SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 97 मा ५ अचिस्खलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ शिश्वलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। शिश्वलिषामास शिवलिषाञ्चकार। ६ चिस्खलिषामास सतः सः, सिथ सथः स, स सिव सिम, | ७ शिवलिष्यात स्ताम सः. : स्तम स्त. सम स्व स्म। चिस्खलिषाञ्चकार चिस्खलिषाम्बभूव। ८ शिश्वलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिस्खलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शिश्वलिषिष्यति त: न्ति, सि थः थ, शिश्वलिषिष्यामि वः ८ चिस्खलिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ चिस्खलिषिष्य ति त: न्ति, सि थः थ, चिस्खलिषिष्यामि | १० अशिश्वलिषिष्यत ताम न. : तम् त, म अशिश्वलिषिष्याव व: मः। १० अचिस्खलिषिष्यत् ताम् न्, : तम् त, म् अचिस्खलिषिष्याव म। ४५१ वल्ल (वल्ल्) आशु गतौ । | १ शिश्वल्लिषति त: न्ति, सि थः थ, शिश्वल्लिषामि वः मः। ४४९ खलु (खल्) संचये च । | २ शिश्वल्लिषेत् ताम् युः, : तम् त, यम् व म। १ चिखलिषति तः न्ति, सि थ: थ, चिखलिषामि वः मः। | ३ शिश्वल्लिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वल्लिषाणि व २ चिखलिषेत् ताम् युः, : तम् त, यम् व म । मा ३ चिखलिषतु/तात् ताम् न्तु, : तात् तम् त, चिखलिषाणि व | ४ अशिश्वल्लिष त् ताम् न्, : तम् त, म् अशिश्वल्लिषाव म। मा ५ अशिश्वल्लिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिखलिष त् ताम् न, : तम् त, म् अचिखलिषाव म। षिष्म। ५ अचिखलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ शिवल्लिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कुम शिश्वल्लिषाम्बभूव शिश्वल्लियामास । ६ चिखलिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ शिवल्लिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृम चिखलिषामास चिखलिषाम्बभूव। | ८ शिवल्लिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ चिखलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ शिवल्लिषिष्यति त: न्ति, सि थः थ, शिश्वल्लिषिष्यामि वः ८ चिखलिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः । मः। ९ चिखलिषिष्यति त: न्ति, सि थः थ, चिखलिषिष्यामि वः | | १० अशिश्वल्लिषिष्यत् ताम् न, : तम् त, म अशिश्वल्लिषिष्याव मः। १० अचिखलिषिष्यत् ताम् न्, : तम् त, म् अचिखलिषिष्याव ४५२ गल (गल्) अदने । - म। १ जिगलिषति त: न्ति, सि थः थ, जिगलिषामि वः मः। ४५० श्वल (श्वल्) आशु गतौ । २ जिगलिषेत् ताम् युः, : तम् त, यम् व म । १ शिश्वलिषति त: न्ति, सि थ: थ, शिश्वलिषामि वः मः । ३ जिगलिषतु/तात् ताम् न्तु, : तात् तम् त, जिगलिषाणि व २ शिश्वलिषेत् ताम् युः, : तम् त, यम् व म । . मा ३ शिश्वलिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वलिषाणि व | ४ अजिगलिष त् ताम् न्, : तम् त, म् अजिगलिषाव म। म। ५ अजिगलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अशिश्वलिष त् ताम् न, : तम् त, म् अशिश्वलिषाव म। षिष्म । ५ अशिश्वलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिगलिषाम्बभव वतः वः विथ वथः व. व विव विम. षिष्म। जिगलिषाञ्चकार जिगलिषामास । मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy