SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 94 म। म। धातुरत्नाकर तृतीय भाग ९ शिशेलिषिष्यति त: न्ति, सि थः थ, शिशेलिषिष्यामि वः | १० अविवेह्निषिष्यत् ताम् न्, : तम् त, म् अविवेह्निषिष्याव म। मः। ४३८ सल (सल्) गतौ । १० अशिशेलिषिष्यत् ताम् न्, : तम् त, म् अशिशेलिषिष्याव १ सिसलिषति त: न्ति, सि थः थ, सिसलिषामि वः मः। ४३५ षेलु (सेल्) गतौ । २ सिसलिषेत् ताम् युः, : तम् त, यम् व म। ३ सिसलिषतु/तात् ताम् न्तु, : तात् तम् त, सिसलिषाणि व १ सिसेलिषति त: न्ति, सि थः थ, सिसेलिषामि वः मः।। म। २ सिसेलिषेत् ताम् युः, : तम् त, यम् व म। ४ असिसलिष त् ताम् न, : तम् त, म् असिसलिषाव म। ३ सिसेलिषत/तात् ताम् न्तु, : तात तम त. सिसेलिषाणि व । ५ असिसलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ४ असिसेलिष त् ताम् न्, : तम् त, म् असिसेलिषाव म। ६ सिसलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ५ असिसेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । सिसलिषाञ्चकार सिसलिषामास। ७ सिसलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | सिसेलिषाञ्चकार सिसेलिषामास। | ८ सिसलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ सिसलिषिष्यति त: न्ति, सि थः थ, सिसलिषिष्यामि वः ८ सिसेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ सिसेलिषिष्यति त: न्ति, सि थः थ, सिसेलिषिष्यामि वः | १० असिसलिषिष्यत् ताम् न, : तम् त, म् असिसलिषिष्याव मा १० असिसेलिषिष्यत् ताम् न, : तम् त, म असिसेलिषिष्याव ___४३९ तिल (तिल्) गतौ । १ तितिलिष ति त: न्ति, सि थः थ, तितिलिषामि वः मः। ४३६ सेल (सेल्) गतौ । घेल ४३५ वदूपाणि। २ तितिलिषेत् ताम् युः, : तम् त, यम् व म। ४३७ वेल (वेर) गतौ। ३ तितिलिषतु/तात् ताम् न्तु, : तात् तम् त, तितिलिषाणि व १ विवेहिष ति त: न्ति, सि थः थ, विवेलिषामि वः मः। २ विवेलिषेत् ताम् युः, : तम् त, यम् व म। ४ अतितिलिषत् ताम् न्, : तम् त, म् अतितिलिषा म। ३ विवेह्निषतु/तात् ताम् न्तु, : तात् तम् त, विवेहिषाणि व | ५ अतितिलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्प। म। ४ अविवेह्निषत् ताम् न्, : तम् त, म् अविवेहिषाव म। ६ तितिलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | तितिलिषाकार तितिलिषाम्बभूव। ५ अविवेह्रिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ तितिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ८ तितिलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। विवेह्निषाञ्चकार विवेलिषाम्बभूव। ९ तितिलिषिष्य ति त: न्ति, सि थः थ, तितिलिषिष्यामि वः मः। ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवेहिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अतितिलिषिष्यत् ताम्न : तम त, म अतितिलिषिष्याव मा ९ विवेहिषिष्य ति त: न्ति, सि थः थ, विवेहिषिष्यामि वः पक्षे तिति स्थाने तितेइति ज्ञेयम्। म। मा मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy