SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। nकार कर कृव । ३८५ क्रमू (क्रम्) पादविक्षेपे । ४ असिस्यमिष त ताम् न, : तम् त, म असिस्यमिषाव म। १ चिक्रमिषति त: न्ति, सि थः थ, चिक्रमिषामि वः मः। ५ असिस्यमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चिक्रमिषेत ताम यः, : तम त. यम व म । षिष्म। ३ चिक्रमिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्रमिषाणि व | न ६ सिस्यमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिस्यमिषाम्बभूव सिस्यमिषामास। ४ अचिक्रमिष त् ताम् न, : तम् त, म् अचिक्रमिषाव म। ७ सिस्यमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचिक्रमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ सिस्यमिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ सिस्यमिषिष्यति त: न्ति, सि थः थ, सिस्यमिषिष्यामि वः ६ चिक्रमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिक्रमिषाम्बभूव चिक्रमिषामास। १० असिस्यमिषिष्यत् ताम् न्, : तम् त, म् असिस्यमिषिष्याव ७ चिक्रमिष्यात स्ताम सः, : स्तम स्त. सम स्व स्म। मा ८ चिक्रमिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ३८८ णमं (नम्) प्रह्वत्वे । ९ चिक्रमिषिष्यति त: न्ति, सि थः थ. चिक्रमिषिष्यामि वः | १ निनंसति त: न्ति, सि थः थ, निसामि वः मः। मः। २ निनसेत् ताम् युः, : तम् त, यम् व म। १० अचिक्रमिषिष्यत् ताम् न, : तम् त, म अचिक्रमिषिष्याव | ३ निनंसतु/तात् ताम् न्तु, : तात् तम् त, निनसाणि व म। ४ अनिनसत् ताम् न, : तम् त, म् अनिनसाव म। ३८६ यमूं (यम्) उपरमे। ५ अनिनसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व सिष्म। १ यियंसति त: न्ति, सि थः थ, यियंसामि वः मः। ६ निनसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, २ यियंसेत् ताम् युः, : तम् त, यम् व म। ___ कृम निनसाम्बभूव निनसामास। ३ यियंसतु/तात् ताम् न्तु, : तात् तम् त, यियंसाणि व म। | ७ निनस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अयियंसत् ताम् न्, : तम् त, म् अयियंसाव म। ८ निसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अयियंसीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम सिष्व ९ निसिष्यति त: न्ति, सि थः थ, निमंसिष्यामि वः मः। सिष्म। १० अनिनंसिष्यत् ताम् न, : तम् त, म् अनि सिष्याव म। ६ यियंसाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ___ कृम यियंसाम्बभूव यियंसामास। ३८९ षम (सम्) वैकव्ये । ७ यियस्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ सिसमिषति त: न्ति, सि थः थ, सिसमिषामि वः मः। ८ यियंसिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २ सिसमिषेत् ताम् युः, : तम् त, यम् व म । ९ यियंसिष्यति त: न्ति, सि थ: थ. यियसिष्यामि वः मः। ३ सिसमिषतु/तात् ताम् न्तु, : तात् तम् त, सिसमिषाणि व १० अयियंसिष्यत् ताम् न्, : तम् त, म् अयियंसिष्याव म। म। ____३८७ स्यमू (स्यम्) शब्दे । ४ असिसमिष त् ताम् न, : तम् त, म् असिसमिषाव म। ५ असिसमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ सिस्यमिषति त: न्ति, सि थः थ, सिस्यमिषामि वः मः।। षिष्म। २ सिस्यमिषेत् ताम् युः, : तम् त, यम् व म । ६ सिसमिवाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ सिस्यमिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्यमिषाणि व कृम सिसमिषाम्बभूव सिसमिषामास। मा | ७ सिसमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy