SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 95 मा मा ४४० तिल्ल (तिल्ल) गतौ। युः, : तम् त, यम् व म । १ तितिल्लिषति त: न्ति, सि थः थ, तितिल्लिषामि वः मः। | ३ विवेल्लिषतु/तात् ताम् न्तु, : तात् तम् त, विवेल्लिषाणि व २ तितिल्लिषेत् ताम् युः, : तम् त, यम् वम । ३ तितिल्लिषतु/तात् ताम् न्तु, : तात् तम् त, तितिल्लिषाणि व | ४ अविवेल्लिष त् ताम् न्, : तम् त, म् अविवेल्लिषाव म। | ५ अविवेल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ४ अतितिल्लिष त् ताम् न, : तम् त, म् अतितिल्लिषाव म। । अतितिलिपीत सि जिजाबी मिल ६ विवेल्लिाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। विवेल्लिषाशकार विवेल्लिषामास। ६ तितिल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ विवेल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम तितिल्लिषाम्बभूव तितिल्लिषामास । ८ विवेल्लिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ विवेल्लिषिष्यति त: न्ति, सि थः थ, विवेल्लिषिष्यामि वः ७ तितिल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ तितिल्लिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ तितिल्लिषिष्यति त: न्ति, सि थः थ, तितिल्लिषिष्यामि वः | १० अविवेल्लिषिष्यत् ताम् न, : तम् त, म् अविवेल्लिषिष्याव मः। १० अतितिल्लिषिष्यत् ताम् न्, : तम् त, म् अतितिल्लिषिष्याव ४४३ वेल (वेल्) चलने । मा १ विवेलिष ति त: न्ति, सि थ: थ, विवेलिषामि वः मः। ४४१ पल्ल (पल्ल्) गतौ । २ विवेलिषेत् ताम् यु:, : तम् त, यम् व म। १ पिपल्लिपति त: न्ति, सि थः थ, पिपल्लिषामि वः मः। ३ विवेलिषत/तात् ताम् न्तु, : तात् तम त, विवेलिषाणि व २ पिपल्लिषेत् ताम् यु:, : तम् त, यम् व म । मा ३ पिपल्लिषतु/तात् ताम् न्तु, : तात् तम् त, पिपल्लिषाणि व | ४ अविवेलिषत् ताम् न्, : तम् त, म् अविवेलिषाव म। | ५ अविवेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अपिपल्लिष त् ताम् न्, : तम् त, म् अपिपल्लिषाव म। षिष्म। ५ अपिपल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विवेलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, षिष्म। विवेलिषाञ्चकार विवेलिषाम्बभूव। ६ पिपल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ७ विवेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कम पिपल्लिषाम्बभूव पिपल्लिषामास । ८ विवेलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ पिपल्लिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विवेलिषिष्य तित: न्ति, सि थः थ, विवेलिषिष्यामि वः ८ पिपल्लिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। मः। ९ पिपल्लिषिष्यति त: न्ति, सि थः थ, पिपल्लिषिष्यामि वः | १० अविवेलिषिष्यत् ताम् न्, : तम् त, म् अविवेलिषिष्याव मः। म। १० अपिपल्लिषिष्यत् ताम् न, : तम् त, म् अपिपल्लिषिष्याव म। | ४४४ चेल (चेल्) चलने । ४४२ वेल्ल (वेल्ल्) गतौ । १ चिचेलिषति त: न्ति, सि थ: थ, चिचेलिषामि व: मः। १ विवेल्लिषति तः न्ति, सि थ: थ, विवेल्लियामि वः मः। २ चिचेलिषेत् ताम् युः, : तम् त, यम् व म । ३ विलित म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy