SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ५ अचुचुल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ चुचुल्लिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृ चुचुल्लिषाम्बभूव चुचुल्लिषामास । " ७ चुचुल्लिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चुचुल्लिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ चुचुल्लिषिष्यति तः न्ति, सि थः थ, चुचुल्लिषिष्यामि वः मः । १० अचुचुल्लिषिष्यत् ताम् न् : तम् त, म् अचुचुल्लिषिष्याव म ४३१ चिल्ल (चिल्लू) शैथिल्ये च । १ चिचिल्लिष ति तः न्ति, सि थः थ, चिचिल्लिषामि वः मः । २ चिचिल्लिषेत् ताम् यु:, : तम् त, यम् व म। ३ चिचिल्लिषतु/तात् ताम् न्तु : तात् तम् त, चिचिल्लिषाणि व म। ४ अचिचिल्लिषत् ताम् न् : तम् त, म् अचिचिल्लिषाव | ५ अचिचिल्लिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचिल्लिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचिल्लिषाञ्चकार चिचिल्लिषाम्बभूव । ७ चिचिल्लिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचिल्लिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचिल्लिषिष्य ति तः न्ति, सि थः थ, चिचिल्लिषिष्यामि वः मः । १० अचिचिल्लिषिष्यत् ताम् न, : तम् त, म् अचिचिल्लिषिष्याव म। ४३२ पेलृ (पेल्) गतौ । १ पिपेलिषति तः न्ति, सि थः थ, पिपेलिषामि वः मः । २ पिपेलिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपेलिषतु /तात् ताम् न्तु : तात् तम् त, पिपेलिषाणि व म। ४ अपिपेलिष त् ताम् न् : तम् त, म् अपिपेलिषाव म। ५ अपिपेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Jain Education International ६ पिपेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, पिपेलिषाञ्चकार पिपेलिषामास । ७ पिपेलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपेलिषिता" रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपेलिषिष्यति तः न्ति, सि थः थ, पिपेलिषिष्यामि वः मः । १० अपिपेलिषिष्यत् ताम् न् : तम् त, म् अपिपेलिषिष्याव म। 93 ४३३ फेलृ (फेल्) गतौ । १ पिफेलिषति तः न्ति, सि थः थ, पिफेलिषामि वः मः । पिफेलिषेत् ताम् यु:, : तम् त, यम् वम । २ ३ पिफेलिषतु /तात् ताम् न्तु तात् तम् त, पिफेलिषाणि व म। ४ अपिफेलिष त् ताम् न् : तम् त, म् अपिफेलिषाव मा ५ अपिफेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिफेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिफेलिषामास पिफेलिषाम्बभूव । ७ पिफेलिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पिफेलिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिफेलिषिष्यति तः न्ति, सि थः थ, पिफेलिषिष्यामि वः मः । १० अपिफेलिषिष्यत् ताम् न् : तम् त, म् अपिफेलिषिष्याव म। ४३४ शेल (शेल्) गतौ । १ शिशेलिषति तः न्ति, सि थः थ, शिशेलिषामि वः मः । २ शिशेलिषेत् ताम् यु:, : तम् त, यम् च म । ३ शिशेलिषतु /तात् ताम् न्तु : तात् तम् त, शिशेलिषाणि व म। ४ अशिशेलिष त् ताम् न् : तम् त, म् अशिशेलिषाव म। ५ अशिशेलिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, शिशेलिषाञ्चकार शिशेलिषामास । ७ शिशेलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशेलिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy