________________
सन्नन्तप्रक्रिया (भ्वादिगण)
95
मा
मा
४४० तिल्ल (तिल्ल) गतौ।
युः, : तम् त, यम् व म । १ तितिल्लिषति त: न्ति, सि थः थ, तितिल्लिषामि वः मः।
| ३ विवेल्लिषतु/तात् ताम् न्तु, : तात् तम् त, विवेल्लिषाणि व २ तितिल्लिषेत् ताम् युः, : तम् त, यम् वम । ३ तितिल्लिषतु/तात् ताम् न्तु, : तात् तम् त, तितिल्लिषाणि व |
४ अविवेल्लिष त् ताम् न्, : तम् त, म् अविवेल्लिषाव म। | ५ अविवेल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म । ४ अतितिल्लिष त् ताम् न, : तम् त, म् अतितिल्लिषाव म। । अतितिलिपीत सि जिजाबी मिल ६ विवेल्लिाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म।
विवेल्लिषाशकार विवेल्लिषामास। ६ तितिल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव,
| ७ विवेल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम तितिल्लिषाम्बभूव तितिल्लिषामास ।
८ विवेल्लिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।
९ विवेल्लिषिष्यति त: न्ति, सि थः थ, विवेल्लिषिष्यामि वः ७ तितिल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितिल्लिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
मः। ९ तितिल्लिषिष्यति त: न्ति, सि थः थ, तितिल्लिषिष्यामि वः | १० अविवेल्लिषिष्यत् ताम् न, : तम् त, म् अविवेल्लिषिष्याव
मः। १० अतितिल्लिषिष्यत् ताम् न्, : तम् त, म् अतितिल्लिषिष्याव
४४३ वेल (वेल्) चलने । मा
१ विवेलिष ति त: न्ति, सि थ: थ, विवेलिषामि वः मः। ४४१ पल्ल (पल्ल्) गतौ ।
२ विवेलिषेत् ताम् यु:, : तम् त, यम् व म। १ पिपल्लिपति त: न्ति, सि थः थ, पिपल्लिषामि वः मः। ३ विवेलिषत/तात् ताम् न्तु, : तात् तम त, विवेलिषाणि व २ पिपल्लिषेत् ताम् यु:, : तम् त, यम् व म ।
मा ३ पिपल्लिषतु/तात् ताम् न्तु, : तात् तम् त, पिपल्लिषाणि व | ४ अविवेलिषत् ताम् न्, : तम् त, म् अविवेलिषाव म।
| ५ अविवेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपिपल्लिष त् ताम् न्, : तम् त, म् अपिपल्लिषाव म।
षिष्म। ५ अपिपल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म।
विवेलिषाञ्चकार विवेलिषाम्बभूव। ६ पिपल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कम पिपल्लिषाम्बभूव पिपल्लिषामास ।
८ विवेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिपल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवेलिषिष्य तित: न्ति, सि थः थ, विवेलिषिष्यामि वः ८ पिपल्लिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
मः। ९ पिपल्लिषिष्यति त: न्ति, सि थः थ, पिपल्लिषिष्यामि वः | १० अविवेलिषिष्यत् ताम् न्, : तम् त, म् अविवेलिषिष्याव मः।
म। १० अपिपल्लिषिष्यत् ताम् न, : तम् त, म् अपिपल्लिषिष्याव म। |
४४४ चेल (चेल्) चलने । ४४२ वेल्ल (वेल्ल्) गतौ ।
१ चिचेलिषति त: न्ति, सि थ: थ, चिचेलिषामि व: मः। १ विवेल्लिषति तः न्ति, सि थ: थ, विवेल्लियामि वः मः। २ चिचेलिषेत् ताम् युः, : तम् त, यम् व म ।
३ विलित
म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org