SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 80 धातुरत्नाकर तृतीय भाग ___३७२ सृभू (सृभ्) हिंसायाम् । ३ सिसिभिषतु/तात् ताम् न्तु, : तात् तम् त, सिसिभिषाणि व १ सिसर्भिषति त: न्ति, सि थः थ, सिसर्भिषामि वः मः। म। २ सिसर्भिपेत् ताम् युः, : तम् त, यम् व म । ४ असिसिभिष त् ताम् न, : तम् त, म् असिसिभिषाव म। ३ सिसभिषतु/तात् ताम् न्तु, : तात् तम् त, सिसर्भिषाणि व । ५ असिसिभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ असिसभिष त् ताम् न्, : तम् त, म् असिसर्भिषाव म।। ६ सिसिभिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ असिसभिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व सिसिभिषाञ्चकार सिसिभिषाम्बभूव। षिष्म । . ७ सिसिभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसभिषाम्बभव वतः वः विथ वथः व व विव विम | ८ सिम्रिभिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। सिसर्भिषामास सिसर्भिषाञ्चकार। ९ सिसिभिषिष्यति त: न्ति, सि थः थ, सिसिभिषिष्यामि वः ७ सिसभिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ सिसर्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० असिनिभिषिष्यत् ताम् न, : तम् त, म् असिसिभिषिष्याव ९ सिसर्भिषिष्यति त: न्ति, सि थः थ, सिसर्भिषिष्यामि वः मा पक्षे सिस्रिस्थाने सिस्रेइति ज्ञेयम्। मः। १० असिसभिषिष्यत् ताम् न्, : तम् त, म् असिसभिषिष्याव ३७५ षिम्भ (सिम्भ) हिंसायाम् । मा १ सिसिम्भिषति त: न्ति, सि थ: थ, सिसिम्भिषामि वः मः। ३७३ सृम्भू (सृम्भ) हिंसायाम् । | २ सिसिम्भिषेत् ताम् युः, : तम् त, यम् व म । १ सिसृम्भिषति त: न्ति, सि थः थ, सिसृम्भिषामि वः मः। । | ३ सिसिम्भिधतु/तात् ताम् न्तु, : तात् तम् त, सिसिम्भिषाणि २ सिसृम्भिषेत् ताम् युः, : तम् त, यम् व म । व म। ३ सिसृम्भिषतु/तात् ताम् न्तु, : तात् तम् त, सिसम्भिषाणिव | | ४ असिसिम्भिष त् ताम् न्, : तम् त, म् असिसिम्भिषाव म। ५ असिसिम्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ असिसृम्भिष त् ताम् न्, : तम् त, म् असिसृम्भिषाव म। षिष्म। ५ असिसृम्भिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | सिम |६ सिसिम्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। सिसिभिषाञ्चकार सिसिभिषामास । ६ सिसृम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ सिसिभिष्यात स्ताम सः : स्तम स्त, सम स्व स्म। सिसृम्भिषाञ्चकार सिसृम्भिषाम्बभूव। ८- सिसिम्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसम्भिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ सिसिम्भिषिष्यति त: न्ति, सि थ: थ, सिसिम्भिषिष्यामि वः ८ सिसृम्भिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ सिसभिषिष्यति त: न्ति, सि थः थ, सिसृम्भिषिष्यामि वः | १० असिसिभिषिष्यत ताम् न, : तम् त, म् मः। असिसिम्भिषिष्याव म। १० असिसृम्भिषिष्यत् ताम् न, : तम् त, म् असिसृम्भिषिष्याव ३७६ भर्भ (भ) हिंसायाम् । १ बिभर्भिषति त: न्ति, सि थः थ, बिभर्भिषामि वः मः। ३७४ त्रिभू (स्रिम्) हिंसायाम् । | २ बिभभिषेत् ताम् युः, : तम् त, यम् व म । १ सिसिभिषति त: न्ति, सि थः थ, सिसिभिषामि वः मः। ३ बिभभिषतु/तात् ताम् न्तु, : तात् तम् त, बिभभिषाणि व २ सिसिभिषेत् ताम् युः, : तम् त, यम् व म । मा म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy