SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 99 मः। - मा मा ३ दिधन्विषतु/तात् ताम् न्तु, : तात् तम् त, दिधन्विषाणि व | ५ अचिकर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ४ अदिधन्विष त् ताम् न, : सम् त, म् अदिधन्विषाव म। । ६ चिकविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अदिधन्विषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्ठ | चिकविषाञ्चकार चिकविषाम्बभूव। षिष्म। ७ चिकर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। र चिकविषिता"रौर:. सि स्थ: स्थ, स्मि स्व: स्मः। ६ दिधन्विषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ चिकविषिष्य ति त: न्ति, सि थः थ. चिकविषिष्यामि वः कृम दिधन्विषाम्बभूव दिधन्विषामास । ७ दिधन्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिकर्विषिष्यत् ताम् न्, : तम् त, म् अचिकविषिष्याव ८ दिधन्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः17 ९ दिधन्विषिष्यति त: न्ति, सि थः थ, दिधन्विषिष्यामि वः ।। ४६१ खर्व (ख) दर्पे । मः। १० अदिधन्विषिष्यत् ताम् न्, : तम् त, म् अदिधन्विषिष्याव | १ चिखर्विषति त: न्ति, सि थ: थ, चिखर्विषामि वः मः। २ चिखर्विषेत् ताम् युः, : तम् त, यम् व म । ३ चिखर्विषतु/तात् ताम् न्तु, : तात् तम् त, चिखर्विषाणि व ४५९ शव (शव्) गतौ । १ शिशविषति त: न्ति, सि थः थ, शिशविषामि वः मः। ४ अचिखर्विष त ताम न. : तम त. म अचिखविषाव म। २ शिशविषेत ताम यः. : तम त. यम व म । ५ अचिखर्विषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ शिशविषतु/तात् ताम् न्तु, : तात् तम् त, शिशविषाणि व | षिष्म। मा ६ चिखर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव ४ अशिशविष त् ताम् न्, : तम् त, म् अशिशविषाव मा । | कृम चिखर्विषाम्बभूव चिखर्विषामास । ५ अशिशविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिखर्विष्यात स्ताम सः : स्तम स्त. सम स्व स्म। षिष्म । ८ चिखर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ शिशविषाम्बभूव वतुः वः, विथ वथः व, व विव विम, . . . .. शिशविषामास शिशविषाञ्चकार । मः। ७ शिशविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अचिखर्विषिष्यत् ताम् न्, : तम् त, म् अचिखर्विषिष्याव ८ शिशविषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | मा ९ शिशविषिष्यति त: न्ति, सि थः थ, शिशविषिष्यामि वः ४६२ गर्व (ग) दर्प। १० अशिशविषिष्यत् ताम् न्, : तम् त, म् अशिशविषिष्याव | १ ज | १ जिगर्विषति त: न्ति, सि थः थ, जिगर्विषामि वः मः। म। २ जिगविषेत् ताम् युः, : तम् त, यम् व म।। ४६० कर्व (क) दर्प। ३ जिगर्विषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्विषाणि व १ चिकर्विष ति त: न्ति, सि थः थ, चिकविषामि वः मः। | '.४ अजिगर्विष त् ताम् न, : तम् त, म् अजिगविषाव म। २ चिकर्विषेत् ताम् यु:, : तम् त, यम् व म। ५ अजिगर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकर्विषतु/तात् ताम् न्तु, : तात् तम् त, चिकर्विषाणि व षिष्म 1 ४ अचिकर्विषत् ताम् न्, : तम् त, म् अचिकर्विषाव म। | ६ जिगर्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगविषाञ्चकार जिगर्विषामास । मा Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy