SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 90 धातुरत्नाकर तृतीय भाग मा ४१७ स्मील (स्मील्) निमेषणे । १ पिपीलिषति तः न्ति, सि थः थ, पिपीलिषामि वः मः। १ सिस्मीलिषति त: न्ति, सि थः थ, सिस्मीलिषामि वः मः। २ पिपीलिषेत् ताम् युः, : तम् त, यम् व म।। २ सिस्मीलिपेत् ताम् युः, : तम् त, यम् व म । ३ पिपीलिषतु/तात् ताम् न्तु, : तात् तम् त, पिपीलिषाणि व ३ सिस्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्मीलिपाणि | ४ अपिपीलिष त् ताम् न, : तम् त, म् अपिपीलिषाव म। व म। ५ अपिपीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ असिस्मीलिष त् ताम् न्, : तम् त, म् असिस्मीलिषाव म। षिष्म । ५ असिस्मीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपीलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिपीलिषाञ्चकार पिपीलिषामास। ६ सिस्मीलिषाम्बभूव वतः वः, विथ वथः व व विव विम, ७ पिपीलिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। सिस्मीलिषामास सिस्मीलिषाञ्चकार। ८ पिपीलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिस्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। | ९ पिपीलिषिष्यति त: न्ति, सि थः थ. पिपीलिषिष्यामि वः ८ सिस्मीलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ सिस्मीलिषिष्यति त: न्ति, सि थः थ, सिस्मीलिषिष्यामि १० अपिपीलिषिष्यत् ताम् न्, : तम् त, म् । अपिपीलिषिष्याव व: मः। मा १० असिस्मीलिषिष्यत् ताम् न्, : तम् त, म् | ४२० णील (नील) वर्णे । असिस्मीलिषिष्याव म। १ निनीलिष ति त: न्ति, सि थ: थ, निनीलिषामि वः मः। ४१८ क्ष्मील (क्ष्मील्) निमेषणे। २ निनीलिषेत् ताम् युः, : तम् त, यम् व म। १ चिश्मीलिष तित: न्ति सि थ: थ. चिश्मीलिषामि वः मः। ३ निनीलिषतु/तात् ताम् न्तु, : तात् तम् त, निनीलिषाणि व २ चिक्ष्मीलिषेत् ताम् युः, : तम् त, यम् व म। ३ चिक्ष्मीलिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्ष्मीलिषाणि ४ अनिनीलिषत् ताम् न्, : तम् त, म् अनिनीलिषाव म। व म। ५ अनिनीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिक्ष्मीलिषत् ताम् न्, : तम् त, म् अचिक्ष्मीलिषाव म। षिष्म। ५ अचिक्ष्मीलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ निनीलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्व षिष्म। निनीलिषाञ्चकार निनीलिषाम्बभूव। ६ चिक्ष्मीलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ निनीलिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिक्ष्मीलिषाञ्चकार चिक्ष्मीलिषाम्बभूव। ८ निनीलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिक्ष्मीलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ निनीलिषिष्य ति त: न्ति, सि थः थ, निनीलिषिष्यामि वः ८ चिक्ष्मीलिषिता" रौर:. सि स्थ: स्थ, स्मि स्व: स्मः।। मः। ९ चिक्ष्मीलिषिष्य तित: न्ति, सि थः थ. चिक्ष्मीलिषिष्यामि १० अनिनीलिषिष्यत् ताम् न, : तम् त, म् अनिनीलिषिष्याव व: मः। १० अचिक्ष्मीलिषिष्यत् ताम् न्, : तम् त, म् ४२१ शील (शील्) समाधौ । अचिक्ष्मीलिषिष्याव म। | १ शिशीलिषति त: न्ति, सि थ: थ, शिशीलिषामि वः मः। ४१९ पील (पील्) प्रतिष्टम्भे । | २ शिशीलिषेत् ताम् युः, : तम् त, यम् व म । । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy