SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 100 ७ जिगर्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगर्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगर्विषिष्यति तः न्ति, सि थः थ, जिगर्विषिष्यामि वः मः । १० अजिगर्विषिष्यत् ताम् न् : तम् त, म् अजिगर्विषिष्याव म ४६३ ष्ठिवू (ष्ठिव्) निरसने । १ तिष्ठेविषति तः न्ति, सि थः थ, तिष्ठेविषामि वः मः । २ तिष्ठेविषेत् ताम् यु : तम् त, यम् व म । ३ तिष्ठेविषतु/तात् ताम् न्तु : तात् तम् त, तिष्ठेविषाणि व म। ४ अतिष्ठेविष त् ताम् न् : तम् त, म् अतिष्ठेविषाव म । ५ अतिष्ठेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म | ६ तिष्ठेविषाम्बभूव वतुः वुः, विथ वथः व व विव विम, तिष्ठेविषाञ्चकार तिष्ठेविषामास । ७ तिष्ठेविष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिष्ठेविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिष्ठेविषिष्यति तः न्ति, सि थः थ, तिष्ठेविषिष्यामि वः मः । १० अतिष्ठेविषिष्यत् ताम् न् : तम् त, म् अतिष्ठेविषिष्याव म। ४६४ क्षिवू (क्षिव्) निरसने । १ चिक्षेविष ति तः न्ति, सि थः थ, चिक्षेविषामि वः मः । २ चिक्षेविषेत् ताम् यु:, : तम् त, यम् व म् । ३ चिक्षेविषतु/तात् ताम् न्तु : तात् तम् त, चिक्षेविषाणि व म। ४ अचिक्षेविषत् ताम् न् : तम् त, म् अचिक्षेविषाव म ५ अचिक्षेविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिक्षेविषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिक्षेविषाञ्चकार चिक्षेविषाम्बभूव । ७ चिक्षेविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्षेविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिक्षेविषिष्य ति तः न्ति, सि थः थ, चिक्षेविषिष्यामि वः मः । १० अचिक्षेविषिष्यत् ताम् न् : तम् त, म् अचिक्षेविषिष्याव म। Jain Education International क्षेत ४६५ जीव (जीव) प्राणधारणे । १ जिजीविषति तः न्ति, सि थः थ, जिजीविषामि वः मः । २ जिजीविषेत् ताम् यु:, : तम् त, यम् व म । ३ जिजीविषतु /तात् ताम् न्तु : तात् तम् त, जिजीविषाणि व म। धातुरत्नाकर तृतीय भाग ४ अजिजीविष त् ताम् न् : तम् त, म् अजिजीविषाव म । ५ अजिजीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिजीविषामास सतुः सुः, सिथ सथु स स सिव सिम, जिजीविषाञ्चकार जिजीविषाम्बभूव । ७ जिजीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिजीविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिजीविषिष्यति तः न्ति, सि थः थ, जिजीविषिष्यामि वः मः । १० अजिजीविषिष्यत् ताम् न् : तम् त, म् अजिजीविषिष्याव म। ४६६ पीव (पीव्) स्थौल्ये । १ पिपीविषति तः न्ति, सि थः थ, पिपीविषामि वः मः । २ पिपीविषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपीविषतु/तात् ताम् न्तु : तात् तम् त, पिपीविषाणि व म। ४ अपिपीविष त् ताम् न् : तम् त, म् अपिपीविषाव म ५ अपिपीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् विष्ट, षिषम् षिष्व -षिष्म । ६ पिपीविषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपीविषाम्बभूव पिपीविषामास । ७ पिपीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपीविषिष्यति तः न्ति, सि थः थ, पिपीविषिष्यामि वः मः । १० अपिपीविषिष्यत् ताम् न् : तम् त, म् अपिपीविषिष्याव For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy