिंगूट् (मि) प्रक्षेपणे। मेंङ् ५५७ वद्रूपाणि। ११९५ चिंग्ट् (चि) चयने। १ चेचीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेचीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेचीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचेचीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेचीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। ६ चेचीयाञ्चके क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चेचीयाम्बभूव चेचीयामास । ७ चेचीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ चेचीयिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चेचीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __ष्यामहे । १० अचेचीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #718 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (स्वादिगण ) १९९६ धूग्ट् (धू) कम्पने । १ दोधूयते येते यते, यसे येथे यध्वे ये यावहे यामहे । २ दोधूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दोधूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अदोधूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदोधूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ दोधूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दोधूयाञ्चक्रे दोधूयामास । ७ दोधूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ दोघूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दोघूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अदोधूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ११९७ स्तृग्ट् (स्तृ) आच्छादने । १ तास्तयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तास्तर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तास्तर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अतास्तर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ अतास्तरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि । १ २ ३ १ जेघीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जेघीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ जेघीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै याव यामहै। ४ अजेघीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेघीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ जेघीयामास सतुः सुः सिथ सधुः स स सिव सिम जेघीयाम्बभूव जेघीयाञ्चक्रे । ७ जेघीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जेघीयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेघीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेघीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १२०१ श्रुंट् (श्रु) श्रवणे । 709 १९९८ कृग्ट् (कृ) हिंसायाम्। डुकृंग् ८२० वदूपाणि । १९९९ वृग्ट् (वृ) वरणे। व्रीड्य् १९५७ वद्रूपाणि । १२०० हिंदू (हि) गतिवृद्ध्योः । ६ तास्तराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, तास्तराञ्चक्रे तास्तरामास । ७ तास्तरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि | ७ ८ तास्तरिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ तास्तरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतास्तरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । शोश्रूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोश्रूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोश्रूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अशोश्रूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये ह यामहि । ५ अशोश्रयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ शोश्रूयाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, शोश्रयाञ्चक्रे शोश्रूयामास । शोभूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ शोश्रूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । शोभूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अशोश्रयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #719 -------------------------------------------------------------------------- ________________ 710 धातुरत्नाकर तृतीय भाग १२०२ टुढुंटु (टु) उपतापे। दूं ११ वद्रूपाणि। | ८ सासघिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १२०३ पृट् (पृ) प्रीतौ। पुंक् १०४५ वद्रूपाणि। ९ सासघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १२०४ स्मृटं (स्मृ) पालने। स्मं १७ वद्रूपाणि। ष्यामहे । १२०५ शक्लूटशक् व्याप्तौशकींच् ११८५ वद्रूपाणि। १० असासघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १२०६ तिकट् (तिक्) हिंसायाम् तिकि ५८५ वद्रूपाणि। १२०७ तिगट (तिम्) हिंसायाम्। १२०९ राधंट ससिद्धौ राधंचू १०६७ वद्रूपाणि। १ तेतिग्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १२१० साधंट (साध्) संसिद्धौ। १ सासाध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तेतिग्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। २ सासाध्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ तेतिग्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ सासाध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतेतिग्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ असासाध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतेतिगिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असासाधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ तेतिगाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ सासाधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेतिगाञ्चके तेतिगामास। सासाधाञ्चके सासाधामास । ७ तेतिगिषी ष्ट यास्ताम रन. ठा: यास्थाम ध्वम य वहि. महि।। ७ सासाधिषी ष्ट यास्ताम् रनु, ष्ठाः यास्थाम् ध्वम् य वहि, ८ तेतिगिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । महि। ९ तेतिगिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे | ८ सासाधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ सासाधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतेतिगिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये __ष्यामहे । ष्यावहि ष्यामहि। १० असासाधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १२०८ षघट (सघ्) हिंसायाम्। १२११ तृपट (तृप) प्रीणने। तृपौचू १०९७ वद्रूपाणि। १ सासध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२१२ दम्भूट (दम्भ) दम्भने। ३ सासध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै १ दादभ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ दादभ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ असासध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ दादभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि । यामहै। ५ असासघिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ४ अदादभ्यत येताम यन्त, यथाः येथाम यध्वम, ये यावहि ष्वहि, महि। यामहि। ६ सासघाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, ५ अदादभिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि सासघाञ्चक्रे सासघामास । ष्वहि, षामहि। ७ सासघिषी ष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम् य वहि, | ६ दादभाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, महि। दादभाञ्चक्रे दादभामास । Page #720 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (स्वादिगण) 711 ७ दादभिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ देधिन्विता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ दादभिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। | ९ देधिन्विष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ दादभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। | १० अदेधिन्विष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदादभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ध्यावहिण्यामद्धि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे देधिनूयते। १२१३ कृवुट् (कृण्व) हिंसायाम्। १२१५ जिधृषाट् (धृष्) प्रागल्भ्ये। १ चरीकृण्व्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ दरीधृष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चरीकृण्व्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ दरीधृष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चरीकृण्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ दरीधृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचरीकृण्वियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। | ४ अदरीघृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचरीकृषिवष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, यामहि । ढ्वम् षि ष्वहि, महि। ५ अदरीधृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ चरीकृण्वामास सतुः सुः सिथ सथुः स स सिव सिम | षि ष्वहि, महि। चरीकृण्वाम्बभूव चरीकृण्वाचक्रे । ६ दरीधृषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ चरीकृण्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य दरीधृषाम्बभूव दरीधृषामास । वहि महि। | ७ दरीधृषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ चरीकृण्विता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | वहि, महि। ९ चरीकण्विष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ दरीधषिता"रौर:. से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। | ९ दरीधषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे १० अचरीकृविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। ष्यामहे । यस्य सानुनासिकत्वे चरीकृणूयते। १० अदरीधृषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२१४ धिवुट् (धिन्व्) गतौ। ष्यावहि ष्यामहि। १ देधिन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १२१६ ष्ठिघिट (स्तिघ्) आस्कन्दने। २ देधिन्व्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ तेष्टिध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ देधिन्व्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ तेष्टिघ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । यामहै। ३ तेष्टिध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अदेधिन्व्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ५ अदेधिन्विष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ४ अतेष्टिघ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । षि ष्वहि, महि। | ५ अतेष्टिघिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ देधिन्वाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | देधिन्वाञ्चके देधिन्वामास । षि ष्वहि, महि। | ६ तेष्टिघाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ देधिन्विषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि | महि। तेष्टियाम्बभूव तेष्टियामास । यामह । Page #721 -------------------------------------------------------------------------- ________________ 712 धातुरत्नाकर तृतीय भाग ७ तेष्टिघिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ॥ अथ तुदादिगणः ॥ वहि, महि। ८ तेष्टिघिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । १२१८ तुदीत् (तुद्) व्यथने। ९ तेष्टिघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १ तोतुयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यामहे । २ तोतुद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० अतेष्टिघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ३ तोतुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ष्यावहि ष्यामहि। यामहै। १२१७ अशौटि (अश्) व्याप्तौ। ४ अतोतुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ अशाश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ५ अतोतुदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि २ अशाश्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । ___ष्वहि, महि। ३ अशाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ६ तोतुदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यावहै यामहै। | तोतुदाञ्चके तोतुदामास । ४ आशाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ७ तोटिषीष्ट यास्ताम रन. पा. यास्थाम ध्वम य वहि. महि। यामहि । | ८ तोतुदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ आशाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ९ तोतदिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्वहि, महि। ष्यामहे । ६ अशाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | १० अतोतुदिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये अशाशाम्बभूव अशाशामास । ष्यावहि ष्यामहि। ७ अशाशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १२१९ भ्रस्जीत् (भ्रस्ज्) पाके। महि। १ बरीभृज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८ अशाशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । २ बरीभृज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ९ अशाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ३ बरीभृज्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ष्यामहे । यावहै यामहै। १० आशाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ४ अबरीभृज्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्यावहि ष्यामहि। यामहि । ॥ इति यडन्ते स्वादिगणः संपूर्णः।। बरीभृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ६ बरीभृज्जाचक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे बरीभृज्जाम्बभूव बरीभृज्जामास । ७ बरीभृजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बरीभृजिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ बरीभृजिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अबरीभृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये __ष्यावहि ष्यामहि। Page #722 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 713 महि। १२२० क्षिपीत (क्षिप) प्रेरणे। क्षिपंच १० | ७ सेसिचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, पक्षे परत्वाद् भर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण | महि। सह वृति बरीभज्यते। ८ सेसिचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १२२१ दिशीत् (दिश्) अतिसर्जने। ९ सेसिचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १ देदिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यामहे । २ देदिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० असेसिचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ३ देदिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। १२२५ विदृढंती (विद्) लाभे विदक् १०१६वद्रूपाणि। ४ आदेदियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १२२६ लुप्लुती (लुप्) छेदने। लुपच् ११०३ वद्रूपाणि। यामहि । १२२७ लिपीत् (लिप्) उपदेहे। ५ अदेदिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | १ लेलिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्वहि, महि। २ लेलिप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ देदिशाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ३ लेलिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै देदिशाम्बभूव देदिशामास । यामहै। ७ देदिशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ४ अलेलिप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ देदिशिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ अलेलिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि २ देदिशिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये व्यावहे | ष्वहि, महि। ष्यामहे । ६ लेलिपाञ्चक्रे क्राते क्रिरे कृष काथे कृट्वे के कृवहे कृमहे १० अदेदिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये लेलिपाम्बभूव लेलिपामास । ष्यावहि ष्यामहि। ७ लेलिपिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। २२२ कृषीत् (कृष्) विलेखने। ४६६ कृषं वद्रूपाणि। ८ लेलिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १२२३ मुच्→ती (मुच्) मोक्षणे १०० मुझू वद्रूपाणि। ९ लेलिपिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १२२४ षिचीत् (सिच्) क्षरणे। ष्यामहे । १ सेसिच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १० अलेलिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ सेसिच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ सेसिच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ११२८ कृतैत् (कृत्) छेदने। यावहै यामहै। १ चरीकृत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ असेसिच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ चरीकृत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ चरीकृत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५ असेसिचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अचरीकृत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि। ६ सेसिचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमह ५ अचरीकृतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि सेसिचाम्बभूव सेसिचामास । ध्वहि, महि। Page #723 -------------------------------------------------------------------------- ________________ 714 धातुरत्नाकर तृतीय भाग ६ चरीकृताञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ३ मेग्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै चरीकृताम्बभूव चरीकृतामास । यामहै। ७ चरीकृतिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ४ अमेम्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ८ चरीकृति" रौ रः, से साथे ध्वे, हे स्वहे स्महे। यामहि । ९ चरीकृतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ५ अमेग्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्यामहे। षि ष्वहि, महि। १० अचरीकृतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ६ मेम्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्यावहि ष्यामहि। मेनीयाके मेनीयामास । १२२९ खिदंत् (खिद्) परिघाते। खिदिच् १०६५ वद्रूपाणि। | ७ मेम्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १२३० पिशत् (पिश्) अवयवे। वहि, महि। ८ मेम्रीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १ पेपिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९ मेप्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ पेपिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यामहे । ३ पेपिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहे | १० अमेसीयिष्यत ध्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम. ष्ये यामहै। ष्यावहि ष्यामहि। ४ अपेपिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १२३७ कृत् (कृ) विक्षेपे। यामहि । अपेपिशिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि १ चेकीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्वहि, महि। २ चेकीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ पेपिशाञ्चके क्राते क्रिरे कषे क्राथे कढ़वे के कवहे कमहे | ३ चेकीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै पेपिशाम्बभूव पेपिशामास । यावहै यामहै। ७ पेपिशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि. ४ अचेकीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ पेपिशिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ५ अचेकीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ९ पेपिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे | षिष्वहि, महि। ष्यामहे । |६ चेकीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अपेपिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | चेकीराञ्चक्रे चेकीरामास । ष्यावहि ष्यामहि। ७ चेकीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १२३१ रित् (रि) गतौ। ११५४ रीडचू वदूपाणि। वहि, महि। १२३२ पित् (पि) गतौ। २ पां वदूपाणि। ८ चेकीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १२३३ धिंत् (धि) धारणे। ट्थें २७ वदूपाणि। ९ चेकीरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १२३४ क्षित् (क्षि) निवासगत्योः। किं १० वदूपाणि। १० अचेकीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२३५ घूत् (सू) प्रेरणे। षुकं ९९९ वद्रूपाणि। ष्यावहि ष्यामहि। १२३६ मृत् (मृ) प्राणत्यागे। १२३८ गृत् (ग) निगरणे। तत्र गढ़ें। १ मेम्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जेगिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेम्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेगिल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। महि। Page #724 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) ३ जेगिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेगिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेगिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षिष्वहि ष्महि । ६ जेगिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेगिलाञ्चक्रे जेगिलामास । ७ जेगिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ जेगिलिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेगिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२३९ लिखत् (लिख) अक्षरविन्यासे । १ लेलिख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलिख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेलिख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै यै ३ जाजच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अजाजच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाजर्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ६ जाजर्चामास सतुः सुः सिथ सथुः स स सिव सिम र्चाम्बभूव जार्चाञ्चक्रे । ७ जाजर्चिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजर्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजर्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अलेलिख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अलेलिखिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ लेलिखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लेलिखाञ्चक्रे लेलिखामास । ७ लेलिखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिखिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ लेलिखिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलिखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४० जर्चत् (जर्च्) परिभाषणे । १ जाजच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | १२४१ झर्चत् (झर्च्) परिभाषणे । १ जाझच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाझच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जाझच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। 