SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) ४६७ मीव (मीव्) स्थौल्ये । १ मिमीविषति तः न्ति, सि थः थ, मिमीविषामि वः मः । २ मिमीविषेत् ताम् यु:, : तम् त, यम् व म । ३ मिमीविषतु/तात् ताम् न्तु : तात् तम् त, मिमीविषाणि व म। ४ अमिमीविष त् ताम् न् : तम् त, म् अमिमीविषाव म। ५ अमिमीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमीविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मिमीविषाञ्चकार मिमीविषामास । ७ मिमीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमीविषिष्यति तः न्ति, सि थः थ, मिमीविषिष्यामि वः मः । १० अमिमीविषिष्यत् ताम् न् : तम् त, म् अमिमीविषिष्याव म। ४६८ तीव (तीव्) स्थौल्ये । १ तितीविषति तः न्ति, सि थः थ, तितीविषामि वः मः । २ तितीविषेत् ताम् यु:, : तम् त, यम् व म । ३ तितीविषतु /तात् ताम् न्तु म। ४ अतितीविष त् ताम् न् : तम् त, म् अतितीविषाव म । ५ अतितीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । तात् तम् त, तितीविषाणि व ६ तितीविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तितीविषाञ्चकार तितीविषामास । ७ तितीविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ तितीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ तितीविषिष्यति तः न्ति, सि थः थ, तितीविषिष्यामि वः मः । १० अतितीविषिष्यत् ताम् न् : तम् त, म् अतितीविषिष्याव म। ४६९ नीव (नील) स्थौल्ये । १ निनीविषति तः न्ति, सि थः थ, निनीविषामि वः मः । २ निनीविषेत् ताम् यु:, : तम् त, यम् व म । Jain Education International ३ निनीविषतु /तात् ताम् न्तु : तात् तम् त, निनीविषाणि व म। 101 ४ अनिनीविष त् ताम् न् : तम् त, म् अनिनीविषाव म । ५ अनिनीविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनीविषामास सतुः सुः, सिथ सथु स स सिव सिम, निनीविषाञ्चकार निनीविषाम्बभूव । ७ निनीविष्यात् स्ताम् सु:.: स्तम् स्त, सम् स्व स्म । ८ निनीविषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनीविषिष्यति तः न्ति सि थः थ, निनीविषिष्यामि वः मः । १० अनिनीविषिष्यत् ताम् न् : तम् त, म् अनिनीविषिष्याव म। ४७० ऊर्वं (ऊर्व्) हिंसायाम् १ ऊर्विविषति तः न्ति, सि थः थ, ऊर्विविषामि वः मः । ऊर्विविषेत् ताम् यु:, : तम् त, यम् व म । २ ३ ऊर्विविषतु /तात् ताम् न्तु : तात् तम् त, ऊर्विविषाणि व म। ४ और्विविष त् ताम् न् : तम् त, म् और्विविषाव म । ५ और्विविषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ ऊर्विविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ऊर्विविषाञ्चकार ऊर्विविषामास । ७ ऊर्विविष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ ऊर्विविषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ऊर्विविषिष्यति तः न्ति, सि थः थ, ऊर्विविषिष्यामि वः मः । १० और्विविषिष्यत् ताम् न् : तम् त, म् और्विविषिष्याव म ४७१ तुर्वै (तूर्व्) हिंसायाम् । १ तुतूर्विषति तः न्ति, सि थः थ, तुतूर्विषामि वः मः । २ तुतूर्विषेत् ताम् युः तम् त, यम् व म । ३ तुतूर्विषतु /तात् ताम् न्तु : तात् तम् त, तुतूर्विषाणि व म । ४ अतुतूर्विष त् ताम् न् : तम् त, म् अतुतूर्विषाव म । ५ अतुतूर्विषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy