SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 96 धातुरत्नाकर तृतीय भाग मा मः। मा ३ चिचेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचेलिषाणि व ४ अचिक्वेलिष त् ताम् न्, : तम् त, म् अचिक्वेलिषाव म। ५ अचिक्वेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिचेलिष त् ताम् न, : तम् त, म् अचिचेलिषाव म। | षिष्म । अचिचेलिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व | ६ चिक्वेलिषाम्बभूव वतुः वः, विथ वथः व व विव विम षिष्म । चिक्वेलिषाशकार चिक्वेलिषामास। ६ चिचेलिषाम्बभूव वतुः वः, विथ वथः व व विव विम, | ७ चिक्वेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। चिचेलिषाञ्चकार चिचेलिषामास। ८ चिक्वेलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिचेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिक्वेलिषिष्यति त: न्ति, सि थ: थ, चिक्वेलिषिष्यामि वः ८ चिचेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ चिचेलिषिष्यति त: न्ति, सि थ: थ, चिचेलिषिष्यामि वः | १० अचिक्वेलिषिष्यत् ताम् न्, : तम् त, म् मः। अचिक्वेलिषिष्याव म। १० अचिचैलिषिष्यत् ताम् न, : तम् त, म् अचिचेलिषिष्याव ४४७ खेल (खेल) चलने । ४४५ केल (केल्) चलने । १ चिखेलिषति त: न्ति, सि थ: थ, चिखेलिषामि वः मः। २ चिखेलिषेत् ताम् युः, : तम् त, यम् व म । १ चिकेलिषति त: न्ति, सि थ: थ, चिकेलिषामि वः मः। ३ चिखेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिखेलिषाणि व २ चिकेलिषेत् ताम् युः, : तम् त, यम् व म । म। ३ चिकेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिकेलिषाणि व | ४ अचिखेलिष त् ताम् न्, : तम् त, म् अचिखेलिषाव म। ५ अचिखेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिकेलिष त् ताम् न्, : तम् त, म् अचिकेलिषाव म। षिष्म । ५ अचिकेलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ चिखेलिषाम्बभूव वतुः वुः, विथ वथः व व विव विम, षिष्म। चिखेलिषाञ्चकार चिखेलिषामास। ६ चिकेलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ चिखेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कुम चिकेलिषामास चिकेलिषाम्बभूव। ८ चिखेलिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिकेलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ चिखेलिषिष्यति त: न्ति, सि थः थ, चिखेलिषिष्यामि वः ८ चिकेलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। "मः। ९ चिकेलिषिष्यति त: न्ति, सि थः थ, चिकेलिषिष्यामि वः १० अचिखेलिषिष्यत् ताम् न्, : तम् त, म् अचिखेलिषिष्याव मः। १० अचिकेलिषिष्यत् ताम् न्, : तम् त, म् अचिकेलिषिष्याव ४४८ स्खल (स्खल्) चलने। ४४६ केल (केल्) चलने । १ चिस्खलिष ति त: न्ति, सि थ: थ, चिस्खलिषामि वः मः। १ चिक्वेलिषति त: न्ति, सि थ: थ, चिक्वेलिषामि वः मः। | २ चिस्खलिषेत् ताम् युः, : तम् त, यम् व म।। २ चिक्वेलिषेत् ताम् युः, : तम् त, यम् व म । ३ चिस्खलिषतु/तात् ताम् न्तु, : तात् तम् त, चिस्खलिषाणि ३ चिक्वेलिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्वेलिषाणि व म। वमा ४ अचिस्खलिषत् ताम् न्, : तम् त, म् अचिस्खलिषाव म। मा म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy