SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ४ अबिभर्भिष त् ताम् न् : तम् त, म् अबिभर्भिषाव म ५ अबिभर्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म | ६ बिभर्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, बिभर्भिषामास विभर्भिषाञ्चकार । ७ बिभर्भिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ बिभर्भिषिता" रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ बिभर्भिषिष्यति तः न्ति, सि थः थ, बिभर्भिषिष्यामि वः 1:1 १० अबिभर्भिषिष्यत् ताम् न्, : तम् त, म् अबिभर्भिषिष्याव म। ३७७ शुम्भ (शुम्भ) भाषणे च । १ शुशुम्भिषति तः न्ति, सि थः थ, शुशुम्भिषामि वः मः । २ शुशुम्भिषेत् ताम् यु:, : तम् त, यम् व म । ३ शुशुम्भिषतु/तात् ताम् न्तु : तात् तम् त, शुशुम्भिषाणि व म। ४ अशुशुम्भिष त् ताम् न् : तम् त, म् अशुशुम्भिषाव म । ५ अशुशुम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशुम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, शुशुम्भिषाञ्चकार शुशुम्भिषाम्बभूव । ७ शुशुम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशुम्भिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशुभिषिष्यति तः न्ति, सि थः थ, शुशुम्भिषिष्यामि वः मः । १० अशुशुम्भिषिष्यत् ताम् न् : तम् त, म् अशुशुम्भिषिष्याव म। ३७८ यभं (यभ्) मैथुने । १ यियप्सति तः न्ति, सि : थ यियप्सामि वः मः । २ यियप्सेत ताम् यु:, : तम् त, यम् व म ३ यियप्सतु /तात् ताम् न्तु : तात् तम् त, यियप्सामि व म। ४ अयियप्सत् ताम् न् , तम् तम् अयियप्साव म ५ अयियप्ससीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । Jain Education International ६ यियप्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, यियप्साञ्चकार यियप्साम्बभूव । ७ यियप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियप्सिष्यति तः न्ति, सि थः थ, यियप्सिष्यामि वः मः । १० अयियप्सिष्यत् ताम् न् : तम् त, म् अयियप्सिष्याव म ३७९ जभ (जभ्) मैथुने । १ जिजम्भिषति तः न्ति, सि थः थ, जिजम्भिषामि वः मः । २ जिजम्भिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजम्भिषतु/तात् ताम् न्तु : तात् तम् त, जिजम्भिषाणि व 81 म। ४ अजिजम्भिषत् ताम् न् : तम् त, म् अजिजभिषाव म । ५ अजिजम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ जिजम्भिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, जिम्भिषाञ्चकार जिजम्भिषामास । ७ जिजम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजम्भिषिता " रौ T:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजम्भिषिष्यति तः न्ति, सि थः थ, जिजम्भिषिष्यामि वः मः । १० अजिजम्भिषिष्यत् ताम् न् : तम् त, म् अजिजम्भिषिष्याव म। ३८० चमू (चम्) अदने । १ चिचमिषति तः न्ति, सि थः थ, चिचमिषामि वः मः । चिचमिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ चिचमिषतु /तात् ताम् न्तु : तात् तम् त, चिचमिषाणि व म। ४ अचिचमिष त् ताम् न् : तम् त, म् अचिचमिषाव म । ५ अचिचमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ७ ८ ६ चिचमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचमिषाम्बभूव चिचमिषामास । चिचमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चिचमिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy