SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ३ शिशीलिषतु/तात् ताम् न्तु तात् तम् त, शिशीलिषाणि व म। ४ अशिशीलिष त् ताम् न्, : तम् त, म् अशिशीलिषाव म । ५ अशिशीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीलिषाञ्चकार ऋतुः क्रुः कर्थ क्रथुः क्र, कार कर कृव. कृम शिशीलिषाम्बभूव शिशीलिषामास । ७ शिशीलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीलिषिष्यति तः न्ति, सि थः थ, शिशीलिषिष्यामि वः मः । १० अशिशीलिषिष्यत् ताम् न् : तम् त, म् अशिशीलिषिष्याव म। ४२२ कील (कील) बन्धे । १ चिकीलिषति तः न्ति, सि थः थ, चिकीलिषामि वः मः । २ चिकीलिषेत् ताम् यु:, : तम् त, यम् वम । ३ चिकीलिषतु /तात् ताम् न्तु, : तात् तम् त, चिकीलिषाणि व म। ४ अचिकीलिष त् ताम् न् : तम् त, म् अचिकीलिषाव म। ५ अचिकीलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकीलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकीलिषाम्बभूव चिकीलिषामास । ७ चिकीलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकीलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकीलिषिष्यति तः न्ति, सि थः थ, चिकीलिषिष्यामि वः मः । १० अचिकीलिषिष्यत् ताम् न् : तम् त, म् अचिकीलिघिष्याव म। ४२३ कूल (कूल्) आवरणे । १ चुकूलिषति तः न्ति, सि थः थ, चुकूलिषामि वः मः । २ चुकूलिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकूलिषतु /तात् ताम् न्तु : तात् तम् त, चुकूलिषाणि व म। Jain Education International 91 ४ अचुकूलिष त् ताम् न् : तम् त, म् अचुकूलिषाव म । ५ अचुकूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चुकूलिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकूलिषाम्बभूव चुकूलिषामास । ७ चुकूलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । चुकूलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चुकूलिषिष्यति तः न्ति, सि थः थ, चुकूलिषिष्यामि वः ८ मः । १०- अचुकूलिषिष्यत् ताम् न् : तम् त, म् अचुकूलिषिष्याव म ४२४ शूल (शूल्) रुजायाम् । १ शुशूलिषति तः न्ति, सि थः थ, शुशूलिषामि वः मः । २ शुशूलिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशूलिषतु/तात् ताम् न्तु : तात् तम् त, शुशूलिषाणि व म। ४ अशुशूलिष त् ताम् न् : तम् त, म् अशुशूलिषाव म। ५ अशुशूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शुशूलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, शुशूलिषाञ्चकार शुशूलिषामास । ७ शुशूलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शुशूलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशूलिषिष्यति तः न्ति, सि थः थ, शुशूलिषिष्यामि वः मः । १० अशुशूलिषिष्यत् ताम् न् : तम् त, म् अशुशूलिषिष्याव म। ४२५ तूल (तूल्) निषकर्षे । १ तुतूलिषति तः न्ति, सि थः थ, तुतूलिषामि वः मः । २ तुतूलिषेत् ताम् यु:, : तम् त, यम् व म । ३. तुतूलिषतु /तात् ताम् न्तु तात् तम् त, तुतूलिषाणि व म ४ अतुतूलिष त् ताम् न् : तम् ल, म् अतुतूलिषाव म। अतुतूलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ तुतूलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तुतूलिषामास तुतूलिषाञ्चकार । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy