SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 84 ८ सिसमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसमिषिष्यति तः न्ति, सि थः थ, सिसमिषिष्यामि वः मः । १० असिसमिषिष्यत् ताम् न् : तम् त, म् असिसमिषिष्याव म। ३९० ष्टम (स्तम्) वक्लव्ये । १ तिस्तमिषति तः न्ति, सि थः थ, तिस्तमिषामि वः मः । २ तिस्तमिषेत् ताम् यु:, : तम् त, यम् वम । ३ तिस्तमिषतु /तात् ताम् न्तु : तात् तम् त, तिस्तमिषाणि व म। ४ अतिस्तमिष त् ताम् न् : तम् त, म् अतिस्तमिषाव म। ५ अतिस्तमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ तिस्तमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तिस्तमिषाञ्चकार तिस्तमिषामास । ७ तिस्तमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तिस्तमिषिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तमिषिष्यति तः न्ति, सि थः थ, तिस्तमिषिष्यामि वः मः । १० अतिस्तमिषिष्यत् ताम् न् : तम् त, म् अतिस्तमिषिष्याव म। ३९१ अम (अम्) शब्दभक्त्योः । १ अमिमिषति तः न्ति, सि थः थ, अमिमिषामि वः मः । २ अमिमिषेत् ताम् यु:, : तम् त, यम् वम । ३ अमिमिषतु/तात् ताम् न्तु : तात् तम् त, अमिमिषाणि व म। ४ आमिमिष त् ताम् न् : तम् त, म् आमिमिषाव म । ५ आमिमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ अमिमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः ऋ, कार कर कृव, कृम अमिमिषाम्बभूव अमिमिषामास । ७ अमिमिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ अमिमिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अमिमिषिष्यति तः न्ति, सि थः थ, अमिमिषिष्यामि वः मः । Jain Education International धातुरत्नाकर तृतीय भाग १० आमिमिषिष्यत् ताम् नू : तम् त, म् आमिमिषिष्याव म ३९२ अम (अम्) गतौ । अम ३९१ वद्रूपाणि । ३९३ द्रम (द्रम्) गतौ । १ दिद्रमिषति तः न्ति, सि थः थ, दिद्रमिषामि वः मः । २ दिद्रमिषेत् ताम् यु:, : तम् त, यम् व म । ३ दिनमिषतु /तात् ताम् न्तु : तात् तम् त, दिद्रमिषाणि व म ४ अदिद्रमिष त् ताम् न् : तम् त, म् अदिद्रमिषाव म । ५ अदिद्रमिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिद्रमिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिद्रमिषाम्बभूव दिद्रमिषामास । ८ ७ दिद्रमिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । दिनमिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिद्रमिषिष्यति तः न्ति, सि थः थ, दिद्रमिषिष्यामि वः मः । १० अदिद्रमिषिष्यत् ताम् न् : तम् त, म् अदिद्रमिषिष्याव म ३९४ हम्म हम्म्) गतौ । १ जिहम्मिषति तः न्ति, सि थः थ, जिहम्मिषामि वः मः । २ जिहम्मिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहम्मिषतु /तात् ताम् न्तु, : तात् तम् त, जिहम्मिषाणि व म। ४ अजिहम्मिष त् ताम् न् : तम् त, म् अजिहम्मिषाव म । ५ अजिहम्मिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्ा । ६ जिहम्मिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिम्मिषाम्बभूव जिहम्मिषामास । ७ जिहम्मिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहम्मिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहम्मिषिष्यति तः न्ति, सि थः थ, जिहम्मिषिष्यामि वः मः । १० अजिहम्मिषिष्यत् ताम् न् : तम् त, म् अजिहम्मिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy