SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 89 मा म। ९ चुखोरिषिष्य ति त: न्ति, सि थः थ, चुखोरिषिष्यामि वः ४१५ मील (मील) निमेषणे। मः। १ मिमीलिषति त: न्ति, सि थः थ, मिमीलिषामि वः मः। १० अचुखोरिषिष्यत् ताम् न्, : तम् त, म् अचुखोरिषिष्याव | २ मिमीलिषेत् ताम् युः, : तम् त, यम् व म । ३ मिमीलिषतु/तात् ताम् न्तु, : तात् तम् त, मिमीलिपाणि व ४१३ दल (दल्) विशरणे। १ दिदलिषति त: न्ति, सि थ: थ, दिदलिषामि वः मः। ४ अमिमीलिष त् ताम् न्, : तम् त, म् अमिमीलिषाव म। २ दिदलिषेत् ताम् युः, : तम् त, यम् व म । ५ अमिमीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिदलिषतु/तात् ताम् न्तु, : तात् तम् त, दिदलिषाणि व म।। षिष्म। ४ अदिदलिष त् ताम् न, : तम् त, म् अदिदलिषाव म। | F मिमीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अदिदलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | कृम मिमीलिषाम्बभूव मिमीलिषामास । षिष्म। ७ मिमीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ मिमीलिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। - कृम दिदलिषाम्बभूव दिदलिषामास । ९ मिमीलिषिष्यति त: न्ति, सि थः थ. मिमीलिषिष्यामि वः ७ दिदलिष्यात् स्ताम् सः, : स्तम स्त, सम स्व स्म। मः। ८ दिदलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अमिमीलिषिष्यत् ताम् न, : तम् त, म अमिमीलिषिष्याव ९ दिदलिषिष्यति त: न्ति, सि थः थ, दिदलिषिष्यामि वः मः। मा १० अदिदलिषिष्यत् ताम् न, : तम् त, म् अदिदलिषिष्याव म। ४१६ श्मील (शमील) निमेषणे । ४१४ त्रिफला (फल) विशरणे। १ शिश्मीलिषति त: न्ति, सि थः थ, शिश्मीलिषामि वः मः। १ पिफलिषति त: न्ति, सि थः थ. पिफलिषामि वः मः। २ शिश्मीलिषेत् ताम् युः, : तम् त, यम् व म । २ पिफलिषेत् ताम् युः, : तम् त, यम् व म । ३ शिश्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्मीलिषाणि ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व व म। मा ४ अशिश्मीलिष त् ताम् न्, : तम् त, म् अशिश्मीलिषाव म। ४ अपिफलिष त् ताम् न्, : तम् त, म अपिफलिषाव म। ५ अशिश्मीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | षिष्व षिष्म। षिष्म । ६ शिश्मीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ पिफलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, कृव, कृम शिश्मीलिषाम्बभूव शिश्मीलिषामास । पिफलिषाञ्चकार पिफलिषामास । ७ शिश्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिफलिष्यात् स्ताम् स:. : स्तम स्त. सम स्व स्म। ८ शिश्मीलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ पिफलिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। | ९ शिश्मीलिषिष्यति त: न्ति, सि थः थ, शिश्मीलिषिष्यामि ९ पिफलिषिष्यति त: न्ति, सि थः थ, पिफलिषिष्यामि वः वः मः। १० अशिश्मीलिषिष्यत् ताम् न्, तम् त, म् १० अपिफलिषिष्यत् ताम् नु, : तम् त, म अपिफलिषिष्याव अशिश्मीलिषिष्याव म। म। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy