SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सनन्तप्रक्रिया (भ्वादिगण) ४०४ चुच्यै (चुच्यै) अभिषवे । ४०६ क्मर (क्मर) हूछने । १ चुचुच्यिष ति त: न्ति, सि थः थ, चुचुच्यिषामि वः मः। । १ चिक्मरिषति त: न्ति, सि थः थ, चिक्मरिषामि वः मः। २ चुचुच्यिषेत् ताम् युः, : तम् त, यम् व म। २ चिक्मरिषेत् ताम् युः, : तम् त, यम् व म । ३ चुचुच्यिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुच्यिषाणि व ३ चिक्मरिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्मरिषाणि व म। ४ अचुचुच्यिषत् ताम् न्, : तम् त, म् अचुचुच्यिषाव म। ४ अचिक्मरिष त् ताम् न्, : तम् त, म् अचिक्मरिषाव म। ५ अचिक्मरिषीत् षिष्टाम् विषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व ५ अचुचुच्यिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म। षिष्म। ६ चिक्मरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चुचुच्यिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, कम चिक्मरिषाम्बभूव चिक्मरिषामास। चुचुच्यिषाञ्चकार चुचुच्यिषाम्बभूव। ७ चिक्मरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चुचुच्यिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ चिक्मरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चुचुच्यिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिक्मरिषिष्यति त: न्ति, सि थः थ. चिक्मरिषिष्यामि वः ९ चुचुच्यिषिष्य ति त: न्ति, सि थः थ, चुचुच्यिषिष्यामि वः | मः। मः। १० अचिक्मरिषिष्यत् ताम् न्, : तम् त, म अचिक्मरिषिष्याव १० अचुचुच्यिषिष्यत् ताम् न्, : तम् त, म् अचुचुच्यिषिष्याव | म। म। ४०७ अभ्र (अध्) गतौ । ४०५ त्सर (त्सर्) छद्मगतौ । १ अबिभ्रिषति त: न्ति, सि थः थ, अबिभ्रिषामि वः मः। १ तित्सरिषति त: न्ति, सि थः थ, तित्सरिषामि वः मः। २ अबिभ्रिषेत् ताम् युः, : तम् त, यम् व म। २ तित्सरिषेत् ताम् युः, : तम् त, यम् व म । ३ अबिभ्रिषतु/तात् ताम् न्तु, : तात् तम् त, अबिभ्रिषाणि व ३ तित्सरिषतु/तात् ताम् न्तु, : तात् तम् त, तित्सरिषाणि व ४ आबिभ्रिष त् ताम् न, : तम् त, म् आबिभ्रिषाव म। | ५ आबिभ्रिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व ४ अतित्सरिष त् ताम् न्, : तम् त, म् अतित्सरिषाव म। षिष्म । ५ अतित्सरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ अबिभिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, . षिष्म । अबिभ्रिषाञ्चकार अबिभ्रिषामास । ६ तित्सरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ अबिभिष्यात स्ताम सः.: स्तम स्त. सम स्व स्म। तित्सरिषाञ्चकार तित्सरिषामास । ८ अबिभ्रिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ तित्सरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ अबिभ्रिषिष्यति तः न्ति, सि थः थ, अबिभ्रिषिष्यामि वः ८ तित्सरिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ तित्सरिषिष्यति तः न्ति, सि थः थ, तित्सरिषिष्यामि वः | १० आबिभ्रिषिष्यत् ताम् न्, : तम् त, म् आबिभ्रिषिष्याव म। ४०८ वभ्र (वभू) गतौ । १० अतित्सरिषिष्यत् ताम् न, : तम् त, म् अतित्सरिषिष्याव मा १ विबभ्रिष ति त: न्ति, सि थः थ, विबभ्रिषामि वः मः। | २ विबभ्रिषेत् ताम् युः, : तम् त, यम् व म। मा मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy