________________
94
म।
म।
धातुरत्नाकर तृतीय भाग ९ शिशेलिषिष्यति त: न्ति, सि थः थ, शिशेलिषिष्यामि वः | १० अविवेह्निषिष्यत् ताम् न्, : तम् त, म् अविवेह्निषिष्याव म। मः।
४३८ सल (सल्) गतौ । १० अशिशेलिषिष्यत् ताम् न्, : तम् त, म् अशिशेलिषिष्याव
१ सिसलिषति त: न्ति, सि थः थ, सिसलिषामि वः मः। ४३५ षेलु (सेल्) गतौ ।
२ सिसलिषेत् ताम् युः, : तम् त, यम् व म।
३ सिसलिषतु/तात् ताम् न्तु, : तात् तम् त, सिसलिषाणि व १ सिसेलिषति त: न्ति, सि थः थ, सिसेलिषामि वः मः।।
म। २ सिसेलिषेत् ताम् युः, : तम् त, यम् व म।
४ असिसलिष त् ताम् न, : तम् त, म् असिसलिषाव म। ३ सिसेलिषत/तात् ताम् न्तु, : तात तम त. सिसेलिषाणि व ।
५ असिसलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म । ४ असिसेलिष त् ताम् न्, : तम् त, म् असिसेलिषाव म।
६ सिसलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, ५ असिसेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
सिसलिषाञ्चकार सिसलिषामास।
७ सिसलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ सिसेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, | सिसेलिषाञ्चकार सिसेलिषामास।
| ८ सिसलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ सिसेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
| ९ सिसलिषिष्यति त: न्ति, सि थः थ, सिसलिषिष्यामि वः ८ सिसेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।
मः। ९ सिसेलिषिष्यति त: न्ति, सि थः थ, सिसेलिषिष्यामि वः | १० असिसलिषिष्यत् ताम् न, : तम् त, म् असिसलिषिष्याव
मा १० असिसेलिषिष्यत् ताम् न, : तम् त, म असिसेलिषिष्याव
___४३९ तिल (तिल्) गतौ ।
१ तितिलिष ति त: न्ति, सि थः थ, तितिलिषामि वः मः। ४३६ सेल (सेल्) गतौ । घेल ४३५ वदूपाणि।
२ तितिलिषेत् ताम् युः, : तम् त, यम् व म। ४३७ वेल (वेर) गतौ।
३ तितिलिषतु/तात् ताम् न्तु, : तात् तम् त, तितिलिषाणि व १ विवेहिष ति त: न्ति, सि थः थ, विवेलिषामि वः मः। २ विवेलिषेत् ताम् युः, : तम् त, यम् व म।
४ अतितिलिषत् ताम् न्, : तम् त, म् अतितिलिषा म। ३ विवेह्निषतु/तात् ताम् न्तु, : तात् तम् त, विवेहिषाणि व |
५ अतितिलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्प। म। ४ अविवेह्निषत् ताम् न्, : तम् त, म् अविवेहिषाव म।
६ तितिलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम,
| तितिलिषाकार तितिलिषाम्बभूव। ५ अविवेह्रिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म।
७ तितिलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, |
८ तितिलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। विवेह्निषाञ्चकार विवेलिषाम्बभूव।
९ तितिलिषिष्य ति त: न्ति, सि थः थ, तितिलिषिष्यामि वः
मः। ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ विवेहिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः।
१० अतितिलिषिष्यत् ताम्न : तम त, म अतितिलिषिष्याव
मा ९ विवेहिषिष्य ति त: न्ति, सि थः थ, विवेहिषिष्यामि वः
पक्षे तिति स्थाने तितेइति ज्ञेयम्।
म।
मा
मः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org