1 ४ अजाझच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाझर्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ जाझर्चाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाझर्चाञ्चक्रे जाझर्चामास । ७ जाझर्चिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाझर्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाझर्चिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजाझर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ 715 १२४२ त्वचत् (त्वच्) संवरणे । तात्वच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । तात्वच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । Page #725 -------------------------------------------------------------------------- ________________ 716 धातुरत्नाकर तृतीय भाग ३ तात्वच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ वेविच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अतात्वच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवेविच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतात्वचिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ५ अवेविच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ___ष्वहि, महि। ६ तात्वचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | ६ वेविच्छाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तात्वचाम्बभूव तात्वचामास । वेविच्छाञ्चके वेविच्छामास । ७ तात्वचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ वेविच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ तात्वचिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ वेविच्छिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तात्वचिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे । ९ वेविच्छिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतात्वचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवेविच्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२४३ ओव्रस्चौत् (व्रश्च) छेदने। यस्य सानुनासिकत्वे वेविश्यते। १ वरीवृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वरीवृश्चयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२४५ मिछत् (मिच्छ) उत्केशे। ३ वरीवृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | १ मेमिच्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ मेमिच्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अवरीवृश्चयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ३ मेमिच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहि । यावहै यामहै। ५ अवरीवृश्चिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ४ अमेमिच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ वरीवृश्चाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे | ५ अमेमिच्छिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि वरीवृश्चाम्बभूव वरीवृश्चामास । ष्वहि, महि। ७ वरीवृश्चिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ६ मेमिच्छाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे महि। मेमिच्छाम्बभूव मेमिच्छामास । ८ वरीवृश्चिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ मेमिच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ वरीवृश्चिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे । ८ मेमिच्छिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । १० अवरीवृश्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ मेमिच्छिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ध्ये घ्यावहे ष्यावहि ष्यामहि। ष्यामहे । १२४४ विछत् (विच्छ) गतौ।। | १० अमेमिच्छिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ वेविच्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ वेविच्छ्ये त याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यस्य सानुनासिकत्वे मेमिश्यते। Page #726 -------------------------------------------------------------------------- ________________ 717 यडन्तप्रक्रिया (तुदादिगण) १२४६ प्रचंत् (प्रच्छ्) ज्ञीप्सायाम्। । ९ रोरुजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे १ परीपच्छयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । ष्यामह । २० अरोरुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ परीपृच्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ____ष्यावहि ष्यामहि। ३ परीपृच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १२४९ भुजोंत् (भुज्) कौटिल्ये। ४ अपरीपृच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | १ १ बोभुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहि यामहि । म् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बोभुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ५ अपरीपृच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्,. षि यापहै। ष्वहि, महि। ४ अबोभुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ परीपच्छामास सतः सः सिथ सथः स स सिव सिम यामहि । परीपृच्छाम्बभूव परीपृच्छाञ्चक्रे। ५ अबोभुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ७ परीपृच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, वहि, महि। महि। | ६ बोभुजाञ्चक्रे क्राते क्रिरे कृषे प्राथे कृदवे के कृवहे कृमहे ८ परापाच्छता" रौरः, से साथे ध्वे, हे स्वहे स्महे । बोभुजाम्बभूव बोभुजामास । ९ परीपृच्छिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ध्ये ष्यावहे | ७ बोभुजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ष्यामहे । 'महि। १० अपरीपृच्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ ८ बोभुजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोभुजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । यस्य सानुनानासिकत्वे परीपृश्यते। | १० अबोभुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२४७ सृजत् (सृज्) विसर्ग। सृचिंच् ११६१ वदूपाणि। ष्यावहि ष्यामहि। १२४८ रुजोंत् (रुज्) भङ्गे। १२५० टुमस्जोंत् (मस्ज्) शुद्धौ।। १ रोरुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मामज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रोरुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै | , | ३ मामज्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरोरुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | | ४ अमामज्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अरोरुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | 14 | ५ अमामनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ रोरुजाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | | ६ मामजामास सतुः सुः सिथ सथुः स स सिव सिम रोरुजाम्बभूव रोरुजामास । मामजाके भामजाम्बभूव । ७ रोरुजिषी ष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ रोरुजिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ७ मामनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामज्जिता "रौरः, से साथे ध्वे, हे स्वहे स्महे। Page #727 -------------------------------------------------------------------------- ________________ 718 ९ मामजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५१ जर्जत् (जर्ज) परिभाषणे । १ जाजर्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, य यावहै याम है। ४ अजाजज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि I ५ अजाजर्जिष्ट षातम् षत ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाजर्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाजर्जाञ्चक्रे जाजर्जामास । ७ जाजर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजर्जिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जाजर्जिष्यते ष्येसे ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम्ष्यध्वम् । १२५२ झर्झत् (झर्झ) परिभाषणे । धातुरत्नाकर तृतीय भाग ९ जाझझिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महि । ८ जाझझिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अजाझझिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५३ जुडत् (जुड्) गतौ । १ २ जोजुड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोजुड्येत याताम् रन्, थाः याथाम् ध्वम्, व वहि महि । ३ जोजुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। 1 १० अजोजुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १२५४ पृडत् (पृड्) सुखने । १ जाझर्झयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाझर्झयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाझर्झयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। परीपृड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । परीपृड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । परीपृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अपरीपृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपरीपृडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि ष्महि । ६ परीपृडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे परी डाम्बभूव परीपृडामास । ४ अजोजुड्यत् येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोजुडामास सतुः सुः सिथ सथुः स स सिव सिम जोडाञ्चक्रे जोडाम्बभूव । ७ जोजुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोजुडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजुडिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ४ अजाझर्झयते येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजाझझिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ६ जाझर्झाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, झर्झाञ्चक्रे जाझर्झामास । ७ जाझझिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १ २ ३ ७ परीपृडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ परीपृडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । Page #728 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 719 ९ परीपडिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाकडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपरीडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२५५ मृडत् (मृड्) सुखने। १२५७ पृणत् (पृण) प्रीणने। १ मरीमृड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ परीपृण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमृड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ परीपण्येत यताम् रन् था: याथाम् ध्वम्, य वहि महि। ३ मरीमृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ परीपृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमरीमृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपरीपण्यत येताम यन्त, यथाः यथाम् यध्वम् ये यावहि यामहि यामहि। ५ अमरीमृडिष्ट षाताम् षत, ष्ठाः याथाम् ड्ढ्वम् ध्वम् षि | | ५ अपरीणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मरीमृडाचक्रे क्राते किरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ परीपृणामास सतुः सुः सिथ सथुः स स सिव सिम मरीमृडाम्बभूव मरीमृडामास। परीपृणाम्बभूव परीपणाञ्चके। ७ मरीमृडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ परीपणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ष्वम्। महि। ८ परीपृणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ मरीमृडिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ परीपूणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्य ष्यावहे ९ मरीमडिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे। ष्यामहे। १० अपरीपणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अमरीमृडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२५८ तृणत् (तृण) कौटिल्ये।। १२५६ कडत् (कड्) मदे। १ तरीतण्यते येते यन्ते, यसे यथे यध्वे ये यावहे यामहे। १ चाकड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तरीतृण्येत याताम् रन, था: याथाम् ध्वम, य वहि महि। २ चाकड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तरीतृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चाकड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यावहै यामहै। यावहै यामहै। ४ अतरीतृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अचाकड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। यामहि। ५ अतरीतृणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाकडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, महि। | ६ तरीतृणामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाकडाञ्चक्रे क्राते किरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | तरीतृणाम्बभूव तरीतृणाञ्चके। चाकडाम्बभूव चाकडामास । | ७ तरीतृणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चाकडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। महि। ८ चाकडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ तरीतृणिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे। । सामहा Page #729 -------------------------------------------------------------------------- ________________ 720 धातुरत्नाकर तृतीय भाग ९ तरीतृणिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ दोदूणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। __ष्यामहे । १० अतरीतृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अदोणिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२५९ मृणत् (मृण) हिंसायाम्। १२६१ पुणत् (पुण) शुभे। १ मरीमृण्यते येते यन्ते, यसे येथ यध्वे ये यावहे यामहे। १ पोपुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमण्येत याताम् रन, था: याथाम ध्वम. य वहि महि। २ पोपुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मरीमृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, यै ३ पोपुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। . यामहै। ४ अमरीमृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोपुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अमरीमृणिष्ट षाताम् षत, ष्ठाः याथाम् ड्वम् ध्वम् षि | ५ अपोपुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहिं, महि। ष्वहि, महि। ६ मरीमृणाञ्चक्रे क्राते किरे कषे क्राथे कढवे के कवहे कमहे | ६ पोपुणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे मरीमृणाम्बभूव मरीमृणामास । पोपुणाम्बभूव पोपुणामास । ७ मरीमृणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ पोपुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ पोपुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ मरीमृणिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ पोपुणिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ मरीमृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे । १० अपोपुणिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अमरीमृणिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२६२ मुणत् (मुण) प्रतिज्ञाने। १२६० दूणत् (दण्) गतिकौटिल्ययोश्च। १ मोमुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । १ दोदण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मोमुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दोद्ण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मोमुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ३ दोदण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै . यामहै। यामहै। ४ अमोमुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदोदूण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अदोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यहि पहि। ष्वहि, महि। | ६ मोमुणामास सतुः सुः सिथ सथुः स स सिव सिम ६ दोद्रणाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | मोपणाखभव मोमणाशके। दोदूणाम्बभूव दोद्रूणामास ।। | ७ मोमुणिषी ष्ट यास्ताम् ग्न्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ दोदूणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। मोमुणिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ८ दोणिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। Page #730 -------------------------------------------------------------------------- ________________ 721 यडन्तप्रक्रिया (तुदादिगण) ९ मोमुणिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चरीतिता'"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ चरीचूतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अमोमणिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम ये| यामह । १० अचरीचूतिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२६३ कुणत् (कुण्) शब्दोपकरणयोः। १२६७ णुदत् (नुद्) प्रेरणे। १ चोकण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ नोनुद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चोकुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ नोनुद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकुण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ नोनुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। ४ अचोकुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि । ४ अनोनुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकुणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अनोनुदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चोकुणामास सतुः सुः सिथ सथुः स स सिव सिम ___ष्वहि, महि। चोकुणाम्बभूव चोकुणाचक्रे । ६ नोनुदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ चोकुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, नोनुदाञ्चके नोनुदामास । महि। ७ नोनुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चोकुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ नोनुदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकणिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे । ९ नोनुदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अनोनुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ___ष्यावहि ष्यामहि। १२६४ घुणत् (घुण्) भ्रमणे। ६५२ घुणि वद्रूपाणि। | १२६८ षद्लँत् (सद्) अवसादने। षद्लं ८९२ वद्रूपाणि। १२६५ घूर्णत् (घूर्ण) भ्रमणे। ६५३ वद्रूपाणि। १२६९ विधत् (विध्) विधानेव्यधंच् १०६८ वद्रूपाणि। १२६६ चूतैत् (वृत्) हिंसाग्रन्थयोः। १२७० जुनत् (जुन्) गतौ। १ चरीत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोजुन्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चरीत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जोजुन्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चरीत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जोजुन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचरीच यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोजुन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचरीवृतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजोजुनिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् ष्वहि, महि। षि ष्वहि, ष्महि। ६ चरीचताचक्रे क्राते क्रिरे कृष क्राथे कृदवे के कृवहे | ६ जोजनाम्बभव वतः वः. विथ वथः व, व विव विम, चरीताम्बभूव चरीचतामास । ७ चरीचूतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, |७ जोजनिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | जोजुनाशके जोजुनामास । महि। वहि, महि। Page #731 -------------------------------------------------------------------------- ________________ 722 ८ जोजुनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजुनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोजुनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७१ शुनत् (शुन्) गतौ । १ शोशुन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शोशुन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शोशुन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै यै 1 ६ शोशुनामास सतुः सुः सिथ सधुः स स सिव सिम शोनाञ्चक्रे शोनाम्बभूव । ७ शोशुनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शोशुनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशुनिष्यते येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशोशुनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७३ रिफत् (रिफ्) कथनयुद्ध हिंसादानेषु । १ रेरिफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रेरिफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रेरिफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अशोशुन्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ४ अरेरिफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोशुनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अरेरिफिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ६ रेरिफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे रिफाम्बभूव रेरिफामास । १२७२ छुपंत् (छुप्) स्पर्शे । १ चोच्छुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोच्छुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोच्छुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै ४ अचोच्छुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ चोच्छुपामास सतुः सुः सिथ सधुः स स सिव सिम चोच्छुपाम्बभूव चोच्छुपाञ्चक्रे । ७ चोच्छुपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोच्छुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्छुपिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोच्छुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ५ अचोच्छुपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ५ धातुरत्नाकर तृतीय भाग ७ रेरिफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रेरिफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिफिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अरेरिफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७४ तृफत् (तृफ्) तृप्तौ । १ तरीतृफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तरीतृफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ -तरीतृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। २ ४ अतरीतृफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतरीतृफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तरीतृफाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तरीतृफाञ्चक्रे तरीतृफामास । ७ तरीतृफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तरीतृफिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । www.jajnelibrary.org Page #732 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) ९ तरीतृफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतरीतृफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७५ तृम्फत् (तृम्फ्) तृप्तौ । तृर्फत् १२७४ वदूपाणि । १२७६ दृफत् (दृफ्) उत्क्लेशे । १ दरीदृष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दरीदृफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दरीदृफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। यावहि १२७८ गुफत् (गुफ्) ग्रन्थने । १ जोगुफ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगुफ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगुफ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अजोगुफ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोगुफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोगुफाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जोगुफाम्बभूव जोगुफामास । ४ अदरीदृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अदरीदृफिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम् षि ष्वहि ष्महि । ६ दरीदृफामास सतुः सुः सिथ सथुः स स सिव सिम दरीदृफाञ्चक्रे दरीदृफाम्बभूव । ४ अदरीदृभ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ दरीदृफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अदरीदृभिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ८ दरीदृफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीदृफिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ दरीदृभामास सतुः सुः सिथ सथुः स स सिव सिम दरीदृभाम्बभूव दरीदृभाञ्चक्रे । ७ दरीदृभिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । १० अदरीदृफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७७ दृम्फत् (दुम्फ्) उत्क्लेशे दृफत् १२७७ वदूपाणि । ८ दरीदृभिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । दरीदृभिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९ १० अदरीदृभिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २१८३ लुभत् (लुभ्) विमोहने। लुभच् १९०८ वदूपाणि । १२८४ कुरत् (कुर्) शब्दे । २ १ चोकूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोकूर्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अचोकूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । 723 ७ जोगुफिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोगुफिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुफिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोगुफिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७९ गुम्फत् (गुम्फ्) ग्रन्थने गुफत् १२७८ वदूपाणि । १२८० शुभत् (शुभ) शोभायें। शुम्भ ३४८ वद्रूपाणि । १२८१ शुम्भत् (शुम्भू) शोभार्थे। शुम्भ ३४८ वदूपाणि । १२८२ दृभैत् (दृभ्) ग्रन्थे । २ १ दरीदृभ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दरीदृभ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दरीदृभ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । Page #733 -------------------------------------------------------------------------- ________________ 724 धातुरलाकर तृतीय भाग ५ अचोकूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अचोखूर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि __षि ष्वहि, महि। यामहि । ६ चोकूराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, ५ अचोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् ___ चोकूराचक्रे चोकूरामास। -षि ष्वहि, महि। ७ चोकूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ६ चोखराशके क्राते क्रिरे कषे क्राथे कदवे के कवहे कमहे वहि, महि। चोखूराम्बभूव चोखूरामास। ८ चोकरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ७ चोखूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ चोकूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | वहि, महि। ष्यामहे । ८ चोखूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अचोकूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चोखरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे घ्यावहि ष्यामहि। ध्यामहे । १२८५ क्षुरत् (क्षुर्) विलेखने। १० अचोखूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ चोखूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ चोखूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२८७ घुरत् (घुर्) भीमार्थशब्दयोः। ३ चोखूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १२८८ पुरत् (पुर) अग्रगमने। यावहै यामहै। १२८९ मुरत् (मुर) संवेष्टने। ४ अचोखूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १ मोमुर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि । २ मोमुर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अचोरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ३ मोमुर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै षि ष्वहि, महि। यामहै। ६ चोखूराञ्चक्रे काते क्रिरे कृषे काथे कृढवे के कृवहे कृमहे | ४ अमोमयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ___चोथूराम्बभूव चोथूरामास । यामहि । ७ चोरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ५ अमोमुरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् वहि, महि। ___षि ष्वहि, महि। चोक्षुरिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । | ६ मोमुराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ चोरिष्यते ध्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | मोमुराशके मोमुरामास । ध्यामहे । ७ मोमुरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, १० अचोरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये महि। ष्यावहि ष्यामहि। | ८ मोमुरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ___ १२८६ खुरत् (खुर्) छेदने। | ९ मोमुरिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १ चोखूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ष्यामहे । २ चोखूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १० अमोमुरिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ३ चोखूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | घ्यावहि ष्यामहि । यावहै यामहै। मुस्थाने मू इति ज्ञेयम्। Page #734 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) १२९० सुरत् (सुर्) ऐश्वर्यदीप्तयोः । १ सोसूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ सोसूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोसूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ असोसूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असोसूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोसूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सोराम्बभूव सोसूरामास । ७ सोसूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ सोसूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोसूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२९१ स्फरत् (स्फर्) स्फुरणे । १ पास्फयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पास्फर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अपास्फयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ पास्फरामास सतुः सुः सिथ सथुः स स सिव सिम पास्फराम्बभूव पास्फराञ्चक्रे । ७ पास्फरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पास्फरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पास्फरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अपास्फरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १२९२ स्फलत् (स्फल्) स्फुरणे । पास्फल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । १ २ पास्फल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अपास्फल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपास्फलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ पास्फलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे पास्फलाम्बभूव पास्फलामास । ७ पास्फलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ५ अपास्फरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ५ 725 ८ पास्फलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पास्फलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपास्फलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२९३ किलत् (किल्) श्वेत्यक्रीडनयोः । २ १ चेकिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चेकिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ चेकिल्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचेकिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचेकिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ चेकिलाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चेकिलाम्बभूव चेकिलामास । ७ चेकिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ चेकिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेकिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेकिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #735 -------------------------------------------------------------------------- ________________ 726 धातुरत्नाकर तृतीय भाग १२९४ हिलत् (हिल्) हावकरणे। १२९६ सिलत् (सिल्) उच्छे। १ जेहिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ सेसिल्यते येते यन्ते. यसे येथे यध्वे. ये यावहे यामहे। २ जेहिल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ सेसिल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । ३ जेहिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ सेसिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अजेहिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ असेसिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अजेहिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ५ असेसिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् षि ष्वहि, महि। षि ष्वहि, महि। ६ जेहिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ सेसिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेहिलाञ्चक्रे जेहिलामास । सेसिलाके सेसिलामास । ७ जेहिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि ७ सेसिलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ जेहिलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ८ सेसिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जेहिलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ सेसिलिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अजेहिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० असेसिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १२९५ शिलत् (शिल्) उच्छे। १२९७ तिलत् (तिल्) स्नेहने। तिल ४०५ वद्रूपाणि। १ शेशिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १२९८ चलत् (चल्) विलसने। चल ८९८ वद्रूपाणि। २ शेशिल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शेशिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १२९९ चिलत् (चिल्) वसने। यावहै यामहै। १ चेचिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अशेशिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि २ चेचिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहि। ३ चेचिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ५ अशेशिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् यावहै यामहै। षि ष्वहि, महि। .४ अचेचिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ६ शेशिलामास सतुः सुः सिथ सथुः स स सिव सिम यामहि। शेशिलाञ्चके शेशिलाम्बभूव ।। ५ अचेचिलिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् ७ शेशिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ___षि ष्वहि, महि। महि। ६ चेचिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ८ शेशिलिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। चेचिलाञ्चके चेचिलामास । ९ शेशिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ७ चेचिलिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् ढ्वम् य वहि ष्यामहे। महि। १० अशेशिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ८ चेचिलिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ध्यामहि। ९ चेचिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। Page #736 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) १० अचेचिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३०० विलत् (विल्) वरणे । १ वेविल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ वेविलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविलाञ्चक्रे वेविलामास । ७ वेविलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ वेविलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेविलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अवेविल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेविलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षष्वहि ष्महि । ५ १३०१ बिलत् (बिल) भेदने । १ बेबिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बेबिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बेबिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। १० अबेबिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३०२ णिलत् (निल् ) गहने । १ नेनिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। 727 ४ अनेनिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ नेनिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निलाञ्चक्रे नेनिलामास । ७ नेनिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि । ८ नेनिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे | ९ नेनिलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ अबेबिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबेबिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् ष ष्वहि ष्महि । ६ बेबिलामास सतुः सुः सिथ सथुः स स सिव सिम बेबिलाञ्चक्रे बेबिलाम्बभूव । ७ बेबिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ बेबिलिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ बेबिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । अनेनिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षष्वहि ष्महि । १३०३ मिलत् (मिल्) श्लेषणे । मेमिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मेमिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अमेमिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमेमिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ मेमिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमिलाञ्चक्रे मेमिलामास । ७ मेमिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ मेमिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । Page #737 -------------------------------------------------------------------------- ________________ 728 धातुरत्नाकर तृतीय भाग १० अमेमिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरोरुशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३०४ स्पृशत् (स्पृश्) संस्पर्शे। १३०६ रिशंत् (रिश्) हिंसायाम्। १ परीस्पृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रेरिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ परीस्पृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ रेरिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ परीस्पृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रेरिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपरीस्पृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरेरिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपरीस्पृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरेरिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ परीस्पृशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ रेरिशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, परीस्पृशाञ्चके परीस्पृशामास । रेरिशाञ्चके रेरिशामास ।। ७ परीस्पृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रेरिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रेरिशिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ परीस्पशिता"रौ र:, से साथे ध्वे. हे स्वहे स्महे ।। ९ रेरिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ परीस्पृशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरेरिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपरीस्पृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। १३०७ विशत् (विश्) प्रवेशने। १३०५ रुशंत् (रुश्) हिंसायाम्। १ वेविश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ वेविश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रोरुश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वेविश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रोरुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अवेविश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरुश्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अवेविशिष्ट षाताम् षत, ष्ठाः षाथाम् न्ड्ढ्व म् ध्वम्, षि ५ अरोरुशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वेविशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ रोरुशामास सतुः सुः सिथ सथुः स स सिव सिम वेविशाञ्चके वेविशामास । रोरुशाञ्चके रोरुशाम्बभूव । ७ वेविशिषी ष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि. ७ रोरुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | महि। महि। ८ वेविशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । रोरुशिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । रोरुशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेविशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । Page #738 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 729 १० अवेविशिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ७ तरीतृहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ष्यावहि ष्यामहि। वहि, महि। ___१३०८ मृशंत् (मृश्) आमर्शने। ८ तरीतहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १ मरीमश्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । ९ तरीतृहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे २ मरीमृश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ष्यामहे । | १० अतरीतहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ३ मरीमृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै |" ष्यावहि ष्यामहि। यावहै यामहै। ४ अमरीमृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १३१३ तृहीतं (तृह्) हिंसायाम् तुहौत् १३ १४ वद्रूपाणि। यामहि । १३१४ स्तूंहौत् (स्तूंह) हिंसायाम्। ५ अमरीमृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | १ तरीस्तृायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्वहि, महि। | २ तरीस्तहोत याताम् रन, थाः याथाम् ध्वम्, य वहि महि। ६ मरीमशामास सतुः सुः सिथ सथुः स स सिव सिम | ३ तरीस्तायताम येताम य ३ तरीस्तृह्ययताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै मरीमृशाञ्चके मरीमृशाम्बभूव । यावहै यामहै। ७ मरीमृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ४ अतरीस्तायत येताम यन्त, यथाः येथाम यध्वम, ये महि। यावहि यामहि । ८ मरीमृशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ अतरीस्तृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ९ मरीमृशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे षि ष्वहि, महि। ष्यामहे । ६ तरीस्तृहामास सतुः सुः सिथ सथुः स स सिव सिम १० अमरीमृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | तरीस्तृहाचक्रे तरीस्तृहाम्बभूव । ष्यावहि ष्यामहि। ७ तरीस्तृहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १३०९ लिशंत् (लिश्) गतौ लिशिंच् ११८२ वदूपाणि। वहि, महि। १३१० मिषत् (मिश्) स्पर्द्धायाम्। मिषू ४८४ वद्रूपाणि। | ८ तरीस्तृहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १३११ वृहौत् (वृह) उद्यमे वृह ५ १७ वद्रूपाणि। | ९ तरीस्तृहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ष्यामहे । १३१२ तृहौत् (तृह्) हिंसायाम्। १० अतरीस्तृहिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १ तरीतृह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ तरीतृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १३१५ स्तूंहौत् (स्तूंह) हिंसायाम्। स्तृहौंत् १३१४ वदूपाणि। ३ तरीतृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै १३१६ कुटत् (कुट) कौटिल्ये। यावहै यामहै। ४ अतरीतृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १ चोकुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि । २ चोकुट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ५ अतरीतहिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ढ्वम् । ३ चोकुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै षि ष्वहि, महि। यावहै यामहै। ६ तरीतृहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचोकुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । तरीतृहाञ्चक्रे तरीतृहामास । Page #739 -------------------------------------------------------------------------- ________________ 730 धातुरत्नाकर तृतीय भाग ५ अचोकुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | १३२५ चुटत् (चुट्) छेदने। चुट १८७ वद्रूपाणि। ष्वहि, महि। १३२६ छुटत् (छुट्) छेदने। ६ चोकुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे १ चोच्छुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। चोकुटाम्बभूव चोकुटामास । २ चोच्छुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ७ चोकुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ३ चोच्छुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ८ चोकुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । यावहै यामहै। ९ चोकुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ४ अचोच्छुट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ष्यामहे । यामहि । १० अचोकुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ५ अचोच्छुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्यावहि ष्यामहि। ___ष्वहि, महि। १३ १७ गुंत् (गु) पुरीषोत्सर्गे। गुङ् ५४५ वद्रूपाणि। ६ चोच्छुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे १३१८ धुं गतिस्थैर्ययोः। ध्रु १५ वदूपाणि। ___ चोच्छुटाम्बभूव चोच्छुटामास । १३१९ णूत् (नू) स्तवने। णुव् १००२ वद्रूपाणि। ७ चोच्छुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १३२० धूत् (धू) विधूनने। धूग्ट् ११९६ वद्रूपाणि। महि। १३२१ कुचत् (कुच्) संकोचने। कुच ९१ वद्रूपाणि। | ८ चोत्छुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १३२२ व्यचत् (व्यच्) व्याजीकरणे। ९ चोच्छुटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १ वेविच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १० अचोच्छुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ वेविच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ वेविच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १३२७ त्रुटत् (त्रुट) छेदने। ४ अवेविच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १ तोत्रुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि । २ तोत्रुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ५ अवेविचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ३ तोत्रुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै वहि, महि। यामहै। ६ वेविचामास सतुः सुः सिथ सथुः स स सिव सिम | ४ अतोत्रुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वेविचाम्बभूव वेविचाञ्चके । यामहि । ७ वेविचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम् य वहि. ५ अतोत्रुटिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि महि। ___ष्वहि, ष्महि। ८ वेविचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ६ तोत्रुटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ वेविचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे __तोत्रुटाञ्चके तोत्रुटामास । ७ तोत्रुटिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ष्यामहे । १० अवेविचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ तोत्रुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ तोत्रुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यावहि घ्यामहि। ___ष्यामहे । १३२३ गुजत् (गुज्) शब्दे। गुज १३७ वद्रूपाणि। | १० अतोत्रुटिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १३२४ घुटत् (घुट) प्रतीघाते। घुटि ८६६ वदूपाणि। | ष्यावहि ष्यामहि। Page #740 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 731 १३२८ तुटत् (तुट्) कलहकर्मणि। १३३२ लुटत् (लुट्) संश्लेषणे। लुठ २०३ वदूपाणि। १ तोतुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३३३ कुडत् (कृड्) घसने। २ तोतुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | १ चरीकृड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तोतुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ चरीकृड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यामहै। ३ चरीकृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अतोतुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचरीकृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अतोतुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । ष्वहि, महि। ५ अचरीकृडिष्ट षाताम् षत, ष्ठा: पाथाम् ड्ढ्वम् ध्वम्, षि ६ तोतुटामास सतुः सुः सिथ सथः स स सिव 'सिम | ५ ष्वहि, महि। तोतुटाञ्चके तोतुटाम्बभूव। ७ तोतुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ६ चरीकृडामास सतुः सुः सिथ सथुः स स सिव सिम ८ तोतुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । चरीकृडाचक्रे चरीकृडाम्बभूव । | ७ चरीकृडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९ तोतुटिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ___ष्यामहे । ८ चरीकृडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतोतुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चरीकडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । १३२९ मुटत् (मुट्) आक्षेपप्रमर्दनयोः। मुट १८६ वदूपाणि। | १० अचरीकृडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३३० स्फुटत् (स्फुट्) विकसने। स्फुट्ट १९३ वद्रूपाणि। | ष्यावहि ष्यामहि । १३३१ पुटत् (पुट्) संश्लेषणे। १३३४ कुडत् (कुड्) बाल्ये च। १ पोपुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चोकुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोपुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चोकुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अपोपुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोकुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपोपुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अचोकुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि। ष्वहि, महि। ६ पोपुटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ चोकुडाञ्चक्रे काते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे पोपुटाम्बभूव पोपुटामास । _चोकुडाम्बभूव चोकुडामास । ७ पोपुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चोकुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपुटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ।८ चोकुडिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ९ पोपुटिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे. ष्ये व्यावहे | ९ चोकुडिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपोपुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ष्ये । १० अचोकुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #741 -------------------------------------------------------------------------- ________________ 732 १३३५ गुडत् (गुड्) रक्षायाम् । १ जोगुड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोगुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जोगुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अजोगुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोगुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ ६ जोगुडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे जोडाम्बभूव जोगुडामास । ७ जोगुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोगुडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोगुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजोगुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३३६ जुडत् (जुड्) बन्थे । जुडत १२५३ वद्रूपाणि । १३३७ तुडत् (तुड्) तोडने । तुइ २२६ वद्रूपाणि । १३३८ लुडत् (लुड्) संवरणे । १ लोलुड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लोलुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अलोलुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलोलुडिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ लोलुडाम्बभूव वतुः वुः, विथ वधु: व, व विव विम, लोडा लोडामास । ७ लोलुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलुडिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ लोलुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अलोलुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १३३९ थुडत् (थुड्) संवरणे । १ तोथुड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोथुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोथुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, या यामहै। ४ अतोथुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतोथुडिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ तोथुडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तो डाम्बभूव तोथुडामास । ७ तोथुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोथुडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोथुडिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३४० स्थुडत् (स्थुड्) संवरणे। १ तोस्युड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोस्युड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोस्थुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अतोस्थुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतोस्थुडिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ६ तोस्थुडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे तोस्युडाम्बभूव तोस्युडामास । ७ तोस्थुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोस्युडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोस्थुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोस्युडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३४१ वुडत् (वुड्) उत्सर्गे च । १ वोपुण्ड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । Page #742 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 733 २ वोपुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। । ४ अबोभुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ वोपुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै| यामहि । यावहै यामहै। ५ अबोधुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अवोपुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वहि, महि। यामहि । ६ बोभ्रडामास सतुः सुः सिथ सथः स स सिव सिम ५ अवोवुडिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | बोभ्रडाम्बभूव बोभुडाचक्रे ।। ७ बो(डिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ष्वहि, महि। ८ बोभूडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ६ वोपुण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । ९ बोभडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे वोपुण्डाञ्चक्रे वोपुण्डामास । ष्यामहे । | १० अबोमडिष्यत ष्येताम ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ८ वोवुडिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । प्यावहि ष्यामहि। ९ वोवुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १३४४ दुडत् (दुड्) निमजने। ष्यामहे । | १ दोदुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १० अवोवुडिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। २ दोदुड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दोदुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै १३४२ वृडत् (तुड्) संघाते। यामहै। १ वोवुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । ४ अदोदुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि २ वोवुड्येत याताम् रन्, था; याथाम् ध्वम्, य वहि महि। । यामहि । ३ वोवुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ५ अदोदुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यावहै यामहै। ___ष्वहि, महि। ४ अवोवुड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ६ दोदुडाञ्चके क्राते क्रिरे कृष काथे कृढ्वे के कृवहे कृमहे यामहि । ___दोदुडाम्बभूव दोदुडामास । ५ अवोवुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ७ दोदुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ष्वहि, महि। ८ दोदुडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ६ वोवुडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ९ दोदुडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे वोवुडाम्बभूव वोवुडामास । ष्यामहे । ७ वोडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | १० अदोदुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ वोवुडिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । __ष्यावहि ष्यामहि। ९ वोडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १३४५ हुडत् (हुड्) निमज्जने। हुडु २२९ वदूपाणि। ष्यामहे । १० अवोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३४६ त्रुडत् (त्रु) निमजने। ष्यावहि ज्यामहि। १ तोत्रुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३४३ भुडत् (भुड्) संघाते। २ तोत्रुड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ बोध्रुड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ तोत्रुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ___यामहै। २ बोध्रुड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ बोध्रुड्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै| ४ अतोत्रुड्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यावहै यामहै। यामहि । Page #743 -------------------------------------------------------------------------- ________________ 734 धातुरत्नाकर तृतीय भाग ५ अतोत्रुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ड्वम् ध्वम्, षि | ४ अचोच्छुर्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ___ष्वहि, महि। यामहि । ६ तोत्रुडाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | को कराटे | ५ अचोच्छुरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि, महि। तोत्रुडाम्बभूव तोत्रुडामास । ६ चोच्छुराञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ तोत्रुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । चोच्छुराम्बभूव चोच्छुरामास । ८ तोत्रुडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ चोच्छुरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ तोडिष्यते ष्येते ध्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे वहि, महि। ष्यामहे । ८ चोच्छुरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अतोत्रुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ चोच्छुरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे । १० अचोच्छुरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३४७ चुणत् (चुण) छेदने। ष्यावहि ष्यामहि। १ चोचुण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३५० स्फुरत् (स्फुर) स्फरणे। २ चोचुण्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोचुण्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै । १ पोस्फूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ पोस्फूर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचोचण्यत येताम यन्त, यथाः येथाम यध्वम ये यावहि । ३ पोस्फूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यामहि । यावहै यामहै। ५ अचोचुणिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम पि ४ अपोस्फूर्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि प्वहि, महि। यामहि । ६ चोचुणामास सतः सः सिथ सथः स स सिव सिम | ५ अपस्फूिरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, ढवम् चोचुणाम्बभूव चोचुणाचके । षि ष्वहि, महि। ७ चोचुणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि. | ६ पोस्फूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कमहे महि। पोस्फूराम्बभूव पोस्फूरामास । ८ चोचुणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । पोस्फूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ चोचुणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे वहि, महि। ष्यामहे । | ८ पोस्फूरिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १० अचोचुणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम ध्ये ९ पोस्फूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ध्ये व्यावहे ष्यावहि ष्यामहि। ष्यामहे | १३४८ डिपत् (डिप्) क्षेपे। डिपच् ११०४ वद्रूपाणि। १० अपोस्फूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १३४९ छुरत् (छुर) छेदने। १३५१ स्फुलत् (स्फुल्) संचये च। १ चोच्छुर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोच्छुर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | १ पोस्फुल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । ३ चोच्छुर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ पोस्फुल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ पोस्फुल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। Page #744 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (तुदादिगण) 735 ४ अपोस्फुल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १३५८ ओविजैति (विज्) भचलनयोः। यामहि। विजुकी १०५३ वद्रूपाणि। ५ अपोस्फुलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् १३५९ ओलजैङ् (लज्) व्रीडे। लज वदूपाणि। षि ष्वहि, पहि। ६ पोस्फुलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १३६० ओलस्जैत् (लस्ज्) व्रीडे। पोस्फुलाञ्चक्रे पोस्फुलामास । १ लालज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ७ पोस्फुलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य २ लालज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालज्ज्यताम् येताम् यन्ताम्, यस्त येथाम् यध्वम्,, यै वहि महि। यावहै यामहै। ८ पोस्फुलिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ४ अलालज्ज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ९ पोस्फुलिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ___ यामहि । ष्यामहे। ५ अलालजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि १० अपोस्फुलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये । ष्वहि, महि। . घ्यावहि ष्यामहि। ६ लालज्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १३५ २ कुंड्त् (कु) शब्दे। कुंक १००७ वदूपाणि। लालज्जाके लालज्जामास । १३५३ कूड्त्) (कू) शब्दे। कुंक् १००७ वदूपाणि। ७ लालजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १३५४ गुरैति (गुर) उद्यमे। गूरैचि ११७७ वदूपाणि। महि। १३५५ पृड्त्) (प) व्यायामे। पृक् १०४५ वद्रूपाणि। ८ लालजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १३५६ दृड्त् (द) आदने। ९ लालजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । १ देद्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १० अलालजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ देद्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ देद्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। १३६१ ष्वजित् (स्वङ्ग्) संगे। ४ अदेद्रीयत येताम यन्त, यथाः येथाम यध्वम. ये यावहि | १ सास्वज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहि। | २ सास्वज्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ५ अदेद्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ३ सास्वज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै षि ष्वहि, महि। यावहै यामहै। ६ देद्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ४ असास्वज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि देद्रीयाञ्चके देद्रीयामास । यामहि । ७ देद्रीयिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् दवम य वहि । ५ असास्वजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि महि। __ष्वहि, ष्महि। ८ देद्रोयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ६ सास्वजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ देद्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | सास्वजाञ्चके सास्वजामास । ष्यामहे। | ७ सास्वजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १० अदेद्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | महि। घ्यावहि ष्यामहि। ८ सारवजिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । १३५७ धृड्त् (घ) स्थाने। धृङ् ५५६ वद्रूपाणि। Page #745 -------------------------------------------------------------------------- ________________ 736 धातुरलाकर तृतीय भाग ९ सास्वजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे ॥ अथ रुधादिगणः ॥ ष्यामहे । १० असास्वजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १३६३ रुधूम्पी (सध्) आवरणे। ध्यावहि ष्यामहि। | १ रोरुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३६२ जुषैति (जुष्) प्रीतिसेवनयोः। २ रोरुध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रोरुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै १ जोजुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यामहै। २ जोजुष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अरोरुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ जोजुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहि। यामहै। ५ अरोरुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अजोजुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ रोस्थामास सतुः सुः सिथ सथुः स स सिव सिम ५ अजोजुषिष्ट षाताम् षत, ष्ठाः पाथाम् ड्ढ्वम् ध्वम्, षि रोस्थाशके रोस्थाम्बभूव । ___ष्वहि, महि। ७ रोरुधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ६ जोजुषामाव वतुः वुः, विथ वथुः व, व विव विम, | रोमधिता"रौर: से साथे ध्वे, हे स्वहे स्महे। ___ जोजुषाञ्चक्रे जोजुषाम्बभूव। ९ रोरुधिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ७ जोजुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ध्यामहे। महि। १० अरोरुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ जोजुषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ष्यावहि ष्यामहि। । ९ जोजषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये ष्यावहे १३६४ रिचम्पी (रिच) विरेचने। ष्यामहे । १० अजोजुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम, ष्ये | १ रेरिच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यावहि ष्यामहि। २ रेरिच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। तुदादिगणः संपूर्णः। ३ रेरिच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अरेरिच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अरेरिचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ६ रेरिचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रेरिचाञ्चके रेरिचामास । ७ रेरिचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रेरिचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रेरिचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ___ष्यामहे । १० अरेरिचिष्यत ध्येताम् ष्यन्त, व्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। । १३६५ विचम्पी (विच्) पृथग्भावे। व्यचत् १३२२ वदूपाणि। Page #746 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (स्थादिगण) 737 १३६६ युजम्पी (युज्) योगे। युजिंचू। १३६९ क्षुदृम्पी (क्षुद्) संपेषे। १३६७ भिदंपी (भिद्) विदारणे। | १ चोश्विद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ बेभिद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ चोश्विद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ बेभिद्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। | ३ चोश्विद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ बेभिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचोक्ष्विद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अबेभियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोक्ष्विदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि अबेभिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ध्वहि, महि। ष्वहि, महि। | ६ चोश्विदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ बेभिदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ चोक्ष्विदाम्बभूव चोक्ष्विदामास । बेभिदाञ्चक्रे बेभिदामास । ७ चोक्ष्विदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ बेभिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। महि। ८ बेभिदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । | ८ चोक्ष्विदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्ष्विदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे ९ बेभिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अबेभिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अचोधिवदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३६८ छिदम्पी (छिद) द्वैधीकरणे। १३७० उछदृप्पी (छद्) दीप्तिदेवनयोः। १ चेच्छिद्यते येते यन्ते, यसे येथे यध्वे. ये यावडे यासह १ चरीच्छद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। . २ चेच्छिद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ चरीच्छद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेच्छिद्यताम् येताम् यन्ताम, यस्व येथाम यध्वम यै। ३ चराच्छयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अचेच्छिदयत येताम यन्त, यथा: येथाम यध्वम. ये यावहि | ४ अचरीच्छद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अचेच्छिदिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम षि ५ अचरीच्छदिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम, षि ध्वहि, महि। ष्वहि, महि। चेच्छिदामास सतुः सुः सिथ सथः स स सिव सिम | ६ चरीच्छदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेच्छिदाञ्चक्रे चेच्छिदाम्बभूव । चरीच्छ्रदाञ्चक्रे चरीच्छ्दामास । ७ चेच्छिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चरीच्छृदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चेच्छिदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चरीच्छदिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ चेच्छिदिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चरीच्छ्रदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचेच्छिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचरीच्छदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ध्ये ध्यावहि ष्यामहि। _ष्यावहि ष्यामहि। Page #747 -------------------------------------------------------------------------- ________________ 738 धातुरत्नाकर तृतीय भाग १३७१ उतृदृपी (तृद्) हिंसानादरयोः। १३७५ तञ्जौप् (तञ्ज) संकोचने। १ तरीहृद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तरीतृद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ तातज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तरीतृयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तातज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अतरीतृयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अतातज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतरीतृदिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम, षि ५ अतातजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम, षि ष्वहि, महि। __ष्वहि, महि। ६ तरीतृदामास सतुः सुः सिथ सथः स स सिव सिम | ६ तातजाञ्चके क्राते क्रिरे कृषे क्राथे कदवे के कवहे कमहे तरीतृदाञ्चके तरीतृदाम्बभूव । तातजाम्बभूव तातजामास । ७ तरीतृदिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि।। ७ तातजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तरीदिता" रौर:, से साथे ध्वे, हे स्वहे स्महे ।। ८ तातजिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ तरीतृदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ तातजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अतरीतृदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतातजिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३७२ पृचैप् (पृच्) संपर्के। पृचैक १०२३ वदूपाणि। १३७६ भञ्जोंप् (भङ्ग्) आमर्दने। १३७३ वृचैप् (वृच्) वरणे। १ बम्भज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वरीवृच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ बम्भज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ वरीवृच्येत याताम् रन, थाः याथाम् ध्वम, य वहि महि। । ३ बम्भज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ वरीवृच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अबम्भज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवरीवृच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अबम्भजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अवरीवृचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ष्वहि, महि। ६ बम्भजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ वरीवृचामास सतुः सुः सिथ सथुः स स सिव सिम बम्भजाम्बभूव बम्भजामास । वरीवृचाम्बभूव वरीवृचाञ्चक्रे । | ७ बम्भजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ वरीवृचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बम्भजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ वरीवृचिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बम्भजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ वरीवृचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अबम्भजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अवरीवृचिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। प्यावहि ष्यामहि। १३७७ भुजंप् (भुज्) पालनाभ्यवहारयोः। भुजोंत् १२४९ १३७४ तञ्चू (तञ्च) संकोचने। तञ्च ९७ वदूपाणि। वद्रूपाणि। १३७८ ओविजैप (विज्) भयचलनयोः। महि। Page #748 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया ( तनादिगण ) विकी १०५३ वद्रूपाणि । १३८० शिष्टंप (शिष्) विशेषणे शिष ४६८ वदूपाणि । १३८१ पिष्लृप् (पिष्) सञ्चूर्णने । १ पेपिष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पेपिष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पेपिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अपेपिष्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अपेपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पेपिषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे पेपिषाम्बभूव पेपिषामास । ७ पेपिषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पेपिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३८२ हिसुप् (हिंस्) हिंसायाम् । 1 १ जेहिंस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जेहिंस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जेहिंस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ॥ अथ तनादिगणः ॥ १३८६ तनूयी (तन्) विस्तारे | १ तन्तन्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तन्तन्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तन्तन्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अतन्तन्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतन्तनिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तन्तनामास सतुः सुः सिथ सथुः स स सिव सिम तन्तनाञ्चक्रे तन्तनाम्बभूव । ७ तन्तनिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तन्तनिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तन्तनिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतन्तनिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३८७ षणूयी (सन्) दाने । घन ३०२ वद्रूपाणि । १३८८ क्षणूयी (क्षण) हिंसायाम् । चक्षण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चक्षण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चङ्क्षण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। अचक्षण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अचक्षणिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ६ चक्षणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चङ्क्षणाञ्चक्रे चङ्क्षणामास । १ २ ३ ४ अजेहिंस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजेहिंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ४ 739 ५ ६ जेहिंसामास सतुः सुः सिथ सथुः स स सिव सिम जेहिंसाञ्चक्रे जेहिंसाम्बभूव । ७ जेहिंसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जेहिंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जेहिंसिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहिंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । || रुधादिगणः संपूर्णः || ७ चक्षणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चक्षणिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चक्षणिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । Page #749 -------------------------------------------------------------------------- ________________ 740 १० अचक्षणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १३८९ क्षिणूयी (क्षिण) दाने। १ चेक्षिण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेक्षिण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्षिण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अचेक्षिण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेक्षिणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ष्वहि ष्महि । ६ चेक्षिणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षिणाञ्चक्रे चेक्षिणामास । ७ चेक्षिणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य हि महि ८ चेक्षिणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षिणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्षिणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम | १३९० तृणूयी (तृण) अदने । 1 १ तरीतृण्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तरीतृण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तृण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ३ ४ अतरीतृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतरीतृणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तरीतृणामास सतुः सुः सिथ सथुः स स सिव सिम तरीतृणाम्बभूव तरीतृणाञ्चक्रे । ७ तरीतृणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तरीतृणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तरीतृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । धातुरत्नाकर तृतीय भाग १० अतरीतृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३९१ घृणूयी (घृण्) दीप्तौ । १ जरीघृण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जरीघृण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जरीघृण्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजरीघृण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजरीघृणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जरीघृणामास सतुः सुः सिथ सथुः स स सिव सिम जरीघृणाम्बभूव जरीघृणाञ्चक्रे । ७ जरीघृणिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीघृणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जरीघृणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीघृणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । तनादिगण: संपूर्णः । Page #750 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (ऋयादिगण) 741 ॥ अथ ऋयादिगणः ॥ ६ चोक्याचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे १३९४ डुक्रींगू (क्री) द्रव्यविनिमये। डुकृगू ८२० वद्रूपाणि। ____ चोक्याम्बभूव चोक्यामास । ___ १३९५ पिंग्श् (सि) बन्धने घोंचू १०६१ वदूपाणि। ७ चोकूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। १३९६ प्रींगश् (प्री) तृप्तिकान्त्योः । पृक् १०४५ वद्रूपाणि। ८ चोक्लूयिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १३९७ श्रींग्श् (श्री) वरणे। श्रीग् ८१५ वद्रूपाणि। | ९ चोक्लूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे १३९८ मींगश् (मी) हिंसायाम्। मेंङ् ५५७ वदूपाणि। ध्यामहे । १३९९ युंग्श् (यु) बन्धने। युक् १००१ वदूपाणि। | १० अचोक्नूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १४०० स्कुंग्श् (स्कु) आप्रवणे। ष्यावहि ष्यामहि। १ चोस्कूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। _१४०२ दूग्श् (५) हिंसायाम्। दुं १२ वद्रूपाणि। २ चोस्कूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १४०३ ग्रहीश् (ग्रह) उपाद्यने। ३ चोस्कूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | १ जरीगृहयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ जरीगृह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ अचोस्कूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ जरीगृह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यामहि । यावहै यामहै। ५ अचोस्कूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् | ४ अजरीगृह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि षि ष्वहि, महि। यामहि । ६ चोस्कूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, 1 4 निस ५ अजरीगृहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि, महि। ___चोस्कूयाञ्चक्रे चोस्कूयामास। ७ चोस्कूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ६ जरीगृहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे वहि, महि। जरीगृहाम्बभूव जरीगृहामास । ८ चोस्कूयिता' रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ७ जरीगृहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य ९ चोस्कूयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे वहि, महि। ष्यामहे । ८ जरीगृहिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ जरीगृहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अचोस्कूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम। ष्यामहे । १४०१ ग्श् (क्लू) शब्दे। १० अजरीगृहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये १ चोक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ___ष्यावहि ष्यामहि। २ चोकूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ___ १४०४ पूग्श् (पू) पवने। पूङ् ५५४ वद्रूपाणि। ३ चोक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै १४०५ लूग्श्( लू) छेदने। यामहै। १ लोलूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ अचोक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ लोलूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ लोलूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम., यै यावहै ५ अचोकूयिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, दवम् यामहै। षि ष्वहि, महि। ४ अलोलूयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । Page #751 -------------------------------------------------------------------------- ________________ 742 ५ अलोलूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ६ लोलूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लोलूयाञ्चक्रे लोलूयामास । ७ लोलूयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । लोलूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लोलूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४०६ धूग्श् (धू) कम्पने । धूग्ट् ११९६ वद्रूपाणि। १४०७ स्तृग्श् (स्तु) आच्छादने । १ तेस्तीर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेस्तीर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेस्तीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अतेस्तीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतेस्तीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ तेस्तीराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, तेस्तीराञ्चक्रे तेस्तीरामास । ७ तेस्तीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ तेस्तीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेस्तीरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतेस्तीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४०८ कृग्श् (कृ) हिंसायाम् कृत् १२३७ वद्रूपाणि । १४०९ वृग्श् (वृ) वरणे । १ वोवूर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वोवूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वोवूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। धातुरत्नाकर तृतीय भाग ४ अवोवूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवोवूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ वोवूराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, वोवूराञ्चक्रे वोवूरामास । ७ वोवूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ८ वोवूरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वोवूरिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवोवरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४१० ज्यांश् (ज्या) हानौ । जिं ८ वद्रूपाणि । १४११ रींश् (री) गतिरेषणयोः रीड्य् ११५४ वद्रूपाणि । १४१२ लींश् (ली) श्लेषणे लीड्च् । ११५६ वद्रूपाणि । १४१३ व्लींश् (व्ली) वरणे । वेव्लीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वेव्लीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । वेव्लीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अवेव्लीयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अवेव्लीयिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, द्वम् षि ष्वहि ष्महि । १ २ १३ ६ वेव्लीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेव्लीयाञ्चक्रे वेव्लीयामास । ७ वेव्लीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ वेव्लीयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । वेव्लीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ९ ष्ये १० अवेव्लीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #752 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया ( क्रयादिगण) १४१४ ल्वींश् (ल्वी) हिंसायाम् । १ लेल्वीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेल्वीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेल्वीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। I ४ अलेल्वीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलेल्वीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । 743 १० अशेशीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४१८ पृश (पृ) पालनपूरणयो पुरत् १२८८ वद्रूपाणि । १४१९ बृश् (ब्) वरणे । २ १ बोबूर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । बोबूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोबूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ ६ लेल्वीयामास सतुः सुः सिथ सथुः स स सिव सिम ल्वीयाञ्चक्रे लेल्वीयाम्बभूव । अबोबूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ७ लेल्वीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम य वहि महि । अबोबूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ८ लेल्वीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ६ बोबूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे बोराम्बभूव बोबूरामास । ९ लेल्वीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ७ बोबूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ष्ये १० अलेल्वीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १४१५ कृश् (कृ) हिंसायाम् । कृत् १२३७ वद्रूपाणि । १४१६ मृश् (म्) हिंसायाम् । मुरत् १२८९ वद्रूपाणि । १४१७ शृश् (शृ) हिंसायाम् । १ शेशीर्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेशीर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शेशीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अशेशीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशेशीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षिष्वहि ष्महि । ८ बोबूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ बोबूरिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अबोबूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४२० भृश् (भृ) वरणे । १ बोभूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बोभूर्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बोभूर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अबोभूर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अबोभूरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ बोभूराञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे बोराम्बभूव बोभूरामास । ६ शेशीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शेशीराञ्चक्रे शेशीरामास । ७ शेशीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ७ बोभूरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दद्वम्, ध्वम् य वहि, महि । ८ शेशीरिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ बोभूरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशीरिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ये ष्याव ष्यामहे । Page #753 -------------------------------------------------------------------------- ________________ 744 धातुरत्नाकर तृतीय भाग ९ बोभूरिष्यते ध्येते ध्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ४ अशाश्रथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्यामहे । | यामहि । १० अबोभूरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ५ अशाश्रथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्यावहि ष्यामहि। ष्वहि, महि। १४२१ दृश् (द) विदारणे। दृ ९४१ वद्रूपाणि। ६ शाश्रथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १४२२ जूश (ज) वयौहानौ। जूषचू १०५६ वदूपाणि। | शाश्रथाञ्चके शाश्रथामास । १४२३ नृश् (न) नये। नृ ९४२ वद्रूपाणि। | ७ शाश्रथिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १४२४ ज्ञांश् (ज्ञा) अवबोधने। महि। ८ शाश्रथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १ जाज्ञायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९ शाश्रथिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे २ जाज्ञायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यामहे । ३ जाज्ञायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै १० अशाश्रथिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ध्ये यामहै। ष्यावहि ष्यामहि। ४ अजाज्ञायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि - यामहि । १४३१ मन्थ (मन्थ्) विलोडने। मन्थ २६७ वद्रूपाणि। ५ अजाज्ञायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् । १४३२ ग्रन्थश् (ग्रन्थ्) संदर्भ। षि ष्वहि, महि। १ जाप्रथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ६ जाज्ञायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । २ जाग्रथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। जाज्ञायाञ्चके जाज्ञायामास । ३ जाग्रथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै ७ जाज्ञायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | यामहै। वहि, महि। ४ अजाग्रथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ८ जाज्ञायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। यामहि । ९ जाज्ञायिष्यते ष्यते ष्यन्ते, ष्यसे ष्यथ ष्यध्व, ष्य ष्यावह | ५ अजाग्रथिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, ढ्वम् ष्यामहे । षि ष्वहि, महि। १० अजाज्ञायिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये | ६ जाग्रथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्यावहि ष्यामहि। जाग्रथाशके जाग्रथामास । १४२५ क्षिपश् (क्षि) हिंसायाम्। किं १० वद्रूपाणि। | ७ जाग्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १४२६ वींश् (वी) वरणे। व्रीच् ११५७ वद्रूपाणि। __“वहि, महि। १४२७ भ्रींश् (श्री) भरणे। भंग ८१८ वद्रूपाणि। ८ जाग्रथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १ जाग्रथिष्यते ष्येते ष्यन्ते. ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे १४२८ हेठश् हे भूतप्रादुर्भावे हेठि ६२१ वद्रूपाणि। ___ष्यामहे । १४२९ मृडश् (मृड्) सुखने। मृडत् १२५५ वदूपाणि। १० अजाग्रथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १४३० श्रन्थश् (श्रन्थ्) मोचनप्रतिहर्षयोः। ष्यावहि ष्यामहि। १ शाश्रथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १४३३ कुन्थश् (कुन्थ्) संक्शे कुथच् १०६४ वदूपाणि। २ शाश्रथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाश्रथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम, यै यावहै १४३४ मृदश् (मृद्) क्षोदे। यामहै। १ मरीमृद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमृद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। Page #754 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया ( क्रयादिगण) यै ३ मरीमृद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । ४ अमरीमृद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमरीमृदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ मरीमृदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मरीमृदाञ्चक्रे मरीमृदामास । ७ मरीमृदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मरीमृदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मरीमृदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमरीमृदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४३५ गुधश् (गुघ्) रोषे । गुधचू १०६६ वद्रूपाणि । १४३६ बन्धंश् (बन्घ्) बन्धने । बधि ६८८ वद्रूपाणि । १४३७ क्षुभश् (क्षुभ्) संचलने । क्षुभि ८७४ वरूपाणि । १४३८ णभश् (नभ्) हिंसायाम् । णभि ८७५ वद्रूपाणि । १४३९ तुभश् (तुभ्) हिंयासाम्। तुभि ८७६ वद्रूपाणि । १४४० खवश (खब्) भूतप्रादुर्भावे । वययोर्निरनुनासिकत्वे । १ चाखव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाखव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाखव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अचाखव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अचाखविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् षिष्वहि ष्महि । ६ चाखवामास सतुः सुः सिथ सथुः स स सिव सिम चाखवाञ्चक्रे चाखवाम्बभूव । ७ चाखविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ चाखविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाखविष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाखविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । तयोः सानुनासिकत्वे चौयँते । वस्यैव सानुनासिकत्वें चव्यते । यस्यैव सानुनासिकत्वे चाखौयते । १४४१ किशौश् (क्लिश) विबाधने । क्रिशिच् १९८१ वदूपाणि । १४४२ अशश् (अश्) भोजने । अशौटि १२१७ वद्रूपाणि । १४४३ विषश् (विष) विप्रयोगे । विषू ४८३ वद्रूपाणि । १४४४ प्रुषश् (प्रुष्) स्नेहसेचनपूरणेषु । प्रुष ४९१ वदूपाणि । १४४५ प्लुषश् (प्लुष) स्नेहसेचनपूरणेषु । प्लषू ४९२ वदूपाणि । १ २ ३ 745 १४४६ मुषश् (मुष्) स्तेये । मुष ४७३ वद्रूपाणि । १४४७ पुषश् (पुष्) पुष्टौ पुषं । ४९५ वद्रूपाणि । १४४८ कुषश् (कुष्) निष्कर्षे । चोकुष्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकुष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चोकुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचोकुष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अत्रोकुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोकुषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोकुषाम्बभूव चोकुषामास । ७ चोकुषिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोकुषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चोकुषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचोकुषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #755 -------------------------------------------------------------------------- ________________ 746 धातुरत्नाकर तृतीय भाग महि। १४४९ ध्रसूशू (ध्रस्) उच्छे। ॥ अथ चुरादिगणः ॥ १ दास्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १४५१ सूचण् (सूच्) पैशून्ये। २ दाध्रस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ सोसूच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ दाघ्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | . | २ सोसूच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ सोसूच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अदाधस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ असोसूच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अदाधसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ध्वहि, महि। . ५ असोसूचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि दाधसामास सतुः सुः सिथ सथः स स सिव सिम ष्वहि, महि। दाधसाञ्चके दाध्रसाम्बभूव । ६ सोसूचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ दाधसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | सोसूचाञ्चके सोसूचामास । वहि, महि। | ७ सोसूचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ दाघ्रसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ दाध्रसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | मोसचिता"सैर. से साथे ध्वे हे स्वहे स्महे । ष्यामहे । ९ सोसचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अदाधसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । प्यावहि ष्यामहि। | १० असोसूचिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १४५० वृश् (वृ) संभक्तौ। वींड्च् ११५७ वद्रूपाणि। ष्यावहि ष्यामहि। ॥ इति यडन्ते क्रयादिगणः संपूर्णः। १४५२ सूत्रश् (सूत्र) विमोचने। १ सोसूज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सोसूत्र्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सोसूज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ असोसूत्र्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असोसूत्रिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् __षि ष्वहि, महि। ६ सोसूत्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सोसूत्राञ्चक्रे सोसूत्रामास । ७ सोसूत्रिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि। ८ सोसूत्रिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सोसूत्रिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ____ष्यामहे । १० असोसूत्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। Page #756 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (चुरादिगण) 747 १४५३ मूत्रण (मूत्र) प्रस्रवणे। ७ चेचीकिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् वम्, ध्वम् य १ मोमूत्र्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। वहि, महि। २ मोमूत्र्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ८ चेचीकिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ३ मोमूत्र्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ९ चेचीकिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । यामहै। ४ अमोमूत्र्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि १० अचेचीकिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्,। यामहि । शीकण (शीक्) आमर्षणे। ५ अमोमूत्रिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम् | १ शेशीक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। षि ष्वहि, महि। २ शेशीक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ मोमूत्राम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ३ शेशीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै मोमूत्राञ्चके मोमूत्रामास । यावहै यामहै। ७ मोमूत्रिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | ४ अशेशीक्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि वहि, महि। यामहि । ८ मोमूत्रिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ५ अशेशीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ९ मोमूत्रिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्वहि, पहि। ष्यामहे । ६ शेशीकाञ्चक्रे काते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे १० अमोमूत्रिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | शेशीकाम्बभूव शेशीकामास। ___ष्यावहि ष्यामहि। ७ शेशीकिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। १४५४ युजण् (युज्) संपर्चने। युजिच् ११६० वद्रूपाणि। ८ शेशीकिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १४५५ लीण् (ली) द्रवीकरणे लीड्ब् ११५५ वद्रूपाणि।। ९ शेशीकिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ११५६ मीण (मी) मतौ। मेंङ् १५५७ वद्रूपाणि। ___ष्यामहे । ११५७ प्रीगण् (प्री) तर्पणे। पृक् १०४५ वदूपाणि। १० अशेशीवियत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १४५८ धूग्ण (धू) कम्पने। धृग्ट् ११९६ वद्रूपाणि। ष्यावहि ष्यामहि। ११५९ वृगण (व) आवरणे। व्रीड्च् ११५७ वदूपाणि। १४६१ मार्गण (मार्ग) अन्वेषणे। ११६० जूण् (जू) व्योहानौ। ध्यचू १०५६ वदूपाणि। | १ मामान्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामार्गयेत याताम् रन, थाः याथाम् ध्वम. य वहि महि। चीकण (चीक्) आमर्षणे। ३ मामार्गयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै १ चेचीक्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। यावहै यामहै। २ चेचीक्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अमामायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ३ चेचीक्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यामहि । यावहै यामहै। ५ अमामार्गिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अचेचीक्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि । ६ मामार्गामास सतुः सुः सिथ सथुः स स सिव सिम ५ अचेचीकिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् मामार्गाशके मामार्गाम्बभूव । षि ष्वहि, महि। ७ मामार्गिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ६ चेचीकाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे महि। चेचीकाम्बभूव चेचीकामास। Page #757 -------------------------------------------------------------------------- ________________ 748 ८ मामार्गिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामार्गिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमामार्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४६२ पृचण् (पृच्) संपर्चने । पृचैक् १०२३ वद्रूपाणि । १४६३ रिचण् (रिच्) वियोजने । रिचुंपी १३६४ वद्रूपाणि । १४६४ वचण् (वच्) भाषणे । वचंक् १०१३ वद्रूपाणि । १४६५ वृजैण (वृज्) वजने । वृजैकि १०२६ वद्रूपाणि । १४६६ मृजौण् (मृज्) शौचालङ्कारयोः । मृजौक् १०१४ १४६७ कठुण् (कण्ठ्) शोके। कठुङ् ६२३ वद्रूपाणि । १४६८ श्रन्यण् (श्रन्य्) संदर्भे । श्रन्यश् १४३० वद्रूपाणि । १४६९ क्रथण (क्रथ्) हिंसायाम् । क्रथ ९६९ वद्रूपाणि । १४७० श्रथण् (श्रथ्) बन्धने । श्रन्यश् १४३२ वद्रूपाणि । १४७१ वदिण (वद्) भाषणे । वद ९४२ वद्रूपाणि । १४७२ छदण (छद्) अपवारणे । छद ९७१ वद्रूपाणि । धातुरत्नाकर तृतीय भाग १४७३ आङ सदण्। (आ- सद्) गतौ। षदलृ ८९२ वद्रूपाणि । १४७४ छद्ण् (छ्द्) संदीपने। ऊछूदपी १३७० वदूपाणि । १४७५ शुधिण् (शुन्धू) शुद्धौ । शुन्ध २९४ वदूपाणि । १४७६ तनूण (तन्) श्रद्धाघाते । तनूयी १३८६ वदूपाणि । १४७७ मानण् (मान्) पूजायाम् मानि ६९९ वदूपाणि । १४७८ तपिण् (तप्) दाहे । तपं ३०५ वद्रूपाणि । १४७९ तृपण् (तृप्) प्रीणने । तृपौच् १०९७ वदूपाणि । १४८० दृभैण् (दृभ्) भये । दृभैत् १२८२ वद्रूपाणि ।। १४८१ मृषिण (मृष्) तितिक्षायाम् । मृष् ४८८ वदूपाणि । १४८२ शिषण (शिष्) असर्वोपयोगे । शिष ४६८ वद्रूपाणि । १४८३ जुषण् (जुष्) परितर्कणे । जुषैति १३६२ वद्रूपाणि । १४८४ धुषण् (धुष्) प्रसहने । ञिधृषाट् १२१५ वदूपाणि । १४८५ हिसुण् (हिस्) हिंसायाम्। हिसुप् १३८२ वद्रूपाणि । १४८६ गर्हण् (ग) विनिन्दने । गर्हि ७९४ वद्रूपाणि । १४८७ षहण् (षह्) मर्हणे । षहि ९१६ वदूपाणि । ।। इति यडन्तनिरूपणे चुरादिगण: संपूर्णः ।।। Page #758 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 749 ९१ कुच (कुच्) शब्दे तारे। ९४ लुञ्च (लुञ्च्) अपनयने। १ चोकुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लोलुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोकुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ लोलुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लोलुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै । यावहै यामहै। ४ अचोकुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलोलचयत येताम यन्त, यथाः येथाम यध्वम. ये यावहि यामहि। यामहि । ५ अचाकुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अलोलचिष्ट षाताम षत, ठाः षाथाम इढवम ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ अचोकचमास सतुः सुः सिथ सथुः स स सिव सिम | ६ लोलचाम्बभव वतः वः, विथ वथुः व, व विव विम, चोकुचाचक्रे चोकुचाम्बभूव । लोलुचाचक्रे लोलुचामास । ७ चोकचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, लोलचिषीष्ट यास्ताम रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुचिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ लोलुचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लोलुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकुचिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अलोलुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९२ क्रुञ्च (क्रुञ्च) गतौ। ५५ वझू (व) गतौ। १ चोक्रुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोक्रुच्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। १ वनीवच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चोक्रुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै । २ वनीवच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ वनीवच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै ४ अचोक्रुच्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यावहै यामहै । यामहि । ४ अवनीवच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अचोक्रुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। वहि, ष्महि। ५ अवनीवचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ चोक्रुचाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ___ष्वहि, महि। चोक्रुचाम्बभूव चोक्रुचामास । ६ वनीवचामास सतुः सुः सिथ सथुः स स सिव सिम ७ चोक्रुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | वनीवचाञ्चके वनीवचाम्बभूव । महि। ७ वनीवचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ चोक्रुचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ चोक्रुचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | 2 वनीवचिता ष्ट रौ र:, से साथे ध्वे. हे स्वहे स्महे। ___ष्यामहे । ९ वनीवचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचोक्रुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अवनीवचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९३ कुञ्च (कुञ्च्) कौटिल्याल्पीभावयोः कुच ९१ वद्रूपाणि। ष्यावहि ष्यामहि। Page #759 -------------------------------------------------------------------------- ________________ 750 ९६ चञ्च (चञ्च) गतौ । १ चाचच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ चाचच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाचच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अचाचच्यत येताम् यन्त, यथाः येथाम् यध्वम्, यामहि । ५ अचाचचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ष ष्वहि ष्महि । ६ चाचचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाचचाञ्चक्रे चाचचामास । ये यावहि ७ चाचचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाचचिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चाचचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अचाचचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ९७ तञ्च (तञ्च गतौ। १ तातच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तातच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । I ३ तातच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ६ तातचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तातचाञ्चक्रे तातयामास । ७ तातचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ८ तातचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तातचिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतातचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९८ त्वञ्च (त्वञ्च गतौ । २ १ तात्वच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्वच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तात्वच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै । यै धातुरत्नाकर तृतीय भाग ४ अतात्वच्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ अतात्वचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तात्वचामास सतुः सुः सिथ सथुः स स सिव सिम तात्वचाञ्चक्रे तात्वचाम्बभूव । ७ तात्वचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तात्वचिता ष्ट रौ रः, से साथे ध्वें, हे स्वहे स्महे । ९ तात्वचिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्वचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ मामच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | मामच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अतातच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अमामच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतातचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अमामचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि . ष्वहि ष्महि । ६ मामचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे मामचाम्बभूव मामचामास । ७ मामचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मामचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ९९ मञ्जू (मञ्च) गतौ। मामच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । ष्ये १० अमामचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #760 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 751 १०० मुझू (मु) गतौ। १०३ म्लुचू (म्लुच्) गतौ। १ मोमुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मोम्लुच्यते येते यन्ते, यसे यध्वे ये यावहे यामहे । २ मोमुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ मोम्लुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मोमुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ मोम्लुच्यताम् येताम् यन्ताम्, यस्व यस्व येथाम् यध्वम्,, यावहै यामहै। यै यावहै यामहै। ४ अमोमुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोम्लुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमोम्लुचिष्ट षाताम् षत, ष्टाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मोमुचाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ मोभ्लुचामास सतुः सुः सिथः स स सिव सिम ___मोमुचाम्बभूव मोमुचामास । मोम्लचाञ्चक्रे मोम्लुचाम्बभूव । ७ मोमुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ मोम्लुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मोमुचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । । महि। ९ मोमुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे । ८ मोम्लुचिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्मह। ष्यामहे । | ९ मोम्लुचिष्यते ष्येते ष्यन्ते, ध्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमोमुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अमोम्लुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०१ म॒ञ्च (मुञ्च) गतौ। १०४ ग्लुझू (ग्लुञ्) गतौ। १ मोमुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोग्लुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मोमुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ जोग्लुच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मोमुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ जोग्लुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अमोमुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोग्लचयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमोग्रुचिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजोग्लुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ मोमुचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जोग्लुचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ मोमुचाञ्चक्रे मोमुचामास । जोग्लुचाञ्चक्रे जोग्लुचामास । ७ मोचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ जोग्लुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मोमुचिताष्ट रौरः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ मोमुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जोग्लुचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ जोग्लुचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अमोमुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ___ष्यामहे । ष्यावहि ष्यामहि। १० अजोग्लुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०२ प्रचू (गुच्) गौत पुञ्षे १०१ वद्रूपाणि। ष्यावहि ष्यामहि। Page #761 -------------------------------------------------------------------------- ________________ धातुरत्नाकर तृतीय भाग १०५ षश्च (स) गतौ। १०८ म्लेछ (म्लेच्छ्) अव्यक्तायां वाचि। १ सासश्च्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ मेम्लेच्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासश्चयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मेम्लेच्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सासश्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ मेम्लेच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ असासश्चयत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अमेम्लेच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ असासश्चिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम, षि ५ अमेम्लेच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि ष्वहि, महि। ष्वहि, ष्महि। ६ सासश्चाञ्चक्रे क्राते क्रिरे कषेत्राथे कढवे के कवहे कमहे | ६ मेम्लेच्छाञ्चक्रे क्राते क्रिरे कृषे क्रार्थ कृढ्वे के कवहे कमहे सासश्चाम्बभूव सासश्चामास । मेम्लेच्छाम्बभूव मेम्लेच्छामास । ७ सासश्चिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ मेग्लेच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ सासश्चिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ मेम्लेच्छिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सासश्चिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ मेग्लेच्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । | १० अमेम्लेच्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० असासश्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। यस्य सानुनासिकत्वे मेम्लेश्यते। १०६ ग्रुचू (ग्रुच्) स्तेये।। १०९ लछ (लच्छ्) लक्षणे। १ जोग्रुच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ लालच्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जोग्रुच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ जोग्रुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | २ लालच्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अजोग्रुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलालच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजोग्रुचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अलालच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ष्वहि, ष्पहि। ६ जोग्रचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ६ लालच्छाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ___जोग्रुचाम्बभूव जोग्रुचामास । लालच्छाञ्चके लालच्छामास । ७ जोग्रुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ लालच्छिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, ८ जोग्रुचिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। महि। ९ जोग्रुचिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ लालच्छिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ लालच्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजोग्रुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अलालच्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०७ ग्लुचू (ग्लुच्) स्तेये। ग्लुञ्च १०४ वदूपाणि। ष्यावहि ष्यामहि। यस्य अनुनासिकत्वे लालश्यते। Page #762 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 753 ११० लाछु (लाञ्छ्) लक्षणे। ११२ ह्रीछ (ह्रीच्छ्) लजायाम्। १ लालाञ्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जेह्रीच्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालाञ्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेह्रीच्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालाञ्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ जेह्रीच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अलालाञ्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | ४ अजेह्रीच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहि यामहि । यामहि । ५ अलालाञ्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजेह्रीच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लालाञ्छाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ जेह्रीच्छाञ्चक्रे काते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे लालाञ्छाम्बभूव लालाञ्छामास । जेह्रीच्छाम्बभूव जेह्रीच्छामास । ७ लालाञ्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ जेह्रीच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य महि। वहि, महि। ८ लालाञ्छिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ जेहीच्छिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लालाञ्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ जेहीच्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलालाञ्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अजेहीच्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। पक्षे लालश्यते। पक्षे जेहीश्यते। १११ वाछु (वाञ्छ्) इच्छायाम्। ११३ हुर्छा (हू) कौटिल्ये। १ वावाञ्छ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जोहूर्च्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावाञ्छ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जोहळ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावाञ्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै | ३ जोहळ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अवावाञ्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजोहू यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अवावाञ्छिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि | ५ अजोहूर्च्छिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वावाञ्छाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे | ६ जोहूर्छाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावाञ्छाम्बभूव वावाञ्छामास । जोहूर्छाञ्चक्रे जोहूर्छामास । ७ वावाञ्छिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम य वहि. - ७ जोहूछिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावाञ्छिताष्ट रौर: से साथे ध्वे. हे स्वहे स्महे । ८ जोहूर्च्छिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ वावाञ्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ जोहूर्च्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावाञ्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अजोहूर्च्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। ___ पक्षे वावाश्यते। यस्य सानुनासिकत्वे जोहूयते इ० महि। Page #763 -------------------------------------------------------------------------- ________________ 754 ११४ मुर्छा (मूर्छ) मोहसमुछ्राययोः । १ मोमूर्च्छयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमूच्छ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमूर्च्छयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। धातुरत्नाकर तृतीय भाग ११६ स्मुर्छा (स्मर्छ) विस्मृतौ । १ सोस्मूर्च्छयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोस्मूर्च्छयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोस्मूर्च्छयताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै या है । ४ असोस्मूच्छ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । असोस्मूर्च्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ४ अमोमूर्च्छ ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अमोमूर्च्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ मोमूर्च्छाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे मोमार्छाम्बभूव मोमूर्च्छामास । ७ मोमूर्च्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमूर्च्छिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमूर्च्छिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अमोमूर्च्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे मोमूर्यते । ११५ स्फुर्छा (स्फूर्छ) विस्मृतौ । ६ सोस्मूर्च्छामास सतुः सुः सिथ सथुः स स सिव सिम सोस्मूर्च्छाञ्चक्रे सोस्मूर्च्छाम्बभूव । ७ सोस्मूर्च्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सोस्मूर्च्छिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोस्मूर्च्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोस्मूर्च्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ पोस्फूर्च्छयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोस्फूर्च्छयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोस्फूर्च्छ ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ग्रै यावहै याम है। ४ अपोस्फूर्च्छंत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ ५ अपोस्फूर्च्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ पोस्फूर्च्छाम्बभूव वतुः वुः, विथ वधु व व विव विम, पोस्फूर्च्छाञ्चक्रे पोस्फूर्च्छामास । ७ पोस्फूर्च्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पोस्फूर्च्छिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोस्फूर्च्छिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अपोस्फूर्च्छिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे पोस्फूर्यंते । १ २ ३ यस्य सानुनासिकत्वे सोस्मूर्यंते । ११७ युछ (युच्छ्) प्रमादे । योयुच्छ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । योयुच्छ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । योयुच्छ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। अयोयुच्छ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५. अयोयुच्छिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ६ योयुच्छाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, योयुच्छाञ्चक्रे योयुच्छामास । ७ योयुच्छिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयच्छिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ योयुच्छिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयोयुच्छिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे योयुश्यते । Page #764 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण ) ११८ धृज (धृज्) गतौ। १ दरीधृज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दरीधृज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दरीधृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अदरीघृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ५ अदरीधृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ ६ दरीधृजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दजाञ्चक्रे दरीधृजामास । ७ दरीधृजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दरीधृजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दरीधृजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदरीधृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १९९ धृजु (धृञ) गतौ। १ दरीधृज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दरीधृञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दरीघृञ्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अदरीधृञ्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याि यामहि । ५ अदरीवृञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ दरीवृञ्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दरीवृञ्जाञ्चक्रे दरीधृञ्जामास । ७ दरीवृञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दरीधृञ्जिताष्ट रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ दरीवृञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अदरीवृञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १२० ध्वज (ध्वज्) गतौ । १ दाध्वज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे T २ दाध्वज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दाध्वज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव है । 755 ४ अ दाध्वज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अदाध्वजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दाध्वजामास सतुः सुः सिथ सथुः स स सिव सिम दाध्वजाञ्चक्रे दाध्वजाम्बभूव । ७ दाध्वजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाध्वजिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाध्वजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाध्वजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२१ ध्वजु (ध्वञ्ज) गतौ । १ २ दाध्वञ्जयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । दाध्वज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ दाध्वज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अदाध्वज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अदाध्वञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दाध्वञ्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे दाध्वञ्जाम्बभूव दाध्वञ्जामास । ७ दाध्वञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ ९ दाध्वञ्जिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । दाध्वञ्जिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाध्वञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #765 -------------------------------------------------------------------------- ________________ 756 १२२ ध्रज (ध्रज्) गतौ । १ दाध्रज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ दाध्रज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दाध्ध्रज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अदाध्रज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । षि ५ अदाघ्रजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ष्वहि ष्महि । ६ दाध्रजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दाध्रजाञ्चक्रे दाध्रजामास । ७ दाघ्रजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाघ्रजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दाजिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदाघ्रजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२३ ध्रुजु (ध) गतौ । १ दाध्रज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दाध्रज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दाध्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अदाघ्रज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अदाघ्रञ्जिष्ट षाताम् षत, ष्ठाः पाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ दाञ्जाम्बभूव वतुः वुः, विथ वधु व व विव विम, दाञ्जाञ्चक्रे दाधञ्जामास । ७ दाघ्रञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ दाघ्रञ्जिताष्ट रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ दाघ्रञ्जिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अदानञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९ २ ३ धातुरत्नाकर तृतीय भाग १२४ वज (वज्) गतौ । वावज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वावज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । वावज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्, यै यावहै याम है | ४ अवावज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावजिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ ६ वावजामास सतुः सुः सिथ सथुः स स सिव सिम वावजाञ्चक्रे वावजाम्बभूव । ७ वावजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वावजिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ ९ वावजिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५ व्रज (व्रज्) गतौ । वाव्रज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । वाव्रज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | वाव्रज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवाव्रज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवाव्रजिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वाव्रजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वाव्रजाम्बभूव वाव्रजामास । ७ वाव्रजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वाव्रजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ वाव्रजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अवाव्रजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । Page #766 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 757 १२६ षस्ज (सञ्) गतौ। १२८ खुजू (खुज्) स्तेये। १ सासज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोखुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चोखुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सासज्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चोखुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहै यामहै। यावहै यामहै। ४ असासज्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचोखजयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असासजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | | ५ अचोखुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ सासज्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ चोखुजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सासज्जाञ्चके सासज्जामास । चोखुजाञ्चक्रे चोखुजामास | ७ सासजिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ चोखजिषीष्ट यास्ताम् रन. ष्ठाः यास्थाम् ध्वम् य वाह, ८ सासज्जिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । महि। ९ सासजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | वह | ८ चोखुजिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ___ष्यामहे । ९ चोखजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० असासञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अचोखुजिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२६.२ अज (अज्) क्षेपणे च। वेवीयते। ष्यावहि ष्यामहि। १२७ कुजू (कुज्) स्तेये। १२९ सर्ज (स) अर्जने। १ चोकुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ सासयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोकुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ सासयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ सासयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अचोकुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ असासयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अचोकुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ असासर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चोकुजाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ सासर्जामास सतुः सुः सिथ सथुः स स सिव सिम चोकुजाम्बभूव चोकुजामास । सासर्जाञ्चक्रे सासर्जाम्बभूव । ७ चोकुजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ सासर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चोकुजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ सासर्जिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चोकुजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सासर्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे ष्यामहे । ष्यामहे । १० अचोकुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असासर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। ३ चोकर म यताम् Page #767 -------------------------------------------------------------------------- ________________ 758 धातुरत्नाकर तृतीय भाग १३० कर्ज (क) व्यथने। १३२ खज (खज्) मन्थे। १ चाकयिते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चाखज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाखज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै । यावहै यामहै। ४ अचाकयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अचाखज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अचाकर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाखजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकर्जामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाखाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, चाकर्जाञ्चक्रे चाकर्जाम्बभूव । चाखजाञ्चक्रे चाखजामास । ७ चाकर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाखजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चाकर्जिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चाखजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । चाकर्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाखजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ! ष्यामहे । १० अचाकर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्ये १० अचाखजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३१ खर्ज (ख) मार्जने च।।। १३३ खजु (खञ्) गति वैकल्ये चाखज्यते। इ०। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १३४ ट्वोस्फूर्जा (स्फूर्ख) वज्रनिधेषि। २ चाखयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ पोस्फुर्जयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ पोस्फुर्जयेत याताम् रन, था: याथाम् ध्वम, य वहि महि। यावहै यामहै । ३ पोस्फुयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अचाखयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अपोस्फुर्जत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अचाखर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५. अपोस्फुर्जिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाखोमास सतुः सुः सिथ सथुः स स सिव सिम | ६ पोस्फर्जाम्बभव वतः वः, विथ वथः व, व विव विम, चाखर्जाचक्रे चाखर्जाम्बभूव । ___ पोस्फुर्जाञ्चके पोस्फुर्जामास । . ७ चाखर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ पोस्फुर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ चाखर्जिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पोस्फुर्जिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाखर्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पोस्फुर्जिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचाखर्जिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम ष्यध्वम ध्ये १० अपोस्फुर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ध्ये ष्यावहि ष्यामहि। प्यावहि ष्यानहि। अत्र पोस्फु-स्थाने पोस्फू-इति ज्ञेयम्। Page #768 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 759 १३५ क्षीज् (क्षीज्) अव्यक्ते शब्दे। १३७ गुज (गुज्) अव्यक्ते शब्दे। १ चेक्षीज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जोगुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेक्षीज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ जोगुज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चेक्षीज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै । ३ जोगुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचेक्षीज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजोगुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचेक्षीजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अजोगुजिष्ट षाताम् षन, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चेक्षीजाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, | ६ जोगुजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षीजाञ्चक्रे चेक्षीजामास । __जोगुजाञ्चक्रे जोगुजामास ।। ७ चेक्षीजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ जोगुजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चेक्षीजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ जोगुजिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चेक्षीजिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे जोगजिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अचेक्षीजिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अजोगुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३६ कूज (कूज्) अव्यक्ते शब्दे। १३८ गुजु (गुज) अव्यक्ते शब्द। १ चोकूज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जोगुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोकूज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ जोगुञ्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोकूज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ जोगुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अचोकूज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजोगुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचोकूजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अजोगुञ्जिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चोकूजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृड्वे के कृवहे कृमहे । | ६ जोगुञ्जाञ्चक्रे क्राते क्रिरे कृषे काथे कृड्वे के कृवहे कृमहे ___ चोकुजाम्बभूव चोकुजामास । जोगुञ्जाम्बभूव जोगुञ्जामास ।। ७ चोकूजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य | | ७ जोगुञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। वहि, महि। ८ जोगुञ्जिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चोकूजिताष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ९ जोगुञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोकूजिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अजोगुञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचोकूजिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ष्यावहि ष्यामहि। Page #769 -------------------------------------------------------------------------- ________________ 760 धातुरत्नाकर तृतीय भाग १३९ लज (लज्) भर्त्सने। . १४१ तर्ज (त) भर्त्सने। १ लालजयते येते यन्ते. यसे येथे यध्वे ये यावहे यामहे। १ तातर्जयते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ लालजयेत याताम रन था. याथाम ध्वम य वहि महि। २ तातर्जयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ तातयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै । ४ अलालज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | ४ अतातयित येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अलालजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अतातर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ष्महि। ___ष्वहि, ष्महि। ६ लालजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ तातर्जामास सतुः सुः सिथ सथुः स स सिव सिम लालजाञ्चके लालजामास । ___ तातर्जाचक्रे तातर्जाम्बभूव । ७ लालजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम्, ध्वम् य वहि, | ७ तातर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । महि। ८ तातर्जिता "रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ लालजिता"रौरः, से साथे ध्वे, हे स्वहे स्महे । | ९ तातर्जिष्यते ष्येते ष्यन्ते, ध्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ लालजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अतातर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलालजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १४२ लाज (लाज्) भर्जने च लालाज्यते इ०। १४० लजु (लञ्) भर्त्सने। १ लालज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १४३ लाजु (लाञ्) भर्जने च। २ लालज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ लालाज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लालज्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै । २ लालायेत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। यावहै यामहै। ३ लालाज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अलालज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलालायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यामहि । यावहि यामहि । ५ अलालञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अलालाञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लालञ्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ६ लालाजाचक्रे क्राते क्रिरे कृषे काथे कृड्वे के कृवहे कृमहे लालझाञ्चके लालञ्जामास । लालाञ्जाम्बभूव लालाञ्जामास । ७ लालञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ९" | ७ लालाञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ लालञ्जिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ८ लालाञ्जिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ लालञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे । २ लालाजिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे. ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अलालञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अलालाञ्जिष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि Page #770 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) १४४ जज (जज्) युद्धे । १ जाजज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै या है । यै १४६ तुज (तुज्) हिंसायाम् । १ तोतुज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तोतुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तोतुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ४ अजाजज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अतोतुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाजजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ५ अतोतुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाजजामास सतुः सुः सिथ सथुः स स सिव सिम जाजजाञ्चक्रे जाजजाम्बभूव । ६ तोञ्चक्राते क्रिरे कृषे क्राथे कृड्वे क्रे कृवहे कृमहे तो जाम्बभूव तोतुजामास । ७ जाजजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजजिता " रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जाजजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ७ तोतुजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुजिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तोतुजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अजाजजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४५ जजु (जज्) युद्धे । १ जाजञ्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ६ जाजञ्जाम्बभूव वतुः वुः, विथ वथुः व व विव विम, जाजञ्जाञ्चक्रे जाजञ्जामास । ४ अजाजञ्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये या यामहि । ५ अजाजञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ५ ७ जाजञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजञ्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजञ्जिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 761 १० अतोतुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४७ तुजु (तु) वलने चा २ १ तोतुज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । तोतुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ तोतुञ्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अतोतुज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतोतुञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । ६ तोतुञ्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तोतुञ्जाञ्चक्रे तोतुञ्जामास । ७ तोतुञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तोतुञ्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतुञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतोतुञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #771 -------------------------------------------------------------------------- ________________ 762 १४८ गर्ज (ग) शब्दे । १ जागर्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जागर्जयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागर्जयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अजागर्जयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजागर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । १५० गृज (गृज्) शब्दे । १ जरीगृज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जरीगृज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जरीगृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या । यै ४ अजरीगृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजरीगृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ जरीगृजामास सतुः सुः सिथ सथुः स स सिव सिम जगृजाञ्चक्रे जरीगृजाम्बभूव । ७ जरीगृजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीगृजिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जरीगृजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीगृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १५१ गृजु (गृज्ज्) शब्दे । २ १ जरीगृज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जरीगृज्ञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जरीगृज्ञ्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अजरीगृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजरीगृञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अजागुञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् दवम् ध्वम्, षि ष्वहि ष्महि । ६ जरीगञ्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जञ्जाञ्चक्रे जरीगृञ्जामास । जरीगृञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जरीगृञ्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जरीगृञ्जिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजरीगृञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ जागर्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृड्वे के कृवहे कृमहे जागर्जाम्बभूव जागर्जामास । ७ जागर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ८ जागर्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागर्जिष्यते ष्येते ष्यन्ते, प्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १४९ गजु (ग) शब्दे । १ जागञ्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जागञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागञ्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ४ अजागञ्ज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ६ जागञ्जाम्बभूव वतुः वुः, विथ वधु व व विव विम, जागञ्जाञ्चक्रे जागञ्जामास । ७ ७ जागुञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागञ्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग Page #772 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण ) १५२ मुज (मुज्) शब्दे । १ मोमुज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमोमुज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्वहि ष्महि । ६ मोमुजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृड्वे क्रे कृवहे कृमहे मोमुजाम्बभूव मोमुजामास । ७ मोमुजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० अमोमुजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १५३ मुजु (मुज्ज्) शब्दे । १ मोमुज्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मोमुज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अमोमुज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ८ मोमुञ्जिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ मोमुञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे | ६ मोमुञ्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृड्वे क्रे कृवहे कृमहे मोमुञ्जाम्बभूव मोमुञ्जामास । ६ ७ मोमुञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । १० अमोमुञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १५४ मृजु (मृज्) शब्दे । १ २ मरीमृज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मरीमृञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ मरीमृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै या है । ४ अमरीमृज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमरीमृञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ मरीमृञ्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृड्वे के कृवहे कृमहे मरीमृञ्जाम्बभूव मरीमृञ्जामास । ७ मरीमृञ्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मरीमृञ्जिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मरीमृञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अमरीमृञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १५५ मज (मज्) शब्दे । १ २ ३ ४ अमामज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुञ्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । ५ अमामजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । 763 मामज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । मामज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मामज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ७ ८ ९ मामजाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मामजाञ्चक्रे मामजामास । मामजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । मामजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । मामजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ज्यामहि । Page #773 -------------------------------------------------------------------------- ________________ 764 १५६ गज (गज्) मदने च । १ जागज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जागज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ जागज्यताम् येताम् यन्ताम् यस्त्र येथाम् यध्वम्,, यावहै याम है। यै ४ अजागज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजागजिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ५ ६ जागजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे जागजाम्बभूव जागजामास । ७ जागजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जागजिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जागजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजागजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १५७ त्यजं (त्यज्) हानौ । १ तात्यज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तात्यज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ तात्यज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। १५८ षञ्जं (स) सङ्गे । सासज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सासज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सासज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। १ २ धातुरत्नाकर तृतीय भाग ४ असासज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । असासजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष वहि ष्महि । ६ सासजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे सासजाम्बभूव सासजामास । ७ सासाजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सासजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सासजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असासजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १५९ कटे (कट्) शब्दे । २ १ चाकट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चाकट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चाकट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अतात्यज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये याव यामहि । ४ अचाकट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अतात्यजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ५ अचाकटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तात्यजाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे तात्यजाम्बभूव तात्यजामास । ६ चाकटाम्बभूव वतुः वुः, विथ वधु व व विव विम, चाकटाञ्चक्रे चाकटामास । ७ तात्याजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ७ चाकटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चाकटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तात्यजिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तात्यजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्यजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९ चाकटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचाकटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #774 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 765 १६० शट (शट्) रुजाविशरगत्यवशातनेषु। १६२ किट (किट) उत्त्रासे। १ शाशट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेकिट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ चेकिट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शाशट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ चेकिट्यताम् येताम् यन्ताम्, 'यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। अशाशट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचेकिटयत येताम यन्त. यथाः येथाम यध्वम. ये यावहि यामहि। यामहि । ५ अशाशटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेकिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, महि। ६ शाशटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चेकिटाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे शाशटाञ्चक्रे शाशटाम्बभूव । चेकिटाम्बभूव चेकिटामास । ७ शाशटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चेकिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शाशटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चेकिटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चेकिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम ष्ये | १० अचेकिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १६१ वट (वट) वेष्टने। १६३ खिट (खिट्) उत्रासे। १ वावट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चेखिटयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वावट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चेखिटयेत याताम रन, था: याथाम ध्वम, य वहि महि। पताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै | ३ चेखिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवावट्यत येताम् यन्त, यथाः यथाम् यध्वम्, ये यावहि | ४ अचेखिट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अवावटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचेखिटिष्ट षाताम षत, ष्ठाः षाथाम डढवम ध्वम, षि ध्वहि, महि। ष्वहि, महि। ६ वावटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चेखिटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावटाञ्चके वावटाम्बभूव । चेखिटाञ्चके चेखिटामास । ७ वावटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ चेखिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावटिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चेखिटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ चेखिटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ध्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये १० अचेखिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #775 -------------------------------------------------------------------------- ________________ 766 १६४ शिट (शिट्) अनादरे । १ शेशिट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेशिट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ शेशिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ अशेशिट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये याव यामहि । ५ ५ अशेशिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष वहि ष्महि । ६ शेशिटामास सतुः सुः सिथ सथुः स स सिव सिम शेशिटाञ्चक्रे शेशिटाम्बभूव । T ७ शेशिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेशिटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेशिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेशिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १६५ षिट (सिट) अनादरे । 1 १ सेषिट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सेषिट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सेषिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै । यावहै ६ सेषिटामास सतुः सुः सिथ सथुः स स सिव सिम सेषिटाञ्चक्रे सेषिटाम्बभूव । ७ सेपिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ सेषिटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सेषिटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेषिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १६६ जट (जट) संघाते । १ जाजट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अजाजट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाजटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ जाजटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे जाजटाम्बभूव जाजटामास । धातुरत्नाकर तृतीय भाग ४ असेषिट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असेषिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ७ जाजटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १६७ झट (झट्) संघाते । १ जाझट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाझट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाझट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अजाझट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाझटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाझटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाझटाञ्चक्रे जाझटामास । ७ जाझटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाझटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाझटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाझटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । S. Page #776 -------------------------------------------------------------------------- ________________ यडन्तप्रक्रिया (भ्वादिगण) 767 १६८ पिट (पिट्) शब्दे च। १७० तट (तट्) उच्छ्राये। १ पेपिट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ तातट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पेपिट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ तातट्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। ३ पेपिट्यताम् येताम् यन्ताम्, यस्व यथाम् यध्वम्,, ये यावहे | ३ तातटयताम येताम यन्ताम. यस्व येथाम यध्वम. यै यावत् यामहै। यामहै। ४ अपेपिट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ताम् यन्त, यथाः यथाम् यध्वम्, य यावाह | ४ अतातट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपेपिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अतातटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ध्वहि, महि। ६ पेपिटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ तातटाचक्रे क्राते क्रिरे कषे क्राथे कढ़वे के कवहे कमहे पेपिटाम्बभूव पेपिटामास । | तातटाम्बभूव तातटामास । ७ पेपिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, माह। ७ तातटिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पेपिटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ तातटिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पेपिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | . | ९ तातटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपेपिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतातटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १६९ भट (भट्) भृतौ। १७१ खट (खट्) काझे। १ बाभट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चाखट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ बाभट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ चाखट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ बाभट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ चाखट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अबाभट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाखटयत येताम यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अबाभटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाखटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ बाभटाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ चाखटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बाभटाम्बभूव बाभटामास । चाखटाञ्चक्रे चाखटामास । ७ बाभटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । | ७ चाखटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बाभटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ चाखटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ बाभटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाखटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अबाभटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचाखटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #777 -------------------------------------------------------------------------- ________________ 768 धातुरलाकर तृतीय भाग १७२ णट (नट) नृत्तौ। १७४ षट (सट्) अवयवे। १ नानट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ सासट्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ नानट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ सासट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ नानट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ सासट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अनानट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ असासट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अनानटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, घि ष्वहि, ष्महि। ५ असासटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ६ नानटाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ६ सासटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे नानटाम्बभूव नानटामास । सासटाम्बभूव सासटामास । ७ नानटिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ नानटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ७ सासटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सासटिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ९ नानटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ सासटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अनानटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० असासटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १७३ हट (हट्) दीप्तौ। १७५ लुट (लुट्) विलोटने। १ जाहट्यत येते यन्ते, यस येथ यध्वं, ये यावहे यामह। । १ लोलुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाहट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लोलुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाहट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ लोलुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। ___यावहै यामहै। ४ अजाहट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलोलुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाहटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, घि प्वहि, महि। ष्वहि, महि। ६ जाहटाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ लोलुटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाहटाम्बभूव जाहटामास । लोलुटाञ्चके लोलुटामास । ७ जाहटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ लोलुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाहटिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ लोलुटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ जाहटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ लोलुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे । ष्यामहे । १० अजाहटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अलोलुटिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Page #778 -------------------------------------------------------------------------- ________________ यन्तप्रक्रिया (भ्वादिगण ) १७६ चिट (चिट्) प्रैष्ये । १ चेचियते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चेचिट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चेचिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है । ४ अचेचियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचेचिटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चेचिटामास सतुः सुः सिथ सथुः स स सिव सिम चेचिटाञ्चक्रे चेचिटाम्बभूव । ७ चेचिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेचिटिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चेचिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ष्ये १० अचेचिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १७७ विट (विट्) शब्दे । १ वेविट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ वेविट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै । ४ अवेविट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेविष्टि षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वेविटामास सतुः सुः सिथ सथुः स स सिव सिम वेवाञ्च वेविटाम्बभूव । ७ वेविटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेविटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेविटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि प्यामाह । १७८ हेट (हेट्) विबाधायाम् । १ जेहेट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जेहेट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ जेहेट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजेहेटिष्ट षाताम् षत, ष्ठः षाथाम् ड्वम् ध्वम्, षि ष्वहि, ष्महि । 769 ६ जेहेटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेहेटाञ्चक्रे जेहेटामास । ७ ८ जेहेटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । जेहेटिता" रौरः, से साधे ध्वे, हे स्वहे स्महे । ९ जेहेटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेहेटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १७९ अट (अट्) गतौ । अटाट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । अटाट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । अटाट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ आटाट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । आटाटिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, षि ष्वहि, ष्महि । ६ अटाटाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे अटाटाम्बभूव अटाटामास । ७ अटाटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । अटाटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ ९ अटाटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १ २ ३ ५ १० अअटाटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Page #779 -------------------------------------------------------------------------- ________________ Page #780 -------------------------------------------------------------------------- ________________