SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 86 धातुरलाकर तृतीय भाग मः। मा ७ मिमव्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ ईचिक्ष्यिषिष्य ति त: न्ति, सि थः थ, ईर्चिक्ष्यिषिष्यामि वः ८ मिमव्यिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ मिमव्यिषिष्य ति त: न्ति, सि थ: थ, मिमव्यिषिष्यामि वः | १० औचिक्ष्यिषिष्यत् ताम् न, : तम् त, म् अर्चिक्ष्यिषिष्याव म। मः। ४०२ ईर्घ्य (ईय़) ईर्ष्यार्थः। १० अमिमव्यिषिष्यत् ताम् न्, : तम् त, म् अमिमव्यिषिष्याव १ ईर्ण्यियिषति त: न्ति, सि थः थ, ईर्ण्यियिषामि वः मः। ४०० सूर्ध्य (सूय) ईर्ष्यार्थः। २ ईर्ण्यियिषेत् ताम् युः, : तम् त, यम् व म । १ सुसूयिष ति त: न्ति, सि थ: थ, सुसूयिषामि वः मः। ३ ईर्ण्यियिषतु/तात् ताम् न्तु, : तात् तम् त, ईर्ण्यियिषाणि व २ सुसूयिषेत् ताम् युः, : तम् त, यम् व म। ४ अर्ण्यियिष त् ताम् न्, : तम् त, म् अर्ण्यियिषाव म। ३ सुसूयिषतु/तात् ताम् न्तु, : तात् तम् त, सुसूयिषाणि व ५ अईर्ण्यियिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ असुसूर्य्यिषत् ताम् न्, : तम् त, म् असुसूािषाव म। ५ असुसूयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ ईर्ण्यियिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम ईर्ण्यियिषाम्बभूव ईर्ण्यियिषामास। ७ ईर्ण्यियिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सुसूप्रिंषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | | ८ ईय॒ियिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। सुसूयिषाञ्चकार सुसूयिषामास। ७ सुसूयिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म। ९ ईति॒ियिषिष्यति त: न्ति, सि थ: थ, ईर्ण्यियिषिष्यामि वः मः। ८ सुसूयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ सुसूयिषिष्य ति त: न्ति, सि थः थ, सुसूयिषिष्यामि वः | १० अर्ण्यियिषिष्यत् ताम् न, : तम् त, म् और्ण्यियिषिष्याव म। मः। ४०३ शुच्य (शुच्यै) अभिषवे । १० असुसूप्रिंषिष्यत् ताम् न्, : तम् त, म् असुसूयिषिष्याव | १ शशच्यिषति त: न्ति, सि थ: थ, शशच्यिषामि वः मः। २ शुशुच्यिषेत् ताम् युः, : तम् त, यम् व म । ४०१ ईर्ष्या (ई) ईर्ष्यार्थः। ३ शुशुच्यिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुच्यिषाणि व म। १ ईर्चिक्ष्यिष ति त: न्ति, सि थ: थ, ईचिक्ष्यिषामि वः मः। ४ अशुशुच्यिष त् ताम् न्, : तम् त, म् अशुशुच्यिषाव म। २ ईर्चिक्ष्यिषेत् ताम् युः, : तम् त, यम् व म। ५ अशशच्यिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व ३ ईर्चिक्ष्यिषतु/तात् ताम् न्तु, : तात् तम् त, ईर्चिक्ष्यिषाणि व | षिष्म । ६ शुशुच्यिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ४ औचिक्ष्यिषत् ताम् न्, : तम् त, म् चिक्ष्यिषाव म। शुशुच्यिषाञ्चकार शुशुच्यिषामास । ५ अर्चिक्ष्यिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ७ शुशुच्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशुच्यिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ६ ईर्चिक्ष्यिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शुशुच्यिषिष्यति त: न्ति, सि थ: थ, शुशुच्यिषिष्यामि वः ईचिक्ष्यिषाञ्चकार ईचिक्ष्यिषामास। मः। १० अशुशुच्यिषिष्यत् ताम् न्, : तम् त, म् अशुशुच्यिषिष्याव ७ ईर्चिक्ष्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म। ८ ईचिक्ष्यिविता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः । मा मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy