SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ७ रिरम्बिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरम्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरम्बिषिष्यति तः न्ति, सि थः थ, रिरम्बिधिष्यामि वः मः । १० अरिरम्बिषिष्यत् ताम् न् : तम् त, म् अरिरम्बिषिष्याव म। ३६८ कुबु (कुम्बू) आच्छादने । १ चुकुम्बिषति तः न्ति, सि थः थ, चुकुम्बिषामि वः मः । २ चुकुम्बिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुम्बिषतु/तात् ताम् न्तु तात् तम् त, चुकुम्बिषाणि व म। ४ अचुकुम्बिष त् ताम् न् : तम् त, म् अचुकुम्बिषाव म। ५ अचुकुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकुम्बिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकुम्बिषाम्बभूव चुकुम्बिषामास । ७ चुकुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुकुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकुम्बिषिष्यति तः न्ति, सि थः थ, चुकुम्बिषिष्यामि वः मः । १० अचुकुम्बिषिष्यत् ताम् न् : तम् त, म् अचुकुम्बिषिष्याव म। ३६९ लुबु (लुम्ब्) अर्दने । १ लुलुम्बिषति तः न्ति, सि थः थ, लुलुम्बिषामि वः मः । २ लुलुम्बिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुम्बिषतु/तात् ताम् न्तु : तात् तम् त, लुलुम्बिषाणि व म। ४ अलुलुम्बिष त् ताम् न् : तम् त, म् अलुलुम्बिषाव म । ५ अलुलुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ लुलुम्बिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, लुलुम्बिषाञ्चकार लुलुम्बिषाम्बभूव । ७ लुलुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लुलुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुम्बिषिष्यति तः न्ति, सि थः थ, लुलुम्बिषिष्यामि वः मः । Jain Education International १० अलुलुम्बिषिष्यत् ताम् न् : तम् त, म् अलुलुम्बिषिष्याव म! 79 ३७० तुबु (तुम्ब) अर्दने । तुतुम्बिषति तः न्ति, सि थः थ, तुतुम्बिषामि वः मः । तुतुम्बिषेत् ताम् यु:, : तम् त, यम् व म । तुतुम्बिषतु /तात् ताम् न्तु : तात् तम् त, तुतुम्बिषाणि व म १ २ ३ ४ अतुतुम्बिष त् ताम् न् : तम् त, म् अतुतुम्बिषाव म । ५ अतुतुम्बिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तुतुम्बिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तुतुम्बिषाञ्चकार तुतुम्बिषामास । ७ तुतुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तुतुम्बिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तुतुम्बिषिष्यति तः न्ति, सि थः थ, तुतुम्बिषिष्यामि वः मः । १० अतुतुम्बिषिष्यत् ताम् न् : तम् त, म् अतुतुम्बिषिष्याव म । ३७१ चुबु (चुम्व्) वक्रसंयोगे । १ चुचुम्बिषति तः न्ति, सि थः थ, चुचुम्बिषामि वः मः । चुचुम्बिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ चुचुम्बिषतु/तात् ताम् न्तु : तात् तम् त, चुचुम्बिषाणि व म। ४ अचुचुम्बिष त् ताम् न् : तम् त, म् अचुचुम्बिषाव म । ५ अचुचुम्बिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुचुम्बिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुचुम्बिषाम्बभूव चुचुम्बिषामास । ७ चुचुम्बिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुम्बिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुम्बिषिष्यति तः न्ति, सि थः थ, चुचुम्बिषिष्यामि वः मः । १० अचुचुम्बिषिष्यत् ताम् न् तम् त, म् अचुचुम्बिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy