SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 98 ७ जिगलिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगलिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगलिषिष्यति तः न्ति, सि थः थ, जिगलिषिष्यामि वः मः । १० अजिगलिषिष्यत् ताम् न् : तम् त, म् अजिगलिषिष्याव म। ४५३ चर्व (चव्) अदने । १ चिचर्विष ति तः न्ति, सि थः थ, चिचर्विषामि वः मः । २ चिचर्विषेत् ताम् यु: : तम् त, यम् वम। ३ चिचर्विषतु /तात् ताम् न्तु : तात् तम् त, चिचर्विषाणि व म। ४ अचिचर्विषत् ताम् न् : तम् त, म् अचिचर्विषाव म । ५ अचिचर्विषीत् षिष्टाम् षिषुः, षी षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिचर्विषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिचर्विषाञ्चकार चिचर्विषाम्बभूव । ७ चिचर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिचर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिचर्विषिष्य ति तः न्ति, सि थः थ, चिचर्विषिष्यामि वः मः । १० अचिचर्विषिष्यत् ताम् न् : तम् त, म् अचिचर्विषिष्याव म। ४५४ पुर्व (पूर्व) पूरणे । १ पुपूर्विषति तः न्ति, सि थः थ, पुपूर्विषामि वः मः । २ पुपूर्विषेत् ताम् यु:, : तम् त, यम् वम । ३ पुपूर्विषत्/तात् ताम् न्तु, : तात् तम् त, पुपूर्विषाणि वम । ४ अपुपूर्विष त् ताम् न् : तम् त, म् अपुपूर्विषाव म। ५ अपुपूर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पुपूर्विषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, पूर्विषाम्बभूव पूर्विषामास । ७ पुपूर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुपूर्विषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुपूर्विषिष्यति तः न्ति, सि थः थ, पुपूर्विषिष्यामि वः मः । Jain Education International धातुरत्नाकर तृतीय भाग १० अपुपूर्विषिष्यत् ताम् न् : तम् त, म् अपुपूर्विषिष्याव म । ४५५ पर्व (पर्व) पूरणे । १ पिपर्विषति तः न्ति, सि थः थ, पिपर्विषामि वः मः । पिपर्विषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पिपर्विषतु / तात् ताम् न्तु : तात् तम् त, पिपर्विषाणि व म ४ अपिपर्विष त् ताम् न् : तम् त, म् अपिपर्विषाव म। ५ अपिपर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपर्विषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपर्विषामास पिपर्विषाम्बभूव । : ७ पिपर्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिपर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपर्विषिष्यति तः न्ति, सि थः थ, पिपर्विषिष्यामि वः मः । १० अपिपर्विषिष्यत् ताम् न् : तम् त, म् अपिपर्विषिष्याव म ४५६ मर्व (मर्व्) पूरणे । १ मिमर्विषति तः न्ति, सि थः थ, मिमर्विषामि वः मः । मिमर्विषेत् ताम् यु:, : तम् त, यम् वम । २ ३ मिमर्विषतु /तात् ताम् न्तु : तात् तम् त, मिमर्विषाणि व म अमिमर्विष त् ताम् न् : तम् त, म् अमिमर्विषाव म ४ ५ अमिमर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमर्विषाम्बभूव मिमर्विषामास । ७ मिमर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमर्विषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमर्विषिष्यति तः न्ति, सि थः थ, मिमर्विषिष्यामि वः मः । १० अमिमर्विषिष्यत् ताम् न् : तम् त, म् अमिमर्विषिष्याव म । ४५७ मर्व (मर्व्) गतौ। मर्व ४५६ वद्रूपाणि । ४५८ धवु (धन्व्) गतौ । १ दिधन्विषति तः न्ति, सि थः थ, दिधन्विषामि वः मः । २ दिधन्विषेत् ताम् यु:, : तम् त, यम् व म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy