SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 92 धातुरत्नाकर तृतीय भाग मः। ७ तुतूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १ पिफलिषति त: न्ति, सि थः थ, पिफलिषामि वः मः। ८ ततलिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। २ पिफलिषेत् ताम् युः, : तम् त, यम् व मा. ९ तुतूलिषिष्यति तः न्ति, सि थ: थ, तुतूलिषिष्यामि वः मः। ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व १० अतुतूलिषिष्यत् ताम् न्, : तम् त, म् अतुतूलिषिष्याव म। म। ४२६ पूल (पूल्) संघाते । ४ अपिफलिष त् ताम् न, : तम् त, म् अपिफलिषाव म। | ५ अपिफलिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व १ पुपूलिष ति त: न्ति, सि थ: थ, पपलिषामि वः मः। षिष्म । २ पुपूलिषेत् ताम् युः, : तम् त, यम् व म। ६ पिफलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ३ पुपूलिषतु/तात् ताम् न्तु, : तात् तम् त, पुपूलिषाणि व म। पिफलिषाञ्चकार पिफलिषामास। ४ अपुपूलिषत् ताम् न्, : तम् त, म् अपुपूलिषाव म। | ७ पिफलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपुपूलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | |८ पिफलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ पिफलिषिष्यति त: न्ति, सि थः थ, पिफलिषिष्यामि वः ६ पुपूलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | पुपूलिषाञ्चकार पुपूलिषाम्बभूव। । १० अपिफलिषिष्यत् ताम् न, : तम् त, म् अपिफलिषिष्याव ७ पुपूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मा ८ पुपूलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपूलिषिष्य ति त: न्ति, सि थः थ, युपूलिषिष्यामि व: मः। ४२९ फुल्ल (फुल्ल्) विकसने । १० अपुपूलिषिष्यत् ताम् न्, : तम् त, म् अपुपूलिषिष्याव म। | १ पुफुल्लिषति त: न्ति, सि थ: थ, पुफुल्लिषामि वः मः। | २ पुफुल्लिषेत् ताम् यु:, : तम् त, यम् व म । ४२७ मूल (मूल्) प्रतिष्ठायाम् । ३ पुफुल्लिषतु/तात् ताम् न्तु, : तात् तम् त, पुफुल्लिषाणि व म। १ मुमूलिष ति त: न्ति, सि थः थ, ममलिषामि वः मः। ४ अपुफुल्लिष त् ताम् न्, : तम् त, म् अपुफुल्लिषाव म। २ मुमूलिषेत् ताम् युः, : तम् त, यम् व म। | ५ अपुफुल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ मुमूलिषतु/तात् ताम् न्तु, : तात् तम् त, मुमूलिषाणि व म। षिष्म। ४ अमुमूलिषत् ताम् न्, : तम् त, म् अमुमलिषाव म। ६ पुफुल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अमुमूलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | कृम पुफुल्लिषाम्बभूव पुफुल्लिषामास । षिष्म। ७ पुफुल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमूलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ पुफुल्लिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मुमूलिषाञ्चकार मुमूलिषाम्बभूव। ९ पुफुल्लिषिष्यति त: न्ति, सि थः थ, पुफुल्लिषिष्यामि वः मः। मुमूलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपुफुल्लिषिष्यत् ताम् न, : तम् त, म् अपुफुल्लिषिष्याव म। ८ ममलिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ४३० चुल्ल (चुल्ल्) हावकरणे । ९ मुमूलिषिष्य ति तः न्ति, सि थः थ, मुमूलिषिष्यामि वः १ चुचुल्लिषति त: न्ति, सि थ: थ, चुचुल्लिषामि वः मः। १० अमुमूलिषिष्यत् ताम् न्, : तम् त, म् अमुमूलिषिष्याव म। | २ चुचुल्लिषेत् ताम् युः, : तम् त, यम् व म। ३ चुचुल्लिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुल्लिषाणि व म। ४२८ फल (फल्) निष्पतौ। | ४ अचुचुल्लिष त् ताम् न्, : तम् त, म् अचुचुल्लिषाव म। मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy