SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा मः। मा ३९५ मीमृ (मीम्) गतौ । २ जिहयिषेत् ताम् युः, : तम् त, यम् व म । १ मिमीमिषति त: न्ति, सि थः थ, मिमीमिषामि वः मः। | ३ जिहयिषतु/तात् ताम् न्तु, : तात् तम् त, जिहयिषाणि व म। २ मिमीमिषेत् ताम् यु:, : तम् त, यम् व म । ४ अजिहयिष त् ताम् न, : तम् त, म अजिहयिषाव म। ३ मिमीमिषतु/तात् ताम् न्तु, : तात् तम् त, मिमीमिषाणि व | | ५ अजिहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ जिहयिषामास सतु सुः, सिथ सथः स, स सिव सिम, ५ अमिमीमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | जिहयिषाञ्चकार जिहविषाम्बभूव। षिष्म। | ७ जिहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मिमीमिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | |८ जिहयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। कृम मिमीमिषाम्बभूव मिमीमिषामास। ९ जिहयिषिष्यति त: न्ति, सि थ: थ, जिहयिषिष्यामि वः मः। ७ मिमीमिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहयिषिष्यत् ताम् न्, : तम् त, म् अजिहयिषिष्याव म। ८ मिमीमिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ३९८ हर्य (ह) क्लान्तौ च । ९ मिमीमिषिष्यति त: न्ति, सि थ: थ, मिमीमिषिष्यामि वः १ जिहर्यिषति त: न्ति, सि थ: थ, जिहर्यिपामि वः मः। २ जिहर्यिषेत् ताम् युः, : तम् त, यम् व म । १० अमिमीमिषिष्यत् ताम् न,: तम् त, म अमिमीमिषिष्याव ३ जिहर्यिषतु/तात् ताम् न्तु, : तात् तम् त, जिहर्यिषाणि व म। ३९६ गम्- (गम्) गतौ । ४ अजिहर्यिष त् ताम् न्, : तम् त, म् अजिहर्यिषाव म। ५ अजिहर्यिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिगमिषति त: न्ति, सि थ: थ. जिगमिषामि वः मः। षिष्म। २ जिगमिषेत् ताम् युः, : तम् त, यम् व म । ६ जिहर्यिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ३ जिगमिषतु/तात् ताम् न्तु, : तात् तम् त, जिगमिषाणि व | ___ कृम जिहर्यिषाम्बभूव जिहर्यिषामास। मा ७ जिहर्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजिगमिष त् ताम् न्, : तम् त, म् अजिगमिषाव म। | ८ जिहर्यिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अजिगमिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ जिहर्यिषिष्यति त: न्ति, सि थः थ, जिहर्यिषिष्यामि वः मः। षिष्म । १० अजियिषिष्यत ताम न. : तम त. म अजियिषिष्याव म। ६ जिगमिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ३९९ मव्य (मव्य्) बन्धने । जिगमिषाशकार जिगमिषामास । १ मिमव्यिष ति त: न्ति, सि थः थ, मिमव्यिषामि वः मः। ७ जिगमिष्यात् स्ताम् सः, : स्तम स्त. सम स्व स्म। | २ मिमव्यिषेत् ताम् युः, : तम् त, यम् व म। ८ जिगमिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ३ मिमव्यिषतु/तात् ताम् न्तु, : तात् तम् त, मिमव्यिषाणि व ९ जिगमिषिष्यति त: न्ति, सि थः थ, जिगमिषिष्यामि वः मः। ४ अमिमव्यिषत् ताम् न्, : तम् त, म् अमिमव्यिषाव म। १० अजिगमिषिष्यत् ताम् न्, : तम् त, म् अजिगमिषिष्याव म। ५ अमिमव्यिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व ३९७ हय (हय्) कान्तौ च । षिष्म। ६ मिमव्यिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १ जिहयिषति त: न्ति, सि थः थ. जिहयिषामि वः मः। मिमव्यिषाञ्चकार मिमव्यिषामास। म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy