SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग मा ९ चिचमिषिष्यति त: न्ति, सि थः थ, चिचमिषिष्यामि वः | १० अजिजमिषिष्यत् ताम् न, : तम् त, म् अजिजमिषिष्याव मः। १० अचिचमिषिष्यत् ताम् न, : तम् त, म् अचिचमिषिष्याव ३८३ झमू (झर मा १ जिझमिषति त: न्ति, सि थ: थ, जिझमिषामि वः मः। २ जिझमिषेत ताम यः. : तम त. यम व म । ३८१ छमू (छम्) अदने। ३ जिझमिषतु/तात् ताम् न्तु, : तात् तम् त, जिझमिषाणि व १ चिच्छमिषति त: न्ति, सि थः थ, चिच्छमिषामि वः मः। २ चिच्छमिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिझमिष त् ताम् न, : तम् त, म् अजिझमिषाव म। ३ चिच्छमिषतु/तात् ताम् न्तु, : तात् तम् त, चिच्छमिषाणि व ५ अजिझमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अचिच्छमिष त् ताम् न, : तम् त, म् अचिच्छमिषाव म। ६ जिझमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अचिच्छमिषोत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व कृम जिझमिषाम्बभूव जिझमिषामास। षिष्मी ७ जिझमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिच्छमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ जिझमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । कृम चिच्छमिषाम्बभूव चिच्छमिषामास। ९ जिझमिषिष्यति त: न्ति, सि थः थ, जिझमिषिष्यामि वः ७ चिच्छमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चिच्छमिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अजिझमिषिष्यत् ताम् न्, : तम् त, म् अजिझमिषिष्याव ९ चिच्छमिषिष्यति त: न्ति, सि थः थ. चिच्छमिषिष्यामि वः | म। मः। ३८४ जिमू (जिम्) अदने । १० अचिच्छमिषिष्यत् ताम् न, : तम् त, म् अचिच्छमिषिष्याव म। | १ जिजिमिषति त: न्ति, सि थ: थ, जिजिमिषामि वः मः। ३८२ जमू (जम्) अदने । २ जिजिमिषेत् ताम् युः, : तम् त, यम् व म । ३ जिजिमिषतु/तात् ताम् न्तु, : तात् तम् त, जिजिमिषाणि व १ जिजमिषति त: न्ति, सि थः थ, जिजमिषामि वः मः। २ जिजमिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिजिमिष त् ताम् न्, : तम् त, म् अजिजिमिषाव म। ३ जिजमिपतु/तात् ताम् न्तु, : तात् तम् त, जिजमिषाणि व । | ५ अजिजिमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व म। "षिष्म। ४ अजिजमिष त् ताम् न्, : तम् त, म् अजिजमिषाव म। | ६ जिजिमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ५ अजिजमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जिजिमिषाशकार जिजिमिषामास । षिष्म । ७ जिजिमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जिजमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ८ जिजिमिषिता"रौर:.सि स्थ: स्थ, स्मि स्व: स्मः। जिजमिषाञ्चकार जिजमिषामास । ९ जिजिमिषिष्यति त: न्ति, सि थः थ. जिजिमिषिष्यामि वः ७ जिजमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। जिजमिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिजिमिषिष्यत् ताम् न, : तम् त, म् अजिजिमिषिष्याव ९ जिजमिषिष्यति तः न्ति, सि थ: थ, जिजमिषिष्यामि वः । मा मः। पक्षे जिजिस्थाने जिजेइति ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy