________________
102
धातुरत्नाकर तृतीय भाग
६ तुतूर्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | १ दुधूर्विषति त: न्ति, सि थः थ, दुधूर्विषामि वः मः। ___ तुतूर्विषाञ्चकार तुतूर्विषामास।
२ दुधूर्विषेत् ताम् युः, : तम् त, यम् व म । ७ तुतूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।। | ३ दुधूर्विषतु/तात् ताम् न्तु, : तात् तम् त, दुधूर्विषाणि व म।
।' रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ४ अदुधूर्विष त् ताम् न्, : तम् त, म् अदुधूर्विषाव म। ९ तुतूर्विषिष्यति त: न्ति, सि थः थ, तुतूर्विषिष्यामि वः मः। - ५ अदुधूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १० अतुतूर्विषिष्यत् ताम् न, : तम् त, म् अतुतूर्विषिष्याव म। । षिष्म। ४७२ थुर्वे (थू) हिंसायाम् ।
६ दुधूर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव,
। कृम दुधूर्विषाम्बभूव दुधूर्विषामास। १ तुर्विषति त: न्ति; सि थः थ, तुथूर्विषामि वः मः।
७ दुधूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। २ तुथूविषेत् ताम् युः, : तम् त, यम् व म।
८ दुधूर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । ३ तुथूर्विषतु/तात् ताम् न्तु, : तात् तम् त, तुथूर्विषाणि व म।।
९ दुधूर्विषिष्यति त: न्ति, सि थ: थ, दुधूर्विषिष्यामि वः मः। ४ अतुथूर्विष त् ताम् न्, : तम् त, म् अतुथूर्विषाव म।
१० अदुधूर्विषिष्यत् ताम् न्, : तम् त, म् अदुधूर्विषिष्याव म। ५ अतुथूर्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | षिष्म।
४७५ जुर्वे (जू) हिंसायाम् । ६ तुथूर्विषामास सतुः सुः, सिथ सथु स स सिव सिम,
| १ जुजूर्विषति त: न्ति, सि थ: थ, जुजूर्विषामि वः मः। तुथूर्विषाञ्चकार तुथूर्विषाम्बभूव।
२ जुजूविषेत् ताम् युः, : तम् त, यम् व म । ७ तुथूर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
३ जुजूर्विषतु/तात् ताम् न्तु, : तात् तम् त, जुजूर्विषाणि व म। ८ तुथूर्विषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
४ अजुजूर्विष त् ताम् न्, : तम् त, म् अजुजूर्विषाव म। ९ तुथूर्विषिष्यति त: न्ति, सि थः थ, तुथूर्विषिष्यामि वः मः। १० अतुथूर्विषिष्यत् ताम् न्, : तम् त, म् अतुथूर्विषिष्याव म। |
५ अजुजूर्विषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म। ४७३ दुर्वै (दू) हिंसायाम् ।
६ जुजूर्विषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १ दुर्विषति त: न्ति, सि थ: थ, दुर्विषामि वः मः। । कृम जुजूर्विषाम्बभूव जुजूर्विषामास। २ दुर्विषेत् ताम् यु:, : तम् त, यम् व म ।
| ७ जुजूविष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ३ दुर्विषतु/तात् ताम् न्तु, : तात् तम् त, दुर्विषाणि व म। । ८ जुजूर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ४ अदुर्विष त् ताम् न, : तम् त, म् अदुदूर्विषाव म। ९ जुजूर्विषिष्यति त: न्ति, सि थ: थ, जुजूर्विषिष्यामि वः मः। ५ अदुर्विषीत् षिष्टाम षिषुः, पीः षिष्टम् षिष्ट, षिषम् षिष्व | १० अजुजूर्विषिष्यत् ताम् न्, : तम् त, म् अजुजूर्विषिष्याव म।
षिष्म। ६ दुर्विषामास सतुः सुः, सिथ सथु स स सिव सिम,
४७६ अर्व (अ) हिंसायाम् । दुर्विषाञ्चकार दुर्विषाम्बभूव।
१ अविविषति त: न्ति, सि थ: थ, अविविषामि वः मः । ७ दुर्विष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | २ अविविषेत् ताम् युः, : तम् त, यम् व म । ८ दुर्विषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ३ अविविधतु/तात् ताम् न्तु, : तात् तम् त, अर्विविषाणि व ९ दुर्विषिष्यति तः न्ति, सि थः थ, दुर्विषिष्यामि वः मः। १० अदुर्विषिष्यत् ताम् न्, : तम् त, म् अदुर्विषिष्याव म। | | ४ आर्विविष त् ताम् न्, : तम् त, म् आर्विविषाव म।
५ आर्विविषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व __४७४ धुर्वै (धू) हिंसायाम् ।
षिष्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org