________________
सन्नन्तप्रक्रिया (भ्वादिगण)
89
मा
म।
९ चुखोरिषिष्य ति त: न्ति, सि थः थ, चुखोरिषिष्यामि वः
४१५ मील (मील) निमेषणे। मः।
१ मिमीलिषति त: न्ति, सि थः थ, मिमीलिषामि वः मः। १० अचुखोरिषिष्यत् ताम् न्, : तम् त, म् अचुखोरिषिष्याव
| २ मिमीलिषेत् ताम् युः, : तम् त, यम् व म ।
३ मिमीलिषतु/तात् ताम् न्तु, : तात् तम् त, मिमीलिपाणि व ४१३ दल (दल्) विशरणे। १ दिदलिषति त: न्ति, सि थ: थ, दिदलिषामि वः मः। ४ अमिमीलिष त् ताम् न्, : तम् त, म् अमिमीलिषाव म। २ दिदलिषेत् ताम् युः, : तम् त, यम् व म ।
५ अमिमीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ दिदलिषतु/तात् ताम् न्तु, : तात् तम् त, दिदलिषाणि व म।।
षिष्म। ४ अदिदलिष त् ताम् न, : तम् त, म् अदिदलिषाव म। | F मिमीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अदिदलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | कृम मिमीलिषाम्बभूव मिमीलिषामास । षिष्म।
७ मिमीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ दिदलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ८ मिमीलिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। - कृम दिदलिषाम्बभूव दिदलिषामास ।
९ मिमीलिषिष्यति त: न्ति, सि थः थ. मिमीलिषिष्यामि वः ७ दिदलिष्यात् स्ताम् सः, : स्तम स्त, सम स्व स्म।
मः। ८ दिदलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
१० अमिमीलिषिष्यत् ताम् न, : तम् त, म अमिमीलिषिष्याव ९ दिदलिषिष्यति त: न्ति, सि थः थ, दिदलिषिष्यामि वः मः।
मा १० अदिदलिषिष्यत् ताम् न, : तम् त, म् अदिदलिषिष्याव म।
४१६ श्मील (शमील) निमेषणे । ४१४ त्रिफला (फल) विशरणे।
१ शिश्मीलिषति त: न्ति, सि थः थ, शिश्मीलिषामि वः मः। १ पिफलिषति त: न्ति, सि थः थ. पिफलिषामि वः मः।
२ शिश्मीलिषेत् ताम् युः, : तम् त, यम् व म । २ पिफलिषेत् ताम् युः, : तम् त, यम् व म ।
३ शिश्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्मीलिषाणि ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व
व म। मा
४ अशिश्मीलिष त् ताम् न्, : तम् त, म् अशिश्मीलिषाव म। ४ अपिफलिष त् ताम् न्, : तम् त, म अपिफलिषाव म।
५ अशिश्मीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व |
षिष्व षिष्म। षिष्म ।
६ शिश्मीलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ६ पिफलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम,
कृव, कृम शिश्मीलिषाम्बभूव शिश्मीलिषामास । पिफलिषाञ्चकार पिफलिषामास ।
७ शिश्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ पिफलिष्यात् स्ताम् स:. : स्तम स्त. सम स्व स्म।
८ शिश्मीलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ८ पिफलिषिता"रौर:. सि स्थ: स्थ, स्मि स्वः स्मः।
| ९ शिश्मीलिषिष्यति त: न्ति, सि थः थ, शिश्मीलिषिष्यामि ९ पिफलिषिष्यति त: न्ति, सि थः थ, पिफलिषिष्यामि वः
वः मः।
१० अशिश्मीलिषिष्यत् ताम् न्, तम् त, म् १० अपिफलिषिष्यत् ताम् नु, : तम् त, म अपिफलिषिष्याव
अशिश्मीलिषिष्याव म। म।
मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org