SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 88 ३ विबभ्रिषतु/तात् ताम् न्तु तात् तम् त, विबभ्रिषाणि व म। ४ अविबभ्रिषत् ताम् न् : तम् त, म् अविबभ्रिषाव म। ५ अविवभ्रिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ विबभ्रिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विभ्रिषाञ्चकार विभ्रिषाम्बभूव । ७ विबनिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ विबभ्रिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विबभिषिष्य ति तः न्ति, सि थः थ, विबभिषिष्यामि वः मः । १० अविवनिषिष्यत् ताम् न् : तम् त, म् अविवनिषिष्याव म । ४०९ मभ्र (मधू) गतौ । १ मिमभ्रिष ति तः न्ति, सि थः थ, मिमभ्रिषामि वः मः । २ मिमभ्रिषेत् ताम् युः तम् त, यम् व म ३ मिमभ्रिषतु/तात् ताम् न्तु तात् तम् त, मिमभ्रिषाणि व म। ४ अमिमभ्रिषत् ताम् न् : तम् त, म् अमिमभ्रिषाव म। ५ अमिमभ्रिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमभ्रिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, मिमभ्रिषाञ्चकार मिमभ्रिषाम्बभूव । ७ मिमभ्रिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमभ्रिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमभ्रिषिष्य ति तः न्ति, सि थः थ, मिमभ्रिषिष्यामि वः मः । १० अमिमभ्रिषिष्यत् ताम् न्, : तम् त, म् अमिमनिषिष्याव म । ४१० चर (चर्) भक्षणे च । १ चिचरिषति तः न्ति, सि थः थ, चिचरिषामि वः मः । २ चिचरिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिचरिषतु/तात् ताम् न्तु : तात् तम् त, चिचरिषाणि व म । ४ अचिचरिष त् ताम् न् : तम् त, म् अचिचरिषाव म । Jain Education International धातुरत्नाकर तृतीय भाग ५ अचिचरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचरिषामास चिचरिषाम्बभूव । ७ चिचरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचरिषिष्यति तः न्ति, सि थः थ, चिचरिषिष्यामि वः मः । १० अचिचरिषिष्यत् ताम् न्, : तम् त, म् अचिचरिषिष्याव म ४११ धो धोर्) गतेश्चातुर्ये । १ दुधोरिषति तः न्ति, सि थः थ, दुधोरिषामि वः मः । दुधोरिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ दुधोरिषतु / तात् ताम् न्तु, : तात् तम् त, दुधोरिषाणि वम । अदुधोरिष त् ताम् न् : तम् त, म् अदुधोरिषाव म। ४ ५ अदुधोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दुधोरिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, दुधोरिषाञ्चकार दुधोरिषामास । ७ दुधोरिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ दुधोरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दुधोरिषिष्यति तः न्ति, सि थः थ, दुधोरिषिष्यामि वः मः । १० अदुधोरिषिष्यत् ताम् न् : तम् त, म् अदुधोरिषिष्याव म । ४१२ खो (खोर्) गते : प्रतीघाते । १ चुखोरिष ति तः न्ति, सि थः थ, चुखोरिषामि वः मः । २ चुखोरिषेत् ताम् यु:, : तम् त, यम् व म। ३- चुखोरिषतु /तात् ताम् न्तु : तात् तम् त, चुखोरिषाणि व म। ४ अचुखोरिषत् ताम् न् : तम् त, म् अचुखोरिषाव म । ५ अचुखोरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुखोरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुखोरिषाञ्चकार चुखोरिषामास । ७ चुखोरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुखोरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy